📜

३. गुणावबोधपरिच्छेद

अनुसन्धिवण्णना

११६.

सम्भवन्ति गुणा यस्मा,

दोसाने’व’मतिक्कमे;

दस्सेस्सं ते ततो दानि,

सद्दे सम्भूसयन्ति ये.

११६. एवं दोसपरिहारोपदेसं दस्सेत्वा इदानि दोसपरिहारा समुपगतगुणं उपदस्सितुमधिकारं विरचयन्तो आह ‘‘सम्भवन्ति’’इच्चादि. दोसानं यथावुत्तानं पददोसादीनं एवं यथावुत्तनयेन अतिक्कमे सति गुणा धम्मा सद्दालङ्कारसभावा पसादादयो यस्मा कारणा सम्भवन्ति सिज्झन्ति, तञ्च ‘‘पसादो किलिट्ठादीनं वज्जना सम्भवती’’त्यादिना यथायोगं विञ्ञेय्यं, ततो तस्मा कारणा ये गुणा सद्दे सम्भूसयन्ति अलङ्करोन्ति, ते सद्दालङ्कारसङ्खाते गुणे इदानि दस्सेस्सं उपदिसिस्सामि.

११६. एवं दोसपरिहारपवेसोपायं दस्सेत्वा इदानि यथावुत्तदोसानं परिहारेन ‘‘बन्धनिस्सितगुणा एते’’ति दस्सेतुं पुब्बापरपरिच्छेदानं सम्बन्धं घटेन्तो ‘‘सम्भवन्ति’’च्चादिगाथमाह. दोसानं निद्दिट्ठपददोसादीनं एवं अनन्तरपरिच्छेदे निद्दिट्ठक्कमेन अतिक्कमे सति गुणा पसादादिसद्दालङ्कारसङ्खाता पसादादयो सद्दधम्मा यस्मा सम्भवन्ति, ततो ये सद्दधम्मा सद्दे सम्भूसयन्ति सज्जन्ति, ते सद्दधम्मे दस्सेस्सं पकासिस्सामीति. एत्थ किलिट्ठदोसब्याकिण्णदोसपरिहारेहि पसादालङ्कारो सिज्झति, सेसापि यथालाभतो ञातब्बा.

सद्दालङ्कारउद्देसवण्णना

११७.

पसादो’जो मधुरता,

समता सुखुमालता;

सिलेसो’दारता कन्ति,

अत्थब्यत्तिसमाधयो.

११७. इदानि ते विभजति ‘‘पसादो’’इच्चादिना पसत्थि पसादो पकासत्थता, ओजो समासवुत्तिबाहुल्लं अत्थपारिणत्यञ्च, मधुरता सद्दानं रसवन्तता, समता पज्जापेक्खाय चतुन्नं पादानमेकजातियसम्बन्धता, गज्जापेक्खाय तु पदानं, सुखुमालता अफरुसक्खरबाहुल्लं, सिलेसनं सिलेसो बन्धगारवं, उदारता उक्कंसता केनचि अत्थेन सनाथता विसिट्ठविसेसनयुत्तता च, कन्ति सब्बलोकमनोहरता, अत्थब्यत्ति सिद्धेन ञायेन वा अभिधेय्यस्स गहणं, समाधि लोकप्पतीत्यनुसारिअमुख्यत्थता, तेसु ओजउदारता सद्दत्थगुणा, समाधि अत्थगुणो, अत्थानुगामित्ता एत्थ सद्दानं, अञ्ञे तु सद्दगुणाव.

११७. इदानि ‘‘पसादोजो’’इच्चादिना ते सद्दालङ्कारे कमेन विभजितुं उद्दिसति. पसादो पसन्नफळिकावलि अत्तनि आवुनितरत्तकम्बलसुत्तमिव सद्दानं अत्थस्स पसादनसङ्खातो पसादालङ्कारो च, ओजो समासवुत्तिबाहुल्यअत्थपारिणत्यसङ्खतो सद्दत्थानं गुणो च, मधुरता सद्दानं रसवन्तभावसङ्खातकण्णमधुरता च, समता पज्जे पादस्स सुतितो सदिसता च, गज्जे पदानं तथेव सदिसताति एवं पादानं पदानञ्च तुल्यगुणता च, सुखुमालता वण्णानं अतिफरुसअतिसिथिलभावं विना समप्पमाणमुदुगुणो च, सिलेसो ठानकरणादिसम्भूतसभागवण्णसुतीहि अच्छिद्दगुरुगुणो च, उदारता उक्कट्ठेन केनचि अत्थेन बन्धस्स सज्जितभावो च, विसिट्ठविसेसनपदेन युत्तता च, कन्ति सब्बेसं पियगुणता च, अत्थब्यत्ति इच्छितत्थस्स सिद्धेन वा न्यायेन वा सुपाकटभावो च, समाधयो लोकप्पतीतिअनतिक्कन्तअञ्ञधम्मारोपनेन अमुख्यत्थता चाति इमे सद्दत्थगुणा दस होन्ति. ‘‘समाधयो’’ति तस्सेव बहुत्तं दीपेति, इमेसु दससु ओजोदारताति द्वे सद्दत्थगुणा, समाधि अत्थगुणो परियायेन तदत्थजोतकसद्दगुणोपि, सेसा सत्त सद्दगुणा एव, एते सब्बेपि अलङ्करोन्ति बन्धमनेनाति वाक्येन अलङ्कारा नाम.

सद्दालङ्कारपयोजनवण्णना

११८.

गुणेहे’तेहि सम्पन्नो, बन्धो कविमनोहरो;

सम्पादयति कत्तूनं, कित्तिमच्चन्तनिम्मलं.

११८. ‘‘गुणेहि’’च्चादि. एतेहियेव वुत्तेहि दसहि गुणेहि धम्मेहि सद्दालङ्कारसब्भावेहि सम्पन्नो युत्तो समिद्धो वा कवीनं मनो हरति सवसे वत्तेतीति कविमनोहरो कविहदयहिलादकारी बन्धो कत्तूनं बन्धन्तानं कवीनं अच्चन्तनिम्मलं अतिसयपरिसुद्धं अगुणलेसेनाप’नालिम्पत्ता कित्तिं गुणघोसं सम्पादयति निप्फादेति.

११८. ‘‘गुणे’’च्चादि. एतेहि गुणेहि इमेहि सद्दालङ्कारसङ्खातदसविधसद्दधम्मेहि सम्पन्नो समन्नागतो समिद्धो वा बन्धो पज्जादिबन्धो कविमनोहरो अत्तनो निरवज्जत्ता कवीनं चित्तं पीणेन्तो कत्तूनं रचयन्तानं अच्चन्तनिम्मलं अप्पकदोसेनापि असम्मिस्सत्ता अतिपरिसुद्धं कित्तिं बन्धनविसयभूतयसोरासिं सम्पादयति निप्फादेतीति. इमिना कारणेन बन्धस्स यथावुत्तदसविधगुणपरिग्गहो सउस्साहं कातब्बोति अधिप्पायो. मनो हरतीति मनोहरो, कवीनं मनोहरो कविमनोहरोति विग्गहो.

सद्दालङ्कारनिद्देसवण्णना

११९.

अदूराहितसम्बन्ध-सुभगा या पदावलि;

सुपसिद्धाभिधेय्या’यं, पसादं जनये यथा.

११९. इदानि यथोद्देसानमेसं निद्देसं सोदाहरणं करोन्तो आह ‘‘अदूर’’इच्चादि. अदूरे आसन्ने अदूरेन वा अदूराहितक्रियाकत्तुकम्मादिपदवसेन आहितो ठपितो कतो सम्बन्धो अन्वयो, तेन सुभगा मनोहरा सुपसिद्धो सुप्पकासो सुगम्मो अभिधेय्यो अत्थो यस्सा साति तथा, न तु भावत्थो तस्स सभावगम्भीरत्ता. वुत्तञ्हि –

‘‘कवीन’धिप्पाय’मसद्दगोचरं,

पदे फुरन्तं मुदुकम्हि केवलं;

विसन्ति भावावगमा कतस्समा,

पकासयन्त्या’कतियो तु तादिसा’’ति.

तादिसा या पदावलि पदपन्ति अयं पसादं तन्नामकं गुणं जनये उप्पादयति. यथाति तमुदाहरति.

११९. इदानि उद्देसक्कमेन एतेसं सद्दालङ्कारादीनं निद्देसं सोदाहरणं दस्सेन्तो आह ‘‘अदूराहिते’’च्चादि. अदूरे आसन्नपदेसे तदुपचारेन आसन्ने वा आहितो क्रियाय, लद्धक्रियायोगकत्तुकम्मादिपदानं वसेन च कतो, नो चे विन्यासवसेन ठपितो वा सम्बन्धो इच्छितत्थपतीतिक्कमेन अञ्ञमञ्ञापेक्खलक्खणक्रियाकारकयोगो तेन सुभगा मनोहरा, सुपसिद्धो पसिद्धत्थविसये सद्दपयोगतो अतिपाकटो अभिधेय्यो सद्दत्थो यस्सा सा अयं पदावलि पदपन्ति पसादं पसादनामकं गुणं जनये उप्पादयति. यथाति लक्खियं दस्सेति. अदूरे आहितोति वा, उपचरितत्ता अदूरो च सो आहितो चाति वा, सो च सो सम्बन्धो चेति च, तेन सुभगाति च, सु अतिसयेन पसिद्धोति च, सो अभिधेय्यो अस्सेति च वाक्यं. एत्थ सुपसिद्धो नाम सद्दत्थो, अधिप्पायत्थो पन पकतिगम्भीरो. वुत्तञ्हि –

‘‘कवीन’धिप्पाय’मसद्दगोचरं,

पदे फुरन्तं मुदुकम्हि केवलं;

विसन्ति भावावगमा कतस्समा,

पकासयन्त्या’कतियो तु तादिसा’’ति.

तस्सत्थो – असद्दगोचरं सद्दस्स अविसयं हुत्वा मुदुकम्हि पदे केवलं विसुं फुरन्तं चापेन्तं कवीनधिप्पायं कवीनमज्झासयं कतस्समा सद्दत्थविसये कतपरिचया पण्डिता भावावगमा पदत्थावबोधेन विसन्ति पविसन्ति, तादिसा आकतियो तु सद्दसद्दत्थानं आकारा पकासयन्ति अधिप्पायत्थं जोतेन्तीति.

१२०.

अलङ्करोन्ता वदनं, मुनिनो’धररंसियो;

सोभन्ते’रुणरंसी’व, सम्पतन्ता’म्बुजोदरे.

१२०. ‘‘अलङ्करोन्ता’’इच्चादि. मुनिनो सम्मासम्बुद्धस्स वदनं सभावमधुरपकतिमुखं अलङ्करोन्ता सज्जन्ता सोभयमाना अधरानं रंसियो सुपक्कबिम्बफलोपमओट्ठयुगळविनिस्सटबहुतरकन्तिच्छिताभा मुनिनोति विञ्ञायति सुतत्ता. अम्बुजोदरे ता कालोपनतपुप्फकासरमणीये पदुमब्भन्तरे सम्पतन्ता पवत्तमाना अरुणरंसीव बालसूरियरंसियो विय सोभन्ते विराजन्ति.

१२०. ‘‘अलङ्करोन्ते’’च्चादि. मुनिनो वदनं पकतिसुन्दरमुखं अलङ्करोन्ता सज्जन्ता अधररंसियो तस्सेव मुनिनो ओट्ठद्वयतो निक्खन्तकन्तिसमूहा अम्बुजोदरे विकसनानुरूपकालाभिमुखे पदुमगब्भे उपड्ढविकसितेति वुत्तं होति. सम्पतन्ता पवत्तमाना अरुणरंसी इव बालसूरियरंसीव सोभन्ते दिब्बन्तीति. एत्थ अदूरसम्बन्धं पसिद्धत्थञ्च निस्साय पसादगुणो पाकटो. अधररंसीनं मुनिसम्बन्धो सुतानुमितसम्बन्धेसु सुतसम्बन्धस्स बलवत्ता [सुतानुमितेसु सुतसम्बन्धो बलवा (परिभासेन्दुसेरे ११२)], काकक्खिगोळकनयेन वा लब्भतीति. अधरे रंसीति च, अम्बुजस्स उदरन्ति च वाक्यं.

१२१.

ओजो समासबाहुल्य-

मेसो गज्जस्स जीवितं;

पज्जेप्य’नाकुलो सो’यं,

कन्तो कामीयते यथा.

१२१. ‘‘ओजो’’इच्चादि. समासस्स एकत्थवुत्तिया बाहुल्यं भिय्योभावो इत्यनुवदित्वा पुन ओजो विधीयते, एसो ओजो समासबाहुल्ललक्खणो गज्जस्स वुत्तिरूपस्स जीवितं हदयं सारं तप्पधानत्ता गज्जस्स, न पज्जस्स, सोयं ओजो अनाकुलो अगहनो अतोयेव कन्तो हदयङ्गमो, पज्जेपि न केवलं गज्जे कामीयते पयुज्जते. यथेत्युदाहरति.

१२१. इदानि ओजगुणं दस्सेति ‘‘ओजो’’च्चादिना. ओजो नाम समासबाहुल्यं भिन्नत्थेसु पवत्तसद्दानं एकत्थपवत्तिलक्खणस्स समासस्स बहुलता, एसो ओजो गज्जस्स गज्जबन्धस्स जीवितं हदयं, जीवितसीसेन हदयसङ्खतं चित्तं वुत्तन्ति वेदितब्बं. सो अयं ओजो अनाकुलो निब्याकुलो कन्तो ततोयेव विञ्ञूनं पियभूतो पज्जेपि पज्जबन्धेपि कामीयते कवीहि पयुज्जतेति. बहुलस्स भावो बाहुल्यं, समासस्स बाहुल्यन्ति विग्गहो. गज्जबन्धाधिकारस्साभावा पज्जविसयस्स ओजगुणस्स लक्खियं दस्सेति ‘‘यथे’’च्चादिना.

१२२.

मुनिन्दमन्दसञ्जात-हासचन्दनलिम्पिता;

पल्लवा धवला तस्से-वेकोना’धरपल्लवो.

१२२. ‘‘मुनिन्द’’इच्चादि. मुनिन्दस्स मन्दं ईसकं सञ्जातो पवत्तो तंसभावत्ता भगवतो हासस्स [यसस्स (क.)]हासो हसितं सोव चन्दनमिव चन्दनं धवलत्तरूपत्ता, तेन लिम्पिता उपदेहिता पल्लवा सब्बानि किलसयानि ‘‘इदमेवे’’ति नियमाभावतो, धवला पकतिवण्णपरिच्चागेन सुक्का अहेसुं गाहापितत्ता सगुणस्स तादिसविसिट्ठस्स पटिलाभतो, एवं सन्तेपि तस्स मुनिन्दस्सेव एको अञ्ञस्स तादिसस्साभावा अधरपल्लवो न धवलो धवलो नाहोसि. अच्चासन्नदेसियोपि बहुमन्तब्बो’य’मस्सानुभावोति.

‘‘पेमावबन्धहदये सदये जिनस्मिं,

तस्मिं नु किं कुमतयो भवथ’प्पसन्ना;

किं तेन वो विहितं हित’मुग्गदुग्ग-

संसारसागरसमुत्तरणावसानं’’.

इच्चपरमुदाहरणं. एवमेतादिसो अनाकुलो कन्तो ओजो जानितब्बोति. ननु च य-तसद्दानं निच्चो सम्बन्धो, तस्मा कथं ‘‘तस्सेवेको नाधरपल्लवो’’ति एत्थ सद्दाभावोति? सच्चं, किन्तु पक्कन्तविसयो, तथा पसिद्धविसयो, अनुभूतविसयो च सद्दो सद्दं नापेक्खते. यथा –

‘‘सवासने किलेसे सो, एको सब्बे निघातिय;

अहु सुसुद्धसन्तानो, पूजानञ्च सदारहो’’.

इच्चादि. एत्थ बुद्धो ‘‘बुद्धानुस्सतिमादितो’’ति पक्कन्तो.

पसिद्धविसयो यथा –

‘‘अग्गिं पक्खन्द’ अथ वा, ‘पब्बतग्गा पते’ति वा;

यदि वक्खति कत्तब्बं, ञातकारीहि सो जिनो’’.

इच्चादि.

अनुभूतविसयो यथा –

‘‘अतीतं नानुसोचामि, नप्पजप्पाम’नागतं;

पच्चुप्पन्नेन यापेमि, तेन वण्णो पसीदति’’.

इच्चादि.

सद्दो तुत्तरवाक्यट्ठो पुब्बवाक्ये सद्दमेव गमयति. यथा –

‘‘बोधिं नमामि नतिभाजनमच्चुळारं,

पुञ्ञाकरं भुवनमण्डलसोत्थिभूतं;

यो चक्खुसोतसतिगोचरतं समेतो,

दोसारिदप्पमथने’करसो बुधानं’’.

इच्चादि.

पुब्बवाक्योपात्तो तु सद्दो उत्तरवाक्येसद्दोपादानं विना साकङ्खे वाक्यस्स ऊनत्तं जनेति. एत्थ पक्कन्तविसयो सद्दो.

१२२. मुनिन्दस्स मन्दं ईसकं सञ्जातो पवत्तो हासोयेव सितं चन्दनचुण्णमिव तेन लिम्पिता आलेपिता पल्लवा रुक्खलतादीनं पकतिरत्तानि किसलयानि धवला सगुणपरिच्चागेन सेता अहेसुं, तथापि तस्सेव तथागतस्स एको अतुलो असहायो वा अधरपल्लवो दन्तावरणसङ्खातपल्लवो रंसिसंसट्ठोपि समीपट्ठोपि धवलो सेतो नाहोसि. एवमेत्थ अगहनसमासबाहुल्यं दीपितं होति.

‘‘पेमावबन्धहदये सदये जिनस्मिं,

तस्मिं नु किं कुमतयो भवथ’प्पसन्ना;

किं तेन वो न विहितं हित’मुग्गदुग्ग-

संसारसागरसमुत्तरणावसान’’न्ति.

अपरमुदाहरणं. तस्सत्थो – कुमतयो हे अञ्ञाणा! पेमावबन्धहदये सब्बेसु तुम्हेसु निच्चं पवत्तितदळ्हपेमानुबन्धचित्ते सदये ततोयेव दयासहिते तस्मिं जिनस्मिं विसयभूते किं नु कस्मा अप्पसन्ना भवथ, तथा हि वो तुम्हाकं तेन जिनेन उग्गो दारुणो च, दुग्गो गन्तुमसक्कुणेय्यो च, सोयेव संसारसागरो तस्स समुत्तरणं परियन्तप्पत्तियेव अवसानं यस्स तं न विहितं अकतं हितं वुद्धि नाम किं होति, न होतेव. एत्थापि समासस्स पाकटत्ता ओजो गुणो कन्तो होतीति.

ननु य-तसद्दानं निच्चसम्बन्धोति कथं ‘‘तस्सेवेको’’ति च ‘‘तस्मिं नु किं कुमतयो’’ति च इच्चादीसु हेट्ठा वुत्तसद्दो नत्थीति? सच्चं, तथापि पक्कन्तत्थविसयो, पसिद्धत्थविसयो, अनुभूतत्थविसयो वा सद्दो सद्दं नापेक्खति. तथा हि –

‘‘सवासने किलेसे सो, एको सब्बे निघातिय;

अहु सुसुद्धसन्तानो, पूजानञ्च सदारहो’’ति.

एवमादीसु ‘‘सो’’ति निद्दिट्ठसद्दो ‘‘बुद्धानुस्सतिमादितो’’ति एत्थ अतीतेन बुद्धसद्देन वचनीयविसयो होति.

‘‘अग्गिं पक्खन्द’ अथवा, ‘पब्बतग्गा पते’ति वा;

यदि वक्खति कत्तब्बं, ञातकारीहि सो जिनो’’ति.

एवमादीसु सद्दो ञातकारीहि कत्तब्बत्ता पसिद्धबुद्धपदत्थविसयो.

‘‘अतीतं नानुसोचामि, नप्पजप्पाम’नागतं;

पच्चुप्पन्नेन यापेमि, तेन वण्णो पसीदती’’ति.

एवमादीसु सद्दो अननुसोचननप्पजप्पनयापनसङ्खातविजाननवसेन अनुभूतत्थविसयो, तस्मा तीसुपि ठानेसु सद्दो सद्दं नापेक्खते. एत्थ पन पक्कन्तविसयो सद्दो अधिप्पेतो. अपिच उत्तरवाक्ये ठितो सद्दो पुब्बवाक्ये सद्दे असतिपि तमेव दीपेति. तथा हि –

बोधिं नमामि नतिभाजनमच्चुळारं,

पुञ्ञाकरं भुवनमण्डलसोत्थिभूतं;

यो चक्खुसोतसतिगोचरतं समेतो,

दोसारिदप्पमथने’करसो बुधानन्ति.

यो बुधानं चक्खुसोतसतीनं गोचरतं विसयभावं समेतो पत्तो, तेसंयेव दोसारीनं किलेसपच्चत्थिकानं दप्पमथने दप्पमद्दने एकरसो पधानकिच्चो समिद्धिवन्तो वा होति, तं बोधिं नमामीति सम्बन्धो. पुब्बवाक्ये पयोजितो सद्दो उत्तरवाक्ये सद्दोपादाने असति संसयमुप्पादयमानो वाक्यस्स ऊनत्तं करोति. उदाहरणं पन पाकटं.

१२३.

पदाभिधेय्यविसयं,

समासब्याससम्भवं;

यं पारिणत्यं होति’ह,

सोपि ओजोव तं यथा.

१२३. ‘‘पदि’’च्चादि. पदस्स अभिधेय्यो अत्थो सो विसयो यस्स. यत्थ पचुरसद्दाभिधेय्यो अत्थो संखित्तपदेहि वुच्चते, सो समासो. यत्थप्पकेहि पदेहि अभिधेय्यत्थो पचुरपदेहि वुच्चते, सो ब्यासो. ततो समासब्यासतो सम्भवो यस्स. तं तथाविधं यं पारिणत्यं परिणतभावो होतीति अनुवदित्वा सोपि इह ससत्थे ओजोवाति विधीयते. तं यथेत्युभयम्पि उदाहरति.

१२३. ‘‘पदे’’च्चादि. पदानं बहूनं अप्पकानं वा पदानं अभिधेय्यविसयं वित्थारसंखित्तत्थविसयवन्तं समासब्याससम्भवं यथाक्कमं सङ्खेपवित्थारद्वयेन निप्फन्नं निप्फत्तिवन्तं वा यं पारिणत्यं कत्तूनं गन्थविसये परिणतिप्पकासको यो सद्दधम्मो अत्थधम्मो होति, सद्दगुणो अत्थगुणोति वुत्तं होति, सोपि इह सुबोधालङ्कारे ओजो नाम सद्दगुणो अत्थगुणो. तं यथाति द्वीसु लक्खियं दस्सेति, पदानं अभिधेय्यो विसयो यस्स पारिणत्यस्सेति च, समासो च ब्यासो चाति च, ततो सम्भवन्ति च, ततो सम्भवो अस्साति च, परिणतस्स कत्तुनो गन्थस्स एव वा भावोति च विग्गहो. कत्तु पारिणत्यपक्खे तप्पकासकगन्थस्स तदत्थेन पारिणत्यं सिद्धं.

१२४.

जोतयित्वान सद्धम्मं,

सन्तारेत्वा सदेवके;

जलित्वा अग्गिखन्धो’व,

निब्बुतो सो ससावको.

१२४. ‘‘जोतयित्वाने’’च्चादि. इमिना हेट्ठा पचुरपदाभिहितो बुद्धवंसो सङ्खेपरूपेन वुत्तो.

१२४. ‘‘जोतयि’’च्चादि. सो तथागतो सद्धम्मं सपरियत्तिकं नवलोकुत्तरसद्धम्मं जोतयित्वान ञाणालोकेन ओभासेत्वा सदेवके सत्ते सन्तारेत्वा संसारसागरपरियन्तमुपनेत्वा अग्गिखन्धोव महातेजेन अग्गिक्खन्धो विय जलित्वा अनञ्ञसाधारणरूपकायसम्पत्तिया पज्जलित्वा अन्ते ससावको सावकेहि सह निब्बुतो खन्धपरिनिब्बानेन परिनिब्बुतोति. इमिना सकलबुद्धवंसे बहूहि पदेहि वुत्तत्थो सङ्खेपक्कमेन वुत्तो. सतं धम्मो, सन्तो संविज्जमानो वा धम्मोति च, सह देवेहि वत्तमानाति च, सह सावकेहि वत्तमानोति च विग्गहो.

१२५.

मत्थकट्ठी मतस्सापि, रजोभावं वजन्तु मे;

यतो पुञ्ञेन ते सेन्ति [सेन्तु (क.)], जेनपादम्बुजद्वये.

१२५. ‘‘मत्थकट्ठी’’इच्चादि. मतस्सापि मरणमापन्नस्सापि मे मत्थके मुद्धनि अट्ठी रजोभावं धूलित्तं वजन्तु पापुणन्तु. कस्माति चे? यतो यस्मा कारणा पुञ्ञेन कुसलेन कम्मेन हेतुना ते रजा जिनस्स इमे जेना, पादा, तेयेव अम्बुजानिव अम्बुजानि, तेसं द्वये सेन्ति पवत्तन्ति, तथा होतु वा मा वा, पणतिगेधेनेव वदति. एत्थ ‘‘कथमहं भगवतो पादे निच्चं सिरसा पणमामी’’त्यधिप्पायो वित्थारेन वुत्तो.

१२५. ‘‘मत्थकि’’च्चादि, मतस्सापि मे मय्हं मत्थकट्ठी मुद्धनि अट्ठीनि रजोभावं अतिसुखुमरजत्तं वजन्तु पापुणन्तु. कस्मा आसीसनं करोतीति चे? यतो यस्मा कारणा पुञ्ञेन मय्हं तथाविधेन कुसलकम्मेन हेतुना ते रजा जेनपादम्बुजद्वये जिनपटिबद्धचरणपदुमयुगळे सेन्ति पवत्तन्ति, बुद्धस्स सिरिपादे किञ्चिपि रजोजल्लं न उपलिम्पतेव, तथापि वन्दनाभिलासेन एवं वुत्तं. एत्थ ‘‘कथमहं भगवतो सिरिपादे मुद्धना निच्चं पणमामी’’त्यभिलासो वित्थारेन वुत्तो. मत्थके अट्ठीति च, रजसो भावोति च, जिनस्स इमेति च, जेना च ते पादा चेति च, तेयेव अम्बुजानीति च, तेसं द्वयन्ति च विग्गहो.

१२६.

इच्चत्र निच्चंपणति-गेधो साधु पदिस्सति;

जायते’यं गुणो तिक्ख-पञ्ञान’मभियोगतो.

१२६. ब्यासत्तमेवस्स विवरति ‘‘इच्चत्रि’’च्चादिना. इच्चेवं अत्र गाथायं पणतियं पणामे गेधो अधिकच्छन्दो साधु सुन्दरं पदिस्सति विञ्ञायते, अयं यथावुत्तो ओजो गुणो परिणतभावसङ्खातो तिक्खपञ्ञानं सातिसयमतीनं एवं सन्तेपि अभियोगतो पुनप्पुनप्पवत्तितपरिचयबलेन जायते उप्पज्जति.

१२६. इदानि संखित्तस्सत्थस्स वित्थारेन पकासितभावं ‘‘इच्चत्र’’इच्चादिना निद्दिसति. इति इमिना अनन्तरगाथायं वुत्तक्कमेन अत्र इमिस्सं गाथायं निच्चंपणतिगेधो निरन्तरपणामे अधिककत्तुकामताकुसलच्छन्दो साधु विभूतो विभूतं वा पदिस्सति पञ्ञायति, अयंगुणो यथावुत्तो अयं परिणतभावसङ्खातो ओजो नाम सद्दत्थगुणो तिक्खपञ्ञानं सुखुमबुद्धिमन्तानं अभियोगतो गन्थविसयभूतेन निरन्तराभ्यासेनेव जायते सिज्झति, वत्तु पारिणत्येनेव भवनतो येसं केसञ्चि येन केनचि पकारेन न सिज्झतीति. निच्चं पवत्ता पणतीति च, तस्सं गेधोति च, तिक्खा पञ्ञा येसन्ति च, अभि पुनप्पुनं योगो युञ्जनन्ति च विग्गहो.

१२७.

मधुरत्तं पदासत्ति-रनुप्पासवसा द्विधा;

सिया समसुति पुब्बा, वण्णावुत्ति परो यथा.

१२७. माधुरियमवधारयमाह ‘‘मधुरत्त’’मिच्चादि. सवनीयत्तेन मनोहरत्तं मधुरत्तं. तं पदानि वाक्यालङ्कारानि समानानि उत्तरुत्तरेहि, तेसं आसत्ति ठानादिनायथाकथञ्चि समसुतीनं आसन्नता पदासत्ति, पठमप्पयुत्तस्सक्खरस्स पच्छा पासो पक्खेपो अनुप्पासो, पदासत्ति च अनुप्पासो च, तेसं वसेन द्विधा होति. ‘‘कीदिसा ते’’ति आह ‘‘सिया’’तिआदि. पुब्बा पठमाभिहिता पदासत्ति समा येन केनचि ठानमत्तासंयोगादिना पदन्तरेन सुति वण्णो यस्सा सा सिया भवेय्य, परो पच्छिमो अनुप्पासो तु वण्णस्स सरब्यञ्जनलक्खणस्स आवुत्ति पुनप्पुनुच्चारणं सियाति. एवं कत्थचि बन्धे समानपदासत्ति कत्थचि अनुप्पासो कत्थचि तदुभयं, द्वयेन रहितो विरसो बन्धो नस्सादीयते कवीहि, तादिसं मधुरत्तं दुविधं पटिपज्जितब्बं, सिलेससमतान्वितन्तुच्चन्तमेव रमणीयं सियाति लक्खणं दस्सेत्वा ‘‘यथे’’ति लक्खियमुभयत्थोदाहरति ‘‘यदे’’च्चादिना, ‘‘मुनिन्दि’’च्चादिना च.

१२७. इदानि मधुरगुणं दस्सेति ‘‘मधुरि’’च्चादिना. मधुरत्तं सवनीयभावतो मनोहरत्तं मधुरगुणं, पदानं वाक्यावयवसङ्खातानं स्याद्यन्तादीनं उपरूपरिपदेहि समानानं आसत्ति ठानकरणादिना येन केनचि पकारेन अञ्ञमञ्ञं आसन्नता, अनुप्पासो पुब्बुच्चारितवण्णानं पुन पक्खिपनञ्चाति द्विन्नं वसा विभागेन द्विधा होति. तत्थ पुब्बा पदासत्ति समसुति सिया, पुब्बापरवण्णानं ठानमत्ताकरणादीहि आसन्नसुतिसङ्खतवण्णवुत्ति होति, परो अनुप्पासो पन वण्णावुत्ति सरब्यञ्जनसभावानं पुब्बुच्चारितवण्णानं पुनप्पुनुच्चारणं सियाति. यथाति द्वीसु उदाहरणमादिसति. एवं कत्थचि बन्धे पदासत्ति कत्थचि अनुप्पासो कत्थचि तदुभयं, द्वीहि विनिमुत्तो पन बन्धो विञ्ञूहि अस्सादनीयो न होति. उपरि वक्खमानाहि सिलेससमताहि युत्तं मधुरत्तं पन विसेसतो अस्सादनीयं होतीति. मधुरस्स बन्धस्स भावोति च, पदानं आसत्तीति च, अनु पच्छा पासो पक्खेपोति च, पदासत्ति च अनुप्पासो चाति च, तेसं वसो भेदोति च, समा सुति वण्णो यस्साति च, वण्णस्स आवुत्तीति च विग्गहो.

१२८.

यदा एसो’भिसम्बोधिं,

सम्पत्तो मुनिपुङ्गवो;

तदा पभुति धम्मस्स,

लोके जातो महुस्सवो.

१२८. एसो मुनिपुङ्गवो यदा यतो पभुति अभिसम्बोधिं सब्बञ्ञुतञ्ञाणं सम्पत्तो समधिगतो, तदा पभुति ततो आरब्भ धम्मस्स चतुसतिपट्ठानादिभेदस्स सत्ततिंसबोधिपक्खियसङ्खातस्स महुस्सवो महन्तो अब्भुदयो निप्पटिपक्खा पवत्ति लोके तिविधे जातो अहोसीति. इह क्वचि दीघताकतं सदिसत्तं, क्वचि ठानकतं, क्वचि संयोगकतं, क्वचि अञ्ञथा, तेनाह ‘‘सिया समसुति पुब्बा’’ति.

१२८. ‘‘यदि’’च्चादि. एसो मुनिपुङ्गवो यदा अभिसम्बोधिं सब्बञ्ञुतं सम्पत्तो ससन्ताने उप्पादनवसेन सम्पापुणि, तदा पभुति ततो पट्ठाय धम्मस्स कायानुपस्सनासतिपट्ठानादिपभेदस्स सत्ततिंसबोधिपक्खियधम्मस्स महुस्सवो महाभिवुद्धि लोके कामादिलोकत्तये जातोति. इह ‘‘यदा एसो’’ति दीघकालवसेन आसन्नता, ‘‘य ए’’ति ठानवसेन आसन्नता, ‘‘अभिसम्बोधिं सम्पत्तो’’ति संयोगवसेन आसन्नता, ‘‘भि धि’’न्ति धनिततो आसन्नताति इच्चादिना पदासत्ति दट्ठब्बा. अभिसम्बुज्झति एतायाति च, पुमा च सो गोचेति च, मुनीनं पुङ्गवोति च, महन्तो च सो उस्सवो चाति च विग्गहो.

१२९.

मुनिन्दमन्दहासा ते, कुन्दसन्दोहविब्भमा;

दिसन्त’मनुधावन्ति, हसन्ता चन्दकन्तियो.

१२९. कुन्दानं कुसुमानं सन्दोहो समूहो, तस्स विब्भमो येसं ते, मुनिन्दस्स मन्दहासा मनुञ्ञा हसितानि चन्दस्स कन्तियो सोभायो हसन्ता विडम्बयन्ता दिसन्तमनुधावन्ति अनुविचरन्ति. इच्चत्र कारसहितस्स कारस्स, कारस्स चानुवत्तनं.

‘‘इन्दनीलदलद्वन्द-सुन्दरं सिरिमन्दिरं;

मुनिन्दनयनद्वन्दं, विन्दति’न्दीवरज्जुतिं’’.

इच्चपरमुदाहरणं.

१२९. ‘‘मुनिन्दि’’च्चादि. कुन्दसन्दोहविब्भमा सुपुप्फितकुन्दकुसुमरासिसदिसलीलावन्ता ते मुनिन्दमन्दहासा बुद्धस्स मनुञ्ञा हसिता चन्दकन्तियो निम्मलचन्दकिरणे हसन्ता निन्दन्ता दिसन्तं तं तं दिसं, दिसापरियन्तं वा अनुधावन्ति विधावन्तीति. एत्थ कारसहितकारस्स, कारसहितकारस्स च आवुत्ति दट्ठब्बा. मन्दा च ते हासा चेति च, मुनिन्दस्स मन्दहासाति च, कुन्दानं सन्दोहोति च, तस्स विब्भमो येसन्ति च, दिसायेव दिसन्तं, दिसानं वा अन्तन्ति च विग्गहो.

‘‘इन्दनीलदलद्वन्द-सुन्दरं सिरिमन्दिरं;

मुनिन्दनयनद्वन्दं, विन्दति’न्दीवरज्जुति’’न्ति.

इदम्पि कारसहितकारवण्णावुत्तिया अपरमुदाहरणं.

तत्थ इन्दनीलदलद्वन्दसुन्दरं इन्दनीलमणिसकलिकायुगळमिव मनोहरं सिरिमन्दिरं ततोयेव सोभाय निवासट्ठानभूतं मुनिन्दनयनद्वन्दं इन्दीवरज्जुतिं नीलुप्पलकन्तिं विन्दति अनुभोति, इन्दीवरज्जुतिसमानाति अधिप्पायो.

१३०.

सब्बकोमलवण्णेहि, ना’नुप्पासो पसंसियो;

यथा’यं मालतीमाला, लिनलोलालिमालिनी.

१३०. येहि केहिचि आवुत्तितो अनुप्पासोति चे? नेत्याह ‘‘सब्ब’’इच्चादि. सब्बेहि कोमलेहि सुकुमारेहि वण्णेहि अक्खरेहि अनुप्पासो न पसंसियो सिलाघनीयो न होति सिलेसविरोधित्ता. ‘‘यथे’’ति तं उदाहरति. अयं मालतीमाला जातिकुसुमदामं लिनानं ब्याधितानं लोलानं कुसुमरसारब्भ लोलुपानं अलीनं भमरानं माला पन्ति सा अस्सा अत्थीति लिनलोलालिमालिनी.

१३०. वुत्तानुप्पासोपि सब्बकोमलवण्णेहि विरचितो न पसंसियोति दस्सेतुं ‘‘सब्बकोमलवण्णेही’’तिआदिमाह. सब्बकोमलवण्णेहि सब्बेहि सुकुमारक्खरेहि कतो अनुप्पासो वण्णावुत्तिलक्खणो न पसंसियो सिलेसालङ्कारविरुद्धत्ता पसत्थो न होति. ‘‘यथा’’ति तमुदाहरति. अयं मालतीमाला एसा जातिसुमनमालिका लिनानं ब्यावटानं पतन्तानं लोलानं गन्धलुद्धानं अलीनं भमरानं मालिनी पन्तियुत्ताति. एत्थ कारस्सेव पुनप्पुनप्पयोगेन कोमलवण्णावुत्ति. मालतीनं मालाति च, लोला च ते अलयो चाति च, लिना च ते लोलालयो चाति च, तेसं मालाति च, सा अस्स अत्थीति च विग्गहो.

१३१.

मुदूहि वा केवलेहि,

केवलेहि फुटेहि वा;

मिस्सेहि वा तिधा होति,

वण्णेहि समता यथा.

१३१. समतं सम्भावेति ‘‘मुदूहि’’च्चादिना. केवलेहि केवलफुटादिभावापवत्तेहि सकलेहि मुदूहि चतूसुपि पादेसु सजातियेहि असिथिलकोमलेहि वा कारादीहि वा सिथिलकोमलस्स सिलेसपटिपक्खत्ता केवलेहि फुटेहि वा अधिमत्तसुतीहि कारादीहि [रागादीहि (क.)] वा अकिच्छवचनीये किच्छवचनीयस्स सुखुमालविपरिययत्ता मिस्सेहि वा मज्झिमसुतीहि मुदुभूतसंसट्ठेहि वा वण्णेहि अक्खरेहि करणभूतेहि समता तिधा होति गज्जे पज्जे वा. ‘‘यथे’’ति तिविधमुदाहरति.

१३१. इदानि समतं विभावेतुं ‘‘मुदूहि’’च्चादिमाह. केवलेहि फुटमिस्सेहि अञ्ञत्ता सकलेहि मुदूहि सिथिलकोमलेहि वण्णेहि कारादीहि वा केवलेहि फुटेहि केवलकोमलवण्णरहितत्ता सकलेहि अकिच्छुच्चारणीयेहि अधिमत्तसुतीहि कारादीहि वण्णेहि वा मिस्सेहि यथावुत्तमुदुफुटसम्मिस्सेहि वण्णेहि वा करणभूतेहि समता गज्जे वा पज्जे वा तिधा होतीति. यदि सिथिलकोमलवण्णेहि विचरितं सिलेसालङ्कारस्स, किच्छुच्चारणीयेहि फुटवण्णेहि कतं सुखुमालालङ्कारस्स च विरुज्झतीति. ‘‘यथा’’ति तिविधमुदाहरति.

केवलमुदुसमता

१३२.

कोकिलालापसंवादी,

मुनिन्दालापविब्भमो;

हदयङ्गमतं याति,

सतं देति च निब्बुतिं.

१३२. ‘‘कोकिले’’च्चादि. कोकिलानं करवीकसकुणानं आलापो कूजितं, तं संवदति पकासति सीलेनाति कोकिलालापसंवादी, तंसदिसोति अत्थो, मुनिन्दस्स आलापो विसट्ठादिअट्ठङ्गिको सरो तस्स विब्भमो विलासो सतं सप्पुरिसानं हदयङ्गमतं मनोनुसारितं मधुरभावं याति, निब्बुतिं निब्बानञ्च तेसं देति.

१३२. ‘‘कोकिलि’’च्चादि. कोकिलानं करवीकसकुणानं आलापं नादलीलं संवादी पकासनसीलो, तंसदिसोति अधिप्पायो, मुनिन्दस्स सब्बञ्ञुनो आलापस्स विसट्ठादिअट्ठङ्गिकनादस्स विब्भमो विलासो सतं सप्पुरिसानं हदयङ्गमतं चित्ताराधितभावं याति च, निब्बुतिं सुतसम्बन्धेन तेसंयेव साधूनं निब्बानं देति च देन्तोपि होतीति. एत्थ कोकिलालापसद्देन निस्सिते निस्सयवोहारेन लीला गहिता.

केवलफुटसमता

१३३.

सम्भावनीयसम्भावं,

भगवन्तं भवन्तगुं;

भवन्तसाधनाकङ्खी,

को न सम्भावये विभुं.

१३३. ‘‘सम्भावनीये’’च्चादि. सम्भावनीयो आदरणीयो. सदेवके लोके सन्तो सोभनो भावो अधिप्पायो यस्स तं. भवन्तं निब्बानं गतोति भवन्तगु, तं विभुं. भगवन्तं सम्मासम्बुद्धं. भवस्स संसारस्स अन्तो अवसानं निब्बानं, तस्स साधनं सम्पादनमाकङ्खति सीलेनाति भवन्तसाधनाकङ्खी, को नाम संसारवत्तिजनो. न सम्भावये आदरं न करेय्य, करोत्येवाति अत्थो.

१३३. ‘‘सम्भावनीयि’’च्चादि. सम्भावनीयसम्भावं सदेवकेन लोकेन आदरणीयसोभनाधिप्पायं भवन्तगुं भवस्स अन्तसङ्खातं निब्बानं गतं विभुं पभुं भगवन्तं सम्मासम्बुद्धं भवन्तसाधनाकङ्खी निब्बानसाधनाभिलासी को कतमो संसारवत्तिजनो न सम्भावये आदरं न करेय्य, करोत्येव. सन्तो च सो भावो चाति च, सम्भावनीयो सम्भावो यस्सेति च, भवस्स अन्तन्ति च, भवन्तं गतोति च, तस्स साधनन्ति च, तं आकङ्खति सीलेनाति च विग्गहो.

मिस्सकसमता

१३४.

लद्धचन्दनसंसग्ग-सुगन्धिमलयानिलो;

मन्द’मायाति भीतोव, मुनिन्दमुखमारुता.

१३४. ‘‘लद्धि’’च्चादि. लद्धो चन्दनतरूनं संसग्गो परिचयो तेन सोभनो गन्धो अस्साति सुगन्धी सुरभि मलयानिलोदक्खिणपवमानो मुनिन्दस्स मुखमारुता भीतोव तादिसमुदुत्तसीतलत्तसुगन्धसम्पत्तिया अत्तनो दूरतरत्ता आयाति अनुवत्तति. मन्दन्ति आगमनक्रियाविसेसनं.

१३४. ‘‘लद्धि’’च्चादि. लद्धचन्दनसंसग्गसुगन्धिमलयानिलो पटिलद्धचन्दनतरुसारसमवायेन सोभनगन्धसमन्नागतो मलयदेसतो आगच्छमानमालुतो मुनिन्दमुखमारुता बुद्धस्स मुखसुरभिवासितपवनतो भीतो इव तादिसमुदुसुरभिसीतलत्तस्स अत्तनि असम्भवतो भीतोव मन्दं सणिकं याति अभिमुखमेतीति. चन्दनानं संसग्गोति च, लद्धो च सो चन्दनसंसग्गोति च, सोभनो गन्धो यस्साति च, लद्धचन्दनसंसग्गेन सुगन्धीति च, मलयतो आगतो अनिलोति च, मुनिन्दमुखतो निक्खन्तो मारुतोति च विग्गहो. मन्दन्ति क्रियाविसेसनं. एत्थ तिविधसमतायं ‘‘कोकिलालापसंवादि’’च्चादितिविधलक्खियस्सापि ‘‘मुदूहि वा केवलेहि’’च्चादिना दस्सितलक्खणत्तयेन तुल्यता सुपाकटावाति.

१३५.

अनिट्ठुरक्खरप्पाया, सब्बकोमलनिस्सटा;

किच्छमुच्चारणापेत-ब्यञ्जना सुखुमालता.

१३५. सुखुमालता कथीयति ‘‘अनिट्ठुरक्खरे’’च्चादिना. अनिट्ठुरानि अफरुसानि अक्खरानि वण्णानि पायानि बहूनि यस्सा सा तथा, ‘‘निट्ठुरानि अप्पकानी’’ति पायग्गहणेन सूचितं, ततोयेव सब्बेहि केवलेहि कोमलेहि सिथिलेहि लघूहि अक्खरेहि निस्सटा निग्गता किच्छेन दुक्खेन उच्चारणा ततो अपेतानि अपगतानि ब्यञ्जनानि यस्सा साति अनुवदित्वा सुखुमालता विधीयते.

१३५. इदानि सुखुमालतं दस्सेति ‘‘अनिट्ठुरे’’च्चादिना. अनिट्ठुरक्खरप्पाया अकक्कसवण्णबहुला सब्बकोमलनिस्सटा अनिट्ठुरक्खरानं येभुय्यग्गहणतोयेव सकलसिथिलवण्णविरहिता किच्छमुच्चारणापेतब्यञ्जना दुक्खुच्चारणीयवण्णेहि विगतअक्खरसमन्नागता सुखुमालता नामाति. अनिट्ठुरानि अक्खरानि पायानि बहूनि यस्सन्ति च, सब्बे च ते कोमला चेति च, तेहि निस्सटाति च, किच्छेन उच्चारणाति च, तेहि अपेतानीति च, तानि ब्यञ्जनानि यस्साति च विग्गहो. निग्गहीतागमो.

१३६.

पस्सन्ता रूपविभवं, सुणन्ता मधुरं गिरं;

चरन्ति साधू सम्बुद्ध-काले केळिपरम्मुखा.

१३६. उदाहरति ‘‘पस्सन्ता’’इच्चादि. रूपविभवं रूपसम्पत्तिं पस्सन्ता मधुरं गिरं वाचं सुणन्ता साधवो केळिपरम्मुखा कीळाय निच्छन्ता चरन्तीति सम्बन्धो. कत्थाति आह ‘‘सम्बुद्धकाले’’ति.

१३६. ‘‘पस्सन्ति’’च्चादिना लक्खियमुदाहरति, तं वुत्तत्थमेव.

१३७.

अलङ्कारविहीनापि, सतं सम्मुखते’दिसी;

आरोहति विसेसेन, रमणीया तदुज्जला.

१३७. विसिट्ठस्साञ्ञधम्मस्स अभावेपिमिनावोपादेयो बन्धोति आह ‘‘अलङ्कारे’’च्चादि. अलङ्कारेहि विहीनापि एदिसी सुखुमालता सतं पण्डितजनानं सम्मुखतं अभिमुखभावं वाचागोचरत्तं आरोहति उपगच्छति, किमुतअत्थालङ्कारालङ्कितेत्यपिसद्दो. तेन सभाववुत्यादिना अलङ्कारेन उज्जला दित्ता पन विसेसेनातिसयेन रमणीया मनुञ्ञाति.

१३७. ‘‘अलङ्कारे’’च्चादि. एदिसी एवंविधा सुखुमालता अलङ्कारविहीनापि अत्थालङ्कारविरहितापि सतं पञ्ञवन्तानं सम्मुखतं अभिमुखभावं तेसं वचनविसयभावन्ति अत्थो आरोहति पापुणाति. तदुज्जला तेन सभाववुत्तिवङ्कवुत्तिसम्भूतेन अत्थालङ्कारेन जोतमाना विसेसेन अतिसयेन रमणीया मनुञ्ञा होति. अलङ्कारेहि विहीनाति च, तेन उज्जलाति च विग्गहो.

१३८.

रोमञ्चपिञ्छरचना, साधुवादाहितद्धनी;

लळन्ति’मे मुनीमेघु-म्मदा साधु सिखावला.

१३८. तमुदाहरति ‘‘रोमञ्चे’’च्चादिना. रोमञ्चा लोमहंसा इव रोमञ्चा एव वा, पिञ्छानि बरिहानि [परिहारानि (क.)] तेसं रचना छत्ताकारेन विधानं येसं ते तथा, ‘‘साधू’’ति वादो वचनं तंसदिसोयेव वा, आहितो धनि केकासङ्खातो येसं ते तथा, मुनिमेघेन मुनिसदिसेन मुनिसङ्खातेन वा वारिदेन उम्मदा मत्ता साधुसदिसा साधु एव वा सिखावला मयूरा लळन्ति लीलोपेता विचरन्ति, अञ्ञमञ्ञं रमन्तीति अत्थो.

१३८. अत्थालङ्कारयुत्तसुखुमालतमुदाहरति ‘‘रोमे’’च्चादिना. रोमञ्चपिञ्छरचना लोमहंससदिसा रोमा एव वा पिञ्छानं बरिहानं रचना छत्ताकारेन वित्थारवन्ता साधुवादाहितद्धनी ‘‘साधू’’ति वचनसदिसेहि साधुवादेहि वा पवत्तकेकानिन्नादेहि समन्नागता मुनिमेघुम्मदा मुनिसदिसेन मुनिसङ्खातेन वा मेघेन सञ्जातमदा इमे साधुसिखावला सज्जनसदिसा साधुनो एव वा मयूरा लळन्ति लीलोपेता भवन्तीति. इदं असेसवत्थुविसयं समासरूपकं अमुख्यपक्खे ‘‘रोमञ्चा विय साधुवादो विय मुनि विय साधवो विया’’ति च, मुख्यपक्खे ‘‘पिञ्छरचना विय आहितद्धनी विय मेघो विय सिखावला विया’’ति उपचरितब्बं. रोमञ्चा एव पिञ्छानीति च, तेसं रचना येसन्ति च, ‘‘साधु’’इति वादोति च, आहितो च सो धनि चेति च, साधुवादो आहितद्धनि येसन्ति च, मुनि एव मेघोति च, तेन उम्मदाति च, साधवो एव सिखावलाति च वाक्यं. ‘‘मुनीमेघो’’ति एत्थ दीघत्तं छन्दानुरक्खणत्थं.

१३९.

सुखुमालत्तमत्थेव, पदत्थविसयम्पि च;

यथा मतादिसद्देसु, कित्तिसेसादिकित्तनं.

१३९. न केवलं सुखुमालता सद्देव, अत्थेपीति दस्सेतुमाह ‘‘सुखुमालत्त’’मिच्चादि. अत्थेवाति विज्जतेव, तं तु अनोचित्यगाम्मादिवज्जना सम्भवति. ‘‘यथे’’ति तमुदाहरति. मतादिसद्देसु वत्तब्बेसु कित्तिसेसादीनं सद्दानं कित्तनं कथनं.

१३९. अयं सुखुमालता न केवलं सद्देव, अत्थेपीति दस्सेतुं आह ‘‘सुखुमालत्त’’मिच्चादि. सुखुमालत्तमत्थेव पदत्थविसयम्पि च पदाभिधेय्यगोचरम्पि सुखुमालत्तं अत्थेव, तञ्च ओचित्यहीनगाम्मदोसपरिहारेन सिज्झति. ‘‘यथा’’ति तमुदाहरति. मतादिसद्देसु वत्तब्बेसु कित्तिसेसादिसद्दानं कित्तनं कथनन्ति. मतो इतिआदि येसं ‘‘जीवितक्खयं पत्तो’’ इच्चादीनमिति च, कित्तिसेसो इतिआदियेसं ‘‘देवत्तं गतो, सग्गकायमलङ्करी’’त्यादीनमिति च विग्गहो.

१४०.

सिलिट्ठपदसंसग्ग-

रमणीयगुणालयो;

सबन्धगारवो सो’यं,

सिलेसो नाम तं यथा.

१४०. सिलेसं दस्सेति ‘‘सिलिट्ठे’’च्चादिना. सिलिट्ठानं बन्धलाघवाभावेन अञ्ञमञ्ञं सिलिट्ठानं पदानं संसग्गेन रमणीयो मनुञ्ञो गुणो तस्स आलयो पवत्तिट्ठानं. बन्धस्स रचनाय गारवो असिथिलता, सह तेन वत्ततीति सबन्धगारवोति अनुवदित्वा सोयं सिलेसो नामाति विधीयते. ‘‘तं यथे’’त्युदाहरति. यथा अयं सिलेसो, तथा अञ्ञोपि तादिसो दट्ठब्बो, न त्वयमेवेति ‘‘तं यथा’’ सद्दस्सत्थो.

१४०. इदानि सिलेसं निद्दिसति ‘‘सिलिट्ठे’’च्चादिना. सिलिट्ठपदसंसग्गरमणीयगुणालयो ठानकरणादीहि आसन्नवण्णानं विन्यासहेतु अञ्ञमञ्ञनिस्सितानं पदानं समवायेन मनुञ्ञगुणस्स पवत्तिट्ठानभूतो सबन्धगारवो बन्धगारवसङ्खातरचनाय असिथिलभावेन सह पवत्तो सो अयं बन्धो सिलेसो नामाति. सिलेसो नाम बन्धगारवो, तप्पटिपादकबन्धोप्येत्थ सिलेसोति वुच्चति. सिलिट्ठा च ते पदा चेति च, तेसं संसग्गोति च, तेन रमणीयोति च, सो एव गुणोति च, तस्स आलयोति च, बन्धस्स गुरुनो भावोति च, तेन सह पवत्ततीति च वाक्यं. तं यथा ‘‘बालिन्दु’’इच्चादि.

१४१.

बालिन्दुविब्भमच्छेदि-नखरावलिकन्तिभि;

सा मुनिन्दपदम्भोज-कन्ति वो वलिता’वतं.

१४१. ‘‘बालिन्दु’’इच्चादि. बालिन्दुनो पञ्चमी [पञ्चमीचन्दस्स (?)] पञ्चदसकलस्स विब्भमो मनोहरत्तं, तं छिन्दति सीलेनाति बालिन्दुविब्भमच्छेदियो पञ्चमीचन्दस्स कलासन्निभानं नखरानं नखानं आवलियो तासं कन्तिभि सोभाहि सह वलिता संयुत्ता सा, मुनिन्दस्स पदानियेव अम्भोजानि पदुमानि तेसं कन्ति. वो तुम्हे सामञ्ञेन वदति. अवतं पालयतु.

१४१. बालिन्दु…पे… कन्तिभि तरुणचन्दविलासविनासनसभावसमन्नागतनखपन्तिसोभाहि सह वलिता संयुत्ता सा मुनिन्दपदम्भोजकन्ति सा सम्बुद्धपादपदुमसोभा वो तुम्हे अवतं रक्खतूति. बालो च सो इन्दु चाति च, तस्स विब्भमोति च, तं छिन्दति सीलेनाति च, नखानं आवलियोति च, तासं कन्तीति च, बालिन्दुविब्भमच्छेदियो च ता नखरावलिकन्तियो चाति च, मुनिन्दस्स पदानीति च, तानियेव अम्भोजानीति च, तेसं कन्तीति च विग्गहो.

१४२.

उक्कंसवन्तो यो कोचि,

गुणो यदि पतीयते;

उदारो’यं भवे तेन,

सनाथा बन्धपद्धति.

१४२. उदारत्तमवधारयमाह ‘‘उक्कंसवन्तो’’इच्चादि. यो कोचि ‘‘इदमेवे’’ति नियमाभावा गुणो चागातिसयादिको उक्कंसवन्तो अधिमत्तो यदि पतीयते विञ्ञायते बन्धेति विञ्ञायति ‘‘बन्धपद्धती’’ति वक्खमानत्ता, अयं उदारो भवेति विधि. उदारोयं होतु, किं ततो सियाति आह ‘‘तेनि’’च्चादि. तेन उक्कंसवता गुणेन बन्धपद्धति रचनक्कमो नाथभूतेन उदारगुणेन सह वत्ततीति सनाथा, सम्पदावाति [सम्पदावतीति (?)] वुत्तं होति.

१४२. इदानि उदारत्तमुद्दिसति ‘‘उक्कंसे’’च्चादिना. उक्कंसवन्तो अतिसयवा योकोचि गुणो चागातिसयादिको सद्दावलिया पटिपादनीयो आनुभावो यदि पतीयते सचे कत्थचि बन्धे विञ्ञायते, अयं यथावुत्तगुणो उदारो नाम भवे. तेन किं पयोजनन्ति चे? बन्धबन्धति पदावलि तेन उक्कंसवता गुणेन सनाथा सप्पतिट्ठा होति. उक्कंसो अस्स अत्थीति च, नाथेन सह वत्ततीति च, बन्धस्स पद्धतीति च विग्गहो.

१४३.

पादम्भोजरजोलित्त-गत्ता येतव गोतम;

अहो ते जन्तवो यन्ति, सब्बथा निरजत्तनं.

१४३. तमुदाहरति ‘‘पादे’’च्चादिना. गोतमाति भगवन्तं गोत्तेन आलपति. तव भगवतो पादम्भोजानं रजानि रेणवो, तेहि लित्तानि उपदेहितानि गत्तानि येसन्ति विग्गहो. ये जना ते जन्तवो सब्बप्पकारेन रजोलवेनाप्यनुपलित्तत्ता रजेहि किलेससङ्खातेहि निग्गता निरजा, तेसं भावो निरजत्तनं निक्किलेसभावं यन्ति पापुणन्ति. अहो अच्छरियं यतो रजसा लित्ता नाम संकिलिट्ठायेव सियुं, भवं पन पादरजसा विलेपने जने निरजे करोति. अच्छरियं भवतो इदन्ति अत्थो.

१४३. इदानि उदाहरति ‘‘पादम्भोजे’’च्चादिना. भो गोतम ये सत्ता तव तुय्हं पादम्भोजरजोलित्तगत्ता पादपदुमरेणुलित्तमत्थकनलाटादिसरीरावयवयुत्ता ते जन्तवो सत्ता सब्बथा किलेससङ्खातरजोजल्लेहि अनुपलित्तत्ता सब्बप्पकारेन निरजत्तनं विगतकिलेसरजोभावं यन्ति पापुणन्ति, अहो अच्छरियं. रजोलित्ता नाम संकिलिट्ठा सियुं, त्वं पन पादरजसा उपलित्तेपि सत्ते निरजे करोसीति भावो. इह भगवतो उक्कंसगुणो दीपितो होति. पादानियेव अम्भोजानीति च, तेसं रजानीति च, तेहि लित्तानि गत्तानि येसन्ति च, रजेहि किलेसेहि निग्गताति च, तेसं भावोति च वाक्यं.

१४४.

एवं जिनानुभावस्स, समुक्कंसो’त्रदिस्सति;

पञ्ञवा विधिना’नेन, चिन्तये परमीदिसं.

१४४. को पनेत्थ उक्कंसवन्तो गुणो येन बन्धो सनाथो सियाति चे? आह ‘‘एव’’मिच्चादि. एवमिति जिनानुभावस्स सम्मासम्बुद्धपभावस्स समुक्कंसो अतिसयो दिस्सति पदिस्सते अत्र बन्धे, तस्मा जिनानुभावेन उक्कंसवता गुणेन बन्धो सनाथो सियाति. पकारमिममञ्ञत्रपिअतिदिसन्तो आह ‘‘पञ्ञवा’’तिआदि. पञ्ञवा पञ्ञासम्पन्नो अनेन विधिना इमिना पकारेन एदिसं एवरूपं परं अञ्ञं चिन्तये वितक्केय्य.

१४४. इदानि यथावुत्तगुणनिदस्सनञ्च सिस्सानुसासनञ्च दस्सेति ‘‘एव’’मिच्चादिना. अत्र इमिस्सं अनन्तरगाथायं एवं यथावुत्तक्कमेन जिनानुभावस्स तथागतप्पभावस्स समुक्कंसो आधिक्कं दिस्सति पदिस्सते, तस्मा जिनानुभावसङ्खातेन उक्कंसवता गुणेन बन्धो सनाथो भवेय्य. पञ्ञवा पसत्थञाणवन्तो अनेन विधिना इमिना कमेन ईदिसं परं अञ्ञं चिन्तये कप्पेय्य.

१४५.

उदारो सोपि विञ्ञेय्यो,

यं पसत्थविसेसनं;

यथा कीळासरो लीला-

हास[हासो (क.)]हेमङ्गदादयो.

१४५. अपरमुदारप्पकारं दस्सेतुमाह ‘‘उदारो’’इच्चादि. यं पसत्थं सिलाघनीयं विसेसनं उपादियति, सोपि न पन यथावुत्तोव उदारो विञ्ञेय्यो. ‘‘यथे’’त्युदाहरति. कीळाय कीळत्थं सरो, लीलाय युत्तो हासो, हेमं हेममयमङ्गदन्ति समासो, तं आदि येसन्ति बाहिरत्थो. आदिसद्देन कुसुमदाममणिमेखलादीनं सङ्गहो. अयं तु बन्धफरुसगाम्मपरिच्चागा सम्भवति.

१४५. अञ्ञमपि उदारं दस्सेति ‘‘उदारो’’च्चादिना. यं पसत्थविसेसनं पसंसनीयविसेसनं होति, सोपि उदारोति विञ्ञेय्यो. ‘‘यथा’’ति तमुदाहरति. कीळासरो कीळाय कतो सरो. लीलाहासो लीलाय युत्तो हासो. हेमङ्गदादयो सुवण्णकेयूराइच्चादयोति. कीळत्थाय सरोति च, लीलाय युत्तो हासोति च, हेमं हेममयं अङ्गदन्ति च, लीलाहासो च हेमङ्गदञ्चाति च, तानि आदीनि येसं कुसुमदाममणिमेखलादीनन्ति च विग्गहो. अयमुदारो बन्धफरुसगाम्मादिदोसपरिच्चागेन सिज्झति.

१४६.

लोकियत्थानतिक्कन्ता,

कन्ता सब्बजनानपि;

कन्ति नामा’तिवुत्तस्स,

वुत्ता सा परिहारतो.

यथा ‘‘मुनिन्द’’इच्चादि.

१४६. कन्तिं कथयति ‘‘लोकियि’’च्चादिना. लोके विदितो लोकियो, तं लोकियं अत्थं अभिधेय्यं अनतिक्कन्ता अनतीता सब्बेसं कवीनमितरेसं वा जनानं एव कन्ता मनोहरा कन्ति नामाति वुच्चति. अयं पन सद्दगुणो अतिवुत्तस्स वाक्यदोसस्स परिच्चागेन सम्भवति. तेनाह ‘‘अतिवुत्तस्सा’’तिआदि. उदाहरणत्थो हेट्ठा वुत्तोयेव.

१४६. इदानि कन्तिं दस्सेति ‘‘लोकियि’’च्चादिना. लोकियत्थानतिक्कन्ता लोके पसिद्धसद्दत्थमनतिक्कन्ता सब्बजनानं सकलकवीनं कन्ता मनुञ्ञा कन्ति नाम वुच्चते, सा अतिवुत्तस्स अतिवुत्तदोसस्स परिहारतो वुत्ता दोसपरिहारपरिच्छेदे कथिता होति. अतिवुत्तदोसपरिहारतो एव कन्तिया सिद्धत्ता तस्स लक्खियो एव एतिस्सा होतीति अधिप्पायो. लोके विदितोति च, सो च सो अत्थो चेति च विग्गहो. ‘‘यथा’’ति कन्तिया उदाहरणं दस्सेति ‘‘मुनिन्द’’इच्चादि. तं वुत्तमेव.

१४७.

अत्थब्यत्ता’भिधेय्यस्सा-

नेय्यता सद्दतो’त्थतो;

सा’यं तदुभया नेय्य-

परिहारे पदस्सिता.

यथा ‘‘मरीचि’’च्चादि च, ‘‘मनोनुरञ्जनो’’च्चादि च.

१४७. अत्थब्यत्तिं ब्यञ्जयति ‘‘अत्थब्यत्ताभिधेय्यि’’च्चादिना. अभिधेय्यस्स सम्बन्धअत्थस्स सद्दतो अत्थतो वा सामत्थियतो वा अनेय्यता पतीति अञ्ञथा वगमो गत्यन्तराभावा, यतो वुत्तं ‘‘दुल्लभावगती सद्द-सामत्थियविलङ्घिनी’’ति. तमनुवदित्वा अत्थब्यत्ति विधीयते. सा पन ब्याकिण्णनेय्यादिदोसवज्जनाय जायते. तदुभया जाता सायं अनेय्यता नेय्यपरिहारे पदस्सिता पकासिता. पठमदुतियोदाहरणस्सत्थो वुत्तो.

१४७. इदानि अत्थब्यत्तिं दस्सेति ‘‘अत्थब्यत्ति’’च्चादिना. अभिधेय्यस्स अत्थस्स सद्दतो अत्थतो अत्थसामत्थियतो च अनेय्यता तत्थेव विज्जमानत्ता सद्दस्स अत्थस्स वा आहरित्वा वत्तब्बस्स अभावो अत्थब्यत्ति नाम, तदुभया तेहि द्वीहि जाता सा अयं अनेय्यतासङ्खता अत्थब्यत्ति नेय्यपरिहारे नेय्यदोसपरिहारपदेसे पदस्सिता पकासिताति. ‘‘दुल्लभावगती सद्द-सामत्थियविलङ्घिनी’’ति वुत्तत्ता अत्थपतीति पन विना सद्दञ्च सामत्थियञ्च अञ्ञथानुपलब्भतीति इह ‘‘सद्दतो अत्थतो’’ति वुत्तं. अत्थस्स ब्यत्ति पतीतीति च, नत्थि नेय्यं आहरितब्बं अस्स अभिधेय्यस्साति च, तस्स भावोति च, ते च ते उभो सद्दत्था चाति च, ते अवयवा एतिस्साति च, नेय्यस्स परिहारोति च वाक्यं. इदानि ‘‘यथे’’च्चादिना द्विप्पकाराय अत्थब्यत्तिया यथाक्कमं उदाहरणमनुस्सारेति ‘‘मरि’’च्चादिगाथाद्वयेन, तं हेट्ठा वुत्तमेव.

पुन अत्थेन यथा –

१४८.

सभावामलता धीर,

मुधा पादनखेसु ते;

यतो ते’वनतानन्त-

मोळिच्छाया जहन्ति नो.

१४८. पुन दुतिये तु धीराति आमन्तनं. ते तव पादनखेसु सभावामलता पकतिपरिसुद्धता मुधा तुच्छा. कस्माति चे? यतो यस्मा कारणा ते पादनखा अवनतस्स सन्नतस्स अनन्तस्स नागराजस्स मोळिनो किरीटस्स अवनतानं वा नरमरानं अनन्तानं मोळीनं छाया छवियो नो जहन्ति न परिच्चजन्ति, सञ्छवियो पन जहन्तीति. एत्थ नखेसु सञ्छवित्ता पादनखस्स मोळीनं निरन्तरप्पणामाब्यभिचारानरमरादीनं भगवतो पादारविन्दवन्दनं सामत्थिया फुटं गम्यते.

१४८. ‘‘पुन अत्थेन यथा सभावि’’च्चादि. धीर ते तव पादनखेसु सभावामलता पकतिपरिसुद्धता मुधा तुच्छा. कस्माति चे? यतो यस्मा ते चरणनखा अवनतानन्तमोळिच्छाया पादानतस्स अनन्तनागराजस्स किरीटस्स सम्बन्धिनी, अवनतानं वा अनन्तानं देवमनुस्सानं मोळीनं छाया कन्तियो नो जहन्ति न विजहन्ति, पकतिवण्णं पहाय किरीटकन्तिसदिसा ते होन्ति, तस्मा एत्थ चन्दकिरणसन्निभानं नखरंसीनं समीपे मोळीनं नखरंसीहि अमद्दितसककन्तियुत्तभावमापज्जनं तादिसानं निरन्तरप्पणामाभावाभावतो खत्तियादीनं मुनिन्दपादारविन्दद्वन्दे निरन्तरप्पणामो सामत्थिया विभूतं गम्यते. सस्स भावोति च, तेन अमलाति च, तेसं भावोति च, पठमपक्खे अवनतो च सो अनन्तो चाति च, तस्स मोळीति च, तस्स छायायोति च, दुतियपक्खे अनन्ता च ते मोळी चेति च, अवनतानं अनन्तमोळीति च, तेसं छायायोति च वाक्यं.

१४९.

‘‘बन्धसारो’’ति मञ्ञन्ति, यं समग्गापि विञ्ञुनो;

दस्सनावसरं पत्तो, समाधि नाम’यं गुणो.

१४९. समाधिफलं किच्चाह ‘‘बन्धे’’च्चादि. न्ति यं समाधिं बन्धस्स गज्जपज्जमिस्सभावस्स सारोति सब्बस्स जीवितं तप्परायत्ता बन्धस्स समग्गापि विञ्ञुनो सब्बेपि कविनो मञ्ञन्ति चिन्तेन्ति जानन्ति, अयं समाधि नाम समाधिख्यो गुणो दस्सने पकासने अवसरं ओकासं अनोत्तरत्ता परस्स सम्पत्तो उद्दिट्ठानुक्कमेनाति.

१४९. इदानि समाधयो निद्दिसति ‘‘बन्धि’’च्चादिना. समग्गा अपि विञ्ञुनो सब्बेपि कवयो यं समाधिं ‘‘बन्धसारो’’ति पज्जगज्जविमिस्ससङ्खातस्स बन्धस्स जीवितमिति मञ्ञन्ति, अयं समाधि नाम गुणो दस्सनावसरं पत्तो उद्दिट्ठानुक्कमेन दस्सनोकासं पत्तो होति. बन्धस्स सारोति च, दस्सने अवसरन्ति च, तं पत्तोति च विग्गहो.

१५०.

अञ्ञधम्मो ततो’ञ्ञत्थ,

लोकसीमानुरोधतो;

सम्मा आधीयते’च्चे’सो,

समाधीति निरुच्चति.

१५०. कथमयं सद्दवोहारो बन्धे ‘‘समाधी’’ति वुच्चतीत्याह ‘‘अञ्ञे’’च्चादि. अञ्ञस्स वत्थुनो पकतापेक्खाय धम्मो गुणो पसिद्धो, ततो तस्मा मुख्यविसया अञ्ञत्थ अमुख्ये विसये लोकसीमानुरोधतो लोकप्पतीत्यनुवत्तनेन सम्मा साधु लोकसीमानुवत्तनमेवेह साधुत्तं आधीयते आरोप्यते, इति इमिना कारणेन एसो एवंविधो धम्मो ‘‘समाधी’’ति निरुच्चतीतिध सम्मा आधीयतीति एवं नीहरित्वा वुच्चतीति अत्थो.

१५०. ‘‘समाधी’’ति अयं वोहारो बन्धविसये कथं पवत्ततीति आसङ्कायं पठमं निब्बचनं दस्सेतुं आह ‘‘अञ्ञि’’च्चादि. यस्मा अञ्ञधम्मो समाधानस्स विसयभूतअमुख्यतो अञ्ञस्स मुख्यवत्थुनो पसिद्धगुणो, ततो मुख्यविसयतो अञ्ञत्थ अमुख्यविसये लोकसीमानुरोधतो लोकवोहारमरियादाविरोधभावेन लोकप्पतीत्यनुवत्तनेनेव सम्मा आधीयति ठपीयति, इति इमिना कारणेन एसो यथावुत्तगुणो ‘‘समाधी’’ति निरुच्चति वुच्चतीति. अञ्ञस्स धम्मोति च, लोकस्स सीमाति च, तस्सा अनुरोधोति च विग्गहो.

समाधिउद्देस

१५१.

अपाणे पाणिनं धम्मो, सम्मा आधीयते क्वचि;

निरूपे रूपयुत्तस्स, निरसे सरसस्स च.

१५२.

अद्रवे द्रवयुत्तस्स, अकत्तरिपि कत्तुता;

कठिनस्सा’सरीरेपि, रूपं तेसं कमा सिया.

१५१-१५२. समाधानविसयमाह ‘‘अपाणे’’इच्चादि. क्वचि ठाने पाणिनं पाणवन्तानं पदत्थानं धम्मो गुणो अपाणे पाणविरहिते वत्थुनि सम्मा लोकपतीत्यनुवत्तनेन आधीयते आरोप्यते, एवमुपरिपि यथानुरूपं. निरूपेति रूपविरहिते वत्थुनि, क्वचीति सब्बत्थ अनुवत्तति. असरीरे अघने असंहते वत्थुनि कठिनस्स दळ्हस्स, तेसं यथावुत्तानं समाधीनं रूपं उदाहरणं कमा उद्दिट्ठानुक्कमेन.

१५१-१५२. उद्देसे ‘‘समाधयो’’ति बहुवचनेन निद्दिट्ठानं समाधीनं विसयमुपदस्सेति ‘‘अपाणे’’च्चादिना. क्वचि किस्मिञ्चि ठाने पाणिनं धम्मो इन्द्रियबद्धानं गुणो अपाणे पाणरहितवत्थुम्हि सम्मा लोकपतीतिअनुसारेन आधीयते आरोप्यते, क्वचि रूपयुत्तस्स रूपवन्तवत्थुनो धम्मो निरूपे रूपरहितवत्थुम्हि, क्वचि सरसस्स रसवन्तस्स वत्थुनो धम्मो निरसे रसरहिते च, क्वचि द्रवयुत्तस्स द्रववन्तवत्थुनो धम्मो अद्रवे द्रवरहिते च, क्वचि कत्तुता कत्तुगुणो अकत्तरिपि, क्वचि कठिनस्स थद्धस्स वत्थुनो धम्मो असरीरेपि सरीररहितेपि सम्मा आधीयते. तेसं छन्नं समाधीनं रूपं उदाहरणं कमा ‘‘अपाणे पाणिन’’न्ति उद्दिट्ठानुक्कमेन सिया भवेय्याति. न सन्ति पाणा अस्सेति च, रूपा निग्गतोति च, रूपेन युत्तोति च, रसा निग्गतोति च, रसेन सह वत्तमानोति च, द्रवाअञ्ञोति च, द्रवेन द्रवभावेन युत्तोति च, कत्तुतो अञ्ञोति च, कत्तुनो भावोति च, नत्थि सरीरं अस्साति च विग्गहो.

समाधिनिद्देस

अपाणे पाणिनं धम्मो

१५३.

उण्णापुण्णिन्दुना नाथ, दिवापि सह सङ्गमा;

विनिद्दा सम्पमोदन्ति, मञ्ञे कुमुदिनी तव.

१५३. ‘‘उण्णा’’इच्चादि. नाथाति लोकत्तयेकपटिसरणभूतताय भगवन्तं आलपति. तव उण्णारोमधातुसङ्खातेन पुण्णिन्दुना सह सङ्गमा संयोगेन कुमुदिनी कुमुदिनियो कुमुदाकरा दिवापि विनिद्दा विगतसोप्पा सम्पमोदन्ति मञ्ञे सुट्ठुयेव पमोदन्तीति परिकप्पेमीति. एत्थ पाणिधम्मस्स सुरतरूपस्स सङ्गमस्स विनिद्दाय सम्पीणनस्स च अपाणिनि आरोपितपुम्भावे उण्णापुण्णिन्दुम्हि, तथा आरोपितइत्थिभावासु कुमुदिनीसु लोकसीमानुरोधेन समाधानतो सोयं पसिद्धो धम्मो ‘‘समाधी’’ति वुच्चति. तदभिधायी सद्दो च उपचारतो अत्थानुगामित्ता सद्दिकवोहारं दस्सेति, एवमुपरिपि यथायोगं.

१५३. तेसु पाणिधम्मसमाधिनो उदाहरणमादिसति ‘‘उण्णा’’इच्चादिना. नाथ तव तुय्हं उण्णापुण्णिन्दुना उण्णारोममण्डलसङ्खातपुण्णचन्देन सह सङ्गमा अञ्ञमञ्ञसमवायहेतुना कुमुदिनी केरवाकरसङ्खाता कुमुदिनियो दिवापि विनिद्दा विकसिता सम्पमोदन्ति मञ्ञे अतिसन्तुट्ठा होन्तीति कप्पेमीति इन्दुसम्पमोदो सहसद्देन ञायते. एत्थ पाणिधम्मसङ्खातो सुरतसङ्गमो च निद्दापगमो च सम्पमोदनञ्चाति तिण्णं उण्णापुण्णिन्दुकुमुदिनीसङ्खातेसु अपाणेसु लोकवोहारानतिक्कम्म बुद्धिया आरोपनेन पाणिधम्मतो पसिद्धा तयो अत्था इध समाधयो नाम, तप्पटिपादकगन्थोपि अत्थानुगामित्ता तदुपचारेन समाधीति दट्ठब्बो. पुण्णो च सो इन्दु चेति च, उण्णा एव पुण्णिन्दु चाति च, विगता निद्दा येहीति च विग्गहो.

निरूपे रूपयुत्तस्स

१५४.

दयारसेसु मुज्जन्ता, जना’मतरसेस्वि’व;

सुखिता हतदोसा ते, नाथ पादम्बुजानता.

१५४. ‘‘दया’’इच्चादि. नाथ ते पादम्बुजेसु आनता पणामवसेन जना तिलोककुहरपवत्तिनो सत्ता अमतरसेस्विव पीयूसरसेसु विय दयारसेसु करुणारसेसु गुणेसु. ‘‘सिङ्गारादो विसे वीरिये, गुणे रागे द्रवे रसो’’ति [अमरकोस ३.३.२२६] हि निघण्टु. मुज्जन्ता निमुज्जमाना हता नट्ठा दोसा वातादयो अमतपक्खे, अञ्ञत्थ तु हता नट्ठा दोसा रागादयो येसन्ति विग्गहो, ततोयेव सुखिता सुखं कायिकचेतसिकसुखं इता पत्ता गताति अत्थो.

१५४. इदानि रूपधम्मसमाधिनो उदाहरणं उद्दिसति ‘‘दया’’इच्चादिना. नाथ ते तव पादम्बुजानता चरणपदुमे पणता जना देवमनुस्सा अमतरसेसु इव सुधाजलेसु विय दयारसेसु अनञ्ञसाधारणकरुणागुणेसु मुज्जन्ता निमुज्जमाना हतदोसा विनट्ठवातपित्तादयो विनट्ठरागादिदोसा वा सुखिता ततोयेव अजरामरसङ्खातसुखं इता पत्ताति. एत्थ रूपयुत्तजले लब्भमानं मुज्जनं निरूपे दयागुणे आरोपितं होति. दया एव रसा गुणाति च, अमता एव रसाति च, हता वातादयो रागादयो वा दोसा येसन्ति च, पादानि एव अम्बुजानीति च, तेसु आनताति च विग्गहो.

‘‘सिङ्गारादोविसे वीरिये, गुणे रागे द्रवेरसो’’ति [अमरकोस ३.३.२२६] एत्थ रससद्दो गुणजलेसु वत्तति.

निरसे सरसस्स

१५५.

मधुरेपि गुणे धीर, नप्पसीदन्ति ये तव;

कीदिसीमनसो वुत्ति, तेसं खारगुणानभो[हे (सी.)].

१५५. ‘‘मधुरे’’च्चादि. धिया ईरतीति धीरो, भो धीर तव मधुरेपि मनोहरेपि गुणे करुणादिके ये नप्पसीदन्ति पसादं न करोन्ति, खारगुणानं अमधुरगुणानं तेसं जनानं मनसो वुत्ति चित्तप्पवत्ति कीदिसीति किमिव दिस्सति, न विञ्ञायते ‘‘ईदिसी’’ति. यतो तादिसगुणावबोधपरम्मुखा मोहन्धकारसम्बन्धिताति.

१५५. इदानि सरसधम्मसमाधिनो उदाहरणमुद्दिसति ‘‘मधुरि’’च्चादिना. भो धीर तव ते मधुरे अपि गुणे पकतिसुन्दरे करुणापञ्ञागुणेपि ये हीनाधिमुत्तिका जना नप्पसीदन्ति, खारगुणानं अमधुरगुणानं तेसं जनानं मनसो वुत्ति चित्तप्पवत्ति कीदिसी कथं रुहति. धिया ईरति पवत्ततीति च, का विय सा दिस्सतीति च, खारा गुणा येसन्ति च विग्गहो. एत्थ समाधि नाम रसहीने आरोपितरसयुत्तधम्मभूतं मधुरखारगुणद्वयं.

अद्रवे द्रवयुत्तस्स

१५६.

सब्बत्थसिद्ध चूळक-पुटपेय्या महागुणा;

दिसा समन्ता धावन्ति, कुन्दसोभासलक्खणा.

१५६. ‘‘सब्बत्थसिद्धि’’च्चादि. सब्बत्थसिद्धस्स महामुनिनो चूळकपुटेन पेय्या पातब्बा कुन्दसोभासलक्खणा कुन्दकुसुमस्स सोभासवन्ता जुतिविजम्भिनो महागुणा समन्ता परितो दिसा दिसन्तानि धावन्ति.

१५६. इदानि द्रवयुत्तसमाधिनो उदाहरणमुद्दिसति ‘‘सब्बत्थि’’च्चादिना. सब्बत्थसिद्ध सब्बकिच्चे परिनिप्फन्न, निप्फन्नेहि सब्बत्थेहि वा समन्नागत हे तथागत तव चूळकपुटपेय्या चूळकपुटेन पातब्बा कुन्दसोभासलक्खणा कुन्दसोभाहि समानलक्खणा कुन्दसोभासदिसा वा महागुणा सङ्ख्यामहन्तत्ता आनुभावमहन्तत्ता वा महन्ता वा अरहत्तादयो गुणा समन्ता समन्ततो दिसा दसदिसासु धावन्तीति. एत्थ द्रवयुत्तगुणभूतो चूळकपुटपेय्यभावो द्रवरहिते गुणे आरोपितो समाधि नाम होति. सब्बे च ते अत्था चेति च, ते सिद्धा यस्सेति च, चूळकमेव पुटमिति च, तेन पेय्याति च, महन्ता च ते गुणा चेति च, कुन्दानं सोभाति च, ताहि समानं लक्खणं येसन्ति च विग्गहो.

अकत्तरि कत्तुता

१५७.

मारारिबलविस्सट्ठा, कुण्ठा नानाविधा’युधा;

लज्जमाना’ञ्ञवेसेन, जिन पादानता तव.

१५७. ‘‘मारा’’इच्चादि. मारोयेव अरि सत्तूति मारारी, तेन, बलेन अत्तनो सत्तिया, तस्स वा बलेन सेनाय विस्सट्ठा अभिमुखं छड्डिता नानाविधा अनेकप्पकारा आयुधा भिन्दिवाळादयो कुण्ठा[भेण्डिवालादयो (क.)] परिच्चत्ततिखिणभावा तायेव कुण्ठभावप्पत्तिया लज्जमाना ‘‘लोकप्पतीतानुभावानमम्हाकम्पि एवरूपं जात’’न्ति लज्जन्ता अञ्ञवेसेन ‘‘कथं नाम परे अम्हे न जानेय्यु’’न्ति अत्तनो आवुधवेसं परिवत्तित्वा कुसुमवेसेन, जिनाति आमन्तनं, तव पादानता पादेसु सन्नता.

१५७. इदानि कत्तुधम्मसमाधिनो उदाहरणमुद्दिसति ‘‘मारारि’’च्चादिना. हे जिन मारारिबलविस्सट्ठा मारसत्तुना अत्तनो सत्तिया विस्सट्ठा, मारारिनो वा सेनाय विस्सट्ठा अभिमुखे पातिता नानाविधायुधा अनेकप्पकारभिन्दिवाळउसुसत्तितोमरादयो आवुधा कुण्ठा अतिखिणा लज्जमाना ‘‘कस्मा एवं लोकपसिद्धानुभावानमम्हाकम्पि ईदिसं विप्पकारमहोसी’’ति लज्जन्ता अञ्ञवेसेन ‘‘कथमम्हे परे न जानेय्यु’’न्ति आवुधवेसं हित्वा तदञ्ञभूतेन पुप्फवेसेन तव पादानता पादसमीपे नता अहेसुन्ति. एत्थ कत्तुधम्मभूतं लज्जनञ्च अञ्ञवेसेन परिवत्तनञ्च आनतञ्चेति इमे लज्जनादीनं अकत्तुभूतेसु विसयेसु आरोपिता समाधयो नाम होन्ति. मारो एव अरीति च, बलेन विस्सट्ठाति च, मारारिना बलविस्सट्ठाति च मारारिनो बलं सेनाति च, तेन विस्सट्ठाति च, नाना अनेकविधा पकारा येसन्ति च, अञ्ञेसं वेसोति च, अञ्ञो च सो वेसो चाति च, पादेसु आनताति च विग्गहो.

कठिनस्स असरीरे

१५८.

मुनिन्दभाणुमा कालो-

दितो बोधोदयाचले;

सद्धम्मरंसिना भाति,

इन्दमन्धतमं परं.

१५८. ‘‘मुनिन्द’’इच्चादि. बोधो सब्बञ्ञुतञ्ञाणसदिसो सोयेव वा उदयाचलो उदयपब्बतो तस्मिं काले रत्तिपरियन्ते अभिनिक्खन्तसमये उदितो पातुभूतो मुनिन्दो मुनिन्दसदिसो सोयेव वा भाणुमा सूरियो अन्धतमं अन्धकारं मोहं वा परं अच्चन्तमेव सद्धम्मरंसिना सद्धम्मसदिसेन सद्धम्मसङ्खतेन वा रंसिना भिन्दं पदालेन्तो भाति सोभतीति.

१५८. इदानि कठिनधम्मसमाधिनो उदाहरणमुद्दिसति ‘‘मुनिन्दि’’च्चादिना. बोधोदयाचले सब्बञ्ञुतञ्ञाणसदिसे सब्बञ्ञुतञ्ञाणसङ्खाते वा उदयपब्बते कालोदितो रत्तिक्खये मारपराजितसमये वा उदितो पातुभूतो मुनिन्दभानुमा मुनिन्दसदिसो मुनिन्दोयेव वा सूरियो अन्धतमं पकतिघनन्धकारं बहलमोहन्धकारं सद्धम्मरंसिना सद्धम्मसदिसेन सद्धम्मभूतेन वा किरणेन परमतिसयेन भिन्दं पदालेन्तो भाति सोभतीति. एत्थ थद्धधम्मभूतं भेदनं असरीरभूते अन्धकारे बुद्धिया आरोपितं समाधि नाम होति. मुनीनं इन्दोति च, सोयेव भानुमाति च, बोधो एव उदयाचलोति च, सद्धम्मो एव रंसीति च विग्गहो.

१५९.

वमनुग्गिरनाद्ये’तं, गुणवुत्यपरिच्चुतं;

अतिसुन्दरमञ्ञं तु, कामं विन्दति गाम्मतं.

१५९. कोचि धम्मो अमुख्यविसये बन्धे सोभते, न मुख्यविसयेति दस्सन्तो आह ‘‘वमनं’’इच्चादि. वमनञ्च उग्गिरनञ्च, आदिसद्देन विरेचनादिपरिग्गहो. एतं यथावुत्तं गुणा पधानेतरा पसिद्धविसया विसयन्तरपरिग्गहलक्खणा वुत्ति पयोगरूपा, ततो अपरिच्चुतं अपरिगळितं सन्तं अमुख्यभूतं अतिसुन्दरं अच्चन्तमनोहरमलङ्काररूपत्ता, अञ्ञं तु इतरं पन मुख्यन्ति वुत्तं होति. कामं एकन्तेन गाम्मतं असब्भसभावं बन्धे तस्सानुचितभावतो विन्दति पटिलभति पसवतीति अत्थो.

१५९. इदानि इमेसुयेव पाणिधम्मादीसु कोचि धम्मो अमुख्यविसये पयुत्तो पसत्थो, मुख्यविसये पयुत्तो अपसत्थोति दस्सेन्तो ‘‘वमनुग्गि’’च्चादिमाह. एतं वमनुग्गिरनादि वमनउग्गिरनविरेचनादिकं गुणवुत्यपरिच्चुतं अमुख्यपयोगतो अगळितं अमुख्यभूतं अतिसुन्दरं सब्बेसं अतिपियं होति, अञ्ञं तु उत्ततो ब्यतिरेकं मुख्यविसये पयुत्तं वमनुग्गिरनादिकं पन कामं एकन्तेन गाम्मतं सभावअप्पियगाम्मदोसतं विन्दति सेवतीति. वमनञ्च उग्गिरनञ्चेति च, तानि आदीनि यस्सेति च, गुणा अप्पधाना वुत्तीति च, ततो अपरिच्चुतन्ति च विग्गहो.

१६०.

कन्तीनं वमनब्याजा, मुनिपादनखावली;

चन्दकन्ती पिवन्तीव, निप्पभं तं करोन्तियो.

१६०. उदाहरति ‘‘कन्तीन’’मिच्चादि. मुनिनो सम्मासम्बुद्धस्स पादनखानं आवली सेणियो कन्तीनं अत्तनो निरन्तरं निस्सरन्तीनं सोभाविसेसानं वमनब्याजा उग्गिरनलेसेन चन्दकन्ती चन्दच्छवियो सब्बत्थ पत्थटत्ता पिवन्तीव पानं करोन्तीति तक्केमि. कीदिसी वियाति परिकप्पनाबीजमाह ‘‘निप्पभ’’न्तिआदि. तं चन्दं निप्पभं पभाविरहितं करोन्तियो विदहमाना. इदञ्हि कप्पनाबीजं यतो नखसोभालिङ्गनेन चन्दस्स सोभावतो निप्पभत्तं पस्सित्वा महत्तञ्च तस्सा नखावलियो चन्दकन्ती पिवन्तीति परिकप्पेति कन्तीनञ्च वमनब्याजं.

१६०. इट्ठविसये पयुत्तवमनुग्गिरनादीनमुदाहरणमुद्दिसति ‘‘कन्तीन’’मिच्चादिना. मुनिपादनखावली मुनिपादनखसेणियो कन्तीनं अत्तनो चन्दमरीचिसदिससोभानं वमनब्याजा उग्गिरनलेसेन तं निम्मलचन्दं निप्पभं करोन्तियो अत्तनो सब्बत्थ पत्थटत्ता निप्पभं करोन्तियो चन्दकन्ती चन्दरंसियो पिवन्ति मञ्ञे. नखरंसीनं सब्बत्थ पत्थटत्ता सप्पभस्सापि चन्दस्स निप्पभत्तञ्च नखरंसीनं अधिकत्तञ्च दिस्वा चन्दकन्ती पिवन्ति इवेति नखावलीनं चन्दकन्तिपिवनञ्च सककन्तिवमनञ्च पकति न होति, ब्याजमिति कविना परिकप्पितं होति. एत्थ भत्तसित्थादिमुख्यविसयतो अञ्ञकन्तिसङ्खतअमुख्यविसये पयुत्तं वमनं गुणवुत्तीति ञातब्बं. वमनमेव ब्याजमिति च, मुनिनो पादाति च, तेसु नखाति च, तेसं आवलियोति च, चन्दस्स कन्तियोति च, निग्गतो पभाहीति च विग्गहो.

१६१.

अचित्तकत्तुकं रुझ-मिच्चेवं गुणकम्म तं[गुणकम्मकं (सी.)];

सचित्तकत्तुकं पे’तं, गुणकम्मं यदु’त्तमं.

१६१. यथावुत्तं निगमेति ‘‘अचित्त’’इच्चादिना. इच्चेवं अचित्तो कत्ता यस्स तं अचित्तकत्तुकं. गुणो कम्मं यस्स तं गुणकम्मं. तञ्च वमनादि रुझमतिमनोहरं भवति बन्धोचितत्ता. नखावलियो हि अचित्तकत्तारो, कन्तियो गुणकम्मन्ति वमनमत्रातिसुन्दरं. नेदमेव रुझन्ति आह ‘‘सचित्त’’इच्चादि. एतं वमनादिकं सचित्तकत्तुकम्पियदिगुणकम्मं, उत्तमं सेट्ठं बन्धोचितत्ता.

१६१. अनन्तरोदाहरणस्स पसत्थत्तञ्च कम्मनि गुणे सति सचित्तकत्तुकवमनादिकञ्च इट्ठमिति दस्सेन्तो ‘‘अचित्तकत्तुक’’मिच्चादिमाह. इच्चेवं इमिना पकारेन अचित्तकत्तुकं नखावलिसङ्खातअविञ्ञाणककत्तुवन्तं गुणकम्मं नखकन्तिसङ्खातअप्पधानकम्मवन्तं वमनादिकं रुझं रचनाय उचितत्ता रुचिजनकं होति, एतं वमनादिकं सचित्तकत्तुकम्पि सविञ्ञाणककत्तुवन्तम्पि यदि गुणकम्मं अमुख्यकम्मं चे, उत्तमं विसिट्ठमेव, ‘‘कन्तीन’’न्ति भावसम्बन्धे छट्ठिया सतिपि वमनक्रियाय कम्मत्तं नातिवत्तति. नत्थि चित्तं येसन्ति च, अचित्ता कत्तारो यस्साति च, गुणो कम्मं यस्सेति च, सह चित्तेन वत्तमानोति च वाक्यं. इति निदस्सने एवं पकारे निपातो, अथ वा वचनवचनीयानं [वचनवचनीयादीनं (क.)] निगमारम्भे निपातसमुदायो.

१६२.

उग्गिरन्तोव स स्नेह-रसं जिनवरो जने;

भासन्तो मधुरं धम्मं, कं न सम्पीणये जनं.

१६२. तदुदाहरति ‘‘उग्गिरन्तोवा’’तिआदिना. सो जिनवरो जने सकलसत्तनिकाये स्नेहरसं अत्तनो पेमसङ्खातं अनुरागं उग्गिरन्तोव वमन्तो विय मधुरं अतिपणीतं धम्मं भासन्तो कं जनं न सम्पीणये, सब्बमेव सम्पीणेति. एत्थ जिनवरो कत्ता सचित्तो, स्नेहरसो गुणकम्मं.

१६२. इदानि सचित्तककत्तुपक्खे उदाहरणमुद्दिसति ‘‘उग्गिरन्तो’’च्चादिना. सो जिनवरो जने सकलसत्तनिकाये स्नेहरसं अत्तनो पेमसङ्खातअनुरागं उग्गिरन्तो इव वमन्तो विय मधुरं आदिकल्याणादिभावेन पणीतं धम्मं सद्धम्मं भासन्तो देसेन्तो यथासयं वदन्तो कं जनं कीदिसं पुग्गलं न सम्पीणये, पीणेति एवाति. एत्थ उग्गिरनं जिनवरसङ्खतसचित्तककत्तुवन्तम्पि स्नेहरससङ्खातअमुख्यकम्मयुत्तत्ता पसत्थं होति. स्नेहो एव रसो अनुरागोति विग्गहो.

१६३.

यो सद्दसत्थकुसलो कुसलो निघण्टु-

छन्दोअलङ्कतिसु निच्चकताभियोगो;

सो’यं कवित्तविकलोपि कवीसु सङ्ख्य-

मोगय्ह विन्दति हि कित्ति’ममन्दरूपं.

इति सङ्घरक्खितमहासामिपादविरचिते

सुबोधालङ्कारे

गुणावबोधो नाम ततियो परिच्छेदो.

१६३. गन्थन्तराहितवासनाय, तदनुबन्धपटिभाने चाविज्जमानेपि सुतेन अभियोगबलेन कविता कित्ति च तदनुगता समुपलब्भतीति समनुसासति ‘‘यो’’इच्चादिना. सद्दसत्थे ब्याकरणे किस्मिञ्चि ‘‘इदमेवे’’ति नियमाभावा कुसलो छेको निघण्टुम्हि अभिधानसत्थे च छन्दसि वुत्तिजातिप्पपञ्चपकासकछन्दोविचितिसत्थे च अलङ्कतिसु अलङ्कारसत्थे च कुसलो न केवलं सद्दसत्थेयेव, अथ च पन निच्चमनवरतं दिवा च रत्तो च कतो अभियोगो वायामो रचनाविसये यस्स सोयं कवित्तविकलोपि बन्धकरणसङ्खातकविगुणपरिहीनोपि कवीसु कविगुणोपेतेसु सङ्ख्यं गणनं ओगय्ह पटिलभित्वा अमन्दरूपं अतिबहुं कित्तिं परिसुद्धबन्धरचनालक्खणं तप्पभवं ख्यातं विन्दति पटिलभतेवाति.

इति सुबोधालङ्कारे महासामिनामिकायं

सुबोधालङ्कारटीकायं

गुणावबोधपरिच्छेदो ततियो.

१६३. इदानि उद्देसक्कमेन सद्दालङ्कारे निद्दिसित्वा ब्याकरणनिघण्टुछन्दोपरिवारिते इमस्मिं निरन्तराभियोगो इहलोकियादिमहन्तयसस्स कारणमिति सिस्सानमनुसासन्तो ‘‘यो सद्दसत्थकुसलो’’च्चादिमाह. यो थेरनवमज्झिमेसु कोचि सद्दसत्थकुसलो सद्दानुसासनब्याकरणविसये पकतिपच्चयादिविभागकप्पनाय छेको निघण्टुछन्दोअलङ्कतीसु अभिधानछन्दोअलङ्कारसत्थेसुपि कुसलो तंतंविभागबुद्धीनं पटिपादनेन छेको निच्चकताभियोगो धारणमनसिकारवसेन निच्चं कतुस्साहो होति. सो अयं अप्पमादी कवित्तविकलोपि पकतिसिद्धकब्बरचनगुणरहितोपि कवीसु सङ्ख्यं कब्बकत्तूसु गणनं ओगय्ह कब्बकरणटीकाकरणादिपकारेन ओगाहेत्वा तं गणनं पापुणित्वा अमन्दरूपं अनप्पकसभावं अतिबहुं कित्तिं निद्दोसं सत्थरचनलक्खणं पुञ्ञसञ्चयं, तप्पभवं पसिद्धिं वा विन्दति लभतेवाति. यथावुत्तसत्थेसु अभियोगो बन्धस्स एकन्तकारणमेव. वुत्तं हि–

‘‘साभाविकी च पटिभा,

सुतञ्च बहुनिम्मलं;

अमन्दो चाभियोगो’यं,

हेतु होति’ह बन्धने’’ति [काब्यादास १.१०३].

तत्थ साभाविकी सभावसिद्धा पटिभा च पञ्ञा च बहु निम्मलं अनप्पकं निज्जटं सुतञ्च अमन्दो अभियोगो च अनप्पको अभ्यासो चेति अयमेसो सब्बोपि इह बन्धने इमिस्सं कब्बरचनायं हेतु होति कारणं भवतीति. सद्दे सासति एत्थ एतेनाति इमस्मिं अत्थे तप्पच्चयञ्च स्स थादेसञ्च कत्वा सद्दसत्थन्ति ञातब्बं, सद्दसत्थे कुसलोति च, निघण्टु च छन्दो च अलङ्कति अलङ्कारञ्चेति च विग्गहो, एत्थ अलङ्कतिसद्दो सत्थापेक्खाय नपुंसको होति, निच्चं कतो अभियोगो अस्सेति च, कविनो भावोति च, तेन विकलोति च, अमन्दं रूपं सभावो यस्सेति च वाक्यं.

इति सुबोधालङ्कारनिस्सये

ततियो परिच्छेदो.