📜
४. अत्थालङ्कारावबोधपरिच्छेद
अत्थालङ्कारसहिता, सगुणा बन्धपद्धति;
अच्चन्तकन्ता कन्ताव[यतोअच्चन्तकन्ताव (क.)], वुच्चन्तेते ततो’धुना.
१६४. एवं ¶ सद्दालङ्कारे परिच्छिज्ज सम्पत्यत्थालङ्कारं बोधयितुमाह ‘‘अत्थालङ्कार’’इच्चादि. सगुणा यथावुत्तेहि पसादादीहि सद्दगुणेहि सहिता बन्धपद्धति कब्बरचनं. अलङ्करीयति कन्तिं नीयति बन्धो एतेहि सरीरमिव हारादीहीति अलङ्कारा, तेहि अत्थालङ्कारेहि जात्यादिलक्खणेहि सहिता संयुत्ता सती सगुणा पतिब्बतादिगुणोपेता अत्थेन धनेन अलङ्कारेन आभरणेन सहिता युत्ता कन्ताव अङ्गना विय. यतो अच्चन्तकन्ता अतिसयरमणीया सिया, ततो तेन कारणेन ये अत्थालङ्कारा अवसरं पत्ता, ते अधुना इदानि वुच्चन्ते कथीयन्ति.
१६४. एवं सद्दालङ्कारविभागं दस्सेत्वा इदानि तन्निस्सयंयेव अत्थालङ्कारबन्धमारभन्तो ‘‘अत्थालङ्कारि’’च्चादिमाह. सगुणा यथावुत्तपसादादिसद्दगुणयुत्ता बन्धपद्धति पज्जगज्जादिपभेदा रचनावलि अत्थालङ्कारसहिता सभाववुत्तिवङ्कवुत्तिसङ्खातेन अत्थालङ्कारेन संयुत्ता सगुणा अत्थालङ्कारसहिता कन्ता इव पतिब्बतादीहि गुणेहि युत्ता सुवण्णरजतमणिमुत्तादिधनेहि गीवेय्यकटकनूपुरादीहि आभरणेहि च युत्ता अङ्गनाव अच्चन्तकन्ता यतो अतिसयेन रमणीया, ततो तस्मा ते अत्थालङ्कारा अधुना दानि वुच्चन्ते. अलङ्करोन्ति बन्धं सरीरं वा एतेहीति च, अत्थस्स अलङ्काराति च, तेहि सहिताति च, गुणेहि सह वत्ततीति च, बन्धस्स पद्धतीति च, अच्चन्तं अतिसयेन कन्ताति च विग्गहो.
सभाववङ्कवुत्तीनं, भेदा द्विधा अलंक्रिया;
पठमा तत्थ वत्थूनं, नानावत्थाविभाविनी.
१६५. कतिप्पभेदा ते इच्चाह ‘‘सभाव’’इच्चादि. सभाववुत्ति वङ्कवुत्तीति इमेसं भेदा पभेदेन अलंक्रिया अत्थालङ्काराद्विधाद्विप्पकारा. ¶ तेसु सभाववुत्ति कीदिसीति आह ‘‘पठमा’’तिआदि. तत्थ तासु पठमा सभाववुत्ति वत्थूनं पदत्थानं जातिगुणक्रियादब्बसभावानं नाना विचित्ता, न द्वेकाव अवत्था अवसरा विभाविनी पकासिका विञ्ञेय्या. जात्यादीनं पदत्थानं यथासभावमनेकप्पकारं सम्मदेव विवरन्ती सभावं पदत्थानं विचित्तं वदतीति सभाववुत्ति नामाति अधिप्पायो, साव जातिया पदत्थसरूपस्स तथातथापटिपादकत्तेन वुत्तिया [दत्तिया (क.)] जातिपि वुच्चति.
१६५. पसत्थालङ्कारा [पसत्थादिअलङ्कारा (क.)] पभेदतो एत्तकाति दस्सेन्तो ‘‘सभावि’’च्चादिमाह. अलंक्रिया अत्थालङ्कारा सभाववङ्कवुत्तीनं भेदा पभेदतो द्विधा द्विप्पकारा होन्ति. तत्थ तासुद्वीसु पठमा सभाववुत्ति वत्थूनं जातिगुणक्रियादब्बलक्खणानं पदत्थानं नानावत्थाविभाविनी अनेकप्पकारस्स पकासिनी होति. एत्थ जात्यादीनं पदत्थानं अनेकप्पकारसभावपकासिनी सभाववुत्ति नाम. एसाव जाति गुणादिचतुब्बिधपदत्थानं सरूपसङ्खातजातिया तेहि आकारेहि पटिपादनतो उपचारतो जाति नाम होति. जात्यादिपदत्थानंयेव यथासभावं हित्वा वत्थुपरिकप्पितअतिसयोपमारूपकादिसरूपसङ्खातं वङ्कसभावं पकासेन्ती वङ्कवुत्ति नाम. यभावो च वङ्को चाति च, तेसं वुत्तीति च, अलंकरोन्ति एताहीति च, नाना अनेका च सा अवत्था चाति च वाक्यं.
यथा –
लीलाविकन्तिसुभगो,
दिसाथिरविलोकनो;
बोधिसत्तङ्कुरो भासं,
विरोचि वाचमासभिं.
१६६. ‘‘यथे’’ति तं उदाहरति. लीलाय विलासेन विहिताय विकन्तिया गमनेन सत्तपदवीतिहारसङ्खातेन सुभगो सुन्दरो दिसासु दससु थिरमचलं विलोकनं यस्स सो बोधिसत्तङ्कुरो तदहुजातो महाबोधिसत्तो आसभिं वाचं ‘‘अग्गोहमस्मी’’तिआदिकमुत्तमं निब्भयवचनं भासं वदन्तो विरोचि विसेसेन रमणीयत्तं पत्तो. अयं सभाववुत्ति. एवं जातिसभाववुत्यादयोपि परिकप्पनीया.
१६६. इदानि सभाववुत्तिया उदाहरणं आह ‘‘यथा – लीलाविकन्ति’’च्चादि. लीलाविकन्तिसुभगो विलासगमनेन सत्तपदवीतिहारेन सुन्दरो दिसाथिरविलोकनो दसदिसासु अचलओलोकनो बोधिसत्तङ्कुरो महाबोधिसत्तङ्कुरो आसभिं वाचं ‘‘अग्गोहमस्मी’’तिआदिना अभीतवचनं भासं वदन्तो विरोचि असोभीति. इह बोधिसत्तसङ्खातस्स दब्बस्स लीलाविकन्तिदिसाथिरविलोकनवचोनिच्छारणसङ्खतानं अवत्थानं पकासितत्ता दब्बसभाववुत्तीति ञातब्बा. एसायेव दब्बगतगत्यादिविचित्रसरूपं अलङ्करणतो अलङ्कारो नाम, दब्बगतगत्यादयो पन अलंकिरियमानत्ता अलंकिरिया नाम. जातिगुणक्रियासभाववुत्तियोपि एवमेव दट्ठब्बा. लीलाय युत्ता विकन्तीति च, ताय सुभगोति च, दिसासु थिरं विलोकनं यस्सेति च, बोधिया पञ्ञाय सत्तोति च, सोयेव अङ्कुरोति च, उसभस्स भावोति च वाक्यं. उसभस्स भावसङ्खाता अकम्पनीया ठिति आसभं नाम, अकम्पभावतो तेन समापि वाचा उपचारतो आसभी नाम होति.
वुत्ति वत्थुसभावस्स, या’ञ्ञथा सा पराभवे;
तस्सा’नन्तविकप्पत्ता, होति बीजोपदस्सनं.
१६७. दुतियमाह ¶ ‘‘वुत्ति’’च्चादिना. वत्थुनो जात्यादिरूपस्स पदत्थस्स सभावो यस्सं अवत्थायं यादिसं रूपं तस्स अञ्ञथाभावेन तस्स रूपस्स तथेतं दब्बापनेन वुत्ति वचनं. परा भवे अञ्ञा वङ्कवुत्ति नाम सिया. किं सा साकल्लेन वत्तुं सक्काति आह ‘‘तस्सा’’इच्चादि. तस्सा वङ्कवुत्तिया अनन्तविकप्पत्ता अपरिमितभेदकत्ता बीजस्स कारणत्ता सकलब्यत्तिब्यापिसामञ्ञरूपस्स यतो परे विचित्तालङ्कारा पसवन्ति, उपदस्सनं कथनं होति निरवसेसाभिधानस्स केनाप्यसक्कुणेय्यत्ता.
१६७. इदानि वङ्कवुत्तिं दस्सेति ‘‘वुत्ति’’च्चादिना. वत्थुसभावस्स जात्यादिपदत्थसम्बन्धिनो तासु तासु अवत्थासु यो सभावो विज्जति, तस्स सभावस्स अञ्ञथा विज्जमानाकारं हित्वा वत्तुपरिकप्पितेन अतिसयउपमारूपकादिअञ्ञपकारेन या वुत्ति यं कथनं अत्थि, सा पराभवे सभाववुत्तितो अञ्ञा वङ्कवुत्ति नाम सिया. तस्सा वङ्कवुत्तिया अनन्तविकप्पत्ता अप्पमाणपक्खत्ता कथनेन परिसमापेतुं असक्कुणेय्यत्ता नयतो तस्स अनन्तपक्खस्स परिग्गहणत्थं बीजोपदस्सनं कारणमत्तस्स निदस्सनं होति. वक्खमानभेदतो एकमेकम्पि अत्तना सदिसं अनन्तभेदपरिग्गहजाननत्थं पहोतीति अधिप्पायो. वत्थूनं सभावोति च, अनन्ता विकप्पा यस्स सभावस्सेति च, तस्स भावोति च, बीजस्स उपदस्सनन्ति च विग्गहो.
वङ्कवुत्तिअत्थालङ्कारउद्देसवण्णना
तत्था’तिसयउपमा-
रूपकावुत्तिदीपकं;
अक्खेपो’त्थन्तरन्यासो,
ब्यतिरेको विभावना.
हेतुक्कमो ¶ पियतरं, समासपरिकप्पना;
समाहितं परियाय-वुत्तिब्याजोपवण्णनं.
विसेस रुळ्हाहङ्कारा,
सिलेसो तुल्ययोगिता;
निदस्सनं महन्तत्तं,
वञ्चना’प्पकतत्थुति.
एकावलि अञ्ञमञ्ञं, सहवुत्ति विरोधिता;
परिवुत्तिब्भमोभावो, मिस्स’मासी रसी इति.
एते भेदा समुद्दिट्ठा, भावो जीवितमुच्चते;
वङ्कवुत्तीसु पोसेति, सिलेसो तु सिरिं परं.
१६८-१७२. यथोद्देसं निद्दिसितुकामो उद्दिसति ‘‘तत्थे’’च्चादि. तत्थाति तस्सं वङ्कवुत्तियं ‘‘एते भेदा समुद्दिट्ठा’’ति इमिना सम्बन्धो. समुद्दिट्ठाति सङ्खेपनयेन वुत्ता. अतिसयो उपमा रूपकं आवुत्ति दीपकञ्च, समासो समासवुत्ति परिकप्पना च, विसेसो रुळ्हाहङ्कारो च, जीवितमुच्चतेति तदभावे बन्धस्स छवस्सेव हेय्यत्ता वुत्तं, सिलेसो तु वङ्कवुत्तीसु सभाववुत्तिं हित्वा वत्थुसभावतो अञ्ञथा यथा तथा परिकप्पनरूपासु अतिसयादीसु वुत्तीसु परं सिरिं कन्तिं पोसेति तं पूरेति आवहतीति.
१६८-१७२. भेदवन्तानं पदत्थानं सभावकथनं उद्देसक्कमेन पाकटं होतीति वत्तमानेहि अलङ्कारेहि उद्दिसन्तो ‘‘तत्थातिसय…पे… रसी’’ति गाथाचतुक्कमाह. तत्थ तत्थाति तिस्सं वङ्कवुत्तियं इति एवं एते पञ्चतिंस भेदा समुद्दिट्ठा सङ्खेपेन वुत्ताति. एतेसं पन पदानं अत्थो निद्देसे आविभविस्सति. इमिना भावो च सिलेसो च अतिप्पसत्थोति दीपेति. भावो भावालङ्कारो जीवितं बन्धस्स पाणभूतोति वुच्चते, ¶ भावरहितस्स बन्धस्स छवसरीरस्स विय अनुपादेय्यत्ता, सिलेसो तु सिलेसालङ्कारो पन वङ्कवुत्तीसु अतिसयोपमादिवङ्कवुत्तीसु परमुक्कंसभूतं सिरिं सोभं पोसेति पूरेति.
निद्देसवण्णना
पकासिका विसेसस्स,
सिया’तिसयवुत्ति या;
लोकातिक्कन्तविसया,
लोकियाति च सा द्विधा.
१७३. तत्थातिसयवुत्तीनं ताव निद्दिसन्तो आह ‘‘पकासिका’’इच्चादि. विसेसस्स वत्थुगतस्सातिमत्तस्स पकासिकायाति अनुवदित्वा सा अतिसयवुत्ति सियाति विधीयते, अतिसयस्स वत्थुनो उक्कंसस्स पटिपादिका वुत्ति अतिसयवुत्ति. सा च दुविधाति आह ‘‘लोक’’इच्चादि. लोकं लोकप्पतीतिं अतिक्कन्तो विसयो गोचरो यस्सा सा लोकातिक्कन्तविसया च लोके भवा लोकठितिमनतिक्कन्तत्ताति लोकिया चाति अतिसयवुत्ति द्विधा द्विप्पकारा भवति.
१७३. इदानि उद्देसक्कमेन अतिसयवुत्तिं दस्सेति ‘‘पकासि’’च्चादिना. विसेसस्स जात्यादिपदत्थगतअधिकविसेसस्स या वुत्ति पकासिका, सा अतिसयवुत्ति नाम सिया, सा अतिसयवुत्ति लोकातिक्कन्तविसया च जात्यादिपदत्थानं यथासभावसङ्खतलोकठित्यातिक्कन्तविसयत्ता लोकातिक्कन्त विसयाति च लोकियाति च यथावुत्तलोकमनतिक्कम्म पवत्तनतो लोकियाति चेवं द्विधा द्विप्पकारा होन्ति. वदतीति वुत्ति, अतिसयस्स वुत्तीति च, लोकं अतिक्कन्तो विसयो एतिस्साति च, लोके भवाति च विग्गहो. ‘‘विसेसस्स पकासिका’’ति पसिद्धगुणानुवादेन ¶ सा अतिसयवुत्ति सियाति अपसिद्धं अतिसयवुत्तिविधानं करोति, यथा ‘‘यो कुण्डली, सो देवदत्तो’’ति. अनुवादकअनुवादनीयभेदो उपरिप्येवमेव दट्ठब्बो.
लोकियातिसयस्से’ते,
भेदा ये जातिआदयो;
पटिपादीयते त्व’ज्ज,
लोकातिक्कन्तगोचरा.
१७४. अयं द्विप्पकारा अतिसयवुत्ति सभाववुत्यादीहि भिन्नाति चे? आह ‘‘लोक’’इच्चादि. जातिआदयो यतो पदत्थस्स विचित्तं सरूपं वदतीति विचित्तसरूपपटिपादिका सभाववुत्तिपि अलङ्कारो, अलङ्कारियं तु वत्थुमत्तं, ततो सभाववुत्यादयो ये भेदा विसेसा, एते लोकियातिसयस्स भेदा, यथा सरीरे यं सहजं सुन्दरत्तं, तस्स पोसकापि मुत्तावलिप्पभुति अलङ्कारोति वुच्चति, एवं बन्धेप्यलङ्कारियवत्थुनिमित्तं धम्मत्तं याय उक्कंसीयति, सा उक्कंसोति वुच्चति. सा च वुत्ति अलङ्कारसद्देन वुच्चते. सा पन अतिसयवुत्तियेव. तेनेवाह ‘‘लोकियातिसयस्सेते, भेदा ये जातिआदयो’’ति. यतो एवं, ततो लोकातिक्कन्तविसया च विसुं दस्सनीयाति आह ‘‘पटी’’तिआदि. तुसद्दो भेदे. अज्ज तु इदानि पन लोकातिक्कन्तगोचरा पटिपादीयतेति सम्बन्धो.
१७४. इदानि एसा द्विप्पकारापि अतिसयवुत्तिसभाववुत्यादीहि अनञ्ञाति दस्सेतुं ‘‘लोकिये’’च्चादिमाह. जातिआदयो जातिगुणादिपदत्थगतविचित्तसरूपस्स पकासनतो निस्सयवोहारेन ‘‘जात्यादयो’’ति निद्दिट्ठा जातिसभाववुत्तिगुणसभाववुत्यादयो ये भेदा ¶ विसेसा, एते लोकियातिसयस्स लोकियातिसयवुत्तियायेव भेदा अवयवा. तत्थ लोकियातिसयवुत्ति नाम जातिसभाववुत्तिगुणसभाववुत्यादयोयेवाति. एसायेव विचित्ररूपपटिपादिका उक्कंसाति च वुच्चति. एवं लोकियातिसयवुत्तिया ‘‘लीलाविकन्तिसुभगो’’ति उदाहरणस्स गम्यमानत्ता वक्खमानं पटिजानाति ‘‘पटिपादीयते’’च्चादिना. अज्ज तु इदानि पन लोकातिक्कन्तगोचरा अतिसयवुत्ति पटिपादीयते उदाहरणतो निप्फादीयति. लोके भवोति च, तस्स अतिसयो आधिक्कमिति च वाक्यं.
पिवन्ति देहकन्ती ये,
नेत्तञ्जलिपुटेन ते;
ना’लं हन्तुं जिने’सं त्वं,
तण्हं तण्हाहरोपि किं.
१७५. तमुदाहरति ‘‘पिवन्ति’’च्चादिना. जिन ते देहकन्ती सरीरसोभायो ये जना नेत्तञ्जलिपुटेन अत्तनो नयनद्वन्दसङ्खातेन अञ्जलिपुटेन पिवन्ति, एसं जनानं तण्हं पिपासं लोभमेव वा हरति अनुपतति [अपनयति (?)]. तण्हाहरोपि समानो त्वं हन्तुं निवत्तितुं किं नालं कस्मा असमत्थोसि. तण्हाहरा नाम तण्हमेव नुदन्ति. अत्र हनन्तामपिह सम्पनुदति लोकठितिं अतिक्कम्म देहकन्तिया बहुत्तनधम्मो वुत्तो.
१७५. इदानि पटिञ्ञातानुसारेन पटिपादेति ‘‘पिवन्ति’’च्चादिना. भो जिन ते तुय्हं देहकन्ती सरीरसोभायो ये जना नेत्तञ्जलिपुटेन नेत्तसङ्खातेन हत्थपुटेन पिवन्ति, एसं साधुजनानं तण्हं पिपासं लोभमेव ¶ वा तण्हाहरोपि त्वं सब्बेसं तण्हाविनासकोपि हन्तुं निवारेतुं किं नालं कस्मा असमत्थोसीति. एत्थ पिवनं नाम पिपासं विनेतीति लोकसभावो. तण्हं हन्तुं नालमिति लोकसभावमतिक्कन्तत्थो. कन्तीनं अधिकपियता अतिसयधम्मो, तस्स वुत्ति पन तण्हं हन्तुं नालमिति लोकातिक्कन्तअत्थं विसयं कत्वा पवत्तो होति. सा पन कथेतुमिच्छितं कन्तीनं अधिकपियतं तण्हाहनने असमत्थं वत्वा दीपेतीति वङ्कवुत्ति नाम. वुच्चमानानं उपमारूपकादीनम्पि वङ्कवुत्तिता इच्छितत्थस्स पकारन्तरेन पकासनतोयेव. यथा नाम सरीरसहजं पीनत्तादिसुन्दरत्तं उद्दीपनाकारेन ठिता कटकउण्हीसहारादयो अलङ्कारा नाम भवन्ति, एवं बन्धसरीरसङ्खाते अलङ्करणीयवत्थुम्हि विज्जमानअतिपियतादिमेव उद्दीपेत्वा अलङ्कुरुमाना ‘‘तण्हाहरोसि त्वं एसं कन्ती पिवन्तानं तण्हं हन्तुं नाल’’मिति वाचाभङ्गी अलङ्कारो नाम. अलङ्कारियं नाम अलङ्कातब्बकन्तिपियताय बहुत्तन्ति. उत्तरिपि अलङ्कारअलङ्कारियविभागो च अनुरूपतो योजनक्कमो च एवमेव दट्ठब्बो. देहे कन्तीति च, अञ्जलीयेव पुटोति च, नेत्तानियेव अञ्जलिपुटोति च, तण्हं हरतीति च विग्गहो.
उपमानोपमेय्यानं, सधम्मत्तं सियो’पमा;
सद्दत्थगम्मा वाक्यत्थ-विसयाति च सा तिधा.
१७६. उपमं निद्दिसति ‘‘उपमाने’’च्चादिना. उपमीयते अनेनाति उपमानं, पदुमादिकवत्थु. पदुमादिको तु सद्दो उपमानवाचको. उपमीयतीति उपमेय्यं, मुखादिकवत्थु. मुखादिको सद्दो तु उपमेय्यवाचको. तेसं उपमानोपमेय्यानं पदुमादिमुखादिवत्थूनञ्च. सधम्मत्तन्ति समानो धम्मो कन्तिमन्तता यस्स सो सधम्मो, तस्स भावो सधम्मसद्दस्स पवत्तिनिमित्तसमानेन धम्मेन सह सम्बन्धो सधम्मत्तं ¶ उपमानोपमेय्यपतिट्ठितं उपमा सिया, उपमीयति यथावुत्तो सम्बन्धोति कत्वा. सा पनालङ्कारियस्स धम्मस्सातिसयपटिपादनप्पकारो. कतिविधा साति आह ‘‘सद्द’’इच्चादि. सद्दो च अत्थो च, तेहि गम्मा पतीयमाना सद्दत्थगम्मा. वाक्यं पदसमुदायो. तस्स अत्थो विसयो गोचरो यस्सा वाक्यत्थविसयाति च सा उपमा तिविधा सद्दगम्मअत्थगम्मवाक्यत्थविसयाति तिधा होति.
१७६. इदानि उपमालङ्कारं निद्दिसति ‘‘उपमानो’’च्चादिना. उपमानोपमेय्यानं चन्दनीलुप्पलदलाभादीनं आनननयनादीनञ्च पदत्थानं सधम्मत्तं कन्तिमन्ततापीनतादितुल्यधम्मसम्बन्धो उपमा नाम सिया, सा अलङ्करणीयवत्थुनो आधिक्कपटिपादनप्पकारा उपमा सद्दत्थगम्मा सद्दगम्मा च अत्थगम्मा च वाक्यत्थविसया च, इति एवं तिधा तिप्पकारा होति. एत्थ उपमानोपमेय्यभूतानं चन्दाननादिपदत्थानं सधम्मसङ्खतो अञ्ञमञ्ञतुल्यकन्तिमन्ततापीनतादिधम्मयोगो पदत्थानं उपमत्थस्स पतिट्ठितत्ता उपट्ठानताय उपमा नाम होति, तन्निस्सयचन्दादयो पन निस्सितवोहारेन उपमा नाम होति, उपमानभूतचन्दादिअत्थपटिपादको चन्दिमादिसद्दोपि तदत्थेन उपमा नाम होति, उपमेय्युपमेय्यनिस्सयतप्पटिपादकानम्पि उपमेय्यभावो एवमेव दट्ठब्बो. उपमीयते अनेनाति उपमानन्ति कत्वा चन्दादि उपमानं वुच्चति, उपमीयतीति उपमेय्यं, आननादि, उपमानञ्च उपमेय्यञ्चाति च, समानो च सो धम्मो चेति च, तस्स भावोति च, सद्दो च अत्थो चाति च, तेहि गम्माति च, वाक्यस्स अत्थोति च, सो विसयो यस्सा उपमायाति च वाक्यं.
समासपच्चयेवादी, सद्दा तेसं वसा तिधा;
सद्दगम्मा समासेन, मुनिन्दो चन्दिमाननो.
१७७. तत्थ ¶ सद्दगम्मापि तिधा सियाति दस्सेतुमाह ‘‘समास’’इच्चादि. समासो च पच्चयो च इवादि च, ते सद्दा नाम, सद्दसद्देन समासादयो वत्तुमधिप्पेताति अत्थो. तेसं समासादीनं वसा सद्दगम्मा तिधा होति समाससद्दगम्मा पच्चयसद्दगम्मा इवादिसद्दगम्माति, समासेन समाससद्देन गम्मा उपमा वुच्चतीति सेसो. उदाहरति ‘‘मुनिन्दो चन्दिमाननो’’ति, चन्दिमा विय रुचिरमाननं मुखं यस्स सो चन्दिमाननो. एत्थ च चन्दिमं उपमानं, आननं उपमेय्यं, रुचिरत्तं धम्मो, चन्दिमाननानं समानधम्मसम्बन्धिजोतको वियसद्दो, तेसु साधारणधम्मवाचकस्स वियसद्दस्स चोपमाजोतकस्साप्पयोगो समासेनेव वुत्तत्ता, एत्थ पन वियसद्दो चन्दिमासद्देन उपमानवाचकेन सम्बन्धमुपगतो चन्दगतमेव सदिसत्तं वदति, मुखगतं पन सामत्थिया पदीयते, एवमीदिसं दट्ठब्बं.
१७७. तेसु यथावुत्तेसु सद्दगम्मस्स तिविधत्तं दस्सेतुं आह ‘‘समासे’’च्चादि. समासपच्चयेवादी समासो, आयादिपच्चया, इवादयो च सद्दा नाम, तेसं समासादीनं वसा भेदेन सद्दगम्मा तिधा समाससद्दगम्मा पच्चयसद्दगम्मा इवादिसद्दगम्माति तिविधा होति. समासेन समाससद्देन गम्मोपमा वुच्चति ‘‘मुनिन्दो चन्दिमाननो’’ति. मुनिन्दो सम्मासम्बुद्धो चन्दिमाननो चन्दसमानमनोहरमुखमण्डलेन युत्तो होति, समासो च पच्चयो च इवइति इदं आदि येसं वादीनन्ति च, सद्देन गम्माति च, मुनीनं इन्दोति च, चन्दिमा विय रुचिरं आननं मुखं यस्सेति च विग्गहो. एत्थ ‘‘चन्दिमा’’ति उपमानं, ‘‘आनन’’न्ति उपमेय्यं, रुचिरत्तं उपमानोपमेय्यानं साधारणधम्मो, ‘‘विया’’ति सद्दो चन्दाननानं द्विन्नं आननगतरुचिरत्तं चन्दे च, चन्दगतरुचिरत्तं आनने च अत्थीति समानधम्मसम्बन्धं ¶ जोतेति, इह साधारणधम्मवाचकस्स रुचिरसद्दस्स, तुल्यधम्मसङ्खातोपमाजोतकस्स वियसद्दस्स च अप्पयोगो तेसं अत्थानं समासेन वुत्तत्ता. एत्थ उपमानवाचकेन चन्दिमासद्देन युत्तो विय सद्दो चन्दगतसदिसत्तं जोतेति, मुखगतसदिसत्तं पन सामत्थिया पतीयते. तथा हि मुखं चन्दसमानमागच्छन्तं चन्दस्स मुखसदिसत्तं विना न भवतीति अञ्ञथानुपपत्ति सामत्थियन्ति.
आयादी पच्चया तेहि, वदनं पङ्कजायते;
मुनिन्दनयनद्वन्दं, नीलुप्पलदलीयति.
१७८. इदानि पच्चयसद्दगम्मं दस्सेति ‘‘आयादि’’च्चादिना. आयादीति आयईयकपच्चयादयो पच्चया पच्चयसद्दा नाम, तेहि पच्चयसद्देहि गम्मा उपमा वुच्चति. उदाहरति ‘‘वदन’’मिच्चादि. पङ्कजमिव रुचिरमाचरति पङ्कजायते. एत्थापि पङ्कजमुपमानं, आचरणक्रियाय कत्तुभूतं आननमुपमेय्यं, रुचिरत्तं सधम्मो, पङ्कजाननानं समानधम्मसम्बन्धजोतको इवसद्दो. तत्थ रुचिर इवसद्दानं पुब्बे वियाप्पयोगो पच्चयेन वुत्तत्ताति सब्बत्थ विञ्ञेय्यं. एवमुपरिपि.
१७८. इदानि पच्चयसद्दगम्मोपमं निदस्सेति ‘‘आयादि’’च्चादिना. आयादी ‘‘आय ईय क’’इतिआदयो पच्चया पच्चयसद्दा नाम, तेहि पच्चयसद्देहि गम्मोपमा वुच्चति ‘‘वदनं…पे… दलीयती’’ति. वदनं मुखं पङ्कजायते पदुममिव रुचिरं आचरति. मुनिन्दनयनद्वन्दं सब्बञ्ञुनो नेत्तयुगळं नीलुप्पलदलीयति नीलुप्पलपत्तमिव रुचिरमाचरति. आयो आदि येसं ईयादीनन्ति च, पङ्कजमिव रुचिरमाचरति पवत्ततीति च, मुनिन्दस्स नयनद्वन्दमिति च, नीलुप्पलस्स दलमिति च, तमिव रुचिरमाचरतीति च वाक्यं. एत्थ ‘‘पङ्कज’’मिति च ‘‘नीलुप्पल’’मिति च उपमानं, आचरणक्रियाय कत्तुभूतं वदनं ¶ नयनद्वन्दञ्च उपमेय्यं, रुचिरत्तं उपमानोपमेय्यानं सधम्मो, उपमानोपमेय्यानं समानधम्मजोतको इवसद्दो, तेसं अत्थानं पच्चयेन वुत्तत्ता तेसमप्पयोगो. एवरूपेसु अञ्ञेसुपि एवमेव वेदितब्बो.
इवादी इव वा तुल्य-समान निभ सन्निभा;
यथासङ्कास तुलित-प्पकास पतिरूपका.
सरीसरिक्ख संवादी, विरोधी सदिसा विय;
पटिपक्खपच्चनीक-सपक्खो’पमितो’पमा.
पटिबिम्ब पटिच्छन्न-सरूप सम सम्मिता;
सवण्णा’भा पटिनिधि, सधम्मादि सलक्खणा.
जयत्य’क्कोसति हसति, पतिगज्जति दूभति;
उसूयत्य’वजानाति, निन्दति’स्सति रुन्धति.
तस्स चोरेति सोभग्गं, तस्स कन्तिं विलुम्पति;
तेन सद्धिं विवदति, तुल्यं तेनाधिरोहति.
कच्छंविगाहते तस्स, तमन्वेत्य’नुबन्धति;
तंसीलं, तं निसेधेति, तस्स चानुकरोति’मे.
१७९-१८४. इवादी इवादयो नाम इमेति सम्बन्धो. इवो च वा च तुल्यो च समानो च निभो च सन्निभो चाति द्वन्दे इव…पे… सन्निभा. सद्दमपेक्खिय पुल्लिङ्गता. एवमुपरिपि यथायोगं. ‘‘सधम्मादी’’ति आदिसद्देन साधारणसच्छायादीनं परिग्गहो. जयतिच्चादीसु कम्मं.
१७९- १८४. इवादिसद्दगम्मोपमाधिकारे पठमं ताव ‘‘इवादयो नाम एते’’ति दस्सेति ‘‘इवादि’’च्चादिना. इवादीति पदस्स छट्ठमगाथाय इमेति इमिना सम्बन्धो, तस्स चाति चसद्दं युज्जनट्ठाने योजेत्वा सन्निभा चातिआदयो योजेतब्बा. ‘‘सधम्मादी’’तिआदिसद्देन साधारणसच्छायादयो गहिता. निन्दति इस्सतीति पदच्छेदो, इमे ¶ द्वेपञ्ञास इवादयो नाम. ‘‘जयति अक्कोसति हसति’’इच्चादिकं तंतंक्रियापदसङ्खतअनुकारियानं अनुकरणन्ति कत्वा द्वन्दोयेव, ‘‘सन्धिसमासा अद्धस्सा’’ति [सन्धिसमासो तदद्धस्साति (क.)] वुत्तत्ता सन्धिसमासानं गाथद्धस्स विना उभयद्धमज्झे अलब्भनतो दूभतिपदतो पुब्बेयेव समासो कातब्बो, नो चे, असमासोति गहेतब्बो. तस्स चोरेति सोभग्गमिच्चादिकम्पि वाक्यानुकरणन्ति कत्वा तत्थ समासो, वाक्ये केवलपदानीति वा गहेतब्बो. इमेसं सब्बेसम्पि इव सद्दपरियायत्ता सदिसत्थाति सब्बत्थ भावत्थो, अवयवत्थो पन पाकटोयेव.
उपमानोपमेय्यानं, सधम्मत्तं विभाविहि;
इमेहि उपमाभेदा, केचि निय्यन्ति सम्पति.
१८५. इवादीनं विनियोगविसयं दस्सेत्वा उपमाभेदं दस्सेतुं पटिजानाति ‘‘उपमान’’इच्चादि. केचीति इमिना अपरियन्तत्तमेसं [अपरियन्तपभेदं (क.)] दस्सेति. तथा च वक्खति ‘‘परियन्तो विकप्पान’’न्तिआदि. निय्यन्ति उदाहरीयन्ति.
१८५. इदानि इवादिसद्दगम्मोपमं दस्सेतुं पटिजानाति ‘‘उपमानो’’च्चादिना. उपमानोपमेय्यानं सधम्मत्तं समानधम्मसम्बन्धो. विभाविहि पकासकेहि. इमेहि इवादीहि सद्देहि जानितब्बा केचि उपमाभेदा अपरियन्तत्ता सम्पति दानि लद्धावसरे निय्यन्ति उदाहरणमत्तेन पटिपादीयन्ति.
विकासिपदुमं’वा’ति-सुन्दरं सुगताननं;
इति धम्मोपमा नाम, तुल्यधम्मनिदस्सना.
१८६. ‘‘विकासि’’च्चादि. सुगताननं मुनिन्दस्स वदनं अतिसुन्दरं अच्चन्तरमणीयं. किमिव? विकासिपदुमंव पबुज्झमानपदुमंविय. इति अयमेवंविधा धम्मोपमा नाम होति. कस्मा? ¶ आननपदुमानं समानस्स धम्मस्स गुणस्स सुन्दरस्स लक्खणस्स निदस्सना सुन्दरत्तन्ति पटिपादनतो.
१८६. उदाहरणमाह ‘‘विकासि’’च्चादिना. सुगताननं भगवतो मुखं विकासिपदुमंव बुज्झमानपङ्कजमिव अतिसुन्दरं होति. इति ईदिसा उपमा तुल्यधम्मनिदस्सना अतिसुन्दरमिति समानगुणदस्सनेन धम्मोपमा नाम होति. पदुमाननानं साधारणगुणस्स पकासनतो अतिसुन्दरमिति तुल्यधम्मो नाम होति. एत्थ पदुमगततुल्यधम्मसम्बन्धसङ्खाताय उपमाय इवसद्देन जोतियमानत्तेपि अतिसुन्दरन्ति वुत्तत्ता यथावुत्तोपमाय धम्मेन युत्तत्ता धम्मोपमा नाम होतीति अधिप्पायो.
धम्महीना मुख’म्भोज-सदिसं मुनिनो इति;
विपरीतोपमा तुल्य-माननेन’म्बुजं तव.
१८७. ‘‘धम्म’’इच्चादि. मुनिनो सम्मासम्बुद्धस्स मुखं अम्भोजेन पदुमेन सदिसं समानं. इति अयं धम्महीनोपमा नाम सुन्दरसङ्खातस्स गुणस्स अनिद्दिट्ठत्ता, सा तु अत्थवसा गम्यते. कथमञ्ञथा युज्जतीति? एत्थ पन सदिससद्दो उपमेय्यस्स मुखस्स विसेसनन्ति मुखगतमेव सदिसत्तं वदति, अम्भोजगतं तु सामत्थिया गम्यते. एवमीदिसं ञेय्यं. ‘‘विपरीते’’च्चादि. मुनीति गम्यते सुतत्ता, भो मुनि तव आननेन मुखेन अम्बुजं तुल्यन्ति अयं विपरीतोपमा. धम्महीनत्तेपि पसिद्धिविपरिययेनाभिहितत्ता तन्नामेनेव वुत्ता. एवमुपरिपि.
१८७. ‘‘धम्महीने’’च्चादि. ‘‘मुखम्भोजसदिसं मुनिनो’’त्ययं उपमा. धम्महीना तुल्यधम्मपकासकसुन्दरादिसद्दहीनत्ता धम्महीना नाम. वाचकाभावे तुल्यधम्मो कथं पतीयतीति चे? मुनिनो मुखं वदनं अम्भोजसदिसं पदुमसदिसमिति. एत्थ मुखस्स अम्भोजसमानत्तं मुखम्भोजानं साधारणधम्मे असति ¶ कथं भवतीति? अञ्ञथानुपपत्तिलक्खणसामत्थियाति, इवपरियायो सदिससद्दो मुखस्स विसेसनं यस्मा होति, तस्मा मुखगतसदिसत्तं वदति, अम्भोजगतसदिसत्तं पन सामत्थिया एव विञ्ञायते. हे मुनि तव तुय्हं आननेन अम्भोजं तुल्यं समानन्ति अयं विपरीतोपमा. ‘‘अम्बुजेन आननं तुल्य’’न्ति लोकप्पसिद्धिया विपरिययेन ‘‘आननेन अम्बुजं तुल्य’’न्ति वुत्तत्ता धम्महीनत्ते सतिपि विपरीतोपमा नाम होति. ‘‘सुतानुमितेसु सुतसम्बन्धो बलवा’’ति [परिभासेन्दुसेखर ११२] वुत्तत्ता एत्थ ‘‘मुनी’’ति अविज्जमानेपि पुब्बद्धे ‘‘मुनिनो’’ति सुतत्ता लब्भमानो ‘‘तवा’’ति तुम्हसद्दसन्निधानेन आमन्तनत्थो विञ्ञायति. एत्थ इवपरियायो तुल्यसद्दो अम्बुजविसेसनभूतो अम्बुजगतसदिसत्तं वदति, आननगतसदिसत्तञ्च अम्बुजाननानं साधारणधम्मो च सामत्थिया ञायतिच्चादिकं वुत्तनयेन ञातब्बं. उपरिपि पाकटट्ठानं यथारहं योजेतब्बं.
तवानन’मिव’म्भोजं, अम्भोज’मिव ते मुखं;
अञ्ञमञ्ञोपमा सा’यं, अञ्ञमञ्ञोपमानतो.
१८८. ‘‘तव’’इच्चादि. अञ्ञमञ्ञोपमानतोति अञ्ञमञ्ञस्स मुखस्स अम्भोजस्स च अञ्ञमञ्ञेन तंद्वयेन उपमानतो.
१८८. ‘‘तवाननि’’च्चादि. ‘‘अम्भोजं तवाननमिव, ते मुखं अम्भोजमिवा’’ति अयमुपमा. अञ्ञमञ्ञोपमानतो अञ्ञमञ्ञस्स उपमानत्ता अञ्ञमञ्ञोपमा नाम होति. अञ्ञमञ्ञस्स उपमाति च, अञ्ञमञ्ञस्स उपमानन्ति च विग्गहो. विग्गहद्वयेपि पुब्बविभत्तिलोपो. सब्बादीनं ब्यतिहारलक्खणेन उत्तरविभत्तिलोपो. समासलक्खणेन अञ्ञत्थस्स अपेक्खासिद्धत्ता ¶ मुखापेक्खाय अञ्ञं अम्भोजञ्च, अम्भोजापेक्खाय अञ्ञं मुखञ्च कमेन उपमेय्या नाम. अम्भोजापेक्खाय अञ्ञं मुखञ्च, मुखापेक्खाय अञ्ञं अम्भोजञ्च उपमानं नाम.
यदि किञ्चि भवे’म्भोजं,
लोचनब्भमुविब्भमं;
धारेतुं मुखसोभं तं,
तवे’ति अब्भुतोपमा.
१८९. ‘‘यदि’’च्चादि. लोचनानि च भमुयो च, तासं विब्भमो यस्मिं, तं, तादिसमम्भोजं किञ्चि किमपि यदि भवे. तमीदिसमम्भोजं तव मुखसोभं वदनकन्तिं धारेतुं निसिज्झते. किं न्वच्छरियमीदिसन्ति अब्भुतत्थविभावनेन वदनमम्बुजेनोपमीयतीति अयमब्भुतोपमा ञातब्बाति.
१८९. ‘‘यदि’’च्चादि. लोचनब्भमुविब्भमं लोचनभमूनं लीलावन्तं किञ्चि अम्भोजं किञ्चि अच्छरियं पदुमं यदि भवे चे सिया, तमम्भोजं तव मुखसोभं वदनकन्तिं धारेतुं समत्थो होति. इति ईदिसी उपमा अब्भुतोपमा अब्भुतधम्मपकासकत्ता अब्भुतोपमा नाम. एत्थ अविज्जमानोपि विज्जमानत्तेन परिकप्पितो पदुमगतो लोचनब्भमुविब्भमसम्बन्धो अम्भोजविसेसनेन ‘‘लोचनब्भमुविब्भम’’न्ति इमिना जोतितो. तस्मा अम्भोजं लोचनब्भमुविब्भमसम्बन्धसङ्खतउपमाय जोतकत्ता निस्सितवोहारेन उपमा, मुखं उपमेय्यन्ति मुखगतो लोचनब्भमुविब्भमसम्बन्धो यदि मुखे न भवेय्य, तादिसं मुखसोभं धारेतुं कथं समत्थोति सामत्थिया ञायति. लोचनब्भमुविब्भमसङ्खातसाधारणधम्मो पन ‘‘लोचनानि च भमुयो चेति च, तासं विब्भमो यस्मि’’न्ति च विग्गहे निप्फन्नेन ¶ भिन्नाधिकरणअञ्ञपदत्थसमासेन गुणीभूतस्सपि गहितत्ता विञ्ञायति [गहणस्स विञ्ञायमानत्ता (क.)].
सुगन्धि सोभसम्बन्धि, सिसिरंसुविरोधि च;
मुखं तव’म्बुजंवे’ति, सा सिलेसोपमा मता.
१९०. ‘‘सुगन्धि’’च्चादि. तव मुखं अम्भोजमिव सिसिरंसुनोचन्दस्स विरोधि पच्चनीकं, मुखं तंसमानकन्तित्ता अम्बुजञ्च तदुदये सङ्कोचभजनतो. सोभसम्बन्धि कन्तियुत्तं, मुखमम्बुजञ्च. सुगन्धो अस्स अत्थीति सुगन्धि च द्वयमपीति एवं सिलेसपरिग्गहेन मुखम्बुजानं उपमायोगतो सा यथावुत्ता सिलेसोपमा मता.
१९०. ‘‘सुगन्धि’’च्चादि. तव मुखं अम्भोजमिव सिसिरंसुविरोधि चन्दस्स विरुद्धं होति तुल्यत्ता. पदुमं पन चन्दोदयेन अत्तनो सङ्कोचनत्ता तस्स विरुद्धं होति. सोभसम्बन्धि च अनञ्ञसाधारणमुखगतकन्तिसम्बन्धयुत्तञ्च होति. पदुमं पन पदुमगतकन्तिसम्बन्धिना युत्तं होति. सुगन्धि च चतुज्जातिसुगन्धवहनतो […वमनतो (क.)] सुगन्धि च होति. अम्बुजं पन पदुमसुगन्धेनेव युत्तं होति. इति ईदिसी उपमा सिलेसोपमा एकपदातिहितउभयत्थलक्खणेन सिलेसवसेन वुत्तत्ता सिलेसोपमा नाम होति. सिसिरा सीतला अंसु कन्ति अस्सेति च, तस्स विरुज्झति सीलेनेति च, पच्चयसामत्थियवसेन द्विन्नं द्विन्नं अत्थानं लब्भनतो सिलिस्सति अपरोपि अत्थो एत्थ अलङ्कारेति च, सिलेसवसेन वुत्ता उपमाति च विग्गहो. एत्थ सुगन्धो च सोतसम्बन्धो च सिसिरंसुविरोधित्तञ्चेति इमे उपमानोपमेय्यानमम्बुजमुखानं तुल्यधम्मो, तेसु अम्बुजगततुल्यधम्मसम्बन्धो सधम्मत्ता उपमा नाम होति, सा अम्बुजसम्बन्धिना इवसद्देन जोतिता, ¶ मुखगततुल्यधम्मो पन अस्सत्थितस्सीलत्थे कतपच्चये सतिपि सामत्थियायेव गम्यते.
सरूपसद्दवाच्चत्ता, सा सन्तानोपमा यथा;
बाला’वु’य्यानमाला’यं, सालकाननसोभिनी.
१९१. ‘‘सरूप’’इच्चादि. अयमुय्यानमाला बालाव इत्थी विय. कथं? सालकाननसोभिनी बाला ताव सहालकेन केससन्निवेसविसेसेन वत्तते सालकमाननं तेन सोभते. सालकाननसोभिनी उय्यानमालापि सालानं रुक्खविसेसानं काननेन गहनेन सोभते, एवरूपा सा तादिसी सन्तानोपमा आख्यायते, कस्मा? सिलेसोपमत्तसभावेपि सरूपेन सदिसेन सद्देन ‘‘सालकाननसोभिनी’’त्वेवंविधेन सद्दसन्तानेन विसेसभूतेन वाच्चत्ता पकासियत्ता तस्साइति गम्यते. यथेति निदस्सने.
१९१. ‘‘सरूपे’’च्चादि. सरूपसद्दवाच्चत्ता तुल्यसुतिया अच्छिन्नसम्बन्धवचनमालाय वुच्चमानत्ता सा उपमा सन्तानोपमा नाम होति, सिलेसत्ते सतिपि कतसमासेहि पदसन्तानेहि वुच्चमानत्ता सन्तानोपमा नाम होतीति अधिप्पायो. ‘‘यथे’’ति उदाहरति. अयं उय्यानमाला एसा उय्यानपन्ति सालकाननसोभिनी अलकसङ्खातकेससन्निवेससहितेन मुखेन सोभमाना बालाव अङ्गना इव सालकाननसोभिनी सालवनेहि सोभमाना होति. उपमानोपमेय्यानं समानं रूपं येसन्ति च, सरूपा च ते सद्दा चेति च, तेहि वाच्चा उपमाति च, तस्सा भावोति च, सन्तानेन युत्ता उपमाति च, उय्यानानं मालाति च, सह अलकेन वत्तमानन्ति च, तञ्च तं आननञ्चाति च, तेन सोभति सीलेनाति च, सालानं काननन्ति च, तेन सोभति सीलेनाति च वाक्यं.
खयी ¶ चन्दो बहुरजं, पदुमं तेहि ते मुखं;
समानम्पि समुक्कंसी-त्य’यं निन्दोपमा मता.
१९२. ‘‘खयी’’इच्चादि. चन्दो खयी खयो अच्चयो यस्सेति, पदुमं बहुरजं बहूनि रजानि परागावयवा यस्मिन्ति, तेहि एवंभूतेहि चन्दपदुमेहि कन्तिआदिना समानम्पि सदिसम्पि सन्तं तव मुखं समुक्कंसि परमुक्कंसवन्तं, खयसद्दस्स च रजस्स च दोसेपि वत्तनतो, सद्दच्छलेन खयस्स दोसरूपस्स बहुरजत्तस्स च तत्थाभावतोति. इति एवरूपा अयं निन्दोपमा मता निन्दितेन चन्दादिना खयस्सोपमितत्ता.
१९२. ‘‘खयि’’च्चादि. चन्दो खयी पाटिपदतो पट्ठाय दिने दिने एकमेकाय कलाय सूरियस्स आसन्नहेतु खीयनसभावयुत्तो होति, पदुमं बहुरजं बहुरेणुसमन्नागतं होति, तेहि चन्दपदुमेहि समानम्पि कन्तिसुगन्धादीहि सदिसम्पि ते मुखं तवाननं समुक्कंसि खयरजसद्देहि दोसस्सापि वाच्चत्ता सद्दच्छलेहि गम्यमानस्स तादिसस्स दोसस्स मुखे अविज्जमानत्ता अधिकुक्कंसगुणवन्तं होति, इति ईदिसी अयं उपमा निन्दोपमा निन्दितानं चन्दपदुमानं मुखस्स उपमिताति निन्दोपमा नाम होति, मुखविसेसनेन इवसद्दपरियायेन समानसद्देन मुखगतसधम्मो जोतितो होति, उपमासङ्खतचन्दपदुमगतसधम्मोपि द्वीसु तुल्यधम्मोपि सामत्थिया गम्यते, अपिसद्दो चेत्थ वत्तब्बन्तरसमुच्चये, समुक्कंसोति वत्तब्बन्तरो.
असमत्थो मुखेनि’न्दु, जिन ते पटिगज्जितुं;
जळो कलङ्की’ति अयं, पटिसेधोपमा सिया.
१९३. ‘‘असमत्थो’’इच्चादि. जिन ते मुखेन जळो सीतो अकुसलो च कलङ्को मिगलञ्छनलक्खणो दोसो ¶ अस्स अत्थीति कलङ्की. सद्दच्छलेन दोसकथनं. तादिसो इन्दु चन्दो पटिगज्जितुं विवदितुं असमत्थो, मुखन्तु विसदं अलङ्कतञ्चेति कथमनेनायं सदिसोति निसेधद्वारेन सधम्मताव गम्मते, अयं पटिसेधोपमा सिया.
१९३. ‘‘असमत्थो’’च्चादि. हे जिन ते तुय्हं मुखेन पटिगज्जितुं विवदितुं जळो सीतलो अविसदो कलङ्की ससलक्खणो वा सदोसो वा इन्दु चन्दो असमत्थो होतीति, अयं एदिसी उपमा पटिसेधोपमा नाम. कलङ्को अस्स अत्थीति वाक्यं. एत्थ विसदेन कलङ्करहितेन मुखेन सीतलो अविसदो सदोसो चन्दो समानो भवितुमसमत्थोति एवं पटिसेधद्वयेन इन्दमुखसङ्खातानं उपमानोपमेय्यानं तुल्यधम्मसम्बन्धस्स पकासितत्ता सतिपि निन्दोपमाभावे पटिसेधोपमा नाम होतीति अधिप्पायो. ‘‘पटिगज्जितु’’न्ति इदं चन्दस्स विसेसनत्ता चन्दगतसधम्मं जोतेति.
कच्छं चन्दारविन्दानं, अतिक्कम्म मुखं तव;
अत्तनाव समं जात-मित्य’साधारणोपमा.
१९४. ‘‘कच्छ’’मिच्चादि. चन्दस्स अरविन्दस्स च कच्छं पदविं अतिक्कम्म अवत्थरिय तेस’मवकंसतो [अवत्थुयतेसमणंसतो (क.)], तव मुखं अत्तनो सरूपेनेव समं जातमिति एवरूपा असाधारणताभिधानेन सदिसत्तपतीतिया असाधारणोपमेति निगद्यते.
१९४. ‘‘कच्छ’’मिच्चादि. हे मुनि तव मुखं चन्दारविन्दानं लोकपूजितानं ससिअम्बुजानं कच्छं पदविं अवत्थं वा अतिक्कम्म अत्तनो अतुल्यत्तेन अत्तना एव समानत्तवत्थुनो अभावा समं जातं, इति ईदिसा उपमा असाधारणोपमा ¶ अतुल्यधम्मभावस्स पकासनतो असाधारणोपमा नाम होति. इह उपमाभूतानं चन्दारविन्दानं मुखस्स हीनभावपटिपादनद्वारेन चन्दारविन्देहि मुखं तुल्यन्ति पञ्ञापनतो चन्दारविन्दा असाधारणोपमा नाम होति. समसद्दो मुखगतस्स साधारणधम्मं जोतेति. सेसं सुविञ्ञेय्यं.
सब्बम्भोजप्पभासारो, रासिभूतोव कत्थचि;
तवा’ननं विभातीति, होता’भूतोपमा अयं.
१९५. ‘‘सब्ब’’इच्चादि. कत्थचि एकट्ठाने रासिभूतो सब्बेसमम्भोजानं पभासारोव तवाननं विभातीति एवंभूता अयं अभूतोपमा होति.
१९५. ‘‘सब्ब’’मिच्चादि. कत्थचि ठाने रासिभूतो सब्बम्भोजप्पभासारोव सकलपदुमानं उत्तमकन्तिपुञ्जो विय तवाननं विभाति विसेसेन पभाति, इति ईदिसी उपमा अभूतोपमा अविज्जमानवत्थुनो उपमितत्ता अभूतोपमा नाम होति. अरासि रासिभूतोति विग्गहो. एत्थ योजनाविभूतो तादिसपभासाराभावतो अविज्जमानत्थेन परिकप्पितो.
पतीयते’त्थगम्मा तु, सद्दसामत्थिया क्वचि;
समासप्पच्चयेवादि-सद्दयोगं विना अपि.
१९६. अत्थगम्मोपमं दस्सेति ‘‘पतीयते’’इच्चादि. अत्थगम्मा तु’पमा क्वचि किस्मिञ्चि ठाने समासादिसद्दानं योगं विना अपि सद्दानं पयोगविसेसादिगाळ्हेन अञ्ञथानुपपत्तिलक्खणेन सामत्थियेन पतीयते.
१९६. तिविधं सद्दगम्मोपमं दस्सेत्वा इदानि अत्थगम्मोपमं दस्सेति ‘‘पतीयते’’त्यादिना. अत्थगम्मा तु अत्थगम्मोपमा ¶ पन क्वचि ठाने समासपच्चयेवादिसद्दयोगं विनापि तेसं सद्दानं सम्बन्धं हित्वापि सद्दसामत्थिया सम्बन्धे पयुत्तावसेससद्दानं अत्थसत्तिया पतीयते. सद्दानं सामत्थियन्ति विग्गहो.
भिङ्गाने’मानि चक्खूनि, ना’म्बुजं मुख’मेवि’दं;
सुब्यत्तसदिसत्तेन, सा सरूपोपमा मता.
१९७. उदाहरति ‘‘भिङ्गे’’च्चादिना. न भिङ्गा एते, किञ्चरहि चक्खूनिमानि, नम्बुजमेतं, किन्तु मुखमेविदन्ति एवरूपा सा सरूपोपमा मता भिङ्गादीनमविपरीतसरूपस्स दीपनतो. तेनाह ‘‘सुब्यत्ते’’त्यादि. सुब्यत्तेन भिङ्गचक्खूनं अम्बुजमुखानञ्च परिफुटेन सदिसत्तेन चञ्चलत्तकन्त्यादिलक्खणेन तेनेवाभेदसङ्कापुब्बमेव विवेचितं अञ्ञत्र चक्खादीसु यं भिङ्गादिञ्ञाणमुप्पन्नं, तस्स पच्चक्खानतो उपमाजोतकानमिवादीनमभावेपि भिङ्गलोचनादीनं सदिसत्तं पतीयते सामत्थियतो. एवमुपरिपि यथायोगं.
१९७. इदानि उदाहरणमाहरति ‘‘भिङ्गानि’’च्चादिना. इमानि भिङ्गानि भमरा न भवन्ति, किञ्चरहि चक्खूनि. अम्बुजं न इदं पदुमं न होति, किन्तु मुखमेवाति. ईदिसी सा उपमा सुब्यत्तसदिसत्तेन सुपाकटेन भिङ्गलोचनानं अम्बुजमुखानञ्च तुल्यभावेन सरूपोपमा नाम होति. एत्थ समासपच्चयइवादिसद्दपयोगाभावेपि ‘‘भिङ्गानेमानि चक्खूनि’’च्चादिना चक्खुमुखेसु भिङ्गअम्बुजन्ति विपरीतपवत्तबुद्धिं पटिसेधेत्वा चक्खुमुखविधानतो चञ्चलत्तकन्तिमत्तादीसु सुब्यत्तं तुल्यत्तं विना चक्खुमुखेसु भिङ्गम्बुजबुद्धिं कीदिसमुप्पज्जतीति अञ्ञथानुपपत्तिलक्खणसामत्थिया उपमानभूतानं भिङ्गम्बुजानं उपमेय्यभूतानं चक्खुमुखानञ्च सदिसत्तं ञायति. सुट्ठु ब्यत्तं पाकटन्ति च, तञ्च तं सदिसत्तञ्चाति च, समानं रूपं सभावो यस्सा उपमायाति च, सा च सा उपमा चाति च वाक्यं.
मयेव ¶ मुखसोभा’स्से-त्यल’मिन्दु विकत्थना;
यतो’म्बुजेपिसा’त्थीति, परिकप्पोपमा अयं.
१९८. ‘‘मयेवि’’च्चादि. इन्दु चन्द, अस्स मुनिनो मुखसोभा वदनजुति मयेव, नाञ्ञत्राति एवरूपा विकत्थना अत्थपसंसनेन अलमिति पटिसेधो. किमिति? यतो यस्मा कारणा सा मुखसोभा अम्बुजेपि न केवलमिन्दुम्हि अत्थि, नो नत्थीति असतोपि तथा विकत्थनस्स परिकप्पनतो वदनमिन्दुनोपमीयतीति एवरूपा अयं परिकप्पोपमा.
१९८. ‘‘मये’’च्चादि. हे इन्दु अस्स इमस्स लोकसामिनो मुखसोभा वदनकन्ति एकके मयि एव, ईदिसी विकत्थना अत्तसिलाघेन अलं निप्पयोजनं. कस्माति चे? यतो सा मुखसोभा अम्बुजेपि अत्थि, तस्माति. इति ईदिसा अयं उपमा परिकप्पोपमा नाम होति. यतोति अनियमनिद्दिट्ठकारणं पन अम्बुजेपि सा अत्थीति दस्सियमानं पदुमेपि तस्स अत्थित्तमेव. परिकप्पनाय वुत्ता उपमाति विग्गहो. इध चन्दस्स अविज्जमानविकत्थनस्स विज्जमानत्तेन परिकप्पनतो सधम्मजोतकसद्दन्तरे असतिपि उपमानभूतइन्दुनो च उपमेय्यभूतमुखस्स च सदिसत्तं इमेसं द्विन्नं सदिसत्तं विना वत्तुनो तादिसकप्पना कथं होतीति इमाय अत्थसत्तिया गम्यते.
किं वा’म्बुज’न्तोभन्तालि,
किं लोलनयनं मुखं;
मम दोलायते चित्त-
मिच्च’यं संसयोपमा.
१९९. ‘‘किं वा’’इच्चादि. अन्तो भन्ता अली भमरा यस्मिं, तमीदिसमम्बुजं किं वा. लोलानि चपलानि नयनानि यस्मिं, तादिसं वा. जिन तवेदं मुखं किन्ति मम चित्तं दोलायते ¶ दोलेवाचरति. एवं पक्खद्वयपरिग्गहेन संसयतीति अत्थो. इच्चयमीदिसी संसयवेसेन अम्बुजमुखानमोपमावगमा संसयोपमा.
१९९. ‘‘किं वा’म्बुजे’’च्चादि. अन्तोभन्तालि अब्भन्तरे भममानभमरवन्तं अम्बुजं किं वा, तुय्हं लोलनयनं चञ्चलनेत्तं मुखं किं वाति मम चित्तं दोलायते उभयसम्भमजननतो दोला विय होति. इति अयं एवरूपा उपमा संसयोपमा द्विन्नं सदिसत्तस्स संसयेन पकासितत्ता संसयोपमा नाम होति. अन्तो भन्ता अली यस्मिन्ति च, लोलानि नयनानि यस्मिन्ति च, दोला विय आचरतीति च, संसयेन वुत्ता उपमाति च विग्गहो. इहापि सधम्मपकासके सद्दन्तरे असतिपि यथावुत्तविसेसनद्वयेन विसिट्ठानं द्विन्नं अम्बुजमुखानं संसयनिमित्ते तुल्यत्ते असति कथं संसयो उप्पज्जतीति इमिना सामत्थियेनेव तुल्यधम्मसम्बन्धो गम्यते.
किञ्चि वत्थुं पदस्सेत्वा,
सधम्मस्सा’भिधानतो;
साम्यप्पतीतिसब्भावा,
पतिवत्थूपमा यथा.
२००. ‘‘किञ्चि’’इच्चादि. किञ्चि वत्थुमिच्छितं सम्बुद्धादिकं उपदस्सेत्वा सधम्मस्स तेन वत्थुना केनचि आकारेन सदिसस्स अञ्ञस्स वत्थुनो अभिधानतो साम्यस्स तेसं द्विन्नं सदिसत्तस्स पतीतिया अवसायस्स सम्भावा विज्जमानत्तेन पतिवत्थूपमा वुच्चते. पतिवत्थुना तथाविधेनाधिगतस्स वत्थुनो तुल्यता पटिपादिता. यथेत्युदाहरति.
२००. ‘‘किञ्चि’’च्चादि. किञ्चि वत्थुमिच्छितं जिनादिकिञ्चिपदत्थं उपदस्सेत्वा पठमं निदस्सेत्वा सधम्मस्स पटिपादनीयअत्थेन सह ¶ किञ्चि आकारेन सदिसभावस्स कस्सचि वत्थुनो अभिधानतो कथनतो साम्यप्पतीतिसब्भावा सदिसतासम्बन्धिनो परिजाननस्स विज्जमानत्ता पतिवत्थूपमा वत्थुनो उपट्ठितस्स जिनादिपदत्थस्स तुल्यत्थपकासनतो नामेन पतिवत्थूपमा नाम. समानो धम्मो यस्स वा पारिजातादिनो इति च, समानानं तुल्यानं उपमानोपमेय्यानं भावोति च, साम्यस्स पतीति च, साम्यप्पतीतिया सब्भावोति च, पतिवत्थुना वुत्ता उपमाति च वाक्यं. यथाति उदाहरति.
जनेसु जायमानेसु,
ने’कोपि जिनसादिसो;
दुतियो ननु नत्थेव,
पारिजातस्स पादपो.
२०१. ‘‘जनेसु’’च्चादि. जायमानेसु जनेसु मज्झे एकोपि जनो गुणवा जिनसादिसो सम्मासम्बुद्धसमानो न विज्जतीत्येकं ताव वत्थु उपदस्सितं, दुतियो इच्चादि पतिवत्थूपमदस्सनं, ननूत्यनुमतियं, पारिजातस्स दिब्बरुक्खविसेसस्स दुतियो समानो पादपो नत्थेव. पारिजातोयेव रुक्खजातीसु उत्तमो, तथा जिनो जनेसूति.
२०१. ‘‘जनेसु’’च्चादि. जायमानेसु जनेसु एकोपि जिनसादिसो सम्बुद्धसदिसो नत्थि, पारिजातस्स रुक्खस्स दुतियो तेन समो दुतियो पादपो रुक्खो नत्थि एव ननु, ननूति अनुञ्ञायं. तेन सब्बञ्ञुनो अञ्ञेन अतुल्यभावं अनुजानाति. इह पारिजातरुक्खस्स अञ्ञेहि रुक्खेहि उत्तमत्तञ्च बुद्धस्स अञ्ञेसु सत्तेसु उत्तमत्तञ्चाति इदं द्वयं उपमानोपमेय्यभूतानं द्विन्नं वत्थूनं साम्यं नाम, एतं साम्यं वुत्तत्थस्स समत्थनवसेन पतिवत्थुभूतपारिजातस्स रुक्खेहि असमानत्तकथनेनेव जोतितं होति.
वाक्यत्थेनेव ¶ वाक्यत्थो,
यदि कोच्यु’पमीयते;
इवयुत्तवियुत्तत्ता,
सा वाक्यत्थोपमा द्विधा.
२०२. वाक्यत्थविसयोपमं दस्सेति ‘‘वाक्यत्थेनेवि’’च्चादिना. वाक्यत्थो क्रियाकारकसम्बन्धविसेसो, तेनेव, न पदत्थमत्तेन वाक्यत्थो वुत्तलक्खणो कोचि वत्तुमिच्छितो कोचि यदि उपमीयते सदिसो कथ्यते, सा वाक्यत्थोपमा द्विधा भिज्जते. कथं? युत्ता च वियुत्ता च युत्तवियुत्ता, इवेन अत्थनिद्देसोयं युत्तवियुत्ता उपमा, तस्सा भावा कारणा द्विधाति अधिकतं.
२०२. इदानि वाक्यत्थविसयोपमं दस्सेति ‘‘वाक्यत्थे’’च्चादिना. वाक्यत्थेनेव क्रियाकारकसम्बन्धविसेससङ्खतसमुदायभूतेन वाक्यत्थेन कोचि वत्तुमिच्छितो यो कोचि वाक्यत्थो वुत्तलक्खणो यदि उपमीयते सदिसभावेन कथीयते, सा उपमा वाक्यत्थोपमा नाम होति. इवयुत्तवियुत्तत्ता इवयुत्तवियुत्तवसेन द्विधा द्विप्पकारा. एत्थ ‘‘इवा’’ति इवादीनमत्थस्स गहितत्ता इवसद्दोपि तप्परियायसद्दापि गय्हन्ते.
इवयुत्त
जिनो संक्लेसतत्तानं,
आविभूतो जनान’यं;
घम्मसन्तापतत्तानं,
घम्मकाले’म्बुदो विय.
२०३. उदाहरति ‘‘जिनो’’इच्चादि. संक्लेसेहि दसविधेहि तत्तानं सन्तापं अनुप्पत्तानं जनानं अयं जिनो सम्मासम्बुद्धो ¶ आविभूतो कतकिच्चत्ता सम्मासम्बोधाधिगमेन लोके पातुभूतो. एकं ताव वाक्यमुपमेय्यभूतं. किमिवेत्याह ‘‘घम्मे’’च्चादि. घम्मसन्तापेन तत्तानं जनानं घम्मकाले गिम्हानसमये अम्बुदो मेघो वियाति दुतियवाक्यमुपमानभूतमित्ययमिवयुत्ता वाक्यत्थोपमा. एत्थ पुब्बुत्तरवाक्यत्थानं विसेस्यविसेसनभावो एकवाक्यत्थत्ताव वेदितब्बो. एवमुपरिपि.
२०३. उदाहरति ‘‘जिनो’’च्चादिना. अयं जिनो एसो जितपञ्चमारो सत्था संक्लेसतत्तानं अनेकप्पकार किलेससन्तापतत्तानं जनानं आविभूतो कतकिच्चो हुत्वा सब्बञ्ञुतञ्ञाणाधिगमेन लोके उपट्ठितो. केन सन्तत्तस्स कस्सचि किमिवेति चे? घम्मसन्तापतत्तानं जनानं घम्मकाले गिम्हसमये अम्बुदोविय मेघो इव. इह उत्तरवाक्यत्थो भेदकत्ता विसेसनं होति, पुब्बवाक्यत्थो पन भेद्यत्ता विसेस्यो होति. एवं वाक्यभेदे सतिपि वाक्यत्थो एकोवेति दट्ठब्बो. एवमुत्तरत्रापि. उत्तरवाक्ये इवसद्दो तस्मिंयेव गुणगुणीपदत्थानं सदिसत्तं दीपेति, पुब्बवाक्ये गुणगुणीनं सदिसत्तं पन उत्तरवाक्यत्थस्स पुब्बवाक्येन समानत्तं विना अञ्ञथानुपपत्तिया ञायति. संक्लेसेहि तत्ताति च, घम्मो एव सन्तापोति च, तेन तत्ताति च, घम्मो एव कालोति च वाक्यं.
इववियुत्त
मुनिन्दानन’माभाति, विलासेकमनोहरं;
उद्धं समुग्गतस्सापि, किं ते चन्द विजम्भना.
२०४. दुतियमाह ‘‘मुनिन्द’’इच्चादिना. विलासेन एकमतुल्यं मनोहरं दुतियस्स तादिसस्साभावतो मुनिन्दाननं ¶ आभाति अतिसयेन सोभतेति एकं ताव वाक्यमुपमेय्यभूतं. भो चन्द उद्धं गगनतलं समुग्गतस्सापि अब्भुट्ठितस्सापि ते तव विजम्भना साहंकारपरिब्भमनेन किं पयोजनं न किंपि, तंसदिससोभासम्पत्तियाभावतो. असदिसत्तं मुनिन्दाननस्स तस्स ततोपि उद्धमुग्गच्छतो विलासमत्तमेव [पियासमत्तमेव (क.)] फलसम्भवतोति दुतियवाक्यमुपमानभूतं. तथा हेत्थ सब्बथा सदिसतापतीतिया करियमानानमुग्गमनविजम्भनानं पटिक्खेपेन कथञ्चिपि मुखचन्दानं साधम्मपतीति उपमावगमोति अयमिववियुत्तवाक्यत्थोपमा.
२०४. इदानि इववियुत्तवाक्यत्थोपमंयेव उदाहरति ‘‘मुनिन्दाननि’’च्चादिना. विलासेकमनोहरं लीलाय अतुल्यं ततोयेव मनोहरं मुनिन्दाननं सब्बञ्ञुनो वदनं आभाति अतिदिब्बति, तस्मा हे चन्द उद्धं उच्चं नभं समुग्गतस्सापि ते तुय्हं विजम्भना अहंकारेन परिब्भमनेन किं पयोजनं. इह पुब्बवाक्यत्थस्स उत्तरवाक्यत्थो इववियुत्तोपमा नाम होति. तथा हि ‘‘सब्बथा मुखेन सदिसो भवामी’’ति मानं करोन्तस्स चन्दस्स गगनतलारोहोपि विजम्भनञ्चेति इमेसं द्विन्नं पटिक्खेपेन मुखचन्दानं विलासेकमनोहरत्तं कन्तिमत्तसङ्खातसदिसत्तं इवादीनमभावेपि विञ्ञायतीति कत्वा उत्तरवाक्यत्थो पुब्बवाक्यत्थस्स उपमा च विसेसनञ्च होति. विलासेन एकमतुल्यन्ति च, तञ्च तं मनोहरञ्चाति च विग्गहो. अपिसद्दो सम्भावनत्थो.
समुब्बेजेति धीमन्तं, भिन्नलिङ्गादिकं तु यं;
उपमादूसनाया’ल-मेतं कत्थचि तं यथा.
२०५. दोसपरिच्छेदे ¶ दुट्ठालङ्कतीतिमुपमालङ्कारदूसनं दस्सेतुमाह ‘‘समुब्बेजेति’’च्चादि. यं भिन्नलिङ्गादिकं तु, आदिसद्देन भिन्नवचनहीनताअधिकतादीनं परिग्गहो. तुसद्दो अत्थजोतको, तथापीति अत्थो. धीमन्तं मेधाविं समुब्बेजेति न पीणेति, एतं भिन्नलिङ्गदिकं कत्थचि न सब्बत्थ उपमादूसनाय विरोधत्थं अलं समत्थं. ‘‘तं यथे’’ति उदाहरति.
२०५. दोसपरिच्छेदे दोसानमनुद्देसावसाने निद्दिट्ठाय दुट्ठालङ्कतिया दस्सेतब्बउदाहरणे –
‘‘दुट्ठालङ्करणं तेतं, यत्थालङ्कारदूसनं;
तस्सालङ्कारनिद्देसे, रूपमाविभविस्सती’’ति.
कतपटिञ्ञानुसारेन इदानि दस्सेतुमाह ‘‘समुब्बेजेति’’च्चादि. यं भिन्नलिङ्गादिकं तु वक्खमानं यं भिन्नलिङ्गवचनादिकं पन धीमन्तं पञ्ञवन्तं कविं समुब्बेजेति ‘‘एवं नाम वत्तब्बं सिया’’ति उब्बेगं जनेति, एतं भिन्नलिङ्गादिकं उपमादूसनाय यथावुत्तउपमाविनासनत्थं कत्थचि ‘‘इत्थीवायं जनो याति’’इच्चादिवत्तब्बविसयतो अञ्ञत्थ अलं समत्थं. ‘‘तं यथा’’ति उदाहरति. भिन्नं विसदिसञ्च तं लिङ्गञ्चेति च, तं आदि यस्स विसदिसवचनादिनोति च, उपमाय दूसनमिति च वाक्यं.
हंसीवा’यं ससी भिन्न-
लिङ्गा’कासं सरानिव;
विजातिवचना हीना,
सा’व भत्तो भटो’धिपे.
२०६. ‘‘हंसीवाय’’न्ति अयं ससी चन्दो हंसीव हंसीसदिसो. भिन्नलिङ्गा भिन्नलिङ्गोपमा. ‘‘आकासं सरानिवा’’ति विजातिवचना विसदिसवचनोपमा. ‘‘भटो अधिपे सामिनि साव ¶ भत्तो’’ति हीना हीनोपमा कुक्कुरस्स हीनेन जात्यादिना अधिकस्स उपमितत्ता.
२०६. ‘‘हंसि’’च्चादि. अयं ससी चन्दो हंसी इव हंसिधेनूव होति. इच्चादिकोपमा भिन्नलिङ्गा उपमेय्यतो भिन्नलिङ्गत्ता भिन्नलिङ्गोपमा नाम होति. आकासं नभं सरानिवाति अयं विजातिवचना उपमेय्येन विसदिसवचनत्ता विजातिवचनोपमा नाम होति. अधिपे सामिनि भटो सेवको साव सुनखो इव भत्तोति अयं हीना जातिहीनेन सुनखेन उत्तमस्स पुरिसस्स उपमितत्ता हीनोपमा नाम होति. भिन्नं लिङ्गमेतिस्साति च, विविधा जाति सभावो अस्सेति च, विजाति वचनं अस्सा उपमायाति च विग्गहो.
खज्जोतो भानुमालीव,
विभातीत्यधिकोपमा;
अफुट्ठत्था बलम्भोधि,
सागरो विय संखुभि.
२०७. ‘‘खज्जोतो’’इच्चादि. खज्जोतो भानुमालीव सूरियो विय विभातीत्यधिकोपमा अधिकेन हीनस्स उपमितत्ता. बलम्भोधि सेनासागरो सागरो विय संखुभीति अफुट्ठत्थोपमा ‘‘बलम्भोधी’’ति रूपकेन सेनाय महन्तत्तावगमतो पुन ‘‘सागरो विया’’ति उपमाय कस्सचि विसेसत्थस्स असंफुट्ठत्ता.
२०७. ‘‘खज्जोतो’’च्चादि. ‘‘खज्जोतो भानुमालीव विभाती’’ति अयं अधिकोपमा अधिकाय उपमाय उपमितत्ता अधिकोपमा नाम होति. ‘‘बलम्भोधि सेनासमुद्दो सागरो विय संखुभी’’ति अयं अफुट्ठत्था सेनाय महत्तं ‘‘बलम्भोधी’’ति तिरोभूतउपमायेव अवगतं, ¶ तस्मा पुन ‘‘सागरो विया’’ति उपमाय फुसितब्बत्थस्साभावा अफुट्ठत्थोपमा नाम होति. अफुट्ठो अत्थो एतिस्साति च, बलं एव अम्भोधीति च वाक्यं.
चन्दे कलङ्को भिङ्गोवे-
त्यु’पमापेक्खिनी अयं;
खण्डिता केरवाकारो,
सकलङ्को निसाकरो.
२०८. ‘‘चन्दे’’इच्चादि. कलङ्को भिङ्गो वियात्ययमुपमा ‘‘चन्दे कुसुमगच्छसदिसे’’ इत्युपमन्तरमपेक्खतेति यतो चन्दे भिङ्गो न सम्भवति, पुप्फगच्छे तु सम्भवतीति अयमुपमा उपमापेक्खिनी. सकलङ्को ससलक्खणो निसाकरो चन्दो केरवाकारो कुमुदसन्निभोति खण्डितोपमा केरवस्स अन्तोकण्हत्तं पटिपादेतुं ‘‘सभिङ्गकेरवाकारो’’ति वत्तब्बत्ता.
२०८. ‘‘चन्दे’’च्चादि. ‘‘चन्दे कलङ्को भिङ्गो इवा’’ति अयं उपमापेक्खिनी चन्दस्सउपमाभूतपुप्फगच्छकादिअपेक्खनतो उपमापेक्खिनी नाम होति. चन्दे भिङ्गपवत्तिया अभावतो तस्स विसयभूतपुप्फगच्छकादि चन्दस्स उपमत्तेन गहेत्वा अवुत्तत्ता दुट्ठाति अधिप्पायो. सकलङ्को कलङ्कसहितो निसाकरो चन्दो केरवाकारो कुमुदसदिसोति अयं खण्डिता चन्दगतं कण्हत्तं पकासेतुं ‘‘सभिङ्गकेरवाकारो’’ति वत्तब्बे भिङ्गोपमाभावस्स खण्डितत्ता खण्डितोपमा नाम होति. उपमं अपेक्खतीति च, खण्डं इता गताति च, खण्डेन इता युत्ता वाति च, केरवस्साकारो अस्सेति च, सह कलङ्केन वत्ततीति च वाक्यं.
इच्चेवमादिरूपेसु, भवन्ति विगतादरा;
करोन्ति चा’दरं धीरा, पयोगे क्वचिदेव तु.
२०९. वुत्तं ¶ निगमेति ‘‘इच्चेव’’मादिना. रूपेसु पयोगेसु. विगतो अपगतो आदरो सम्भावना येसं तथा भवन्ति. किं भिन्नलिङ्गादिकं नियमेनानादरणीयमेव, अनियमेनेति [नियमेनेति (क.)] चे गय्हूपगम्पि अत्थीति आह ‘‘करोन्ति’’च्चादिं. क्वचिदेव तु पयोगे धीरा कवयो आदरं करोन्ति चाति. चसद्दो वत्तब्बन्तरत्थं समुच्चिनोति.
२०९. ‘‘इच्चे’’च्चादि. इति अनन्तरं निद्दिट्ठेसु एवमादिरूपेसु पयोगेसु धीरा विगतादरा भवन्ति. इमेयेव धीरा क्वचिदेव तु पयोगे भिन्नलिङ्गादिके आदरं करोन्ति च. इति एवं अयं पकारो आदि येसमिति च, तानि च तानि रूपानि चेति च, विगतो आदरो येसमिति च विग्गहो. चसद्दो वाक्यन्तरसमुच्चये. तस्मा विगतादरत्थेन अञ्ञमादरकरणं वुच्चमानकथासन्ततिं आकड्ढति.
इत्थीवा’यं जनो याति,
वदत्येसा पुमा विय;
पियो पाणा इवा’यं मे,
विज्जा धनमिव’च्चिता.
२१०. उदाहरति ‘‘इत्थि’’च्चादि. अयं जनो इत्थीव याति क्रियानुवत्तितो. एसा इत्थी पुमाव पुरिसो विय वदति तादिसस्स पागब्भिययोगतो. एत्थ लिङ्गनानत्तमुपमानोपमेय्यानं. अयमिच्छितो कोचि मे पाणा इव पियो इट्ठो, विज्जा ब्याकरणादयो धनमिव अच्चिता रासिकताति वचनभेदो.
२१०. इदानि भिन्नलिङ्गानं गहेतब्बविसयं दस्सेति ‘‘इत्थीवा’य’’मिच्चादिना. अयं जनो इत्थीव अविसदगमनेन महिला ¶ विय याति. एसा इत्थी पुमा विय तादिसपागब्भिययुत्तत्ता पुरिसो विय वदतीति. इह द्विन्नं उपमानोपमेय्यानं लिङ्गभेदे सतिपि कवयो आदरं करोन्ति. अयं पुरिसो मे मम पाणा इव[पाणा इव जीवो इव (क.)] आयवोव पियो. अच्चिता सञ्चिता विज्जा ब्याकरणनिघण्टुआदयो धनमिव होन्तीति. एत्थ उपमानोपमेय्यानं वचनतो विसेसत्ते सतिपि इट्ठमेव.
भवं विय महीपाल, देवराजा विराजते;
अल’मंसुमतो कच्छं, तेजसा रोहितुं अयं.
२११. हीनाधिकमुत्तमुदाहरणमाह ‘‘भवं वियि’’च्चादि. महीपालेत्यामन्तनं, देवराजा भवं विय विराजते. इति हीनेनापि होति. एवंविधे समुचिते विसये लिङ्गवचनभेदादिकं नोपमं दूसेतीति [दस्सेतीति (क.)].
२११. ‘‘भव’’मिच्चादि. महीपाल भो राज, देवराजा सक्को देवराजा भवं विय विराजतेति. एत्थ सक्कमुपादाय ‘‘भवं विया’’ति हीनत्तेपि इट्ठमेव. अयं राजा अंसुमतो सूरियस्स कच्छं पदविं तेजसा आरोहितुं पत्तुं अलं समत्थोति. एत्थ तेजसा अधिकोपि सूरियो उपमाभूतो इट्ठोव, ‘‘कच्छं आरोहितु’’न्ति इवसद्दपरियायो. ईदिसं भिन्नलिङ्गादिकोपमादिकं उपमादूसनं न करोति.
उपमानोपमेय्यानं, अभेदस्स निरूपना;
उपमेव[उपमाव (सी. क.)]तिरोभूत-भेदा रूपकमुच्चते.
२१२. रूपकं निरूपयति ‘‘उपमाने’’च्चादिना. उपमानोपमेय्यानं यथावुत्तानं अभेदस्स नानत्ताभावस्स निरूपना आरोपनेन उपमानोपमेय्यानमभेदं रूपयति दस्सेतीति ¶ रूपकमुच्चते. उपमानस्स उपमानोपमेय्यानमभेदारोपनेन तिरोभूतो अपाकटो भेदो नानत्तं यस्साति तादिसी उपमेव यथावुत्तलक्खणा रूपकमुच्चते ‘‘रूपक’’न्ति. ‘‘पदम्बुज’’न्ति एत्थ पदमेव अम्बुजसदिसत्ता अम्बुजं रुप्यते. इत्युपमेय्योपमानभूतानं पदम्बुजानमभेदारोपनेन उपमानोपमेय्यगतसाधम्मसङ्खातायपि उपमाय भेदो विज्जमानोपि तिरोहितो. न तु आविभूतो [अब्भुतो (क.)] ‘‘पदं अम्बुजमिवे’’ति. सा चोपमा तथाविधा उपमानोपमेय्यानमभेदमायाति नामाति रूपकमुच्चतेति अधिप्पायो.
२१२. इदानि उद्दिट्ठक्कमेन रूपकालङ्कारं दस्सेति ‘‘उपमानो’’च्चादिना. उपमानोपमेय्यानं अनन्तरनिद्दिट्ठउपमानोपमेय्यानं अभेदस्स सभावतो भेदे सतिपि विभूतसदिसत्तं निस्साय ‘‘सो एसो, एसो सो’’ति वत्तारेहि परिकप्पितस्स अभेदस्स निरूपना उपमानोपमेय्यपदत्थेसु बुद्धिया आरोपनं निस्साय तिरोभूतभेदा ‘‘पदं अम्बुजमिवा’’ति एवं पाकटनानत्तं विना ‘‘पदम्बुज’’न्ति तिरोहितभेदा उपमेव पदत्थानं साधम्मसङ्खाता उपमा एव रूपकं इति वुच्चते. विभूतसदिसत्तं निस्साय उपमानोपमेय्यवत्थूनि अभेदेन गय्हन्ति. तेसमभेदग्गहणेनेव ते निस्साय पवत्तमानभिन्नसाधम्मसङ्खाताय उपमायपि भेदो तिरोहितो होति. एवं तिरोभूतनानत्तवन्तसाधम्मसङ्खाता उपमा एव वत्थूनमभेदं दीपेतीति रूपकं नाम होतीति अधिप्पायो. तिरोभूतो भेदो यस्सेति च, अभेदं रूपयति पकासेतीति च वाक्यं.
असेसवत्थुविसयं, एकदेसविवत्ति च;
तं द्विधा पुन पच्चेकं, समासादिवसा तिधा.
२१३. तस्स ¶ भेदं निद्दिसति ‘‘असेस’’इच्चादिना. असेसवत्थु विसयो यस्स तं तथाविधञ्च, एकदेसे अवयवे विवत्ततीति एकदेसविवत्ति चेति तं रूपकं द्विधा, पुन पच्चेकं विसुं विसुं समासादिवसा उपमानोपमेय्यानं कतसमासत्ता समासरूपक असमासरूपक समासासमासरूपकवसेन तिधा सिया.
२१३. ‘‘असेसि’’च्चादि. तं रूपकं असेसवत्थुविसयं एकदेसविवत्ति चाति द्विधा होति, पुन पच्चेकं तं द्वयम्पि समासादिवसा समासरूपकं असमासरूपकं समासासमासरूपकञ्चेति इमेसं भेदेन तिधा होति. असेसं वत्थु विसयो अस्सेति च, एकदेसे विवत्ततीति च, एकं एकं पतीति च, समासो समासरूपकं आदि येसमिति च, तेसं वसो भेदोति च, तीहि पकारेहीति च विग्गहो.
असेसवत्थुविसयसमास
अङ्गुलीदलसंसोभिं, नखदीधितिकेसरं;
सिरसा न पिळन्धन्ति, के मुनिन्दपदम्बुजं.
२१४. उदाहरति ‘‘अङ्गुलि’’च्चादि. अङ्गुलीहियेव उपमानगम्मत्ता सिनिद्धतम्बाहि दलेहि पत्तेहि संसोभिं अच्चन्तं विरोचमानं नखानं दीधितियो किरणा एव केसरानि यत्थ तादिसं मुनिन्दस्स पदमेव अम्बुजं सिरसा मुद्धना के नाम जना न पिळन्धन्ति पसाधनवसेन न धारेन्तीति. इदमसेसवत्थुविसयं समासरूपकं अङ्गिनो पदस्स अङ्गानमङ्गुल्यादीनमसेसानं रूपनतो. एवमुपरिपि यथायोगं.
२१४. इदानि उदाहरति ‘‘अङ्गुलि’’च्चादि. अङ्गुलीदलसंसोभिं अङ्गुलिसङ्खतेहि पत्तेहि संसोभिं नखदीधितिकेसरं नखरंसिसङ्खतकेसरं मुनिन्दपदम्बुजं सिरसा के ¶ न पिळन्धन्ति. विसेस्यभूतं चरणं विसेसनभूता अङ्गुली नखदीधिति चेति इमेसं उपमाभूतेहि अम्बुजदलकेसरेहि अभेदकप्पनाय एकत्तं गहेत्वा समासेनेव निद्दिट्ठत्ता इदं असेसवत्थुविसयसमासरूपकं नाम. अङ्गुलियो एव दलानीति च, तेहि संसोभीति च, नखेसु दीधितियोति च, ता एव केसरानि अस्सेति च वाक्यं.
असेसवत्थुविसयअसमास
रतनानि गुणा भूरी, करुणा सीतलं जलं;
गम्भीरत्तमगाधत्तं, पच्चक्खो’यं जिनो’म्बुधि.
२१५. ‘‘रतनानि’’इच्चादि. अयं जिनो सम्मासम्बुद्धो, पच्चक्खो न परोक्खो अम्हाकं अम्बुधि सागरो. कथं? ये तस्स भूरी बहवो गुणा मेत्तादयो, ते रतनानि अतुल्यदुल्लभदस्सनादिसाधम्मेन. या तस्स करुणा, सा सीतलं जलं सकलजनसन्तापापहत्तसाधम्मेन. यं तस्स गम्भीरत्तमनुत्तानता लाभादीसु, तं अगाधत्तमकललम्भसो अम्बुधिट्ठतासाधम्मेनाति इदमसेसवत्थुविसयं असमासरूपकं.
२१५. ‘‘रतनानि’’च्चादि. अयं जिनो अम्हाकं पच्चक्खो अम्बुधि सागरो, तथा हि तस्स भूरी गुणा सीलसमाधिआदयो रतनानि चित्तीकतादिसाधम्मतो रतनानेव, करुणा अनञ्ञसाधारणकरुणा सीतलं जलं सन्तापविनोदनसाधम्मेन सीतलजलमेव होति, गम्भीरत्तं लाभालाभादीसु एकाकारता अगाधत्तं गम्भीरता एव होति. इदं असेसवत्थुविसयअसमासरूपकं. ‘‘भूरी’’ति अब्ययं.
असेसवत्थुविसयमिस्सक
चन्दिका ¶ मन्दहासा ते, मुनिन्द वदनिन्दुनो;
पबोधयत्य’यं साधु-मनोकुमुदकाननं.
२१६. ‘‘चन्दिका’’इच्चादि. ‘‘मुनिन्द’’इच्चामन्तनं, ते वदनमेव इन्दु वदनिन्दुनो इति समासरूपकं, अयं मन्दहासा चन्दिका चन्दकन्तियो, असमासरूपकं. साधूनं मनानियेव कुमुदानि केरवानि, समासरूपकं. तेसं काननं वनं, पबोधयति विकासयतीति इदं समासासमासरूपकं.
२१६. ‘‘चन्दि’’च्चादि. हे मुनिन्दते तुय्हं वदनिन्दुनो मुखचन्दस्स मन्दहासा मन्दमिहितभूता चन्दिका चन्दकन्तियो, ‘‘अय’’न्ति जात्येकवचनेन मन्दहासचन्दिका निद्दिट्ठा. अथ वा अयं वदनिन्दु. साधुमनोकुमुदकाननं सप्पुरिसानं चित्तसङ्खातकेरवकाननं पबोधयति विकासयति. ‘‘चन्दिका मन्दहासा’’ति असमासरूपकं. ‘‘वदनिन्दुनो’’ति च ‘‘मनोकुमुदकानन’’न्ति च समासरूपकं. तस्मा इदं असेसवत्थुविसयसमासासमासरूपकं. मन्दा च ते हासा चाति च, वदनमेव इन्दूति च, साधूनं मनानीति च, तानियेव कुमुदानीति च, तेसं काननमिति च विग्गहो.
असेसवत्थुविसये, पभेदो रूपके अयं;
एकदेसविवत्तिम्हि, भेदो दानि पवुच्चति.
२१७. निगमयति ‘‘असेसि’’च्चादिना. दुतियस्स पभेदं वत्तुं पटिजानाति ‘‘एकि’’च्चादिना.
२१७. ‘‘असेसे’’च्चादि. असेसवत्थुविसये रूपके अयं ‘‘अङ्गुलीदलसंसोभिं’’इच्चादिकं उदाहरणत्तयं पभेदो होति. इदानि एकदेसविवत्तिम्हि रूपके भेदो विसेसो पवुच्चति.
एकदेसविवत्तिसमास
विलासहासकुसुमं, ¶ रुचिराधरपल्लवं;
सुखं के वा न विन्दन्ति, पस्सन्ता मुनिनो मुखं.
२१८. ‘‘विलास’’इच्चादि. विलासेन युत्तो हासोयेव कुसुमं यस्स. रुचिरो मनुञ्ञो अधरोयेव पल्लवो यस्स. तादिसं मुनिनो मुखं पस्सन्ता के नाम जना सुखं न विन्दन्ति सब्बेपीति. इदं अङ्गानि हासादीनि रूपयित्वा मुखमङ्गि न रूपितन्ति एकदेसविवत्तिसमासरूपकं. एवं उपरिपि यथायोगं.
२१८. ‘‘विलासि’’च्चादि. विलासहासकुसुमं लीलायुत्तहाससङ्खतपुप्फं रुचिराधरपल्लवं मनुञ्ञअधरसङ्खातकिसलयं मुनिनो मुखं पस्सन्ता के वा के नाम जना सुखं न विन्दन्ति पीतिसुखं नानुभोन्ति, अनुभवन्तेव. विसेसनभूतानं हासअधरानं उपमाभूतकुसुमपल्लवेहि अभेदं दस्सेत्वा विसेस्यभूतस्स मुखस्स अञ्ञतरउपमावत्थुना अभेदेन अवुत्तत्ता अभेदारोपनं एकदेसेयेव विवत्तीति इदं एकदेसविवत्तिसमासरूपकं. विलासेन युत्तो हासोति च, सोयेव कुसुमं अस्सेति च, रुचिरो च सो अधरो चेति च, सोयेव पल्लवो अस्सेति च वाक्यं.
एकदेसविवत्तिअसमास
पादद्वन्दं मुनिन्दस्स, ददातु विजयं तव;
नखरंसी परं कन्ता, यस्स पापजयद्धजा.
२१९. ‘‘पाद’’इच्चादि. मुनिन्दस्स विजयिनो पादद्वन्दं तव विजयं पटिपक्खपराभवं ददातु. कीदिसं? यस्स परमच्चन्तं कन्ता मनुञ्ञा नखरंसी पापानं लोभादीनं जये उस्सिता धजा केतवोति. इदमेकदेसविवत्तिअसमासरूपकं.
२१९. ‘‘पादे’’च्चादि. ¶ यस्स सम्बुद्धस्स परं अतिसयेन कन्ता मनुञ्ञा नखरंसी चरणनखकन्तियो पापजयद्धजा पापविजये उस्सापितधजायेव होन्ति, तस्स मुनिन्दस्स पादद्वन्दं चरणयुगळं तव तुय्हं विजयं पटिपक्खपराभवं ददातूति. नखरंसीनं उपमाभूतधजेहि अभेदमारोपेत्वा ‘‘पादद्वन्द’’मिति अनिरूपितत्ता एकदेसविवत्तिअसमासरूपकं नाम. पापानं जयोति च, तस्मिं धजाति च विग्गहो.
एकदेसविवत्तिमिस्सक
सुनिम्मलकपोलस्स, मुनिन्दवदनिन्दुनो;
साधुप्पबुद्धहदयं, जातं केरवकाननं.
२२०. ‘‘सुनिम्मल’’इच्चादि. सुनिम्मलो कपोलो यस्स, तस्स मुनिन्दवदनिन्दुनो साधूनं पबुद्धं धम्मावबोधवसेन विकसितं हदयं चित्तं केरवकाननं जातन्ति एकदेसविवत्तिसमासासमासरूपकं.
२२०. ‘‘सुनिम्मलि’’च्चादि. सुनिम्मलकपोलस्स मुनिन्दवदनिन्दुनो साधुप्पबुद्धहदयं सज्जनानं चतुसच्चावबोधेन पसन्नमानसं केरवकाननं कुमुदवनं जातन्ति. वदनहदयानं उपमाभूतेहि इन्दुकेरवेहि अभेदारोपनं कत्वा कपोलस्स मण्डलादीहि उपमाविसेसेहि अनिरूपितत्ता एकदेसविवत्तिसमासासमासरूपकं. एत्थ समासो नाम वदनिन्दूनमेव. असमासो नाम हदयकेरवानमेवाति. तथा हि रूपकविसये समासासमासत्तं उपमानोपमेय्यपदानं द्विन्नमेवाति. सुट्ठु निम्मलोति च, सो कपोलो अस्साति च, मुनिन्दवदनमेव इन्दूति च, पबुद्धञ्च तं हदयञ्चाति च, साधूनं पबुद्धहदयमिति च, केरवानं काननमिति च वाक्यं.
रूपकानि ¶ बहून्येव, युत्तायुत्तादिभेदतो;
विसुं न तानि वुत्तानि, एत्थे’व’न्तोगधानि’ति.
एत्तकोयेव किं रूपकभेदोति आह
‘‘रूपकानि’’च्चादि; सुबोधं; तत्थ –
‘‘सितपुप्फुज्जलं लोल-नेत्तभिङ्गं तवाननं;
कस्स नाम मनो धीर, नाकड्ढति मनोहर’’न्ति.
युत्तरूपकं युत्तत्ता पुप्फभिङ्गानं, तदनुसारेन अयुत्तरूपकादिपि विञ्ञेय्यन्ति.
२२१. रूपकानि पुनपि सन्तीति दस्सेतुमाह ‘‘रूपकानि’’च्चादि. रूपकानि युत्तायुत्तादिभेदतो युत्तरूपकअयुत्तरूपकादिभेदेन बहूनि एव होन्ति, तानि रूपकानि एत्थेव रूपके अन्तोगधानि. इति तस्मा कारणा तानि विसुं न वुत्तानि. अन्तो मज्झे गधानि पवत्तानीति विग्गहो.
‘‘सितपुप्फुज्जलं लोल-नेत्तभिङ्गं तवाननं;
कस्स नाम मनो धीर, नाकड्ढति मनोहर’’न्ति.
एत्थ पुप्फभिङ्गानं अञ्ञमञ्ञयुत्तत्ता युत्तरूपकं नाम.
हे धीर सितपुप्फुज्जलं मन्दहसितसङ्खातेहि कुसुमेहि विजोतन्तं लोलनेत्तभिङ्गं मनोहरं तवाननं कस्स नाम मनो नाकड्ढतीति. इमस्स पटिपक्खतो अयुत्तरूपकं वेदितब्बं.
चन्दिमा’कासपदुम-मिच्चेतं खण्डरूपकं;
दुट्ठ’मम्भोरुहवनं, नेत्तानि’च्चादि सुन्दरं.
२२२. रूपकस्स विरोधाविरोधो उपमायमिवो’हितुं सक्काति उपलक्खेति ‘‘चन्दिमा’’इच्चादिना. एत्थ आकासस्स तळाके रूपिते चन्दस्स पदुमत्तं रूपकं युत्तन्ति एतं ¶ खण्डरूपकं दुट्ठं, ‘‘अम्भोरुहवनं नेत्तानि’’च्चादि तु वचनभेदेपि सुन्दरं.
२२२. रूपके दोसादोसं उपमायं विय परिकप्पेत्वा गहेतब्बन्ति उपदिसन्तो आह ‘‘चन्दिमि’’च्चादि. ‘‘चन्दिमा चन्दो आकासपदुम’’न्ति एतं खण्डरूपकं आकासस्स तळाकत्तेन अनिरूपितत्ता खण्डरूपकं नाम. दुट्ठं खण्डितोपमा विय दोसदुट्ठं नाम. ‘‘अम्भोरुहवनं नीलुप्पलवनं नेत्तानी’’तिआदिकं उपमानोपमेय्यानं वचननानत्तेपि सुन्दरमेव.
परियन्तो विकप्पानं, रूपकस्सो’पमाय च;
नत्थि यं तेन विञ्ञेय्यं, अवुत्त’मनुमानतो.
२२३. किमेत्तका एवोपमारूपकभेदा? नेति परिदीपेन्तो अवुत्तं अतिदिसति ‘‘परियन्तो’’इच्चादिना. रूपकस्स उपमाय च विकप्पानं पभेदानं परियन्तो अवसानं नत्थि यं यस्मा कारणा, तेन कारणेन अवुत्तं इहानुपातं विकप्पजातं सब्बविकप्पब्यापकसामञ्ञलक्खणानुगतरूपकविकप्पानुसारेन विञ्ञेय्यं. कस्मा? अनुमानतो यथावुत्तविकप्पसङ्खातलिङ्गतो अवुत्तसेसरूपकावगमसङ्खातेन अनुमानञाणेनाति अत्थो.
२२३. इदानि इमेसमेव उपमारूपकानं अवुत्तानन्तभेदो वुत्तानुसारेनेव ञातब्बोति दस्सेतुमाह ‘‘परियन्तो’’इच्चादि. रूपकस्स च रूपकालङ्कारस्स च उपमाय च उपमालङ्कारस्स च विकप्पानं विविधाकारेन कप्पितपक्खानं परियन्तो कोटि यं यस्मा नत्थि, तेन कारणेन अवुत्तं इमस्मिं सुबोधालङ्कारे अवुत्तपक्खं समूहं अनुमानतो अनुमानञाणेन विञ्ञेय्यन्ति. उपमारूपकानं सकलमवुत्तपक्खं ब्यापेत्वा ठितं सामञ्ञलक्खणं अनतिक्कमित्वा वुत्तेहि तेहि तेहि पक्खसङ्खातेहि लिङ्गेहि ¶ सिद्धानुमानञाणेन सामञ्ञलक्खणे अन्तोगधानमनुत्तरूपकसङ्खातानुमेय्यानं अवबोधो सक्काति अधिप्पायो. रूपकस्स पन उपमन्तोगधत्ता उपमाय निद्दिट्ठदोसादोसं द्विन्नमपि उत्तानुत्तपक्खस्स साधारणं होति.
पुनप्पुनमुच्चारणं, य’मत्थस्स पदस्स च;
उभयेसञ्च विञ्ञेय्या, सा’य’मावुत्ति नामतो.
२२४. आवुत्तिमधिकिच्चाह ‘‘पुन’’इच्चादिना. अत्थस्स अभिधेय्यस्स पदस्स सद्दस्स च उभयेसं अत्थपदानञ्च पुनप्पुनं भिय्यो भिय्यो यं उच्चारणं, सायं तिविधा नामतो आवुत्ति विञ्ञेय्या, उच्चारणवसेन आ पुनप्पुनं वत्तनमावुत्तीति.
२२४. इदानि आवुत्तिं दस्सेति ‘‘पुनप्पुने’’च्चादिना. अत्थस्स सद्दाभिहितअत्थस्स च पदस्स च उभयेसं अत्थपदानञ्च यं पुनप्पुनुच्चारणं, सा अयं तिविधा नामतो आवुत्ति इति विञ्ञेय्या. पुनप्पुनेति एतदब्ययं क्रियाबाहुल्ये वत्तते. उच्चारणवसेन आ पुनप्पुनं वत्तनमावुत्ति.
अत्थावुत्ति
मनो हरति सब्बेसं, आददाति दिसा दस;
गण्हाति निम्मलत्तञ्च, यसोरासि जिनस्स’यं.
२२५. उदाहरति ‘‘मनो’’इच्चादि. जिनस्स अयं यसोरासि सब्बेसं जनानं मनो चित्तं हरति, दस दिसा आददाति सब्बदा [सब्बधा (क.)] तंविसयत्ता, निम्मलत्तं निम्मलभावं गण्हाति, एत्थ गहणलक्खणस्स [दसगहणलक्खणस्स (क.)] अत्थस्स अनेकेहि परियायवचनेहि आवत्तितत्ता अयं अत्थावुत्ति.
२२५. उदाहरति ¶ ‘‘मनो हरति’’च्चादिना. जिनस्स अयं यसोरासि सब्बेसं सत्तानं मनो चित्तं हरति गण्हाति, दस दिसा आददाति अविसयट्ठानाभावतो गण्हाति, निम्मलत्तञ्च भूतपरिसुद्धगुणेन निप्फन्नत्ता गण्हाति. एत्थ ‘‘गण्हाती’’ति एकस्सेवत्थस्स ‘‘हरति, आददाति, गण्हाती’’ति अञ्ञेहि परियायवचनेहि आवत्तितत्ता अयमत्थावुत्ति नाम. निग्गतो मलेहीति च, तस्स भावोति च, यससो रासिइति च विग्गहो.
पदावुत्ति
विभासेन्ति दिसा सब्बा, मुनिनो देहकन्तियो;
विभा सेन्ति च सब्बापि, चन्दादीनं हता विय.
२२६. ‘‘विभासेन्ति’’च्चादि. मुनिनो देहकन्तियो सब्बा दिसा विभासेन्ति विसेसेन दीपेन्ति, यतो एवं तस्मा कारणा चन्दादीनं सब्बापि विभा सोभा हता पहता विय सेन्ति पवत्तन्तीति पदावुत्ति.
२२६. ‘‘विभासेन्ति’’च्चादि. मुनिनो देहकन्तियो सब्बा दिसा विभासेन्ति यस्मा विसेसेन पकासेन्ति, तस्मा चन्दादीनं सब्बापि विभा कन्तियो हता पहता विय सेन्ति पवत्तन्ति च, ‘‘विभासेन्ती’’ति पदस्सेव आवत्तनतो अयं पदावुत्ति नाम. देहे कन्तियोति वाक्यं.
उभयावुत्ति
जित्वा विहरति क्लेस-रिपुं लोके जिनो अयं;
विहरत्या’रिवग्गो’यं, रासीभूतोव दुज्जने.
२२७. ‘‘जित्वा’’इच्चादि. अयं जिनो क्लेसरिपुं जित्वा लोके विहरति पवत्तति, अयं तेन जितो अरिवग्गो सत्तुसमूहो ¶ दुज्जने रासीभूतो विय ततो अलद्धप्पतिट्ठत्ता. ‘‘विहरती’’ति अत्थस्स पदानञ्च आवुत्तितो उभयावुत्ति.
२२७. ‘‘जित्वा’’इच्चादि. अयं जिनो क्लेसरिपुं जित्वा लोके विहरति, अयं अरिवग्गो क्लेसरिपुसमूहो दुज्जने रासीभूतोव विहरतीति. वाससङ्खतस्स अत्थस्स च ‘‘विहरती’’ति पदस्स च पुन [पुनप्पुनं (?)] उच्चारणतो अयं उभयावुत्ति नाम होति. क्लेसो एव रिपूति च, अरीनं वग्गोति च, अरासि रासि अभवीति च, कुच्छितो जनोति च वाक्यं.
एकत्थ वत्तमानम्पि, सब्बवाक्योपकारकं;
दीपकं नाम तञ्चादि-मज्झन्तविसयं तिधा.
२२८. दीपकं परिदीपयमाह ‘‘एकत्थे’’च्चादि. एकत्थ वाक्यस्सादो मज्झे अन्ते वा वत्तमानम्पि क्रियाजात्यादिकं सब्बस्स अभिमतस्स कस्सचि वाक्यस्स क्रियाकारकसम्बन्धाभिधायिनो पदसन्तानस्स उपकारकं वाक्यत्थान्वयवसेन दीपकं नाम, दीपो विय एकदेसे वत्तितोपि सकलपदत्थवसेन सब्बवाक्यं दीपयति पकासेतीति. तञ्च दीपकं आदि च मज्झञ्च अन्तञ्च विसयो गोचरो यस्स तादिसं तिधा आदिदीपकं मज्झदीपकं अन्तदीपकन्ति तिविधं होतीति अत्थो, तम्पि क्रियादीनं वसेन पच्चेकं तिविधं होति.
२२८. इदानि दीपकालङ्कारं दस्सेति ‘‘एकत्थे’’च्चादिना. एकत्थ वाक्यस्स आदिमज्झावसानेस्वेकस्मिं वत्तमानम्पि क्रियाजातिगुणत्तयं सब्बवाक्योपकारकं वत्तुमिच्छितक्रियाकारकसम्बन्धप्पकासकपदसन्तानसङ्खातवाक्यस्स वाक्यत्थावबोधवसेन पयोजनं दीपकं नाम एकट्ठाने ¶ ठत्वा विसयीभूतसब्बट्ठानगतदब्बपकासकपदीपसमानत्ता दीपकं नाम होति. तञ्च दीपकं आदिमज्झन्तविसयं वाक्यस्स आदिविसयं मज्झविसयं अन्तविसयञ्चेति तिधा होति. एतेसु एकेकमपि क्रियाजातिगुणभेदेन पुनपि तिविधं होतीति विञ्ञेय्यं. दीपेतीति दीपो, पदीपो. पटिभागत्थे कप्पच्चयेन दीपो वियाति दीपकं. वाक्यस्स आदि च मज्झञ्च अन्तञ्चेति च, तं विसयो अस्सेति च वाक्यं.
आदिदीपक
अकासि बुद्धो वेनेय्य-बन्धूनममितोदयं;
सब्बपापेहि च समं-नेकतित्थियमद्दनं.
२२९. उदाहरति ‘‘अकासि’’च्चादि. बुद्धो वेनेय्या विनेतब्बायेव बन्धवो तेसं अमितमपरिमितं उदयमभिवुद्धिं अकासि. न केवलं तमेव, सब्बपापेहि समं एकतो अनेकानं तित्थियानं मद्दनञ्च अकासीति. इह ‘‘अकासी’’ति क्रियापदेनादिवत्तिना सब्बमेव वाक्यं दीपयतीति क्रियादिदीपकमेतं.
२२९. ‘‘अकासि’’च्चादि. बुद्धो वेनेय्यबन्धूनं अमितोदयं पमाणरहिताभिवुद्धिं अकासि. न केवलं तमेव, समं एकक्खणे सब्बपापेहि सहानेकतित्थियमद्दनञ्च अकासीति. वाक्यादिम्हि क्रियाय ठितत्ता इदं क्रियादिदीपकं नाम. अमितो च सो उदयो चेति च, अनेका च ते तित्थिया चेति च, तेसं मद्दनमिति च विग्गहो.
मज्झेदीपक
दस्सनं मुनिनो साधु-जनानं जायते’मतं;
तदञ्ञेसं तु जन्तूनं, विसं निच्चोपतापनं.
२३०. ‘‘दस्सन’’मिच्चादि. ¶ मुनिनो दस्सनं साधुजनानं अमतं निब्बानं नाम जायते अमतस्स साधनतो, तेहि साधुजनेहि अञ्ञेसं जन्तूनं निच्चमुपतापेतीति निच्चोपतापनं विसं जायते, तस्मिं मनोपदोसस्स विससदिसत्ता निरयादिदुक्खावहभावतोति. क्रियामज्झदीपकमेतं.
२३०. ‘‘दस्सन’’मिच्चादि. मुनिनो दस्सनं साधुजनानं अमतं अमतसङ्खातनिब्बानस्स एकन्तकारणत्ता कारियोपचारेन अमतं भूतं जायते, तदञ्ञेसं तेहि साधुजनेहि अञ्ञेसं जन्तूनं तु निच्चोपतापनं सततमुपतापकरणतो विसं जायते विसतुल्यपटिघकारणत्ता कारियोपचारेन विसं भवतीति. इदं क्रियाय मज्झे ठितत्ता क्रियामज्झदीपकं. साधवो च ते जना चेति च, तेहि अञ्ञेति च वाक्यं.
अन्तदीपक
अच्चन्तकन्तलावण्य-चन्दातपमनोहरो;
जिनाननिन्दु इन्दु च, कस्स ना’नन्दको भवे.
२३१. ‘‘अच्चन्ते’’च्चादि. अच्चन्तं कन्तं मनुञ्ञं लावण्यं पियभावो, तमेव, तमिव वाचन्दातपो चन्दिका, तेन मनोहरो जिनाननिन्दु इन्दु चन्दो च कस्स जनस्स आनन्दको न भवतीति. क्रियान्तदीपकं.
२३१. ‘‘अच्चन्ति’’च्चादि. अच्चन्तकन्तलावण्यचन्दातपमनोहरो अतिसयेन मनुञ्ञपियभावसङ्खातविलासनामकेन चन्दकिरणेन, नो चे, अतिसयेन मनुञ्ञपियतासङ्खातविलाससदिसेन चन्दकिरणेन मनोहरो जिनाननिन्दु सम्बुद्धस्स मुखचन्दो च इन्दु च पकतिचन्दो च कस्स आनन्दको न भवे. इदं क्रियाय अन्ते ठितत्ता क्रियान्तदीपकं नाम. अन्तं अतिक्कन्तन्ति च, तञ्च तं कन्तञ्चेति च, ¶ लवणस्स भावो लावण्यं, मधुरभावो, तंसदिसत्ता अच्चन्तकन्तञ्च तं लावण्यञ्चाति च, चन्दस्स आतपो किरणोति च, अच्चन्तकन्तलावण्यमेव चन्दातपोति च, चन्दपक्खे अच्चन्तकन्तलावण्यमिव च सो चन्दातपो चाति च, तेन मनोहरोति च, जिनाननमेव इन्दूति च वाक्यं. इमिना क्रियादीपकत्तयेनेव अवुत्तजातिदीपकगुणदीपकानिपि ञातब्बानि.
मालादीपक
होता’विप्पटिसाराय,
सीलं पामोज्जहेतु सो;
तं पीतिहेतु, सा चा’यं,
पस्सद्धादिपसिद्धिया.
२३२. आदिदीपकादीसुपि तेसु पयोगक्कमेन पकारन्तरमत्थीति वदति ‘‘होति’’च्चादि. सीलं पञ्चसीलादिकं, अविप्पटिसाराय पच्छानुतापाभावाय होति, सो अविप्पटिसारो पामोज्जस्स उप्पन्नमत्ताय पीतिया हेतु होति, तं पामोज्जं पीतिया बलवभूताय हेतु होति, सा चायं पीति पस्सद्धादीनं पस्सद्धिसुखादीनं पसिद्धिया निप्फत्तिया होतीति योजनीयं.
२३२. इदानि नवसु दीपकेसु पयोगविसेसेन साधेतब्बे अञ्ञप्पकारे दस्सेति ‘‘होति’’च्चादिना. सीलं सुरक्खितं पञ्चङ्गदसङ्गादिसीलं अविप्पटिसाराय होति, सो अविप्पटिसारो पामोज्जहेतु होति उप्पन्नमत्ताय तरुणपीतिया कारणं भवति, तं पामोज्जं पीतिहेतु बलवपीतिकारणं होति, सा अयञ्च पीति पस्सद्धादिपसिद्धिया कायपस्सद्धिचित्तपस्सद्धिआदीनं सिद्धिया हेतु होति. न विप्पटिसारो अविप्पटिसारो, नसद्दो पसज्जपटिसेधे वत्तते. पमुदितस्स भावोति च, तस्स हेतूति ¶ च, पस्सद्धि आदि येसं सुखादीनन्ति च, तेसं पसिद्धीति च विग्गहो.
इच्चा’दिदीपकत्तेपि, पुब्बं पुब्बमपेक्खिनी;
वाक्यमाला पवत्ताति, तं मालादीपकं मतं.
२३३. किमिदं तव पकारन्तरमिच्चाह ‘‘इच्चादि’’च्चादि. इच्चेवमिमं यं तं मालादीपकं मतं. ननु क्रियादिदीपकमेतमिच्चाह ‘‘आदिदीपकत्तेपी’’ति. यज्जप्यादिदीपकमेतं पुब्बं पुब्बं वाक्यं ‘‘होताविप्पटिसाराय सील’’न्तिआदिकं अपेक्खिनी अपेक्खमाना वाक्यानं यथावुत्तानं माला परम्परा पवत्ताति. तं यथावुत्तं मालादीपकं मतं, नादिदीपकन्ति.
२३३. ‘‘इच्चादि’’च्चादि. आदिदीपकत्तेपि क्रियादिदीपकभावे सतिपि वाक्यमाला अनेकवाक्येन सम्बज्झमाना परम्परा पुब्बं पुब्बं ‘‘होताविप्पटिसाराया’’तिआदिकं वाक्यं अपेक्खिनी पवत्ता. इति इदं अनन्तरगतप्पकारं दीपकं ‘‘मालादीपक’’न्ति मतन्ति. आदिम्हि दीपकमिति च, विसयोपचारेन आदि च तं दीपकञ्चाति च, माला एव दीपकमिति च वाक्यं.
अनेनेव पकारेन, सेसानमपि दीपके;
विकप्पानं विधातब्बा-नुगती सुद्धबुद्धिभि.
२३४. अवुत्ते दीपकविकप्पे अतिदिसन्तो निगमेति ‘‘अनेनि’’च्चादिना. अनेनेव अनन्तरा वुत्तेन पकारेन विधिना दीपके दीपकविसये [दीपकविसेसे (क.)]सेसानमवुत्तानं विकप्पानं जात्यादिदीपकादिभेदानं अनुगति अवबोधो सुद्धबुद्धिभि परिसुद्धमतीहि कवीहि विधातब्बा कातब्बाति.
२३४. इदानि अवुत्तदीपकानिपि अतिदिसति ‘‘अनेनेवि’’च्चादिना. अनेनेव पकारेन यथावुत्तदीपकप्पकारेन दीपके दीपकविसये सेसानं अपि विकप्पानं अवुत्तजातिदीपकगुणदीपकसङ्खातानं ¶ पक्खानं जात्यादिदीपकगुणादिदीपकादीनं छन्नं मालादीपकानञ्च अनुगति अवबोधो सुद्धबुद्धिभि कवीहि विधातब्बा वुत्तानुसारेनेव कातब्बा. विसेसतो असङ्करतो कप्पीयन्तीति च, सुद्धा बुद्धि येसन्ति च वाक्यं.
विसेसवचनिच्छायं,
निसेधवचनं तु यं;
अक्खेपो नाम सो’यञ्च,
तिधा कालप्पभेदतो.
२३५. अक्खेपमुपक्खिपति ‘‘विसेसि’’च्चादिना. विसेसस्स यस्स कस्सचि वचनिच्छायं यं निसेधस्स पटिसेधस्स वचनं वुत्ति, सो अक्खेपो नाम अक्खिपनं पटिसेधोति कत्वा. सोयमक्खेपो च कालप्पभेदतो अतीतादितो तिधा तिप्पकारो.
२३५. इदानि अक्खेपं दस्सेति ‘‘विसेसे’’च्चादिना. विसेसवचनिच्छायं तु यस्स कस्सचि पदत्थविसेसस्स कथनिच्छाय एव यं निसेधवचनं पटिसेधवचनं अत्थि, सो पटिसेधो अक्खेपो नाम अक्खेपालङ्कारो नाम. अयञ्च अक्खेपो कालप्पभेदतो अतीतादिकालविसेसेन तिधा होति. विसेसस्स कस्सचि वचनन्ति च, तस्मिं इच्छाति च, निसेधस्स पटिसेधस्स वचनमिति च, अक्खिपनं पटिक्खिपनन्ति च, कालस्स क्रियाय वा पभेदोति च वाक्यं.
एकाकी’नेकसेनं तं, मारंसविजयीजिनो;
कथं त’मथ वा तस्स, पारमीबलमीदिसं.
अतीतक्खेपो.
२३६. ‘‘एकाकि’’च्चादि. सो जिनो एकाकी एको समानो अनेकसेनं तं मारं विजयि पराजेसि, तं कथं युज्जते. ¶ अथ वा किं न युज्जते, यतो तस्स जिनस्स पारमी समतिंसविधा पारमिता एव बलं ईदिसं यादिसं तस्स विजयकारणन्ति. एत्थ एकाकित्तकारणसामत्थिया मारविजयायोगबुद्धि ‘‘ससेनं मारं विजितवाति कथं युज्जती’’ति एवमाकारा अतीता अक्खित्ताति अतीतक्खेपोयं.
२३६. इदानि उदाहरति ‘‘एकाकि’’च्चादिना. स जिनो सो सब्बञ्ञू एकाकी असहायो अदुतियो अनेकसेनं तं मारं विजयी अजिनीति, तं कथं युज्जति. अथ वा युज्जतेव, तस्स जिनस्स पारमीबलं समतिंसपारमीबलं समतिंसपारमीतासङ्खतसेना ईदिसमीदिसाति. बुद्धस्स अदुतियभावञ्च मारस्स सपरिवारभावञ्च निस्साय कस्सचि उप्पन्ना ‘‘एकाकिना कथमनेकसेनो मारो जितो’’ति विपरीतबुद्धि अतीतमारविजयविसयत्ता अतीता होति, ‘‘तस्स पारमीबलं ईदिस’’न्ति अत्थविसेसस्स कथनिच्छाय ‘‘अथ वा’’ति निद्दिट्ठपटिसेधवचनेन अक्खित्तन्ति अतीतस्स अक्खेपनतो अतीतक्खेपो नाम.
किं चित्ते’जासमुग्घातं,
अप्पत्तो’स्मिति खिज्जसे;
पणामो ननु सोयेव,
सकिम्पि सुगते कतो.
वत्तमानक्खेपो.
२३७. ‘‘किं चित्ते’’च्चादि. चित्त एजाय तण्हाय समुग्घातं सब्बथा अप्पवत्तिं अप्पत्तोस्मीति किं खिज्जसे, तुच्छो तव खेदो. सुगते सकिम्पि एकवारम्पि कतो पणामो सोयेव तण्हाय समुग्घातोयेव ननु एकन्तकारणत्ता तस्साति वत्तमानक्खेपोयं वत्तमानस्स खेदस्साक्खितत्ता.
२३७. ‘‘किं चित्ते’’च्चादि. ¶ हे चित्त एजासमुग्घातं एजासङ्खताय तण्हाय समुच्छेदपहानं अप्पत्तोस्मीति किं खिज्जसे, तुच्छो तव खेदो. तथा हि सुगते बुद्धविसये सकिम्पि कतो पणामो सोयेव ननु तण्हासमुच्छेदस्स एकन्तकारणत्ता कारणकारियानमभेदबुद्धिया सो एजासमुग्घातोयेव किं न भवति, भवत्येव. ‘‘पणामो’’त्यादिविसेसकथनाधिप्पायेन ‘‘किं खिज्जसे’’ति चित्तस्स वत्तमानखेदस्स पटिसेधितत्ता अयं वत्तमानक्खेपो नाम. एजाय समुग्घातोति वाक्यं.
सच्चं न ते गमिस्सन्ति, सिवं सुजनगोचरं;
मिच्छादिट्ठिपरिक्कन्त-मानसा ये सुदुज्जना.
अनागतक्खेपो.
२३८. ‘‘सच्च’’मिच्चादि. सुजनगोचरं सिवं सन्तिपदं ते सच्चं नियतं न गमिस्सन्ति. ये मिच्छादिट्ठिया सस्सतादिकाय परिक्कन्तं अभिभूतं मानसं चित्तं येसं तादिसा सुट्ठु अतिसयेन दुज्जनाति योजनीयं. अयमनागतक्खेपो भाविनो गमनस्साक्खित्तत्ता.
‘‘जीवितासा बलवती, धनासा दुब्बला मम;
गच्छ वा तिट्ठ वा कन्त, ममावत्था निवेदिता’’ति [काब्यादास २.१३९].
अयमनादरक्खेपोति एवमादयो तु तब्भेदायेवाति उपेक्खिता.
२३८. ‘‘सच्च’’मिच्चादि. सुजनगोचरं साधूनं विसयगतं सिवं सन्तिपदं ते सच्चमेकन्तेन न गमिस्सन्ति. के? ये मिच्छादिट्ठिपरिक्कन्तमानसा सुदुज्जना, तेयेवाति. ‘‘मिच्छादिट्ठी’’तिआदिविसेसस्स कथनाधिप्पायेन ‘‘ते न गमिस्सन्ती’’ति तित्थियानं भाविनो निब्बानगमनस्स बुद्धिया पटिसिद्धत्ता ¶ अयं अनागतक्खेपो नाम. मिच्छा विपरीता च सा दिट्ठि चाति च, ताय परिक्कन्तं मानसं येसन्ति च वाक्यं.
‘‘जीवितासा बलवती, धनासा दुब्बला मम;
गच्छ वा तिट्ठ वा कन्त, ममावत्था निवेदिता’’ –
त्यादिको अनादरक्खेपोपि दस्सितातीतक्खेपादीहि अनञ्ञत्ता विसुं न वुत्तो. अयं पनेत्थ अत्थो – हे कन्त वल्लभ मम जीवितासा बलवती होति, धनासा दुब्बला, त्वं गच्छ वा तिट्ठ वा, ममावत्था मम पकति निवेदिता विञ्ञापिता. ‘‘एत्थ ममावत्था निवेदिता’’ति विसेसस्स कथनाधिप्पायेन ‘‘गच्छ वा तिट्ठ वा’’ति इमिना अनादरवचनेन अत्तनो वल्लभस्स वत्तमानस्स अनागतस्स वा गमनस्स पटिसेधितत्ता वत्तमानक्खेपो वा अनागतक्खेपो वा होति.
ञेय्यो सोत्थन्तरन्यासो,
यो’ञ्ञवाक्यत्थसाधनो;
सब्बब्यापी विसेसट्ठो,
हिविसिट्ठ’स्स भेदतो.
२३९. अत्थन्तरन्यासं न्यासयति ‘‘ञेय्यि’’च्चादिना. अञ्ञवाक्यत्थसाधनो अञ्ञस्स वत्तुमिच्छितस्स कस्सचि वाक्यत्थस्स साधनो समत्थको कस्सचिदेव अत्थस्स परस्स न्यासो यो, सो अत्थन्तरन्यासो ञेय्यो अत्थन्तरस्स कस्सचि वत्थुनो न्यासो पयोगोति कत्वा. तस्स भेदमाह ‘‘सब्बे’’च्चादिना. अस्स अत्थन्तरन्यासस्स भेदतो विकप्पतो हिविसिट्ठा हिसद्देन विसेसिता सब्बब्यापी च विसेसट्ठो चाति इमे भवन्ति. ननु पतिवत्थूपमाय इमस्स च को भेदोति? सच्चं, तथापि उभयत्थ अत्थन्तरन्यासमत्तेन सदिसत्तेपि यत्थ मुख्यतो साम्यप्पतीतिसब्भावो, सा पतिवत्थूपमा. यत्थ पन साधनरूपस्सेवत्थन्तरन्यासो, सो अत्थन्तरन्यासोति पाकटोयेवुभिन्नं भेदोति.
२३९. इदानि अत्थन्तरन्यासं दस्सेति ‘‘ञेय्य’’च्चादिना. यो अञ्ञवाक्यत्थसाधनो अञ्ञवाक्यत्थस्स साधनो होति, अञ्ञवाक्यत्थं साधेति, सो अत्थन्तरन्यासो साधियवाक्यत्थतो अञ्ञत्थस्स ठपनं कथनं ‘‘अत्थन्तरन्यासो’’ति ञेय्यो, अस्स अत्थन्तरन्यासस्स भेदतो पभेदेन सब्बब्यापी विसेसट्ठो च, एतेयेव हिविसिट्ठा चाति चत्तारो भवन्ति. अत्थो च सो अन्तरो अञ्ञो चेति च, तस्स न्यासोति च, सब्बं ब्यापेति सीलेनाति च, विसेसे पदेसे तिट्ठतीति च, हिसद्देन विसिट्ठाति च वाक्यं.
हि-रहितसब्बब्यापी
तेपि लोकहितासत्ता, सूरियो चन्दिमा अपि[चन्दिमारपि (सी.)];
अत्थं पस्स गमिस्सन्ति, नियमो केन लङ्घ्यते.
२४०. उदाहरति ‘‘तेपि’’च्चादि. लोकस्स हिते अभिवुद्धियं आसत्ता अभिरत्ता सूरियो चन्दिमा अपीति ते महन्तापि अत्थं उदयविपरियास’मभावं गमिस्सन्ति, न [गमिस्सन्ता पुन (क.)] तथेव तिट्ठन्ति, ‘‘पस्से’’ति तमवबोधयति. तथा हि नियमो ‘‘भावो नाम न पायिनि. सब्बे सङ्खारा वयधम्मिनो’’ति अयं नियति. केन नाम वत्थुना लङ्घ्यते अतिक्कमितुं सक्काति. अयं हिसद्दरहितो सब्बब्यापी अत्थन्तरन्यासो तादिसस्स नियमस्स सब्बगतत्ता.
२४०. ‘‘तेपि’’च्चादि. लोकहितासत्ता लोकाभिवुद्धियं लग्गा सूरियो अपि चन्दिमा अपि तेपि महानुभावा अत्थं विनासं गमिस्सन्ति, पस्स एतेसं पाकटं विनासं ¶ ओलोकेहि. तथा हि नियमो ‘‘सब्बे सङ्खारा अनिच्चा’’ति सब्बपदत्थमनतिक्कम्म पवत्तनियमो केन लङ्घ्यते पच्चयसमुप्पन्नेन केन पदत्थेन अतिक्कम्यतेति. अयं हिसद्दरहितो अत्थगमनसङ्खातो नियमो सब्बत्थ गतोति सब्बब्यापी अत्थन्तरन्यासो. पतिवत्थूपमाय च अत्थन्तरन्यासस्स च अत्थन्तरन्यासत्तेन तुल्यत्तेपि तत्थ साधम्मपकासत्तसभावो, एत्थ वुत्तत्थस्स साधनसभावोति एवमिमेसं नानत्तं सुब्यत्तं. अपीति सम्भावनायं, दुतियो अपिसद्दो समुच्चये.
हि-सहितसब्बब्यापी
सत्था देवमनुस्सानं, वसी सोपि मुनिस्सरो;
गतोव निब्बुतिं सब्बे, सङ्खारा न हि सस्सता.
२४१. ‘‘सत्था’’इच्चादि. देवमनुस्सानं देवानञ्च मनुस्सानञ्च उक्कट्ठपरिच्छेदवसेन सत्था दिट्ठधम्मिकसम्परायिकेहि परमत्थेहि यथारहं अनुसासतीति, वसी पञ्चहि वसिताहि अतिसयवसीहि वसिप्पत्तो सोपि मुनिस्सरो निब्बुतिं खन्धपरिनिब्बानसङ्खातं गतो पत्तोयेव, हिसद्दो समत्थने. सब्बे सङ्खारा पच्चयसमुप्पन्ना न सस्सता न निच्चा उप्पादवयधम्मत्ता अनिच्चा. अयम्पि हिसद्दसहितसब्बब्यापी अत्थन्तरन्यासो अनिच्चताय सब्बगतत्ताति.
२४१. ‘‘सत्था’’इच्चादि. देवमनुस्सानं उक्कट्ठवसेन सत्था दिट्ठधम्मिकसम्परायिकत्थेहि यथारहमनुसासको वसी वुट्ठानअधिट्ठानादीसु पञ्चसु वसिभावेसु सातिसयं इस्सरियवा सो मुनिस्सरो अपि निब्बुतिं खन्धनिब्बानं गतो एव. हि तथेव, सब्बे सङ्खारा सस्सता न होन्तीति. अयं हिसद्दसहितो अनिच्चताय सब्बगतत्ता सब्बब्यापी अत्थन्तरन्यासो. वसो अस्स अत्थीति वाक्यं.
हि-रहितविसेसट्ठ
जिनो ¶ संसारकन्तारा, जनं पापेति निब्बुतिं;
ननु युत्ता गति सा’यं, वेसारज्जसमङ्गिनं.
२४२. ‘‘जिनो’’इच्चादि. जिनो संसारोयेव कन्तारो दुग्गमत्ता, ततो जनं सकलम्पि लोकं निब्बुतिं पापेति. ननु पसिद्धियमनुमतियं वा. सायं गति निब्बुतिपापनसङ्खाता पवत्ति, विगतो सारदो भयमस्साति विसारदो, तस्स भावो निब्भयता [निब्भयताय (क.)]वेसारज्जं, तेन समङ्गीनं युत्तानं. युत्ताति अनुरूपाति. अयं हिसद्दविरहितो विसेसट्ठो अत्थन्तरन्यासो, वेसारज्जसमङ्गीनमेव तथाभावतो न सब्बब्यापी.
२४२. ‘‘जिनो’’इच्चादि. जिनो जनं सत्तलोकं संसारकन्तारा निब्बुतिं पापेति, सा अयं गति पवत्ति वेसारज्जसमङ्गीनं चतुवेसारज्जगुणसमन्नागतानं तथागतानं युत्ता ननूति. अयं जनानं निब्बानं पापना वेसारज्जसमङ्गीनंयेव आवेणिकत्ता विसेसट्ठो हिसद्दरहितो अत्थन्तरन्यासो. विगतो सारदो भयं अस्सेति च, कस्स भावोति च, तेन समङ्गिनोति च वाक्यं. ननूति पसिद्धियं अनुमतियं वा वत्तते. द्विन्नम्पि अत्थो वुत्तनयेन ञातब्बो.
हि-सहितविसेसट्ठ
सुरत्तं ते’धरपुटं, जिन रञ्जेति मानसं;
सयं रागपरीता हि, परे रञ्जेन्ति सङ्गते.
२४३. ‘‘सुरत्त’’मिच्चादि. जिन ते तव सुरत्तं बिम्बफलसमानवण्णत्ता अधरपुटं मानसं पस्सतं येसं केसञ्चि रञ्जेति पीणेतीति. हि समत्थने, तथा हीति अत्थो. सयं ¶ येन केनचि रागेन रत्तवण्णेन अनुरागेन वा परीता गता सङ्गते अत्तना संसट्ठे परे अञ्ञे रञ्जेन्ति रत्तवण्णे अनुरत्ते वा करोन्तीति ससिलेसो साधनो. अयञ्च हिसद्दसहितो विसेसट्ठो अत्थन्तरन्यासो तथाभावस्स तथाविधानमेव सम्भवतो.
२४३. ‘‘सुरत्त’’मिच्चादि. भो जिन ते तव सुरत्तं अधरपुटं ओट्ठयुगळं मानसं पस्सन्तानं [पसन्नचित्तं (क.)] चित्तं रञ्जेति पीणयति. हि तथेव, सयं रागपरीता रत्तवण्णेन अनुरागेन वा युत्ता सङ्गते अत्तना संसट्ठे परे अञ्ञे रञ्जेन्ति रत्तवण्णे अनुरत्ते वा करोन्ति. इदं तेसं सभावमेवेति. अयं ईदिसानमेव आवेणिकत्ता विसेसट्ठो हिसद्दसहितो अत्थन्तरन्यासो. पुटसदिसत्ता अधरो एव पुटमिति च, रागेन परीता युत्ताति च विग्गहो.
वाच्चे गम्मे’थ वत्थूनं,
सदिसत्ते पभेदनं;
ब्यतिरेको’य’मप्ये’को-
भयभेदा चतुब्बिधो.
२४४. ब्यतिरेकविकप्पमाह ‘‘वाच्चे’’इच्चादिना. वत्थूनं वत्तुमिच्छितानं केसञ्चि वत्थूनं सदिसत्ते कथञ्चि वत्थूनं तुल्यत्ते वाच्चे सद्देन वाचकेन पटिपादिते अथ गम्मे असद्दपटिपादिते सब्बत्थबलेन पकरणादिना ञाते वा, न केवलं सद्दपटिपादिते. पभेदनं तेसमेव वत्थूनं विसेसकथनं ब्यतिरेको ब्यतिरेचनं पुथक्करणन्ति कत्वा. अयं ब्यतिरेकोपि एकोभयभेदा एकब्यतिरेको उभयब्यतिरेकोति वाच्चगम्मानं पच्चेकं विसेसेन चतुब्बिधो.
२४४. इदानि ¶ ब्यतिरेकं दस्सेति ‘‘वाच्चे’’इच्चादिना. वत्थूनं वत्तुमिच्छितानं केसञ्चि पदत्थानं सदिसत्ते येन केनचि आकारेन समानत्ते वाच्चे वाचकसद्देन पटिपादनीये अथ पुन गम्मे तस्मिंयेव सदिसत्ते अत्थसत्तिसङ्खातसामत्थियेन गम्ममाने पभेदनं तेसंयेव वत्थूनं नानत्तकथनं ब्यतिरेको नाम. अयम्पि ब्यतिरेको एकोभयभेदा ब्यतिरेचनसङ्खातपुथक्करणसामञ्ञेन अभिन्नोपि वाच्चगम्मानं द्विन्नं पच्चेकमेव एकब्यतिरेको उभयब्यतिरेकोति विसेसेन चतुब्बिधो होति. सदिसानं भावोति च, पकारेन भेदनं कथनमिति च, ब्यतिरेचनं पुथक्करणमिति च, एको च उभयो चाति च, तेसं भेदो विसेसनन्ति च विग्गहो.
वाच्चएकब्यतिरेक
गम्भीरत्तमहत्तादि-
गुणा जलधिना जिन;
तुल्यो त्व’मसि भेदो तु,
सरीरेने’दिसेन ते.
२४५. उदाहरति ‘‘गम्भीर’’इच्चादि. त्वं गम्भीरत्तं अगाधता अज्झासयविसिट्ठता च महत्तं वेपुल्लं गुणमहन्तता च तं आदि यस्स उपकारितादिनो, तस्मा गुणा जलधिना सागरेन तुल्यो. ‘‘असी’’तिसद्दपटिपादितं सदिसत्तं वुत्तं. भेदं दस्सेति ‘‘भेदो तु’’इच्चादिना. भेदो तु विसेसो पन सागरेन सह ईदिसेन दिस्समानेन करचरणादिमता रुचिरेन ते सरीरेनेव हेतुना, नाञ्ञथा, तस्सेदिसं सरीरं नत्थीति. सदिसत्ते पटिपादिते एकब्यतिरेकोयं एकस्मिं जिने वत्तमानेन धम्मेन उपमेय्योपमानभूतजिनसागरानं तस्स भेदस्स पतीयमानत्ता.
२४५. इदानि ¶ तमुदाहरति ‘‘गम्भीरत्ति’’च्चादिना. हे जिन त्वं गम्भीरत्तमहत्तादिगुणा जलधिना तुल्यो असि. इमिना वाक्येन जिनसागरानं द्विन्नं सद्देन वाच्चसदिसत्तं वुत्तं. भेदो तु सागरेन सह तव विसेसो पन ते तुय्हं ईदिसेन एवरूपेन दिस्समानहत्थपादादिअवयवयुत्तेन सरीरेन सरीरहेतुना होति. द्विन्नं वत्थूनं वत्तब्बसदिसत्तं वत्वा इमिना वाक्येन ‘‘ईदिसेन सरीरेना’’ति एकस्मिंयेव जिनपदत्थे विसेसकथनेन जलधितो जिनपदत्थस्स विसुं कतत्ता सदिसत्ते सद्देन वाच्चे सति अयमेकब्यतिरेको नाम. गम्भीरस्स गम्भीरगुणयुत्तस्स सागरस्स वा गम्भीरज्झासयसमङ्गिनो जिनस्स वा भावोति च, महतो पकतिया महतो सागरस्स वा गुणेहि महतो जिनस्स वा भावोति च, गम्भीरत्तञ्च महत्तञ्चाति च, तं आदि यस्स उपकारितादिनोति च, सो च सो गुणो चेति च वाक्यं.
वाच्चउभयब्यतिरेक
महासत्ता’तिगम्भीरा, सागरो सुगतोपि च;
सागरो’ञ्जनसङ्कासो, जिनो चामीकरज्जुति.
२४६. ‘‘महा’’इच्चादि. सागरो सुगतोपि चाति ते उभो महन्ता सत्ता मकरादयो यत्थ सागरे, महन्तं वा सत्तं सम्मप्पधानं यस्स सुगतस्स, अतिगम्भीरा अतिसयेन अगाधा इति. सदिसताभेदमाह ‘‘सागरो’’इच्चादिना. सागरो अञ्जनसङ्कासो अञ्जनेन तुल्यो, कण्होति वुत्तं होति. जिनो तु चामीकरस्स सुवण्णस्सेव जुति सोभा अस्सेति चामीकरज्जुति. वाच्चे सदिसत्ते उभयब्यतिरेकोयं उभयत्थ वत्तमानेन गुणेन उभिन्नमुपमानोपमेय्यानं भेदस्स पतीयमानत्ता.
२४६. ‘‘महा’’इच्चादि. ¶ सागरो सुगतोपि चाति इमे द्वे महासत्ता कमेन तिमितिमिङ्गलादिमहासत्ता च, लाभालाभादीसु अनञ्ञसाधारणत्ता महन्ततादिभावसङ्खातसदिसत्तयुत्ता च, अतिगम्भीरा अवगाहितुमसक्कुणेय्यत्ता च, अज्झासयगम्भीरत्ता च द्वेपि अतिगम्भीरा होन्ति. तेसु सागरो अञ्जनसङ्कासो, जिनो चामीकरज्जुति सुवण्णसदिसकन्तियुत्तो होति. एत्थ पुब्बद्धेन द्विन्नं वत्थूनं सदिसत्तं वत्वा अपरद्धेन तदुभयवत्थुगतविसेसेन तेसं द्विन्नमञ्ञमञ्ञतो विसेसितत्ता सदिसत्ते सद्देन वत्तब्बे सति अयं उभयब्यतिरेको नाम. महन्ता सत्ता मच्छकच्छपादयो यत्थ सागरेति वा, महन्तं सत्तं समानभावो यस्स सुगतस्साति वा, अतिसयेन गम्भीराति च, अञ्जनेन सङ्कासो सदिसोति च, चामीकरस्स इव जुति अस्सेति च वाक्यं.
गम्मएकब्यतिरेक
न सन्तापापहं नेवि-च्छितदं मिगलोचनं;
मुनिन्द नयनद्वन्दं, तव तग्गुणभूसितं.
२४७. ‘‘नि’’च्चादि. मिगस्स लोचनं सन्तापं किलेसपरिळाहं अपहनति हिंसतीति सन्तापापहं न भवति. नेव इच्छितं सग्गमोक्खसम्पत्तिं ददातीति नेविच्छितदं. मुनिन्द तव नयनानं द्वन्दं युगळं तु तेहि यथावुत्तेहि सन्तापापहत्तइच्छितदत्तगुणेहि भूसितमलङ्कतं. एत्थ पन मिगलोचननयनानं दीघत्तादिना सदिसत्तं पतीयते. गम्मे सदिसत्ते एकब्यतिरेकोयं वुत्तनयेन.
२४७. ‘‘न सन्ता’’इच्चादि. मिगलोचनं मिगपोतकचक्खुयुगळं सन्तापापहं किलेससन्तापापहं न होति. इच्छितदं लोकेहि पत्थितलोकियलोकुत्तरत्थानं दायकं ¶ न होति. हे मुनिन्द तव नयनद्वन्दं पन तग्गुणभूसितं जनसन्तापापहानादियथावुत्तगुणेहि सोभितं होति, इह सन्तापापहननादीनं पटिसेधद्वारेन उपमानोपमेय्यभूतउभयलोचनसङ्खातवत्थूनं दीघपुथुलतादिसदिसधम्मं सामत्थियेन पकासेत्वा अपरद्धेन सन्तापापहननादिगुणहेतु जिननयनानं विसुं कतत्ता सदिसत्ते गम्ममाने अयमेकब्यतिरेको नाम. सन्तापं अपहनति हिं सतीति च, इच्छितं ददातीति च, ते च ते गुणा चाति च, तेहि भूसितन्ति च वाक्यं.
गम्मउभयब्यतिरेक
मुनिन्दानन’मम्भोज-मेसं नानत्त’मीदिसं;
सुवुत्तामतसन्दायि, वदनं ने’दिस’म्बुजं.
२४८. ‘‘मुनिन्द’’इच्चादि. मुनिन्दाननं अम्भोजञ्चेति यानि वत्थूनि कन्तादिना पतीयमानत्ता सदिसत्थानि, एसं नानत्तं भेदो ईदिसं. कथं? वदनं सुवुत्तामतं सद्धम्मामतं सन्ददातीति सुवुत्तामतसन्दायि, अम्बुजं तु नेदिसन्ति. इमिना भेदेन इमेसं विसदिसत्ता ‘‘एस’’न्त्यादिनाहु. पतीयमानेन सदिसानीति गम्मे सदिसत्ते उभयब्यतिरेकोयं वुत्तनयेनेति.
२४८. ‘‘मुनिन्द’’इच्चादि. मुनिन्दाननं अम्भोजञ्चेति इमेसं द्विन्नं नानत्तं ईदिसं. कथन्ति चे? एसं द्विन्नं वदनं सुवुत्तामतसन्दायि सुट्ठु वुत्तत्ता सुवुत्तसङ्खातस्स सद्धम्मामतस्स दायकं होति, अम्बुजं तु एदिसं न ईदिसं न होति, तादिसं धम्मामतं न ददातीति अधिप्पायो. ‘‘एसं नानत्तमीदिस’’न्ति वचनेन सुगन्धकन्तिमत्तादीहि गुणेहि द्विन्नम्पि भेदो नत्थीति गम्ममानत्ता तं पकासेत्वा अपरद्धेन वदनतो अम्बुजस्स, अम्बुजतो वदनस्स विसुं कतत्ता सदिसत्ते गम्ममाने अयमुभयब्यतिरेको नाम. नाना अनेकप्पकारानं ¶ भावोति च, साधु वुत्तमिति च, तमेव अमतन्ति च, तं सम्मा देति सीलेनाति च वाक्यं.
पसिद्धं कारणं यत्थ, निवत्तेत्वा’ञ्ञकारणं;
साभाविकत्त’मथ वा, विभाब्यं सा विभावना.
२४९. विभावनं सम्भावेति ‘‘पसिद्ध’’मिच्चादिना. यत्थ अलङ्कतियं पसिद्धं लोकप्पतीतं कारणं किञ्चि निवत्तेत्वा निरस्य अञ्ञं कारणं पसिद्धकारणतो अञ्ञं निमित्तं विभाब्यं अवगम्यते. यत्थ कारणन्तरं नत्थि, तत्थ का गतीति आह ‘‘साभाविकत्त’’न्तिआदि. अथ वा पक्खन्तरे, साभाविकं [साभाविकत्तं (क.)] धम्मतासिद्धं, तस्स भावो साभाविकत्तं विभाब्यं, सा तादिसी विभावना विञ्ञेय्या, विभावीयते पकासीयते कारणन्तरं साभाविकत्तं वा एतायाति, एतिस्सन्ति वा कत्वा.
२४९. इदानि विभावनं दस्सेति ‘‘पसिद्ध’’मिच्चादिना. यत्थ अलङ्कारे पसिद्धं लोकप्पतीतं कारणं तंतंगुणसाधनहेतुं निवत्तेत्वा पटिसेधेत्वा अञ्ञकारणं लोकप्पसिद्धकारणतो अञ्ञं कारणं, अथ वा नो चे पसिद्धकारणतो अञ्ञकारणे लब्भमाने साभाविकत्तं धम्मतासिद्धगुणं विभाब्यं पकासनीयं होति, सा विभावना नाम होति, कारणन्तरविभावना साभाविकविभावनाति दुविधा होतीति अधिप्पायो. अञ्ञञ्च तं कारणञ्चेति च, सस्स अत्तनो भावोति च, तेन सम्भूतमिति च, तस्स भावोति च, विभावीयति अञ्ञकारणं साभाविकत्तं वा एताय विभावनाय, एतिस्सं विभावनायन्ति च वाति विग्गहो.
कारणन्तरविभावना
अनञ्जिता’सितं ¶ नेत्तं, अधरो रञ्जिता’रुणो;
समानता भमु चा’यं, जिना’नावञ्छिता तव.
२५०. उदाहरति ‘‘अनञ्जित’’इच्चादि. जिन तव नेत्तञ्च अनञ्जितं अञ्जनसलाकाय यवतट्ठीनमफुट्ठमेव असितं कण्हं, अधरो च अनञ्जितोयेव लाखारागादिना अरुणो रत्तो, अयं भमु च अनावञ्छिता उस्साहेन येन केनचि अनामिता समाना समानता सुट्ठु आनता, ततो सब्बं लोकियं तवेति. एत्थ पसिद्धकारणमञ्जनादि, तन्निवत्तनेपि कारणन्तरमत्थादिनावगम्यते, तञ्च कम्मं, कारियस्स अकारणत्तायोगतोति कारणन्तरविभावना’यं.
२५०. इदानि उदाहरति ‘‘अनञ्जि’’च्चादिना. हे जिन तव नेत्तं पकतिमधुरं नयनयुगळञ्च अनञ्जितं विलोचनानं कण्हत्तसाधनत्थं लोकप्पसिद्धअञ्जनेहि अनञ्जितं समानं असितं भवन्तरसिद्धेन कुसलकम्मेन नीलं होति, अधरो च अरञ्जितो केनचि रागेन अरञ्जितो समानो अरुणो रत्तोहोति, अयं भमु च अनावञ्छिता केनचि वायामेन अनामिता समाना समानता सुट्ठु आनता होतीति. एत्थ नयनअधरभमूनं कण्हरत्तकुटिलगुणसाधने लोकप्पसिद्धानि अञ्जनानि कारणानि पटिसेधेत्वा नेत्तादीनं असितादिभावकथनेनेव कारणविनिमुत्तस्स कारियस्स लोके अविज्जमानत्ता अत्थप्पकरणादिना असितादिभावस्स कारणं नाम पुब्बजातियं सिद्धकुसलकम्ममेवाति पतीयमानत्ता अयं कारणन्तरविभावना नाम. न अञ्जितन्ति च, न रञ्जितोति च, न आवञ्छितोति च वाक्यं. नसद्दो पसज्जपटिसेधे वत्तते. सं सम्मा आनताति विग्गहो.
साभाविकविभावना
न ¶ होति खलु दुज्जन्य-
मपि दुज्जनसङ्गमे;
सभावनिम्मलतरे,
साधुजन्तून चेतसि.
२५१. ‘‘न होति’’च्चादि. दुज्जनेहि सह सङ्गमे समागमे सत्यपि साधुजन्तूनं सप्पुरिसानं सभावेन तादिसेन पयोगेन विनाव निम्मलतरे अतिसयेन निम्मले चेतसि दुज्जन्यं सुजनेतरभावो न होति तादिसातिसयसाधुत्तसमायोगतोति. इह किञ्चापि सभावसद्देन सब्बथा हेतुनिवत्तनं कतं, तथापि योनिसोमनसिकारादितथाविधनिमित्तमत्थेव. तथापि लोको तमनपेक्खमानो, पसिद्धञ्च कारणं तादिसमपस्सन्तो साभाविकं फलं वोहरति, तदनुसारेन च साभाविकं फलं विभाब्यतेति, अयं साभाविकफलविभावना.
२५१. ‘‘न होति’’च्चादि. दुज्जनसङ्गमे अपि दुज्जनेहि सह वासे सतिपि साधुजन्तूनं सभावनिम्मलतरे किञ्चि पयोगं विना पकतिया एव अतिनिम्मले चेतसि दुज्जन्यं दुज्जनगुणं खलु एकन्तेन न होतीति. इह चित्तनिम्मलहेतुभूतानं योनिसोमनसिकारादीनं विज्जमानत्तेपि लोकेन तं कारणं अनपेक्खित्वा अञ्ञम्पि पसिद्धकारणं चित्तनिम्मलकारणमदिस्वा सभावसिद्धं निम्मलन्ति वोहरियमानत्तातेनेव लोकवोहारानुसारेन ‘‘सभावनिम्मलतरे’’ति सब्बाकारेन कारणं पटिसेधं कत्वा सभावसिद्धनिम्मलत्तसङ्खातफलस्स पकासितत्ता अयं साभाविकफलविभावना नाम. दुज्जनानं भावोति च, सस्स अत्तनो भावोति च, तेन निम्मलतरन्ति च वाक्यं.
जनको ¶ [कारको (सी.)]ञापको चेति,
दुविधा हेतवो सियुं;
पटिसङ्खरणं तेसं,
अलङ्कारतयो’दितं.
२५२. हेतुं निद्दिसति ‘‘जनको’’इच्चादिना. जनको भावाभावरूपस्स निब्बत्यादिकारियस्स कारको ञापको विज्जमानस्सेव कस्सचि सम्बन्धतो कुतोचि पटिबोधको चाति हेतवो दुविधा सियुं. ननु किमेत्थ असनं [भूसनं (?)], केवलं ‘‘अनेनेतं करीयती’’ति सरूपकथनमत्त, [न तु (?)] विसेसो तु न [न तु (?)] कोचि विसेसरूपो वाचालङ्कारोति विसेसं योजयति ‘‘पटी’’तिआदिना. तेसं कारियुप्पादयोगीनं हेतूनं पटिसङ्खरणं उपब्रूहनं विसिट्ठभावेन परिफुटं कत्वा याथावतो कथनं अलङ्कारताय बन्धभूसनरूपेन उदितं अभिहितं विसेसरूपत्ता, न पनेतेनेतं करीयतीति.
२५२. इदानि हेत्वालङ्कारं दस्सेति ‘‘जनको’’च्चादिना. जनको च कस्सचि ‘‘सत्ता असत्ता’’ति वुत्तस्स भावाभावसङ्खातकारियस्स जनकहेतु च ञापको च कस्सचि विज्जमानत्तं अञ्ञेन केनचि सम्बन्धेन अवबोधेन्तो ञापकहेतु चाति एवं हेतवो दुविधा सियुं. इह फलपकासकहेतुम्हि वुच्चमाने ‘‘इमिना हेतुना इदं फलं जात’’न्ति सरूपकथनमत्तं विना विसेसरूपालङ्कारो इध नत्थीति आसङ्किय अलङ्कारसरूपविसेसो एसोति दस्सेतुमपरद्धमाह. तेसं फलपकासनखमानं हेतूनं पटिसङ्खरणं विसिट्ठभावेन पकासं कत्वा तत्वतो कथनं अलङ्कारताय अलङ्कारसभावेन उदितं पसिद्धं होति, कवीहि पत्थितं वा होति. सालिअङ्कुरादीनं सालिबीजादयो विय जन्यस्स अच्चन्तोपकारको जनकहेतु ¶ नाम, विज्जमानअग्गिआदीनं धूमादयो विय कस्सचि विज्जमानत्तञापको ञापकहेतु नाम. अलङ्कारस्स भावो अलङ्कारता. अलङ्कारतयाति छन्दं निस्साय मत्ताहानि.
भावाभावकिच्चवसा,
चित्तहेतुवसापि च;
भेदा’नन्ता इदं तेसं,
मुखमत्तनिदस्सनं.
२५३. उदाहरति ‘‘भाव’’इच्चादि. भावो सत्ता च, अभावो असत्ता च, तेयेव किच्चानि तेसं वसेन च, चित्ता पसिद्धहेतुविपरीता अच्छरियारहा हेतवो तेसं वसेनापि च भेदा हेतुविकप्पा अनन्ता अनववियो [अनवधयो (?)], यतो एवं तस्मा तेसं हेतूनं इदं मुखमत्तनिदस्सनं, तस्मा तम्मुखेन सक्का हेतुविसेसे पविसितुन्ति.
२५३. ‘‘भावा’’इच्चादि. भावाभावकिच्चवसा भावअभावसङ्खतसत्ताअसत्ताक्रियावसेन च, चित्तहेतुवसापि च पसिद्धहेतुनो विरुद्धेन अच्छरियहेतूनं पभेदेन च, भेदा हेतुविसेसा अनन्ता यस्मा अपरियन्ता होन्ति, तस्मा इदं वक्खमानं तेसं हेतूनं मुखमत्तनिदस्सनं अवसेसहेतूनं ओगाहणद्वारमत्तस्स निदस्सनं होति. भावो च अभावो चाति च, तेयेव किच्चानीति च, तेसं वसो भेदोति च, चित्ता विचित्ता च ते हेतवो चाति च, तेसं वसोति च, मुखमेव मुखमत्तं, मुखञ्च तं वा मत्तं सामञ्ञञ्चेति च, तस्स निदस्सनमिति च वाक्यं. मत्तसद्दो अवधारणे सामञ्ञे वा वत्तते.
परमत्थपकासेक-
¶ रसा सब्बमनोहरा;
मुनिनो देसना’यं मे,
कामं तोसेति मानसं.
भावकिच्चो कारकहेतु.
२५४. उदाहरति ‘‘परमत्थ’’इच्चादि. परमत्थसभावस्स नामरूपादिनो पकासोयेव एकरसो असहायकिच्चं यस्सा सा तादिसी. सब्बेसं मनो हरतीति सब्बमनोहरा मुनिनो अयं देसना मे मानसं चित्तं काममेकन्तेन तोसेतीति अयं भावकिच्चो कारकहेतु सन्तोससत्ताय कारणतो.
२५४. इदानि उदाहरति ‘‘परमत्थ’’इच्चादिना. परमत्थपकासेकरसा नामरूपखन्धआयतनादिउत्तमत्थानं पकासनसङ्खात असहायकिच्चवती सब्बमनोहरा वोहारानुरूपेन विसयभावूपगमनेन सब्बेसं मनोहरा मुनिनो अयं देसना मे मय्हं मानसं कामं एकन्तेन तोसेतीति. बुद्धस्स धम्मदेसना पुब्बे अविज्जमानस्स सन्तोसस्स सत्तासङ्खातसमुप्पादं करोतीति कारकहेतु नाम होति. सा च देसना ‘‘मानसं तोसेती’’ति एत्तकेन अदस्सेत्वा ‘‘परमत्थपकासेकरसा’’ति सविसेसनं कत्वा वुत्तत्ता अलङ्कारोति अभिमता. एको च सो रसो चेति च, परमत्थपकासोयेव एकरसो एककिच्चमस्सेति च विग्गहो. भावकिच्चो भावसङ्खातं सत्ताकिच्चं कत्वा पवत्तो कारकहेतु जनकहेतु.
धीरेहि सह संवासा, सद्धम्मस्सा’भियोगतो;
निग्गहेनि’न्द्रियानञ्च, दुक्खस्सु’पसमो सिया.
अभावकिच्चो कारकहेतु.
२५५. ‘‘धीरेहि’’च्चादि. ¶ धीरेहि सप्पञ्ञेहि सह संवासा संसग्गेन च, सद्धम्मस्स सम्बुद्धदेसितस्स अभियोगतो अभ्यासेन च, इन्द्रियानं चक्खादीनं निग्गहेन विसयप्पवत्तिनिरोधरूपेन विजयेन च हेतुना दुक्खस्स पञ्चक्खन्धसङ्खतस्स अनुप्पादनिरोधसङ्खातो उपसमो सिया भवेय्याति अयं अभावकिच्चो कारकहेतु अनुप्पादनिरोधसङ्खातस्स अभावस्स कारणतो.
२५५. ‘‘धीरेहि’’च्चादि. धीरेहि सह संवासा समग्गवासेन च, सद्धम्मस्स बुद्धदेसितस्स अभियोगतो निरन्तराभ्यासेन च, इन्द्रियानं चक्खुआदीनं निग्गहेन रूपादिआरम्मणेसु सुभादिग्गहणस्स निवारणेन चाति इमेहि कारणेहि दुक्खस्स खन्धायतनादिकस्स उपसमो अनुप्पादनिरोधो खन्धपरिनिब्बानं वा सियाति. अभिण्हसो योगोति विग्गहो. अभावकिच्चो दुक्खस्स उपसमसङ्खातं असत्ताकिच्चं कत्वा पवत्तो कारकहेतु अविज्जमानसङ्खाताय असत्ताय उप्पादनतो जनकहेतु नाम. अभावो किच्चमस्सेति च, कारको च सो हेतु चाति च वाक्यं. भावकिच्चोपि वुत्तब्यतिरेकतो ञायति.
मुनिन्द चन्दसंवादि-कन्तभावोपसोभिना;
मुखेनेव सुबोधं ते, मनं पापाभिनिस्सटं.
भावकिच्चो ञापकहेतु.
२५६. ‘‘मुनिन्दि’’च्चादि. मुनिन्देति आमन्तनं. ते तव चन्दसंवादिना चन्दसदिसेन कन्तभावेन उपसोभिना सोभमानेन मुखेनेव पापेहि रागादीहि अभिनिस्सटं ब्यपगतं मनं चित्तं सुबोधं सुट्ठु विञ्ञायतीति अयं भावकिच्चो ञापकहेतु अवबोधसत्ताय ञापनतो.
२५६. ‘‘मुनिन्द’’इच्चादि. हे मुनिन्द ते तव चन्दसंवादिकन्तभावोपसोभिना चन्दकन्तभावसदिसेन कन्तभावेन सोभमानेन मुखेन मनं तुय्हं चित्तं पापाभिनिस्सटं रागादीहि किलेसेहि निक्खन्तन्ति सुबोधं सुट्ठु विञ्ञायतीति. इह मुखं मनकन्तभावसम्बन्धेन समन्नागतं सयं विज्जमानमेव किलेसापगमस्स अवबोधसत्तं ञापेतीति भावकिच्चो ञापकहेतु नाम जातो. चन्देन अभेदोपचारतो चन्दलावण्येन संवादी सदिसोति च, सो च सो कन्तभावो चेति च, तेन उपसोभितोति च, पापेहि अभिनिस्सटन्ति च वाक्यं.
साधुहत्थारविन्दानि, सङ्कोचयतिते कथं;
मुनिन्द चरणद्वन्द-रागबालातपो फुसं.
अयुत्तकारी चित्तहेतु.
२५७. ‘‘साधु’’इच्चादि. मुनिन्द ते चरणानं द्वन्दस्स रागो बालो च सो आतपो चेति रागबालातपो तरुणकिरणसमूहो लोहितत्तादिना साधूनं हत्थारविन्दानि कन्तादिना फुसं विसारित्तेना’मसन्तो कथं सङ्कोचयति मकुलयति, अञ्जलिपणामबन्धेन अयुत्तमेतं. बालातपो हि पदुमानमुम्मीलनहेतु, अयं तु अपुब्बो बालातपो यो पदुमानि निमीलेतीति अनुचितकारियकारणा अयुत्तकारी चित्तहेतु, एवंविधो विञ्ञेय्यो भावकिच्चत्तेपीति.
२५७. ‘‘साधु’’इच्चादि. हे मुनिन्द ते तव चरणद्वन्दरागबालातपो पादयुगळस्स अरुणवण्णसङ्खतअभिनवसूरियकिरणो साधुहत्थारविन्दानि सुजनानं करपदुमानि फुसं अत्तनो सब्बब्यापित्ता फुसन्तो कथं सङ्कोचयति करसम्पुटरूपेन मकुलयतीति. बालातपो नाम पदुमविकसनं विना सङ्कोचनं न करोति, एसो आतपो अच्छरियो विचित्तोति गम्यमानत्ता अयुत्तसङ्कोचसत्ताकरणतो अयं अयुत्तकारी चित्तहेतु ¶ नाम. अयुत्तं करोतीति च, चित्तञ्च तं हेतु चाति च वाक्यं.
सङ्कोचयन्ति जन्तूनं, पाणिपङ्केरुहानि’ह;
मुनिन्दचरणद्वन्द-नखचन्दान’मंसवो.
युत्तकारी चित्तहेतु.
२५८. ‘‘सङ्कोचयन्ति’’च्चादि. मुनिन्दस्स पादानं द्वन्दे नखा एव चन्दा कन्तादिना तेसं अंसवो किरणा इह लोके जन्तूनं सत्तानं पाणयो एव पङ्केरुहानि कन्तादिना सङ्कोचयन्ति पणामकरणसम्पुटरूपेन मिलीयन्तीति [मिलाययन्तीति (?)] युत्तकारी चित्तहेतु चन्दतो पङ्कजसङ्कोचस्स उचितत्ता. वुत्तनयेपीति.
२५८. ‘‘सङ्को’’इच्चादि. मुनिन्दचरणद्वन्दनखचन्दानं सम्बुद्धस्स पादद्वन्दे नखावलिसङ्खातानं चन्दानं अंसवो रंसयो इह लोके जन्तूनं पाणिपङ्केरुहानि सङ्कोचयन्ति करसम्पुटाकारेन सङ्कोचयन्ति मकुलं करोन्तीति. चन्दकिरणेहि कत्तब्बाय एव पदुमसङ्कोचसत्ताय कतत्ता च, पकतिचन्दकिरणकत्तब्बकिच्चस्स चन्दमरीचिसमानअञ्ञादिट्ठपुब्बविचित्रअंसूहि कतत्ता च अयं युत्तकारी चित्तहेतु नाम. पाणयो च ते पङ्केरुहानि चेति च, मुनिन्दस्स चरणद्वन्दमिति च, तस्मिं नखानीति च, तेव चन्दाति च वाक्यं.
उद्दिट्ठानं पदत्थानं, अनुद्देसो[अनुदेसो (?)]यथाक्कमं;
सङ्ख्यान’मिति निद्दिट्ठं, यथासङ्ख्यं कमोपि च.
२५९. कमं विवरितुमुपक्कमति ‘‘उद्दिट्ठान’’मिच्चादि. उद्दिट्ठानं पुब्बे वुत्तानं पदत्थानं वत्थूनं केसञ्चि यथाक्कमं उद्देसक्कमानतिक्कमेन ¶ अनुद्देसो पुन अत्थन्तरनिद्देसनयेन अनुकथनं [कथनं (?)] ‘‘सङ्ख्यान’’मित्यपि च, ‘‘यथासङ्ख्य’’मित्यपि च निद्दिट्ठं वुत्तं. विधेय्यत्ता तेसं पधानत्तमिति तदपेक्खाय नपुंसकत्तं, अनुवदितब्बत्तानुद्देसस्साप्पधानत्तमिति न पुल्लिङ्गपरिग्गहो. ‘‘कमो’’इच्चपि निद्दिट्ठोति लिङ्गविपरिणामो.
२५९. इदानि कमालङ्कारं उद्दिसति ‘‘उद्दिट्ठान’’मिच्चादिना. उद्दिट्ठानं पठमकथितानं पदत्थानं यथाक्कमं उद्दिट्ठक्कममनतिक्कम्म अनुद्देसो अत्थन्तरं निस्साय पुनकथनं ‘‘सङ्ख्यान’’मिति च, ‘‘यथासङ्ख्य’’मिति च निद्दिट्ठं, कमोपि च निद्दिट्ठो. एत्थ पसिद्धं अनुद्देसं पुब्बद्धेन अनुवदित्वा अप्पसिद्धं कमम्पि कमपरियायं सङ्ख्यानयथासङ्ख्यद्वयम्पि अपरद्धेन विदधाति. एत्थ विधातब्बं दस्सेतुं अनुवादस्स आहरियमानत्ता अनुवादो अप्पधानो, विधातब्बो पधानो. यञ्हि विधातब्बं, तं पधानं, इतरमप्पधानन्ति इमिना कारणेन वुच्चति. तस्मा ‘‘निद्दिट्ठ’’न्ति ‘‘सङ्ख्यानं, यथासङ्ख्य’’न्ति द्वयं अपेक्खाय (तस्स अप्पधानत्ता) [इदं पदद्वयं सीहळब्याख्यायं न दिस्सति] नपुंसकं होति. ‘‘कमो’’ति अपेक्खाय ‘‘निद्दिट्ठो’’ति पुल्लिङ्गो होति. अप्पधानो अनुद्देसोति नापेक्खति. कममनतिक्कम्माति च, सङ्ख्याय अनभिक्कमोति च वाक्यं.
आलापहासलीलाहि, मुनिन्द विजया तव;
कोकिला कुमुदानि चो-पसेवन्ते वनं जलं.
२६०. तमुदाहरति ‘‘आलापि’’च्चादिना. मुनिन्द तव आलापहासा च तेसं लीलाहि, उद्देसोयं. विजया कोकिलकुमुदानं पराभवेन कोकिला करवीका कुमुदानि च, यथोद्देसमनुद्देसोयं वुत्तापेक्खाय. वक्खमानापेक्खाय तु अयम्पि उद्देसोव, ‘‘कोकिला वनं, कुमुदानि जल’’मिति यथोद्देसमनुद्देसोयं. उपसेवन्ते इव निस्सयन्ति मञ्ञे. इति वत्थुतो एव सम्भवो इवेति ¶ परिकप्पते. यज्जेवं परिकप्पनाय कथं यथासङ्ख्यन्ति चे? अत्रोच्चते – यत्थालङ्कारन्तरमपि पतीयते. तत्थुद्देसानुरूपानुद्देससम्भवे सङ्ख्यानमेवालङ्कारो वोहरीयते तस्सेव मुख्यतो वत्तुमिच्छितत्ता. यत्थालङ्कारन्तरं न गम्यते, तत्थ अच्चन्तमेव कमोति विञ्ञेय्यं.
२६०. उदाहरति ‘‘आलापि’’च्चादिना. हे मुनिन्द ते तव आलापहासलीलाहि मधुरसरलीलाहि सद्धिं मन्दहसितलीलाहि सञ्जाता विजया जयहेतु कोकिला करवीका च कुमुदानि केरवानि च वनं जलञ्च कमेन उपसेवन्ते इव निस्सयं करोन्तीति मञ्ञेति. एत्थ ‘‘आलापहासलीलाही’’ति उद्देसो, ‘‘कोकिला कुमुदानी’’ति वुत्तापेक्खाय अनुद्देसो, ‘‘वनं जल’’न्ति वक्खमानापेक्खाय उद्देसोव होति, तत्वतो ईदिसविजयेन कोकिलादीनं वनादिनिस्सयकारणाभावतो इवसद्दपयोगेन निद्दिट्ठो. एवं सति अयं परिकप्पना न भवति. कस्मा? नानालङ्कारसन्निपाते सति यो यो अलङ्कारो वत्तुना इच्छितो, तस्सेव मुख्यतो वोहरीयमानत्ता. एवं परिकप्पनालङ्कारसंसग्गे सतिपि उद्देसक्कमेन दस्सितस्स अनुद्देसस्स मुख्यत्ता अयं कमालङ्कारो नाम. ईदिसञ्ञम्पि एवमेव दट्ठब्बं. आलापो च हासो चेति च, तेसं लीलायोति च विग्गहो.
सिया पियतरं नाम, अत्थरूपस्स कस्सचि;
पियस्सा’तिसयेने’कं, यं होति पटिपादनं.
२६१. पियतरमाहरति ‘‘सिया’’इच्चादिना. अतिसयेन पियस्स कस्सचि अत्थरूपस्स अभिधेय्यसभावस्स यं पटिपादनमाख्यानं होति, एतं पियतरं नाम सिया.
२६१. इदानि ¶ पियतरालङ्कारं दस्सेति ‘‘सिया’’इच्चादिना, अतिसयेन पियस्स कस्सचि अत्थरूपस्स अभिधेय्यसभावस्स यं पटिपादनं कथनं होति, एतं पटिपादनं पियतरं नाम पियतरालङ्कारो नाम होति. अतिसयेन पियन्ति च, अत्थो एव रूपं सभावोति च वाक्यं.
पीति या मे समुप्पन्ना, सन्त सन्दस्सना तव;
कालेना’यं भवे पीति, तवेव पुन दस्सना.
२६२. उदाहरति ‘‘पीति’’च्चादि. सन्त सप्पुरिस महामुनि तव सन्दस्सना चक्खुपथापाथमत्तेन मधुरकथासवना या पीति मे मम समुप्पन्ना, अयं पीति कालेन ईदिसेन सुखेन [सुखणने (?)]तवेव नाञ्ञस्स कस्सचि, को हि नामोञ्ञो तवादिसोति, पुन दस्सना भवेय्याति.
२६२. ‘‘पीति’’च्चादि. हे सन्त सप्पुरिस तथागत तव सन्दस्सना मम नेत्ते आपाथगमनतो या पीति मे समुप्पन्ना, अयं पीति कालेन ईदिसक्खणेन तया सदिसस्स अञ्ञस्साभावा तवेव पुन दस्सना दस्सनतो भवेति. एत्थ पीतिया’तिसयहेतुभूतं अतिइट्ठारम्मणञ्च दस्सने अतिगेधञ्च पकासनेन अतिपीतीति पदत्थं [अतिपियं पीभिपदत्थं (क.)], पकासितं होति. ‘‘अयं पीति भवे’’ति पुब्बकाले उप्पन्नपीतिया पुनासम्भवतो तंसदिसायेव पीति गहिता यथा ‘‘सोयेव वट्टको [वद्धको (सी. ब्याख्यायं)], तानियेव ओसधानी’’ति.
वण्णितेनो’पमानेन, वुत्या’धिप्पेतवत्थुनो;
समासवुत्ति नामा’यं, अत्थसङ्खेपरूपतो.
२६३. समासवुत्तिंवत्तुमाह ‘‘वण्णितेनि’’च्चादि. वण्णितेन पसंसितेन उपमानेन अधिप्पेतस्स मनसि निहितस्स वत्थुनो अत्थस्स वुत्या कथनेन अयं वुत्तलक्खणा समासवुत्ति नाम. कस्मा? अत्थस्स वत्तुमिच्छितस्स सङ्खेपो सङ्खिपित्वा ¶ कथनं रूपं सभावो, तस्मा ततोयमन्वत्थसञ्ञा सङ्खेपवुत्ति समासवुत्तीति कत्वा. कस्मा? अयं गुणीभूता सकत्था अत्थन्तरं विदधाति, न तु सकत्थपधाना.
२६३. इदानि समासवुत्तिं निद्दिसति ‘‘वण्णिते’’च्चादिना. वण्णितेन पसंसितेन उपमानेन उपमानवत्थुना करणभूतेन अधिप्पेतवत्थुनो इच्छितत्थस्स वुत्या कथनेन अत्थसङ्खेपरूपतो वत्तुमिच्छितत्थस्स सङ्गहरूपत्ता अयं यथावुत्तलक्खणा समासवुत्ति नाम होति. एत्थ वत्तुमिच्छितत्थं सङ्गहेत्वा मनसि कत्वा तस्स उपमाभूतत्थस्स वण्णनाय मनसि कतस्स पकासनतो अयं समासवुत्ति नाम. एतिस्सा पदाभिहितो सकत्थो अप्पधानो, गम्ममानत्थो पन पधानो होति. अधिप्पेतञ्च तं वत्थु चेति च, समासेन सङ्खेपेन वुत्ति कथनमिति च, सङ्खेपोयेव रूपं सरूपन्ति च, अत्थस्स सङ्खेपरूपन्ति च विग्गहो.
सा’यं विसेस्यमत्तेन, भिन्ना’भिन्नविसेसना;
अत्थेव अपराप्य’त्थि, भिन्नाभिन्नविसेसना.
२६४. तस्सा पभेदं दस्सेति ‘‘साय’’मिच्चादिना. सा अयं समासवुत्ति यंकिञ्चि वत्थु सामञ्ञाकारप्पतीतं ‘‘ईदिसमिदं नाञ्ञथा’’ति कुतोचि ब्यवच्छिज्जते केनचि गुणादिना ववत्थापीयते, तं विसेस्यं, तमेव मत्तं विसेसनभेदब्यवच्छेदतो, तेन. भिन्ना अतुल्या अवयवधम्मस्स समुदाये वत्तनतो. अभिन्नं तुल्याकारं विसेसनं यस्सं सा अभिन्नविसेसनापि अत्थेव. अपराप्यत्थि, न केवलं सायेव. कीदिसी? भिन्नञ्च अभिन्नञ्च विसेसनं यस्सन्ति भिन्नाभिन्नविसेसना. विसेस्यं तु भिन्नन्ति.
२६४. इदानि तस्सा समासवुत्तिया भेदं दस्सेति ‘‘साय’’मिच्चादिना. सा अयं समासवुत्ति विसेस्यमत्तेन गुणादिसदिसधम्मेन ¶ करणभूतेन केनचि उपमानवत्थुना मनसि कतं ‘‘इदं उपमेय्यवत्थु ईदिस’’न्ति सामञ्ञावत्थतो विसुं कतविसेस्येन भिन्ना विसुं जाता, तत्तकेन अतुल्या वा, अभिन्नविसेसना तुल्यविसेसनयुत्ता अत्थेव भिन्नाभिन्नविसेसना अतुल्यतुल्यविसेसनयुत्ता भिन्नविसेस्ययुत्ता अपरापि अत्थि. एवं समासवुत्ति द्विधा होति. विसेस्यमेव मत्तमिति च, अवयवेन सम्भवभेदसभावस्स समुदायेपि पवत्तत्ता भिन्नाति वुत्ता. अभिन्नानि विसेसनानि यस्समिति च, भिन्नानि च अभिन्नानि चेति च, तानि विसेसनानि यस्समिति च विग्गहो.
अभिन्नविसेसन
विसुद्धामतसन्दायी,
पसत्थरतनालयो;
गम्भीरो चा’य’मम्भोधि,
पुञ्ञेना’पादितो[पुञ्ञेनासादितो (सी.)]मया.
२६५. उभयमुदाहरति ‘‘विसुद्ध’’इच्चादिना. अयमम्भोधि सागरो पुञ्ञेन चिरानुचितकुसलमूलेन हेतुना मया आपादितो पत्तो, कीदिसो? विसुद्धं लोकवोहारतो देवासुरानं मथने विसेनासम्मिस्सत्ता अमतं पीयूसं सन्ददातीति विसुद्धामतसन्दायी, अम्भोधि. विसुद्धं दोसलेसेनाप्यसम्फुट्ठत्ता अच्चन्तनिम्मलं अमतं मरणाभावेन अमतसङ्खातं निब्बानधातुं सन्ददाति उपदेसकभावेनाति विसुद्धामतसन्दायी, सद्धम्मो. पसत्थानि निरवज्जत्ता रतनानि मुत्तामणिआदीनि, तेसं आलयो पवत्तिट्ठानं, अम्भोधि. पसत्थानि बुद्धादीहि अनेकधा, वण्णितानि रतनानि सत्ततिंसबोधिपक्खियधम्मसङ्खतानि, तेसं आलयो, सद्धम्मो. गम्भीरो च अगाधत्ता सागरो ¶ सद्धम्मो च अयमापादितोति पकतं. अयं विसेस्यमत्तभिन्ना अभिन्नविसेसना विसेस्यस्स अम्भोधिनो विवच्छिता सद्धम्मा भिन्नत्ता, विसुद्धामतसन्दायित्तादिनो च विसेसनस्स वुत्तेन पकारेनाभिन्नत्ताति.
२६५. इदानि उदाहरति ‘‘विसुद्धा’’इच्चादिना. विसुद्धामतसन्दायी लोकवोहारतो देवासुरानं समुद्दमथने विसेन अमिस्सत्ता विसुद्धभूतपीयूसदायको, उपमाभूतसमुद्दवण्णनाय बुद्धियं वत्तमानस्स सद्धम्मस्स पकासनतो विसुद्धामतसन्दायी कामामिसादिदोसलवेनापि अमिस्सितत्ता अतिनिम्मलं जरामरणरहितं निब्बानं उपदेसदानेन वेनेय्यानं दायको, पसत्थरतनालयो निद्दोसत्ता पसत्थानं मुत्तामणिआदीनं रतनानं पवत्तिट्ठानभूतो समुद्दपक्खे, सद्धम्मपक्खे पन पसत्थरतनालयो बुद्धादीहि पसत्थानं सत्ततिंसबोधिपक्खियधम्मसङ्खतरतनानं पवत्तिदेसभूतो, गम्भीरो पकतियायेव अगाधो, एकत्तनयादिचतुब्बिधनयेहि गम्भीरो अयं अम्भोधि च एसो समुद्दो च, चित्तेन गहितसद्धम्मो च पुञ्ञेन भवन्तरोपचितकुसलकम्मेन मया आपादितो पत्तोति विसेस्यभूतस्स अम्भोधिनो वत्तुमिच्छितसद्धम्मतो भिन्नत्ता च, ‘‘विसुद्धामतसन्दायी’’ति इच्चादिकानं विसेसनानं उभयविसेस्येपि यथावुत्तनयेन अभिन्नत्ता च अयं समासवुत्ति विसेस्यमत्तेन भिन्ना अभिन्नविसेसना होति.
भिन्नाभिन्नविसेसन
इच्छितत्थपदो सारो,
फलपुप्फोपसोभितो;
सच्छायो’य’मपुब्बोव,
कप्परुक्खो समुट्ठितो.
२६६. ‘‘इच्छिते’’च्चादि. ¶ अयमपुब्बोव वुत्तगुणयोगेन अच्छरियरूपत्ता कप्परुक्खो समुट्ठितो, कीदिसो? इच्छितं लोकियं यं किञ्चि अत्थं पददातीति इच्छितत्थपदो, कप्परुक्खो. इच्छितं लोकियलोकुत्तरं यं किञ्चि अत्थं पददातीति इच्छितत्थपदो, जिनो. सारो सेट्ठो, कप्परुक्खो जिनो च. फलानि पुप्फानि, तेहि उपसोभितो, कप्परुक्खो. सह छायाय चन्दसूरियालोकविलोमरूपाय वत्तते सच्छायो, कप्परुक्खो. जिनो तु पुब्बे वुत्ताय कायकन्तादिरूपाय छायाय युत्तोति सच्छायोति. अयं विसेस्यमत्तभिन्ना भिन्नाभिन्नविसेसना जिनतो विसेस्यस्स कप्परुक्खस्स भिन्नत्ता, फलपुप्फोपसोभितत्थस्स कप्परुक्खेयेव सम्भवा, इच्छितत्थपदत्थस्स सारताय सच्छायताय उभयत्थेव भावतो वुत्तविधिनाति.
२६६. ‘‘इच्छितत्थि’’च्चादि. इच्छितत्थपदो सत्तेहि इच्छितानं लोकियअविञ्ञाणकवत्थाभरणादीनं दायको कप्परुक्खवण्णनाय चित्ते पतिट्ठितस्स जिनपदत्थस्स कथेतुकामताय इच्छितत्थपदो सत्तेहि पत्थितानं लोकियलोकुत्तरानं सकलत्थानं अनुरूपवसेन तेसं तेसं सत्तानं दायको, सारो रुक्खेसु ईदिसरुक्खस्साभावतो उत्तमो, सारो सदेवकादिसत्तलोकेसु तादिससत्तविसेसाभावतो उत्तमो, फलपुप्फोपसोभितो कप्पद्दुमानुरूपफलेहि पुप्फेहि च उपसोभितो, सच्छायो चन्दसूरियालोकेहि आवरणीयरुक्खच्छायाय समन्नागतो, सच्छायो नीलपीतादिछब्बिधरंसिजालेहि समन्नागतो, अपुब्बो पुब्बे असञ्जातो अयं कप्परुक्खो एसो पच्चक्खो कप्पपादपो समुट्ठितो सत्तानं पुञ्ञानुभावेन लोके पातुभूतोति. वत्तुमिच्छितत्थजिनपदत्थतो विसेस्यस्स कप्परुक्खस्स ¶ भिन्नत्ता च, इच्छितत्थदानसारभावसच्छायसङ्खतानं विसेसनानं उभयसाधारणत्ता च, फलपुप्फोपसोभितताय रुक्खस्सेव विसेसनत्ता च अयं समासवुत्ति विसेस्यभिन्नाव भिन्नाभिन्नविसेसना होति. इच्छितो च सो अत्थो चेति च, तं पददातीति च, फलपुप्फेहि उपसोभितोति च, सह छायाय वत्तमानोति च वाक्यं.
सागरत्तेन सद्धम्मो,
रुक्खत्तेनो’दितो जिनो;
सब्बे साधारणा धम्मा,
पुब्बत्रा’ञ्ञत्र तु’त्तयं.
२६७. तदुभयं विवरति ‘‘सागरत्तेनि’’च्चादिना. सद्धम्मो सम्बुद्धभासितो सागरत्तेन सागरगुणसदिसत्ता सागररूपेन उदितोति सम्बन्धो, कित्तितोति अत्थो. जिनो रुक्खत्तेन यथावुत्तनयेन उदितो तं पत्तो अनुपेक्खितस्स कक्खवुत्तिया अम्भोधिआदिसद्दानं. पकरणादिना तु तथा पतीत्युदयो, अञ्ञथा कथं अम्भोधिआदिसद्दानं धम्मादिसच्छायकत्तं सिया. भेदो तु अयं पुब्बत्र ‘‘विसुद्धामतसन्दायि’’च्चादिके सब्बे ये केचि तत्रोपात्ता विसुद्धामतसन्दायित्तादयो साधारणा तुल्या धम्मा विसेसनानि उभयत्रापि सम्भवा, अञ्ञत्र तु अनन्तरवुत्त ‘‘इच्छितत्थपदो’’इच्चादो पन तयं साधारणं [द्वयं साधारणञ्च (क.)], असाधारणञ्च विसेसनं वुत्तनयेनेति.
२६७. इदानि तेहि द्वीहि समासवुत्तेहि वुत्तत्थद्वयं पकासेति ‘‘सागरि’’च्चादिना. सागरत्तेन सागररूपेन सद्धम्मो सम्मासम्बुद्धेन देसितपरियत्तिसद्धम्मो उदितो कथितो, रुक्खत्तेन जिनो उदितो. सागरकप्परुक्खादिसद्दा अत्तनो अभिधेय्यभूतसागररुक्खादिके अत्थे मुख्यभावेन ¶ अपवत्तित्वा बुद्धियं पवत्तअत्थस्सापि साधारणभूतविसेसनपरिग्गहेन गम्ममाने वत्तुमिच्छितसद्धम्मजिनपदत्थेयेव पकरणादितो तादिसअत्थप्पतीतियासम्भवतो मुख्यभावेन पवत्तन्तीति अधिप्पायो. तथा हि यदि एते मुख्यत्थेन न पवत्तन्ति, अम्भोधिकप्परुक्खसद्दा सद्धम्मजिनपदत्थे कथं पकासेन्तीति तेसु द्वीसु उदाहरणेसु पुब्बत्र ‘‘विसुद्धामतसन्दायी’’इच्चादिपुब्बुदाहरणे सब्बे धम्मा ‘‘विसुद्धामतसन्दायी’’ति सब्बे विसेसनधम्मा साधारणा अम्भोधिसद्धम्मानं समाना, अञ्ञत्र तु ‘‘इच्छितत्थपदो’’तिआदिके अञ्ञस्मिं उदाहरणे पन तयं ‘‘इच्छितत्थपदो, सारो, सच्छायो’’ति विसेसनत्तयं साधारणं. फलपुप्फोपसोभितभावो पन रुक्खावेणिको, ‘‘अपुब्बो’’इच्चादिकं विसेसनमेव. तथा हि इमिना रुक्खधम्मभूतो कोचि विसेसो पकासितो न होतीति विसेसनत्तं अञ्ञेसुयेव वुत्तं.
वत्थुनो’ञ्ञप्पकारेन, ठिता वुत्ति तदञ्ञथा;
परिकप्पीयते यत्थ, सा होति परिकप्पना.
२६८. परिकप्पनं परिकप्पेति ‘‘वत्थुनो’’च्चादिना. वत्थुनो सजीवस्स निज्जीवस्स वा वुत्ति अवत्था अञ्ञप्पकारेन वत्तुमिच्छितप्पकारापेक्खाय अञ्ञेनेव रूपेन ठिता, तस्सेव ततो यथावट्ठितप्पकारतो अञ्ञथा अञ्ञेन पकारेन परिकप्पीयते यत्थ वुत्तियं, सा परिकप्पना होति, परिकप्पीयते अञ्ञथा करीयते वत्थुट्ठिति एतिस्सन्ति कत्वा.
२६८. इदानि परिकप्पनं दस्सेति ‘‘वत्थुनो’’इच्चादिना. वत्थुनो यस्स कस्सचि सविञ्ञाणकअविञ्ञाणकपदत्थस्स वुत्ति पवत्ति अञ्ञप्पकारेन कप्पनीयप्पकारतो अञ्ञेन विज्जमानप्पकारेन ठिता पवत्तमाना, तदञ्ञथा ¶ ततो विज्जमानप्पकारतो अञ्ञेनाविज्जमानप्पकारेन यत्थ वुत्तियं परिकप्पीयते, सा परिकप्पना नाम होति. परिकप्पीयते अञ्ञथा करीयते वत्थुट्ठिति एतिस्समिति विग्गहो.
उपमाब्भन्तरत्तेन, किरियादिवसेन च;
कमेनो’दाहरिस्सामि, विविधा परिकप्पना.
२६९. भेदं तस्सा दस्सेति ‘‘उपमा’’इच्चादिना. उपमा अब्भन्तरे यस्सा, तस्सा भावो, तेन च, किरियादिवसेन च विविधा नानप्पकारा परिकप्पना इदानि कमेन उदाहरिस्सामि.
२६९. इदानि तस्स भेदं दस्सेति ‘‘उपमाब्भन्तरे’’च्चादिना. उपमाब्भन्तरत्तेन उपमाय अब्भन्तरे विज्जमानत्ता च किरियादिवसेन च विविधा परिकप्पना कमेन उदाहरिस्सामि. उपमा अब्भन्तरे अस्सा परिकप्पनायेति च, तस्सा भावोति च, अनेके विधा पकारा यासमिति च विग्गहो.
उपमाब्भन्तरपरिकप्पना
इच्छाभङ्गातुरा’सीना,
ता’तिनिच्चल’मच्छरा;
वसं नेन्तीव धीरं तं,
तदा योगाभियोगतो.
२७०. उदाहरति ‘‘इच्छा’’इच्चादि. इच्छाभङ्गेन ‘‘बुद्धं भगवन्तं वसे वत्तेस्सामा’’ति बोधिमूले कताभिलासविनासेन आतुरा दुक्खिता अतिनिच्चलसभावप्पत्ता अतिनिच्चलं नासिकग्गे नयने कतानतावसेन अच्चन्तमक्रियमासीना निसिन्ना ता अच्छरा योगिनिसङ्कासा मारङ्गनाति ¶ यथावट्ठिताय सचेतनानं मारङ्गनालक्खणानं [मारङ्गनावलक्खणानं (क.)] वत्थूनं वुत्ति वुत्ता, सायमञ्ञथा परिकप्पीयते. धीरं देवङ्गनानम्पि सिङ्गारभावोपचरितविलासातिसयेनापि अकम्पत्ता. तं भगवन्तं. योगो मन्तानुट्ठानं, तत्थ अभियोगतो युञ्जनेन वसमत्तनो आयत्तभावं तदा नेन्तीव वहन्ति मञ्ञेति. एत्थ इव सद्दसुतिया उपमासन्देहो न कातब्बो, सवसानयनमकुब्बन्तियो मारङ्गना वसं नेन्तीवाति परिकप्पीयन्ते. होति च–
‘‘वसं नेन्तीव धीर’’न्ति, नयने नो’पमानता;
न हि कत्तुक्रियाय’त्थि, उपमानोपमेय्यताति.
क्रियापरिकप्पत्तेपि अयमुपमाब्भन्तरा परिकप्पना, न केवलक्रियापरिकप्पना मारङ्गनानमचलोपवेसनस्स योगाभियोगेन साम्यसन्दस्सनतो, तथाभूताय चोपवेसनक्रियाय धीरस्सापि तादिसस्स भगवतो अवसानयनत्तन्ति परिकप्पनतोति.
२७०. इदानि उदाहरति ‘‘इच्छा’’इच्चादिना. इच्छाभङ्गातुरा अजपालनिग्रोधमूले निसिन्नं भगवन्तं ‘‘पलोभेस्सामा’’ति मारङ्गना अत्तनायेव कताय इच्छाय अनिब्बत्तिया पीळिता, अतिनिच्चलं हुत्वा नासिकग्गे पतितदिट्ठेहि समन्नागतानञ्ञवुत्तिया क्रियन्तरविरहतो. आसीना झायमाना निसिन्ना ता अच्छरा योगिनिसदिसा तण्हाअरतिरगासङ्खाता मारङ्गनायो धीरं सिङ्गाराधिप्पायेन कतानेकलीलाविलासेनापि अकम्पमानं तं भगवन्तं योगाभियोगतो मन्तजप्पनसङ्खातयोगे युञ्जनेन वसं अत्तनो वसं तदा अत्तनो पराजितकाले नेन्तीव पापेन्ति मञ्ञेति. एत्थ पुब्बद्धेन मारङ्गनासङ्खातसजीवपदत्थानं विज्जमानप्पकारं दस्सितं. ¶ पुन अपरद्धेन तेसमेव अविज्जमानयोगाभियोगेन वसीकरणं कप्पितं. मारङ्गनानं निच्चलनिसज्जाय योगिनीनं मन्तज्झयनसदिसत्ता मारङ्गनानं योगिनीनं उपमानोपमेय्यत्तं सामत्थिया गम्यतेति एसा उपमाब्भन्तरपरिकप्पना नाम. ‘‘नेन्ति इवा’’ति पयोगे कतेपि क्रियापरिकप्पनं न होतेव. इच्छाय भङ्गोति च, तेन आतुराति च, निग्गतं चलं चलनं अस्मा आसनस्माति च, अतिसयेन निच्चलन्ति च, क्रियाविसेसनं, योगे अभियोगोति च वाक्यं.
‘‘नेन्ति इवा’’ति इध इवसद्दसुतिया उपमाजोतनत्थं चेति संसयो न कातब्बो, साधम्मसङ्खातगुणविसेसस्स सम्बन्धे असति क्रियामत्तस्स उपमाभावतो. वुत्तं हि–
‘‘वसं नेन्तीव धीर’’न्ति, नयेन नो’पमानता;
न हि कत्तुक्रियाय’त्थि, उपमानोपमेय्यताति.
‘‘वसं नेन्तीव धीर’’न्ति एत्थ नयने गम्यमाने पापने उपमानता उपमानभावो नत्थि, हि तथेव, कत्तुक्रियाय कत्तुसम्बन्धिया क्रियाय उपमानोपमेय्यता उपमानभावो उपमेय्यभावो नत्थीति अयं हेत्थत्थो.
क्रियापरिकप्पना
गजं मारो समारुळ्हो, युद्धाय’च्चन्त’मुन्नतं;
मग्ग’मन्वेसति नून, जिनभीतो पलायितुं.
२७१. ‘‘गज’’मिच्चादि. युद्धाय अच्चन्तमतिसयेन उन्नतमुच्चं गजं हत्थिं समारुळ्हो मारो वसवत्ती तं जिनातीति अत्थेन जिनतो भीतो पलायितुं किञ्चि निलीयनट्ठानं मग्गं पथं अन्वेसति नून मञ्ञे. इति क्रियापरिकप्पना आरोहनक्रियाय मग्गमन्वेसनत्थन्ति परिकप्पितत्ता.
२७१. ‘‘गज’’मिच्चादि. ¶ युद्धाय युद्धत्थं अच्चन्तं अतिसयेन उन्नतं दियड्ढसतयोजनायामानुरूपउच्चगुणसमन्नागतं गजं गिरिमेखलं समारुळ्हो मारो जिना भीतो पलायितुं मग्गं निब्भयं पथं अन्वेसति नून गवेसति मञ्ञे. युद्धत्थं कुरुमानो गजारोहनं मग्गान्वेसनत्थमिति कविना परिकप्पितत्ता एसा क्रियापरिकप्पना नाम. अच्चन्तमिति असङ्ख्य ससङ्ख्यभावेपि पकरणतो आधिक्के एव वत्तति.
गुणपरिकप्पना
मुनिन्द पादद्वन्दे ते, चारुराजीवसुन्दरे;
मञ्ञे पापाभिसम्मद्द-जातसोणेन सोणिमा.
२७२. मुनिन्द ते चारु च तं राजीवं पदुमञ्च तमिव सुन्दरं तस्मिंते पादद्वन्दे सोणिमा लोहितत्तगुणो, इति यथावट्ठिता अचेतनस्स लोहितत्तलक्खणस्स वत्थुनो वुत्ति वुत्ता, सायमञ्ञथा परिकप्पीयते. पापानं किलेसारीनं अभिसम्मद्देन अतिसयं सम्पिसनेन जातं सोणं रुधिरं, तेन जातोति मञ्ञे. इति गुणपरिकप्पना पादद्वन्दसन्निहितलोहितत्तगुणस्स ‘‘पापा…पे… सोणेने’’ति परिकप्पितत्ता.
२७२. ‘‘मुनिन्दे’’च्चादि. हे मुनिन्द ते तव चारुराजीवसुन्दरे मनुञ्ञपदुमसुन्दरे पादद्वन्दे सोणिमा रत्तवण्णं पापाभिसम्मद्दजातसोणेन मञ्ञे सपरसन्तानगतपापानं सम्मद्दनेन जातेन रुधिरेनाति मञ्ञे. सब्बञ्ञुनो पादे भवन्तरसिद्धपुञ्ञकम्मानुभावेन जातरत्तवण्णं ‘‘पापाभिसम्मद्दनेना’’ति परिकप्पितत्ता अयं गुणपरिकप्पना नाम. चारु च तं राजीवञ्चाति च, पापानं अभिसम्मद्दोति च, तेन जातञ्चाति च, तञ्च तं सोणञ्चाति च, सोणस्स भावोति च विग्गहो.
मञ्ञेसङ्के ¶ धुवं नून-मिव’मिच्चेवमादिहि;
सा’यं ब्यञ्जीयते क्वापि, क्वापि वाक्येन गम्यते.
२७३. वोहारत्थं परिकप्पनासूचके सद्दे दस्सेन्तो आह ‘‘मञ्ञे’’इच्चादि. इति एवरूपो सद्दरासि आदि येसं ‘‘तक्केमि, परिकप्पेमि, चिन्तयामि, यथे’’त्येवमादीनं, तेहि सायं परिकप्पना क्वापि यथावुत्ते ब्यञ्जीयते पकासीयते, क्वापि कत्थचि पन वाक्येन गम्यते मञ्ञेइच्चादीनमभावेपीति.
२७३. वोहारसुखत्थं परिकप्पनापकासके सद्दे दस्सेति ‘‘मञ्ञे’’च्चादिना. मञ्ञे, सङ्के, धुवं, नून, इव, एवमादीहि सद्देहि सायं परिकप्पना क्वापि एत्थ विय कत्थचि ब्यञ्जीयते पकासीयते, क्वापि कत्थचि वाक्येन क्रियाकारकसम्बन्धसहितपदसमुदायेन गम्यते इवादिसद्दयोगाभावेपि केवलं वाक्यसामत्थियेनेव ञायते. ‘‘मञ्ञे’’च्चादिपदपञ्चकंद्वन्दसमासेन निद्दिट्ठं. इति एवं पकारो सद्दसमुदायो आदि येसं ‘‘तक्केमि, परिकप्पेमि, चिन्तयामि, यथा’’तिआनीनन्ति विग्गहो.
गम्मपरिकप्पना
दयासञ्चारसरसा[दयासञ्जातसरसा (क.)], देहा निक्खन्तकन्तियो;
पीणेन्ता जिन ते साधु-जनं सरसतं नयुं.
२७४. उदाहरति ‘‘दया’’इच्चादि. रसो सिनेहो, तेन सह वत्तमानो सरसो. देहो. दयाय करुणाय सञ्चारो दुक्खितसत्तविसया निरन्तरप्पवत्ति, तेन सरसो, ततो. जिन ते देहा सरीरतो निक्खन्तकन्तियो साधुजनं पीणेन्ता तप्पेन्ता तमेव जनं सरसतं सपेमतं नयुं पापेसुं, तादिसं तथाविधदेहनिक्खन्तकन्ती नं साधुजनं पीणेन्ति. गम्ममानपरिकप्पनायं यतो कन्तियो ¶ लद्धसरससरीरसंसग्गा सयम्पि सरसा इव अत्तानं सेवमानम्पि साधुजनं सरसतं नेन्तीति गम्यते.
२७४. वाक्यगम्मपरिकप्पनमुदाहरति ‘‘दये’’च्चादिना. हे जिन ते दयासञ्चारसरसा दुक्खितसत्तविसयाय करुणाय सविसये निरन्तरप्पवत्तिया सञ्जातस्नेहतो देहा सरीरतो निक्खन्तकन्तियो दसदिसासु निग्गता नीलादिछब्बण्णरंसियो साधुजनं कतपुञ्ञं उत्तमजनं पीणेन्ता सरसतंसस्नेहभावं पेमसहितत्तं नयुं तमेव साधुजनं पापेसुं. ‘‘सरसतं नयु’’न्ति एत्थ ‘‘साधुजन’’न्ति सुतसम्बन्धेन ञायति. करुणासिनेहसोम्मदेहसंसग्गतो कन्तियो सयम्पि निस्सयगुणतो सोम्मभूता अत्तानं विसयं कत्वा पवत्तजनेपि मुदुं करोन्तेवाति इवादीनं अभावेपि वाक्यगम्मपरिकप्पना. एत्थ अचेतनानं कन्तिवत्थूनं जनपसादसङ्खातवत्थुट्ठिति ‘‘दयासञ्चारसरसा इवा’’ति एवमादिअञ्ञप्पकारेन परिकप्पितो. दयाय सञ्चारो पुनप्पुनं पवत्तीति च, सह रसेन स्नेहेन वत्तमानोति च, दयासञ्चारेन सरसोति च, निक्खन्ता च ता कन्तियो चेति च, साधु च सो जनो चेति च, सरसस्स भावोति च वाक्यं.
आरभन्तस्स यं किञ्चि, कत्तुं पुञ्ञवसा पुन;
साधनन्तरलाभो यो, तं वदन्ति समाहितं.
२७५. समाहितं समाहरति ‘‘आरभन्तस्सि’’च्चादिना. यं किञ्चि कारियं कत्तुं सत्तुभङ्गादिकं आरभन्तस्स सज्जीभूतस्स यस्स कस्सचि पुमुनो पुञ्ञवसा कुसलबलेन कारणेन कुसलसामत्थियेन पुन साध्यते साधियमनेनेति साधनं, ततो तमेव वा अन्तरमञ्ञं, तस्स लाभो, अञ्ञकारणलाभोति अत्थो. तं समाहितं वदन्ति, समाधानं समाहितं.
२७५. इदानि ¶ समाहितालङ्कारं दस्सेति ‘‘आरभ’’मिच्चादिना. यं किञ्चि अमित्तविजयादिकं कत्तुं आरभन्तस्स यस्स पुञ्ञवसा कुसलबलेन पुन यो साधनन्तरलाभो तस्सेव कारियसिद्धिया उपकारकस्स अञ्ञसाधनस्स यो लाभो अत्थि, तं कारणलाभं समाहितं वदन्ति तस्सेव कारियस्स समाधानत्ता पतिट्ठितत्ता समाहितं इति कविनो कथेन्ति. साध्यते साधियमनेनेति च, तञ्च तं अन्तरमञ्ञञ्चेति च, तस्स लाभोति च, समाधानमिति च वाक्यं.
मारारिभङ्गाभिमुख-मनसो तस्स सत्थुनो;
महामही महारावं, रवी’य’मुपकारिका.
२७६. उदाहरति ‘‘मार’’इच्चादि. मारारिनो मारसत्तुनो भङ्गे अभिभवे अभिमुखं न परम्मुखं मनं यस्स तस्स सत्थुनो उपकारिका आरद्धमारभङ्गक्रियानुग्गाहिका महामही अयं महारावं मारारिदुस्सहं महानादं रवी अकासि. इध मारारिभञ्जनं कारियमारद्धं, तस्स पुञ्ञवसेनेव महीरावो अपरं साधनं समापन्नन्ति लक्खणं योजनीयं.
२७६. ‘‘मारारि’’च्चादि. मारारिभङ्गाभिमुखमनसो मारसङ्खातस्स सत्तुनो मद्दने अभिमुखचित्तस्स तस्स सत्थुनो उपकारिका आरद्धमारविजयस्स उपत्थम्भिका अयं महामही महारावं मारस्स हदयवत्थुं मद्दन्तो [मद्दन्ती (?)] विय सहितुमसक्कुणेय्यं महानादं रवी अकासि. एत्थ मारभङ्गजननं सत्थूहि आरद्धकारियं, तस्सेव सिद्धिया हेतुभूतं अञ्ञकारणं नाम महीरावो. मारो एव अरि सत्तूति च, तस्स भङ्गोति च, तस्मिं अभिमुखं मनं यस्सेति च, महन्ती च सा मही चेति च विग्गहो.
अवत्वा’भिमतं ¶ तस्स, सिद्धिया दस्सन’ञ्ञथा;
वदन्ति तं परियाय-वुत्तीति सुचिबुद्धयो.
२७७. परियायवुत्तिं पटिपादेति ‘‘अवत्वा’’इच्चादिना. अभिमतं किञ्चि अत्थं धनदानादिलक्खणं अवत्वा अञ्जसा वाचकब्यापारेन अनाख्याय तस्साभिमतस्सत्थस्स सिद्धिया निप्फादनत्थं अञ्ञथा अञ्ञेन पकारेन तन्निब्बत्तिअनुगुणेन यं दस्सनं वचनं, तं सुचिबुद्धयो परियायवुत्तीति वदन्ति. परियायेन वचनं परियायवुत्तीति.
२७७. इदानि परियायवुत्तिं दस्सेति ‘‘अवत्वा’’इच्चादिना. अभिमतं इट्ठं धनदानादिसरूपं [धनधञ्ञादिं (सीहळब्याख्यायं)] यं किञ्चि अत्थं अवत्वा उजुमकथेत्वा तस्स अभिमतत्थस्स सिद्धिया निप्फत्तिया अञ्ञथा वत्तुमिच्छितत्थस्सानुरूपेनाञ्ञप्पकारेन दस्सनं यं किञ्चि दस्सनं कथनमत्थि, सुचिबुद्धयो परियायवुत्तीति तं वदन्ति. परियायेन वुत्ति कथनमिति च, सुचि बुद्धि येसमिति च वाक्यं.
विवटङ्गणनिक्खित्तं, धन’मारक्खवज्जितं;
धनकाम यथाकामं, तुवं गच्छ यदि’च्छसि.
२७८. उदाहरति ‘‘विवटङ्गणे’’च्चादि. धनं विवटे केनचि अनावटत्ता अङ्गणे पकासप्पदेसे निक्खित्तं अथ च पन आरक्खवज्जितं. धनं कामेतीति धनकामाति आमन्तनं. तुवं यदि इच्छसि गन्तुं धनं वा, यथाकामं गच्छेति धनावहरणमिच्छितमञ्जसा अवत्वा तंसिद्धिया ब्याजेन वदति. परियायवुत्ति.
२७८. उदाहरति ‘‘विवट’’मिच्चादिना. धनं मुत्तामणिआदि विवटङ्गणनिक्खित्तं पाकारादिपरिक्खेपरहितत्ता निरावरणट्ठाने येन केनचि ठपितं अपिच आरक्खवज्जितं. भो धनकाम तुवं यदिच्छसि धनं गमनं वा, यथाकामं गच्छाति ¶ चित्तेनिच्छितधनावहरणविधानं ‘‘धनमाहरा’’ति उजुमवत्वा एवं ब्याजेन वुत्तत्ता इदं परियायवुत्ति नाम. विवटञ्च तं अङ्गणञ्चेति च, तस्मिं निक्खित्तन्ति च, आरक्खेन वज्जितमिति च, धनं कामेतीति च, कामं तण्हं तंसम्पयुत्तं वा चित्तमनतिक्कम्माति च वाक्यं.
थुतिं करोति निन्दन्तो, विय तं ब्याजवण्णनं;
दोसाभासा गुणा एव, यन्ति सन्निधि’मत्रहि.
२७९. ब्याजवण्णनं वण्णेति ‘‘थुति’’मिच्चादिना. निन्दन्तो विय दोसं निदस्सेन्तो विय थुतिं करोति वण्णं भासति, तं ब्याजथुतिलक्खणं ब्याजवण्णनं नाम. कथमेत्थ गुणा पतीयन्तीति आह ‘‘दोसि’’च्चादि. अत्र वुत्तिविसेसे दोसा विय आभासन्ति पटिभन्ति. तादिसपदादिना दोसाभासा गुणा एव इद्धिमन्ततादयो न दोसोपि कोचि सन्निधिमवट्ठानं यन्ति. हीति अवधारणे अत्र ब्याजवण्णनमेविदं, न निन्दकमिति.
२७९. इदानि ब्याजवण्णनं दस्सेति ‘‘थुति’’च्चादिना. निन्दन्तो विय दोसं दस्सेन्तो विय थुतिं करोति वण्णनं करोति, तं वण्णनाकरणं ब्याजवण्णनं नाम होति. निन्दासभावेन पवत्तथुतित्ता निन्दा एवेति चे? अत्र अस्मिं वुत्तिविसेसे दोसाभासा दोसा विय पटिभासमाना गुणा एव तादिसपदप्पयोगेन इद्धिमन्ततादयो गुणाव सन्निधिं गुणसभावावट्ठानं यन्ति पापुणन्तीति. ब्याजेन वण्णनमिति च, दोसा इव आभासन्ति पटिभासन्तीति च वाक्यं.
सञ्चालेतु’मलं त्वं’सि, भुसं कुवलया’खिलं;
विसेसं तावता नाथ, गुणानं ते वदाम किं.
२८०. उदाहरति ‘‘सञ्चालेतु’’मिच्चादिना. नाथ त्वं अखिलं कुवलयं उप्पलं पथवीवलयञ्चेति सिलिट्ठं सञ्चालेतुं भमयितुमितो ¶ चितो च भुसमच्चन्तं अलं समत्थोपि तावता तंमत्तेन ते गुणानं विसेसं अतिसयलक्खणं किं केन कारणेन वदाम. इह उप्पलचालनसामत्थियविभावनवसेन निन्दति, ताव निखिलभूमण्डलसञ्चालाविकरणतो परमाय थुतिया संयोजितोयं भगवा महानुभावं विचितवाति भुवनमण्डलसिखामणीति. ब्याजवण्णनमीदिसमच्चन्तं रमणीयं, तदिदञ्च सब्बथा सिलेसमुपजीवति.
२८०. इदानि उदाहरति ‘‘सञ्चालेतु’’मिच्चादिना. नाथ त्वं अखिलं कुवलयं निस्सेसं नीलुप्पलवनं पथवीमण्डलं वा सञ्चालेतुं कम्पेतुं भुसमतिसयेन अलं समत्थो, तावता ते गुणानं विसेसमतिसयं किं वदाम कथं भणामाति. कुवलयसद्दस्स उप्पलविसेसवाचकत्ता पठमं निन्दाव, तस्सेव सद्दस्स पथवीमण्डलवाचकत्ता ‘‘इद्धिमतो तव इदं किं विसेस’’न्ति उत्तमगुणवण्णना कता होति. ईदिसा ब्याजवण्णना पसत्था, सा च सब्बथा सिलेसं निस्साय पवत्ततीति. कुया पथविया वलयं मण्डलमिति समासो.
विसेसि’च्छायं दब्बस्स, क्रियाजातिगुणस्स च;
वेकल्लदस्सनं यत्र, विसेसो नाम’यं भवे.
२८१. विसेसवुत्तिं वत्तेति ‘‘विसेसिच्छाय’’मिच्चादिना. विसेसे अतिसये किस्मिञ्चिपि कारियविसेसे इच्छायं दब्बादीनं यत्र वेकल्लस्स अभावस्स दस्सनं वचनं, अयं विसेसो नाम विसेसवुत्ति नाम भवे.
२८१. इदानि विसेसालङ्कारं दस्सेति ‘‘विसेसि’’च्चादिना. विसेसिच्छायं अतिसये कारियविसेसे इच्छायं सति दब्बस्स च क्रियाजातिगुणस्स च यत्र यस्मिं वुत्तिविसेसे वेकल्लदस्सनं अभावकथनमत्थि, अयं विसेसो ¶ नाम भवे विसेसवुत्ति नाम सियाति. विकलस्स भावोति च, तस्स दस्सनमिति च वाक्यं.
न रथा न च मातङ्गा, न हया न पदातयो;
जितो मारारि मुनिना, सम्भारावज्जनेन हि.
दब्बविसेसवुत्ति.
२८२. उदाहरति ‘‘न रथा’’इच्चादि. सुबोधं. अत्र च विजयोपकरणचतुरङ्गानीकलक्खणदब्बाभावेन समतिंसपारमितासङ्खतसम्भारावज्जनस्सेव मारारिविजयलक्खणो विसेसो वुत्तो.
२८२. ‘‘न रथा’’इच्चादि. रथा तयो अन्तमसो सपरिवारानं तिण्णं रथानं अनीकवोहारतो तादिसा तयो रथा च नत्थि. मातङ्गा तयो वुत्तनयेन अनीकसङ्खाता तयो मातङ्गा च नत्थि. न हया तयो तादिसा अनीकसङ्खाता तयो अस्सा च नत्थि. पदा न अन्तमसो सायुधानं चतुन्नं पुरिसानं अनीकवोहारतो तादिसा चत्तारो पुरिसा पदा च नत्थि. तथापि मुनिना सम्भारावज्जनेन हि समतिंसपारमिधम्मानं आभोगकरणेनेव मारारि मारपच्चत्तिको जितो अभिभवितो. इह जयोपकरणभावेन ठितानं रथानीकादीनं दब्बानं वेकल्लं दस्सेत्वा सत्तुविजयसभावानं सम्भारानं आवज्जनविसेसस्स वुत्तत्ता एसा दब्बविसेसवुत्ति नाम. रथो नाम चतुपुरिसपरिवारो, तादिसं रथत्तयं रथानीकं नाम. हत्थी पन द्वादसपुरिसपरिवारो होति, तादिसं हत्थित्तयं हत्थानीकं नाम. अस्सो तिपुरिसपरिवारो, तादिसं हयत्तयं हयानीकं नाम. सायुधा चत्तारो पुरिसा पदानीकं नाम. इह रथादीसु ठिता विय सीघं पादबलेन गन्त्वा युज्झमाना पुरिसा पादोपचारेन ‘‘पादा’’ति वुत्ता. रथादीनं पमाणं तयोति अनीकट्ठाने ¶ दस्सेत्वा पुरिसपमाणस्सावुत्तेपि अन्तमसो चत्तारो पुरिसा अनीकं नाम होन्तीति पकरणतो चत्तारोति ञायति. नो चे? सावुधपुरिसवाचकस्स पदातिसद्दस्स ‘‘पदातयो’’ति बहुवचनेन रूपसम्भवतो ‘‘रथा न, मातङ्गा न, हया न, पदातयो न’’ इति सम्बन्धो. दब्बविसेसवुत्ति दब्बेन दब्बपटिसेधनतो विसेसकथनं विसेसस्स वुत्तीति च, दब्बेन दब्बपटिसेधेन विसेसवुत्तीति च वाक्यं. क्रियाविसेसवुत्यादित्तयम्पि एवमेव दट्ठब्बं.
न बद्धा भूकुटिनेव, फुरितो दसनच्छदो;
मारारिभङ्गञ्चा’कासि, मुनिवीरो वरो सयं.
क्रियाविसेसवुत्ति.
२८३. ‘‘न बद्धा’’इच्चादि. भूकुटि भमुभङ्गो कोपजनितो न बद्धा न रचिता, दसनच्छदो चाधरो नेव फुरितो नेव कम्पितो कोपेन. तथापि च वरो उत्तमो मुनिवीरो सयं मारारिनो भङ्गं पराजयं अकासीति. भूकुटिबन्धनादिक्रियाविगमेन निब्बिकारविजयलक्खणो विसेसो दस्सितो.
२८३. ‘‘न बद्धा’’इच्चादि. भूकुटि कोपविकारभूतो भमुभङ्गोपि न बद्धा न कता, दसनच्छदो दन्तावरणो नेव फुरितो न कम्पापितो. तथापि वरो उत्तमो मुनिवीरो मुनिगुणवीरगुणयुत्तो तथागतो सयं मारारिभङ्गञ्च अकासीति. एत्थ भमुभङ्गरचनादिकं क्रियं अकत्वा निब्बिकारस्स मारभङ्गसभावविसेसस्स [निब्बिकारमारभङ्गस्स (क.)] वुत्तत्ता एसा क्रियाविसेसवुत्ति नाम. भूनं कुटि वङ्कताति च, मारो एव अरीति च, तेसं भङ्गोति च वाक्यं.
न ¶ दिसासु ब्यत्ता[तता (सी.)]रंसि,
ना’लोको लोकपत्थटो;
तथाप्य’न्धतमहरं,
परं साधुसुभासितं.
जातिविसेसवुत्ति.
२८४. ‘‘नि’’च्चादि. दिसासु दससु ब्यत्ता पत्थटा रंसि न भवति. लोके सकलस्मिं पत्थटो वित्थतो आलोकोन भवति. तथापीति विसेसनिच्छायं, तज्जातिकत्ताभावेपि साधूनं सुभासितं सद्धम्मसङ्खातं परमच्चन्तमेव अन्धतमं इट्ठानिट्ठावेकल्लतो पञ्ञाचक्खुस्स अन्धकारं मोहन्धकारं हरतीति अन्धतमहरन्ति. रंसिया अन्धकारापहारसमत्थाय निवत्तिया विसेसो सुभासितस्स दस्सितो.
२८४. ‘‘न दिसासु’’इच्चादि. दिसासु ब्यत्ता पत्थटा रंसिपि नत्थि, लोकपत्थटो आलोकोपि नत्थि. तथापि साधुसुभासितं सद्धम्मो परमच्चन्तं अन्धतमहरं अत्थानत्थतीरणक्खमस्स पञ्ञाचक्खुस्स अन्धकारकमोहतमं हरं होतीति. इध अन्धकारविद्धंसने समत्थं रंसिजात्यादिकं पटिसेधेत्वा सुभासितस्स अन्धकारापहरणसङ्खातस्स विसेसस्स वुत्तत्ता अयं जातिविसेसवुत्ति नाम. लोके पत्थटोति च, अन्धेतीति अन्धो मोहो, तमसदिसत्ता अन्धोयेव तमोति च, तं हरतीति च, साधूनं सुभासितमिति च वाक्यं.
न खरं न हि वा थद्धं, मुनिन्द वचनं तव;
तथापि गाळ्हं खनति, निम्मूलं जनतामदं.
गुणविसेसवुत्ति.
२८५. ‘‘न ¶ खर’’मिच्चादि. मुनिन्द तव वचनं न खरं न लूखं, न थद्धं वा कठिनञ्च न हि. तथापि तादिसखरत्तादिगुणाभावेपि जनताय जनसमूहस्स मदं गाळ्हं दळ्हं [तण्हं (क.)] कत्वा निम्मूलं खनतीति. अयोसङ्कुम्हि पसिद्धखरत्तादिगुणनिसेधेन मुनिन्दवचनस्स विसेसो आविकतो.
२८५. ‘‘न खर’’मिच्चादि. हे मुनिन्द तव वचनं खरं कक्कसं न होति, थद्धं वा न होति. तथापि जनतामदं जनसमूहस्स जात्यादिं निस्साय पवत्तं गब्बं गाळ्हं दळ्हं कत्वा निम्मूलं मूलमसेसेत्वा खनतीति. खणनक्खमअयोसङ्कुआदीसु लब्भमानं खरत्तादिगुणं पटिसेधेत्वा बुद्धवचनस्स मदखणनसभावसङ्खातस्स विसेसस्स वुत्तत्ता अयं गुणविसेसवुत्ति नाम होति. नत्थि मूलमस्स खणनस्साति च, जनानं समूहोति च, ताय मदोति च विग्गहो. ‘‘गाळ्हं निम्मूल’’न्ति खणनक्रियाय विसेसनत्ता गाळ्हं निम्मूलं खणनं करोतीति योजना.
दस्सीयते’तिदित्तं[…तिरित्तं (क.)]तु,
सूरवीरत्तनं यहिं;
वदन्ति विञ्ञू वचनं,
रुळ्हाहङ्कारमीदिसं.
२८६. इदानि रुळ्हाहङ्कारं दस्सेति ‘‘दस्सीयते’’ इच्चादिना. सूरवीरत्तनं सूरभाववीरभावं अतिदित्तं तु अतिसयेन पन दित्तं यहिं वाक्ये दस्सीयते, ईदिसं वचनं विञ्ञू कवयो रुळ्हाहङ्कारमिति वदन्तीति. सूरो च वीरो चाति च, तेसं भावोति च, रुळ्हो उग्गतो अहङ्कारो एत्थ वुत्तिविसेसेति च वाक्यं.
दमे ¶ नन्दोपनन्दस्स,
किं मे ब्यापारदस्सना;
पुत्ता मे पादसम्भत्ता,
सज्जा सन्तेव तादिसे.
२८७. उदाहरति ‘‘दमे’’इच्चादिना. नन्दोपनन्दस्स नागराजस्स अप्पमेय्यमहानुभावस्स दमे दमने मे मम निरवधिसरन्तिप्पमेय्यप्पभावानुचरितकित्तिनोपि परस्स ब्यापारदस्सना पयोगपटिपादनेन किं पयोजनं, न किम्पि, यतो मे पादसम्भत्ता पादावनता तादिसे कम्मनि सज्जा बद्धकच्छा सन्तेव विज्जन्तेव, ततोति योजनीयं.
२८७. ‘‘दमे’’च्चादि. नन्दोपनन्दस्स नागरञ्ञो दमे दमकरणे ब्यापारदस्सना भुवनत्तये पवत्तमानआनुभावेन च सम्पवत्तितकित्तिसमूहेन च समन्नागतस्स मय्हं तादिसपयोगदस्सनेन किं पयोजनं. यस्मा मे पादसम्भत्ता मय्हं चरणावनता तादिसे किच्चे सज्जा सन्नद्धा पुत्ता बहवो सन्ति एव, तस्माति. चेतोवसिताय सूरवीरभावो इह अतिदित्तो दस्सितो होति. ब्यापारस्स दस्सनमिति च, पादेसु सम्भत्ताति च वाक्यं.
सिलेसो वचना’नेका-
भिधेय्ये’कपदायुतं;
अभिन्नपदवाक्यादि-
वसा तेधा’य’मीरितो.
२८८. सिलेसं निद्दिसति ‘‘सिलेसो’’इच्चादिना. अनेकं भिन्नमभिधेय्यत्थो यस्सात्यनेकाभिधेय्यं. एकेन समानेन पदेन सरूपेन आयुतमन्वितं यं वचनं वुत्तीति अनुवदित्वा सो सिलेसोति विधीयते, येन केनचि ¶ रूपेन उपमानोपमेय्यलक्खणत्थानं सिलेसनतो. अयञ्चेवंलक्खणो सिलेसो तेधा ईरितो. कथं? अभिन्नपदवाक्यादिवसा अभिन्नमेकं पदं स्याद्यन्तत्याद्यन्तरूपं यत्र, तमेव वाक्यं वाक्यलक्खणोपेतत्ता. तं आदि येसं, तेसं वसाति अत्थो.
२८८. इदानि सिलेसालङ्कारं दस्सेति ‘‘सिलेसो’’च्चादिना. अनेकाभिधेय्यं एकपदायुतं उभयत्थ साधारणत्ता तुल्येन सद्दरूपेन युत्तं यं वचनं अत्थि, सो सिलेसो नाम. सो पन येन केनचि साधम्मरूपेन उपमानोपमेय्यभूतानमत्थानं सिलिट्ठत्ता अञ्ञमञ्ञं फुसित्वा ठितत्ता सिलेसो नाम. अयं वुत्तलक्खणो सिलेसो अभिन्नपदवाक्यादिवसा अकतविकारानं स्याद्यन्तत्याद्यन्तपदसमन्नागतानं वाक्यलक्खणोपेतवाक्यानं पभेदेन तेधा ईरितोति. अनेकमभिधेय्यं यस्सेति च, एकञ्च तं पदञ्चेति च, तेन आयुतन्ति च, अभिन्नानि पदानि यस्मिन्ति च, तञ्च तं वाक्यञ्चाति च, तं आदि येसं अभिन्नपदवाक्यानन्ति च, तेसं वसो भेदोति च वाक्यं.
अन्धन्तमहरो हारी, समारुळ्हो महोदयं;
राजते रंसिमाली’यं, भगवा बोधयं जने.
अभिन्नपदवाक्यसिलेसो.
२८९. उदाहरति ‘‘अन्धन्तमि’’च्चादि. अयं भगवा सूरियो महामुनि च. तत्थ सूरियो ताव अन्धन्तमहरो पकतियन्धकारोपहारी, महामुनि तु अन्धकारमोहतमापहारी. हारी मनुञ्ञो सूरियो महामुनि च, सूरियो ¶ महोदयं महन्तं उदयं पब्बतं समारुळ्हो, महामुनि तु महोदयं महन्तमब्भुदयं सम्मासम्बोधिसमधिगमरूपं समारुळ्हो पत्तो. रंसीनं माला, सा अस्स अत्थीति रंसिमाली, सूरियो महामुनि च. जने बोधयं निद्दापगमनेन किलेसनिद्दापगमनेन वा पबोधयन्तो राजते दिब्बतीति. अभिन्नपदवाक्यसिलेसो भङ्गेन विना यथावट्ठानमुभयत्थ पदयोजनतो.
२८९. इदानि उदाहरति ‘‘अन्ध’’मिच्चादिना. महोदयं महन्तं उदयं पब्बतं, सब्बञ्ञुपदविसङ्खातमहाभिवुद्धिं वा समारुळ्हो आरुळ्हो, सम्पत्तो वा, अन्धन्तमहरो चक्कवाळगब्भे पत्थटपकतिघनन्धकारस्स, ञाणलोचनस्स अन्धकरणतो अन्धकारोति वुत्तमोहस्स वा विद्धंसको, हारी तेनेव मनुञ्ञो रंसिमाली अत्तनो रंसिमालाय समन्नागतो जने पकतिनिद्दाय किलेसनिद्दाय वा समन्नागते सत्ते बोधयं बोधयन्तो अयं भगवा दिवाकरो, छहि भगधम्मेहि समन्नागतो बुद्धो वा राजते दिब्बतीति. द्वीसु पक्खेसु पदानं समानभावेन ठितत्ता अयं अभिन्नपदवाक्यसिलेसो. अन्धो च सो तमो चेति च, तं हरतीति च, महन्तो च सो उदयो पब्बतो चाति च, महन्तो च सो उदयो अब्भुदयो अभिवुद्धि चाति च, रंसीनं मालाति च, सा अस्स अत्थीति च, भगो सिरी अस्स सूरियस्स अत्थीति च, भगो सिरीकामपयतनादिप्पकारो अस्स सत्थुनो अत्थीति च विग्गहो. अभिन्नपदवाक्यसङ्खातो सिलेसो. अपरोपि अत्थो एत्थ सिलिस्सतीति सिलेसो. ‘‘भिन्नपदवाक्यसिलेसो’’तिआदिकम्पि इमिना नयेन ञातब्बं.
सारदामलकाभासो, समानीतपरिक्खयो;
कुमुदाकरसम्बोधो, पीणेति जनतं सुधी.
भिन्नपदवाक्यसिलेसो.
२९०. ‘‘सारदे’’च्चादि. सुधा अस्स अत्थीति सुधी, चन्दो. सोभना सब्बञ्ञुतञ्ञाणरूपं बुद्धि अस्स अत्थीति सुधी, ¶ सम्मासम्बुद्धो. सारदो सरदकाले सम्भूतो अमलको निम्मलो आभा सोभा यस्स सो, चन्दो. परेसं निब्बानसारं ददातीति सारदो, अमलको आभासो, अमलकस्स हत्थामलकस्सेव वा आभासो असेसञेय्यावबोधो यस्स सो, सम्मासम्बुद्धो. सं सम्मा कमेनानीयमानत्ता आनीतो परिक्खयो कण्हपक्खो येन सो, चन्दो. समं वूपसमं आनीतो परिक्खयो हानि किलेससत्तुकतो अधिगतक्खयत्ता येनसो, सम्मासम्बुद्धो. कुमुदाकरस्स कुमुदस्स रंसिया सम्बोधि विकासो यस्स [रंसियो सम्बोधि विकास’स्स (क.)] सो, चन्दो. कुया पथविया मुदं पीतिं करोतीति कुमुदाकरो, सम्बोधो चतुसच्चावबोधो यस्स सो, सम्मासम्बुद्धो, जनतं जनसमूहं पीणेतीति. अयं भिन्नपदवाक्यसिलेसो वुत्तेन विधिना पदानं भिन्नत्ता.
२९०. ‘‘सार’’इच्चादि. सारदो सरदकाले सम्भूतो, वेनेय्यानं निब्बानसारदायको वा, अमलकाभासो निम्मलसोभो, निम्मलकेतुमालासमन्नागतत्ता तादिसमत्थकसोभो वा, अथ वा सारदामलकाभासो सरदकाले सञ्जातनिम्मलसोभो, वेनेय्यानं निब्बानसारदायकनिम्मलसोभो वा, अथ वा सारदआमलकआभासो निब्बानसारदायकहत्थामलकसदिसञेय्यावबोधो. समानीतपरिक्खयो कण्हपक्खे सुट्ठु कमेन आनीतो परिक्खयो परिपुण्णो वा चन्दो, समसङ्खतसन्तिं आनीतकिलेसपरिहानिसङ्खातपरिक्खयो वा. कुमुदाकरसम्बोधो कुमुदविकासनेन समन्नागतो, कुसङ्खातपथवीनिस्सितानं जनानं पीतिजननचतुसच्चावबोधेन समन्नागतो वा. सुधी सुधासङ्खातअमतवन्तताय ¶ तन्नामको चन्दो, सुन्दरपञ्ञवन्तताय तन्नामको सम्मासम्बुद्धो वा. जनतं जनसमूहं पीणेतीति. उभयपक्खेसु पदं भिन्दित्वा अत्थस्स योजनतो अयं भिन्नपदवाक्यसिलेसो. सरदे भवो सारदो, चन्दो. सारं ददातीति सारदो, भगवा. ‘‘सारदो’’ति इदं ‘‘आभासो’’ति पदस्स विसेसनं होति. अमलकोनिम्मलो आभासो अस्स चन्दस्साति च, कम्हि मत्थके आभासोति च, अमलो काभासो अस्स सत्थुनोति च, सारदो अमलको आभासो यस्स चन्दस्स भगवतो वाति च, सारदो आमलकस्स विय आभासो ञेय्यावबोधो अस्स भगवतोति च, सं सम्मा आनीतो परिक्खयो कलाहानि अनेनेति च, समं वूपसमं आनीतो परिक्खयो हानि किलेससत्तुतो येनेति च, कुमुदानं आकरोति च, तेसं सम्बोधो विकासो यस्सेति च, मुदं पीतिं करोतीति मुदाकरो. कुया पथविया मुदाकरोति च, सो सम्बोधो चतुसच्चावबोधो यस्सेति च, सुधा अमतं अस्स चन्दस्स अत्थीति च, सु सोभना धी बुद्धि अस्स सम्बुद्धस्साति च विग्गहो.
समाहितत्तविनयो, अहीनमदमद्दनो;
सुगतो विसदं पातु, पाणिनं सो विनायको.
भिन्नाभिन्नपदवाक्यसिलेसो.
२९१. ‘‘समाहिते’’च्चादि. सं सम्मा आहितो पतिट्ठापितो अत्तस्स विनयो विनयनं सब्बत्थ सविसये अप्पटिहतचारवसेन यस्स सो, गरुळो. विनयनं पविवित्तकायचित्तप्पवत्तिवसेन दमनं यस्स सो, सम्मासम्बुद्धो. इति अभिन्नपदं. अहीनं सप्पानं इना नायका, तेसं मदं मद्दतीति अहीनमदमद्दनो, गरुळो. अहीनानमुत्तमपुरिसानम्पि महाब्रह्मादीनं मदं मद्दतीति अहीनमदमद्दनो, सम्मासम्बुद्धो. सुन्दरं गतं गमनं समुद्दं भिन्दित्वा जलसङ्गमतो पठममेवउग्गमनसामत्थिययोगतो ¶ यस्स सो, गरुळो. सुन्दरं गमनमस्स नागविक्कन्तचारत्ता सुगतो, सम्मासम्बुद्धो. अभिन्नपदं. सो वीनं पक्खीनं नायको, गरुळो. विसं ददातीति विसदं पाणिनं नागलोकं पातु अहिंसनवसेन पालयतु, सो विनेति वेनेय्येति विनायको, सम्मासम्बुद्धो. पाणिनं सकलसत्तलोकं विसदं असल्लीनं पातु. भिन्नाभिन्नपदवाक्यसिलेसोयं वुत्तनयेन पदानं [पन (क.)] उभयमिस्सत्ता.
२९१. ‘‘समाहिते’’च्चादि. समाहितत्तविनयो सम्मा आहिताय ठपिताय सरीरस्स सविसये गतिया समन्नागतो, सम्मा आहितेन ठपितेन चित्तदमनेन समन्नागतो वा, अहीनमदमद्दनो नागराजूनं मदमद्दनो, अहीनानं उत्तमानं बकब्रह्मादीनम्पि मदमद्दनो वा, सुगतो पक्खवातवेगेन समुद्दजलं द्विधा कत्वा तस्मिं जले अनेकीभूतेयेव नागभवनं गन्त्वा नागे गहेत्वा गमने समत्थत्ता सुन्दरगमनो, समन्तभद्दकअनेकप्पकारगमनो वा, विनायको पक्खीनं नायको सो गरुळराजा विसदं घोरविसत्ता विसदायकं पाणिनं नागलोकं पातु अहिंसनवसेन पालेतु. नो चे, विनायको वेनेय्ये विनेन्तो सो सम्मासम्बुद्धो पाणिनं सकलसत्तलोकं विसदं विसारदं कत्वा पातु अहितापनयनहितोपनयनेन रक्खतूति. उभयपक्खेसु ‘‘अहीनमदमद्दनो’’इच्चादिकेहि भिन्नेहि च ‘‘समाहितत्तविनयो’’इच्चादिकेहि अभिन्नेहि च पदेहि समन्नागतत्ता अयं भिन्नाभिन्नपदवाक्यसिलेसो. अत्तस्स विनयोति च, समाहितो अत्तविनयो यस्स गरुळस्स तथागतस्स वाति च, अहीनं इना नायकाति च, अहीनानं नागराजूनं मदोति च, हीनेहि अञ्ञे अहीना उत्तमा, तेसं मदोति ¶ च, तं मद्दतीति च, वीनं पक्खीनं नायकोति च, वेनेय्यजने विनेतीति च वाक्यं. दुतियपक्खे ‘‘विसद’’न्ति क्रियाविसेसनं.
विरुद्धाविरुद्धाभिन्न-कम्मा नियमवा परो;
नियमक्खेपवचनो, अविरोधि विरोध्य’पि.
ओचित्यसम्पोसकादि, सिलेसो पदजादि’ति[पदजातिपि (क.)];
एसं निदस्सनेस्वेव, रूप’माविभविस्सति.
२९२-३. सिलेसभेदमञ्ञथापि दस्सेतुमाह ‘‘विरुद्ध’’इच्चादि. विरुद्धानि चाविरुद्धानि च अञ्ञमभिन्नञ्च, तानियेव कम्मानि क्रियानि येसं, ते तयो सिलेसा. नियमो’वधारणमस्मिं अत्थीति नियमवा, परो अञ्ञो सिलेसोपि. नियमस्स अक्खेपो निसेधनं यस्स, तं वचनमभिधानं यस्स, तादिसोपि. नास्स विरोधो अत्थीत्यविरोधि, सोपि. विरोधो असङ्गति एत्थ विज्जतीति विरोधि, सोपि. ओचित्यं सम्पोसेतीति ओचित्यसम्पोसको, सो आदि यस्स अलङ्कारन्तरगोचरस्स सिलेसस्स, सो पदतो जातादिसिलेसोपि. इतिते परेपि सिलेसभेदा सन्ति. एसं यथावुत्तानं निदस्सनेसु पयोगेस्वेव रूपं सभावो लक्खणं आविभविस्सतीति.
२९२-३. अवुत्तसिलेसविसेसे दस्सेतुं उद्दिसति ‘‘विरुद्धा’’इच्चादि. विरुद्धाविरुद्धाभिन्नकम्मा अपि उभयत्थस्स विरुद्धेन च अविरुद्धेन च अभिन्नेन च कम्मेन समन्विता तयो सिलेसा च, परो अञ्ञो नियमवापि अवधारणेन युत्तसिलेसो च, नियमक्खेपवचनोपि अवधारणस्स पटिसेधपकासकाभिधानसिलेसो च, अविरोधिपि उभयपक्खाविरोधिसिलेसो च, विरोधिअपि उभयत्थस्स ¶ विरोधिसिलेसो च, पदजादि पदेन जातो वाक्येन जातो ओचित्यसम्पोसकादिसिलेसोपीति एसं सिलेसानं निदस्सनेस्वेव निदस्सनसङ्खतउदाहरणेस्वेव रूपं सरूपं तेसं लक्खणं वा आविभविस्सति, निदस्सियमानउदाहरणेनेव लक्खणस्स गम्ममानत्ता विसुं न कथेस्सामीति अधिप्पायो. विरुद्धानि च अविरुद्धानि च अभिन्नञ्चेति च, तमेव कम्मं क्रिया येसं सिलेसानमिति च, नियमो अवधारणं अस्मिं अत्थीति च, नियमस्स अक्खेपो पटिसेधो अस्स अत्थीति च, तं वचनं अभिधानं यस्स सिलेसस्साति च, नास्स विरोधो अत्थीति च, ओचित्यं सम्पोसेतीति च, सो आदि यस्स उपमासिलेसादिनोति च, पदतो जातोति च, सो आदि यस्स वाक्यस्साति च विग्गहो.
विरुद्धकम्मसिलेस
सवसे वत्तयं लोकं, अखिलं कल्लविग्गहो[कलविग्गहो (सी.)];
पराभवति मारारि, धम्मराजा विजम्भते.
२९४. ततो कमेन तेदस्सीयन्ति ‘‘सवसे’’इच्चादि. अखिलं लोकं सवसे वत्तयं मारारि धम्मराजा च, कल्लो मनुञ्ञो विग्गहो कलहो यस्स मारारिनो, विग्गहो सरीरसम्पदा यस्स धम्मराजस्स, तेसु मारारि पराभवति पराभवमपेति बोधियं पटिलद्धपराजयवसेन, धम्मराजा समन्तभद्दो तु विजम्भते लोकत्तयब्यापिसमुल्लपितविजयद्धनिपवत्तिवसेन समं भवतीति अयं विरुद्धकम्मसिलेसो पराभवविजम्भनानमञ्ञोञ्ञविरोधतो.
२९४. इदानि उद्देसक्कमेन उदाहरति ‘‘सवसे’’इच्चादि. अखिलं लोकं सवसे वत्तयं अनत्थे युञ्जनतो अत्तनो वसे वत्तयन्तो, नो चे, सकललोकं हिते ¶ युञ्जनतो अत्तनो वसे वत्तयन्तो कल्लविग्गहो मनुञ्ञकलहो, नो चे, मनुञ्ञसरीरसम्पत्तियुत्तो मारारि पराभवति बोधिमूले लद्धपराजयवसेन पराभवं पापुणाति, धम्मराजा तथागतो पन विजम्भते लोकत्तये पत्थटजयघोसवसेन विजम्भतीति. पराभवनविजम्भनक्रियानं अञ्ञमञ्ञविरुद्धत्ता अयं विरुद्धकम्मसिलेसो नाम. सस्स अत्तनो वसो इस्सरियमिति च, कल्लो मनुञ्ञो विग्गहो विवादो देहो वा यस्सेति च वाक्यं.
अविरुद्धकम्मसिलेस
सभावमधुरं पुञ्ञ-विसेसोदयसम्भवं;
सुणन्ति वाचं मुनिनो, जना पस्सन्ति चा’मतं.
२९५. ‘‘सभावे’’च्चादि. सभावेनेव मधुरा पिया वाचा, मधुरं अमतं, पुञ्ञविसेसस्स उदयो अभिवड्ढि, तेन सम्भवो, यस्स वा तं, मुनिनो वाचं सद्धम्मसङ्खातं जना सुणन्ति, तस्सयं अमतञ्च [तस्स च निस्सयं अमतन्ति (क.)] पस्सन्तीति अयमविरुद्धकम्मसिलेसो सवनदस्सनानं अविरुद्धत्ताति.
२९५. ‘‘सभाव’’मिच्चादि. सभावमधुरं ‘‘वाचामधुरं करिस्सामी’’ति कत्तब्बपयोगं विनापि मधुरत्ता पकतिमधुरं, नो चे, केनचि पच्चयेन अनुप्पन्नत्ता सङ्खरविसेसं विनापि पकतिपणीतं, पुञ्ञविसेसोदयसम्भवं पुञ्ञविसेसदेसकस्स मुनिनो कस्सचि कुसलविसेसस्स अभिवुद्धिया सम्भूतं, नो चे, वेनेय्यजनानं निब्बानाधिप्पायेन कतकुसलविसेसस्स अभिवुद्धिया आरम्मणत्तेन पटिलद्धं मुनिनो वाचं सद्धम्मसङ्खातं सुणन्ति, अमतं निब्बानञ्च जना वेनेय्यजना पस्सन्तीति. सवनदस्सनक्रियानं अञ्ञमञ्ञाविरुद्धत्ता अयं अविरुद्धकम्मसिलेसो. सस्स अत्तनो भावोति ¶ च, तेन मधुरा, मधुरमिति च, पुञ्ञमेव विसेसोति च, तस्सोदयोति च, तेन सम्भवो यस्सेति च विग्गहो.
अभिन्नकम्मसिलेस
अन्धकारापहाराय,
सभावमधुराय च;
मनो पीणेति[धिनोति (सी. अभिनवटीका च)]जन्तूनं,
जिनो वाचाय भाय च.
२९६. ‘‘अन्धकारे’’च्चादि. अन्धकारं मोहसङ्खातं पकतिअन्धकारं वा अपहरतीति अन्धकारापहारा, वाचा, भा च. ताय सभावभासाय, सोभाय च जिनो जन्तूनं मनो चित्तं पीणेतीति अयमभिन्नकम्मसिलेसो पीणनलक्खणायेकाय क्रियाय वाचाय भाय च सम्पन्नोति.
२९६. ‘‘अन्धकारा’’इच्चादि. अन्धकारापहाराय मोहन्धकारं पकतिअन्धकारं वा अपहरणाय सभावमधुराय च सभावतो कण्णसुखाय, सभावतो नेत्ताभिरामाय वाचाय भाय सरीरकन्तिया च जिनो जन्तूनं मनो चित्तं धिनोति पीणेतीति. पीणयनसभावाय एकाय क्रियाय सद्धिं करणभूतानं द्विन्नं वाचाभानं योजितत्ता अयं अभिन्नकम्मसिलेसो. अन्धकार’मपहरतीति च, सभावेन मधुराति च वाक्यं.
नियमवन्तसिलेस
केसक्खीनंव कण्हत्तं, समूनंयेव वङ्कता;
पाणिपादाधरानंव, मुनिन्दस्सा’तिरत्तता.
२९७. ‘‘केसि’’च्चादि. ¶ कण्हत्तं केसक्खीनंयेव, न मनसि, कण्हत्तगुणो पापत्तञ्च सिलिट्ठं. वङ्कता भमूनंयेव, न अज्झासये, वङ्कतानतत्तं सठत्तञ्च सिलिट्ठं. अतिरत्तता पाणिपादाधरानंयेव, न चित्ते, अतिरत्ततागुणो रागो च सिलिस्सते. ‘‘मुनिन्दस्सा’’ति ‘‘कण्हत्त’’न्तिआदीसु सब्बत्थ सम्बन्धनीयं. नियमवा सिलेसो केसक्खीनंवाति अवधारणप्पयोगाति.
२९७. ‘‘केसक्खीन’’मिच्चादि. मुनिन्दस्स कण्हत्तं केसक्खीनं एव होति, कण्हत्तसङ्खतमकुसलं न चित्ते. वङ्कता भमूनंयेव, नज्झासये. अतिरत्तता पाणिपादाधरानं एव, न केसुचि वत्थूसूति. ‘‘केसक्खीनंवा’’तिआदीसु नियमसङ्खातअवधारणपदस्स विज्जमानत्ता कण्हभावेन सद्धिं पापत्तस्स च, वङ्कगुणेन सद्धिं साठेय्यस्स च, रत्तगुणेन सद्धिं रागस्स च सिलिट्ठत्ता अयं नियमवन्तसिलेसो नाम. केसानि च अक्खीनि चेति च, कण्हस्स भावोति च, वङ्कस्स भावोति च, पाणयो च पादानि च अधरानि चाति च, अतिरत्तस्स भावोति च विग्गहो.
नियमक्खेपसिलेस
पाणिपादाधरेस्वेव, सारागो तव दिस्सति;
दिस्सते सो’य’मथ वा, नाथ साधुगुणेस्वपि.
२९८. ‘‘पाणि’’च्चादि. नाथ तव पाणिपादाधरेस्वेव सारागो सोभनो रत्तवण्णो दिस्सति, न चित्ते, सारागो रत्तवण्णो छन्दरागो चाति सिलिट्ठं. अयं नियमो अक्खिप्यते. अथ वा कथं नियम्यते, यतो सो अयं सारागो साधूनं गुणेस्वेव विरागलक्खणो दिस्सते इति. तस्मा कथमवधारीयतीति नियमक्खेपवचनो सिलेसोयं.
२९८. ‘‘पाणि’’च्चादि. ¶ हे नाथ तव सारागो सोभनो रत्तवण्णो पाणिपादाधरेस्वेव दिस्सति, चित्ते लोभो पन न दिस्सति. अथ वा सो अयं सारागो कत्तुकम्यताकुसलच्छन्दभूतो साधुगुणेस्वपि सज्जनानं सीलादिगुणेसुपि दिस्सति. ‘‘एवा’’ति दस्सितनियमस्स पटिसेधकेन ‘‘अथ वा’’ति वचनेन समन्नागतत्ता रत्तवण्णसङ्खातरागेन लोभस्स सिलिट्ठत्ता च अयं नियमक्खेपवचनसिलेसो. सं सोभनो रागोति विग्गहो.
अविरोधिसिलेस
सलक्खणो’तिसुभगो,
तेजस्सी नियतोदयो;
लोकेसो जितसंक्लेसो,
विभाति समणिस्सरो.
२९९. ‘‘सलक्खणो’’इच्चादि. सह लक्खणेन ससरूपेन द्वत्तिं सवरपुरिसलक्खणेन वा वत्तमानो सलक्खणो, चन्दो मुनिन्दो च, अतिसुभगो सो च, तेजस्सी सूरियो पभाविसेसयुत्तो च, नियतो पतिदिनमुदयो पभालक्खणो यस्स सो नियतोदयो, सूरियो, नियतो थिरो उदयो सम्मासम्बुद्धो सम्बोधिरूपो यस्स सो नियतोदयो, मुनिन्दो, लोकेसो ब्रह्मा मुनिन्दो च, जितो संक्लेसो झानरतिवसेन कायचित्ताबाधो येन सो, ब्रह्मा, जितो संक्लेसो दसविधो अग्गमग्गञ्ञाणलाभा येन सो. सो मणीनं इस्सरो उपमणि [उत्तममणि (?)], समणानं इस्सरो मुनिन्दो विभातीति योज्जं. अयमविरोधिसिलेसो लक्खणसुभगादीनमुभयत्थापि अब्यवहितत्ता.
२९९. ‘‘सलक्खणो’’इच्चादि. ¶ सलक्खणो लक्खणेन सहितो, अतिसुभगो अतिसुन्दराय लक्खिया समन्नागतो, नो चे, द्वत्तिंसमहापुरिसलक्खणेहि सहितो अतिविय सोभादीहि युत्तो, तेजस्सी अन्धकारविधमनसङ्खतमहानुभावेन युत्तो, नियतोदयो पतिदिनं पुब्बण्हकाले नियमितगगनुग्गमनो, नो चे, निरन्तरपवत्तबुद्धतेजसा युत्तो थिरसब्बञ्ञुपदविसङ्खाताभिवुड्ढिया समन्नागतो, लोकेसो ब्रह्मभूतो, जितसंक्लेसो झानपीतिया विजितकायचित्तदरथो, नो चे, तिलोकस्स इस्सरभूतो चतुत्थमग्गञ्ञाणेन हतदसविधसंकिलेसो, समणिस्सरो सो उत्तमो मणि विभाति सोभति, नो चे, समणानं इस्सरो विभाति दिब्बतीति. ‘‘सलक्खणो सुभगो’’इच्चादिकानं द्विन्नं पदानं अविरुद्धत्ता च, पठमपादे चन्देन दुतिये सूरियेन ततिये ब्रह्मुना चतुत्थे मणिना च सब्बञ्ञुपदत्थस्स सिलिट्ठत्ता च अयं अविरोधिसिलेसो नाम. सह लक्खणेन वत्तमानोति च, अतिसोभनो भगो सिरी वा सिरीकामपयतनादिको वा अस्साति च, तेजो अस्स अत्थीति च, नियतो उदयो अस्सेति च, लोकस्स इसो इस्सरोति च, जितो संक्लेसो येनेति च, मणीनं समणानं वा इस्सरोति च वाक्यं.
विरोधिसिलेस
असमोपि समो लोके,
लोकेसोपि नरुत्तमो;
सदयोप्य’दयो पापे,
चित्ता’यं मुनिनो गति.
३००. ‘‘असमोपि’’च्चादि. नत्थि समो राजगुणादीहि अस्साति असमो, कोचि राजादि, ‘‘असमो’’ति लोकेकसिखामणिभावेन ¶ मुनि. तत्थ यदा असमो राजादि, तदा लोके समोति विरुद्धं असमत्ता तस्स. अपिसद्दो विरोधं जोतेति. पक्खन्तरे त्वविरुद्धं, लोके देवदत्तादीनं विरोधिसत्तानं राहुलादीनं अविरोधिसत्तानञ्च समत्ता, ततोयेवायं विरोधाभासानञ्चसा विरोधोयेव. लोकेसो ब्रह्मा मुनि च. तत्थ ‘‘ब्रह्मा नरुत्तमो’’ति विरुद्धं दिब्बयोनित्ता तस्स. पक्खन्तरे त्वब्याघातो उत्तमनरत्ता तस्स. दयो दानं, सह दयेनाति सदयो, कोचि पुरिसो. सह दयाय वत्ततीति सदयो, मुनि. तत्थ पुरिसो दायको पापे जने कथमदयोति विरुज्झति. मुनि पापे रागादिके अदयोति विरुज्झति. तस्मा मुनिनो अयं यथावुत्ता गति पवत्ति चित्ता अब्भुताति अयं वुत्तनयेन विरोधिसिलेसो उदाहटो.
३००. ‘‘असमो’’इच्चादि. असमोपि अतुल्योपि कोचि राजादिको लोके समो तुल्यो, नो चे, सदिसपुग्गलरहितो एव राहुलभद्रदेवदत्तादिसब्बलोके अनुनयपटिघाभावेन समो होति. लोकेसोपि ब्रह्मभूतोपि नरुत्तमो नरवरो होति, नो चे, सकललोकाधिपति हुत्वा एव नरुत्तमो. सदयोपि याचकेसु दयसङ्खातेन दानेन युत्तोपि पापे पापिट्ठे अदयो दानरहितो, नो चे, दयासहितो एव अकुसले निद्दयो. मुनिनो अयं गति पवत्ति चित्ता विचित्ताति राजादिनो असमसमता च, ब्रह्मा हुत्वा उत्तमनरभावो च, दानसहितस्स कस्सचि पुरिसस्स दानरहितभावो च विरुद्धो होति. तस्मा राजब्रह्मपुरिसेहि मुनिनो सिलिट्ठत्ता अयं विरोधिसिलेसो नाम. पुब्बपुब्बपक्खे विरोधो अपरापरपक्खेहि निराकतो होति. पुब्बपक्खे अपिसद्दो विरोधं जोतेति, अपरपक्खे अवधारणन्ति. ¶ नत्थि समो यस्सेति च, नरो च सो उत्तमो चेति च, सह दयेन दयाय वा वत्तमानोति च, नत्थि दयो दया वा अस्सेति च विग्गहो.
ओचित्यसम्पोसकपदसिलेस
संसारदुक्खोपहता-वनता जनता त्वयि;
सुख’मिच्छित’मच्चन्तं, अमतन्दद विन्दति.
३०१. उदाहरति ‘‘संसारे’’च्चादि. संसारो अब्बोच्छिन्नं वत्तमाना खन्धपटिपाटियेव दुक्खं दुक्खमत्तादिना, तेन उपहता पहटा जनता, अमतं सुखं अमतं वा निब्बानं ददातीति अमतन्ददाति आमन्तनं, त्वयि अवनता पणामवसेन इच्छितमतिमतं दुक्खापगमनिब्बत्तं कायिकं चेतसिकञ्च सुखं अच्चन्तं विन्दति पटिलभतीति. एत्थ अमतं सुधा निब्बानञ्च, अमतन्ददो दुक्खोपहते सुखयतीति उचितन्ति ‘‘अमतं ददाती’’ति पदमधिगते वत्थुनि ओचित्यं सम्पोसयतीति ओचित्यसम्पोसको पदसिलेसोयं. आदिसद्देन ‘‘सुगन्धिसोभासम्बन्धी’’त्याद्युपमासिलेसादयो सङ्गहिताति.
३०१. ‘‘संसार’’इच्चादि. संसारदुक्खोपहता खन्धधातुआयतनानं निरन्तरपवत्तिसङ्खातेन दुक्खेन उपहता जनता, अमतन्दद हे सुधादायक नो चे, निब्बानदायक तथागत त्वयि अवनता पणमनवसेन ओनता इच्छितं अभिमतं सुखं कायिकचेतसिकसुखं अच्चन्तं अतिसयेन विन्दति सेवतीति. अमतदायका दुक्खिते सुखिते करोन्तीति इदं उचितमेवेति उभयत्थस्सापि वाचकं ‘‘अमतं ददाती’’ति पदं तादिसजनस्स सुखदाने ओचित्यं पोसेतीति अयं ओचित्यसम्पोसकपदसिलेसो. संसारोयेव दुक्खन्ति च, तेन उपहताति च, अमतं सुधं निब्बानं वा ददातीति च वाक्यं.
गुणयुत्तेहि ¶ वत्थूहि, समं कत्वान कस्सचि;
संकित्तनं भवति यं, सा मता तुल्ययोगिता.
३०२. तुल्ययोगितं योजयति ‘‘गुणे’’च्चादिना. गुणो धम्मो साधु असाधु वा, तेन युत्तेहि वत्थूहि सह समं कत्वान वत्थुतो असाम्येपि तथाभावमारोप्य कस्सचि पुरिसादिनो थुतिनिन्दत्थं यं कित्तनमाख्यानं, सा तुल्यक्खणा तुल्ययोगिता मता, वत्तुमिच्छितेन गुणेन तादिसानं तुल्ययोगितापटिपादनतो तदत्थियेन तुल्ययोगिता तथा द्विधा वत्तति.
३०२. इदानि तुल्ययोगितालङ्कारं दस्सेति ‘‘गुणयुत्तेहि’’इच्चादिना. गुणयुत्तेहि सुन्दरासुन्दरेहि येहि केहिचि गुणेहि युत्तेहि वत्थूहि, समं कत्वान तत्वतो असमानेसुपि समानत्तबुद्धिया आरोपनं कत्वा, कस्सचि पुरिसादिनो थुतिं निन्दं वा निस्साय यं संकित्तनं गुणागुणकथनं भवति, सा तुल्ययोगिताति मताति. गुणेहि युत्ताति च, तुल्येन गुणेन सह योगोति च, सो एतेसं रंसिमालीभगवन्तादीनमत्थीति च, तेसं भावो तुल्यगुणसम्बन्धोति च विग्गहो. एत्थ तुल्यगुणयुत्तपदत्थानं तग्गुणसम्बन्धस्स तुल्ययोगिताभावतो तप्पटिपादको उत्तिविसेसो तदत्थियेन तुल्ययोगिताति ञेय्या.
सम्पत्तसम्मदो लोको,
सम्पत्तालोकसम्पदो;
उभोहि रंसिमाली च,
भगवा च तमोनुदो.
३०३. उदाहरति ‘‘सम्पत्ते’’च्चादि. तमं नुदतीति तमोनुदो. रंसिमाली सूरियो च, अथ वा सम्मासम्बुद्धो चाति उभोहि करणभूतेहि हेतुभूतेहि वा ¶ लोको सत्तलोको, सम्पत्तो सम्मदो पीति येन तथाविधो च, सम्पत्तो आलोकस्स सम्पदा येन तथाविधो चापीति. एत्थ पीतिदानादिगुणयुत्तेन रंसिमालिना समं कत्वा भगवतो थुतिवसेन कित्तनन्ति लक्खणं योजनीयं.
३०३. इदानि उदाहरति ‘‘सम्पत्ति’’च्चादिना. तमोनुदो अन्धकारं पहरन्तो रंसिमाली च भगवा च उभोहि करणभूतेहि हेतुभूतेहि वा, लोको सत्तलोको सम्पत्तसम्मदो पटिलद्धपीतिको च सम्पत्तालोकसम्पदा च होतीति. एत्थ पीतिदानालोककरणसङ्खातगुणयुत्तेन सूरियेन तुल्यं कत्वा भगवतो थुतिवसेन गुणकथनं होति. सम्पत्तो सम्मदो पीति येनेति च, आलोकस्स सम्पदाति च, सम्पत्ता आलोकसम्पदा येनेति च, तमं नुदतीति च वाक्यं. उदाहरणे अदस्सितेपि असाधुगुणयुत्तेन केनचि वत्थुना समं कत्वा कस्सचि कातब्बनिन्दापि एवमेव दट्ठब्बा.
अत्थन्तरं साधयता, किञ्चि तंसदिसं फलं;
दस्सीयते असन्तं वा, सन्तं वा तं निदस्सनं.
३०४. निदस्सनं पदस्सेति ‘‘अत्थन्तर’’मिच्चादिना. अत्थन्तरं निदस्सेतब्बापेक्खाय अञ्ञं किञ्चि उचितं कारियं साधयता केनचि वत्थुना हेतुभूतेन, तेन अत्थन्तरेनेव सदिसं तुल्यं फलं किञ्चि असन्तं अनिट्ठं वा सन्तं इट्ठं वा दस्सीयते पटिपादीयते, तं एवंलक्खणं निदस्सनं सिया.
३०४. इदानि निदस्सनालङ्कारं निदस्सेति ‘‘अत्थन्तरि’’च्चादिना. अत्थन्तरं निद्दिसितब्बतो अञ्ञं उचितकारियसङ्खातमत्तं [उचितकिच्च… (क.)]साधयता साधयन्तेन केनचि वत्थुना तंसदिसं ¶ तेन अत्थन्तरेन समानं असन्तं अनिट्ठं वा सन्तं इट्ठं वा किञ्चि फलं दस्सीयते वत्थूहि पटिपादीयते, तं तादिसं फलं निदस्सनं नामाति. अत्थो च सो अन्तरो अञ्ञो चाति च, तेन अत्थन्तरेन सदिसमिति च, निदस्सीयतेति च विग्गहो.
असन्तफलनिदस्सन
उदया समणिन्दस्स, यन्ति पापा पराभवं;
धम्मराजविरुद्धानं, सूचयन्ता[दीपयन्ता (सी.)]दुरन्ततं.
३०५. ‘‘उदया’’इच्चादि. समणिन्दस्स महामुनिनो उदया पातुभावेन पापा लोभादयो पराभवं निधनं यन्ति, पराभवन्तीति वुत्तं होति. उदयपुब्बकेन पापपराभवनत्थन्तरेन सदिसं फलं निदस्सेति. किं करोन्ता? धम्मराजा धम्मानपेतो राजा, मुनिन्दो चाति सिलिट्ठं, तेन विरुद्धानं, दुट्ठो विरुद्धो अन्तो अवसानं यस्स, तस्स भावो, तं सूचयन्ताति धम्मराजविरोधहेतुकं असन्तफलमेतं निदस्सनं पराभवस्सानिट्ठत्ता.
३०५. इदानि उदाहरति ‘‘उदया’’इच्चादिना. समणिन्दस्स मुनिन्दस्स उदया लोके पातुभावेन पापा लोभादयो धम्मराजविरुद्धानं राजधम्मेहि समन्नागतराजूहि, धम्माधिपतिना मुनिन्देन वा विरुद्धानं दुरन्ततं अनिट्ठावसानतं सूचयन्ता पकासेन्तो पराभवं परिहानिं यन्ति पापुणन्तीति. एत्थ पुब्बद्धेन उदयपुब्बको पापपराभवनसङ्खातो अत्थन्तरो दस्सितो, अपरद्धेन तंसदिसविरोधहेतुकं दुरन्तसङ्खातं असन्तफलं दस्सेति. धम्मराजविरोधहेतुकं असन्तफलमेतं पराभवस्सानिट्ठत्ता. समणानमिन्दोति च, धम्मेन युत्तो राजाति वा धम्मेसु राजाति ¶ वाति च, तेन विरुद्धाति च, दुट्ठो विरूपो अन्तो परियोसानं येसमिति च, तेसं भावोति च वाक्यं.
सन्तफलनिदस्सन
सिरोनिक्खित्तचरणो-
च्छरियान’म्बुजान’यं;
परमब्भुततं लोके,
विञ्ञापेत’त्तनो जिनो.
३०६. ‘‘सिरो’’च्चादि. अच्छरियानं भगवतो चरणारविन्दद्वन्दसम्पटिग्गहणत्थं पथविं भिन्दित्वा समुग्गतानमच्छरियगुणोपेतानमम्बुजानं सिरसि मत्थके निक्खित्ता चरणा येन सो जिनो. अम्बुजोपरिचरणनिक्खेपलक्खणेनत्थन्तरेन सदिसं फलं दस्सेति. अत्तनो परमच्छरियभावं विञ्ञापेति. सन्तफलमिदं निदस्सनं जिनब्भुतत्थदीपनस्स इट्ठत्ताति.
३०६. ‘‘सिरो’’इच्चादि. अयं जिनो अच्छरियानं अत्तनो पादपटिग्गहणत्थं पथविं भिन्दित्वा उग्गतत्ता अच्छरापहरणयोग्गानं अम्बुजानं सिरोनिक्खित्तचरणो मत्थके ठपितपादो लोके सत्तलोके अत्तनो परमब्भुततं अतिअच्छरियगुणं विञ्ञापेति अवबोधेतीति. एत्थ अच्छरियपदुमानं मत्थके चरणनिक्खेपसङ्खातेन अत्थन्तरेन परमब्भुततं विञ्ञापेतीति अयं सदिससन्तफलं जिनब्भुतत्थदीपनस्स इट्ठत्ता. सिरसि निक्खित्तानि चरणानि येनेति च, अच्छरं अच्छरासङ्घातं अरहन्तीति च, परमो उत्तमो अब्भुतो गुणो अस्सेति च, तस्स भावोति च विग्गहो.
विभूतियामहन्तत्तं, अधिप्पायस्स वा सिया;
परमुक्कंसतं यातं, तं महन्तत्त’मीरितं.
३०७. महन्तत्तमुपदस्सेति ¶ ‘‘विभूतिया’’इच्चादिना. विभूतिया सम्पत्तिया अधिप्पायस्स वा अज्झासयस्स वा परमुक्कंसतं परमातिसयभावं यातं उपगतं महन्तत्तं नाम ईरितं कथितं.
३०७. इदानि महन्तत्तालङ्कारं दस्सेति ‘‘विभूति’’ इच्चादिना. विभूतिया सम्पत्तिया वा अधिप्पायस्स अज्झासयस्स वा परमुक्कंसतं अत्युक्कंसभावं यातं यं महन्तत्तं सिया, तं महन्तत्तमिति ईरितन्ति. महतो भावोति च, परमो उक्कंसो अतिसयो यस्सेति च, तस्स भावोति च वाक्यं.
विभूतिमहन्तत्त
किरीटरतनच्छाया-नुविद्धातपवारणो;
पुरा परं सिरिं विन्दि, बोधिसत्तो’भिनिक्खमा.
३०८. उदाहरति ‘‘किरीटे’’च्चादि. अभिनिक्खमा पुरा पुब्बे बोधिसत्तो मायादेविया पुत्तो परमुक्कट्ठं अनाञ्ञसाधारणं सिरिं विभूतिं विन्दि पटिलभि. कीदिसो? किरीटे मकुटे रतनानं छायाहि सोभाहि अनुविद्धो छुरितो आतपवारणो सेतच्छत्तं यस्स सो तादिसोति विभूतिया महन्तत्तं वुत्तं ‘‘आतपवारणो रतनच्छायानुविद्धो’’ति.
३०८. इदानि उदाहरति ‘‘किरीट’’इच्चादिना. बोधिसत्तो अन्तिमजातियं महाबोधिसत्तो अभिनिक्खमा अभिनिक्खमनतो पुरा पुब्बे किरीटरतनच्छायानुविद्धातपवारणो मोलिरतनरंसीहि रञ्जितसेतच्छत्तो परमुक्कट्ठं सिरिं विभूतिं विन्दि अनुभवीति. एत्थ मोलिरतनकन्तिया सेतच्छत्तस्स ओविद्धभावकथनेन विभूतिया महन्तत्तं होति. किरीटे रतनानीति च, तेसं छायायोति ¶ च, ताहि अनुविद्धो छुरितो आतपवारणो यस्सेति च वाक्यं.
अधिप्पायमहन्तत्त
सत्तो सम्बोधियं बोधि-
सत्तो सत्तहिताय सो;
हित्वा स्नेहरसाबद्ध-
मपि राहुलमातरं.
३०९. ‘‘सत्तो’’इच्चादि. स्नेहेन पियभावेन जातेन रसेन रागेन आबद्धमत्तनि राहुलमातरं बिम्बादेविम्पि, किमुतञ्ञं युवतिजनं, हित्वा अनपेक्खित्वा अनासत्तो हुत्वा सत्तानं हिताय लोकियलोकुत्तराय वड्ढिया बोधिसत्तो सिद्धत्थो सम्बोधियं सब्बञ्ञुतञ्ञाणेयेव सत्तो आसत्तो, तत्थेव लग्गोति अधिप्पायो. महन्तत्तमुक्कट्ठं तादिसवनितारतनानासज्जनलक्खणमालक्खीयतीति.
३०९. ‘‘सत्तो’’इच्चादि. सो बोधिसत्तो स्नेहरसाबद्धं पियभावसङ्खातरागेन आबद्धं राहुलमातरं अपि बिम्बादेविम्पि हित्वा सत्तहिताय सत्तानं लोकियलोकुत्तरत्थाय सम्बोधियं सब्बञ्ञुतञ्ञाणेयेव सत्तो लग्गोति. तादिसइत्थिरतनेपि अलग्गताकथनेन बोधिसत्तस्स उक्कट्ठज्झासयमहन्तत्तं वुत्तं होति. सम्मा बुज्झति एतायाति च, बोधियं सत्तो लग्गोति च, सत्तानं हितमिति च, स्नेहेन पियभावेन जातो रसो रागोति च, तेन आबद्धाति च विग्गहो.
गोपेत्वा वण्णनीयं यं,
किञ्चि दस्सीयते परं;
असमं वा समं तस्स,
यदि सा वञ्चना मता.
३१०. वञ्चनं ¶ वदति ‘‘गोपेत्वा’’इच्चादिना, वण्णनीयं किञ्चि वत्थुं गोपेत्वा निरंकत्वा तस्स वण्णनीयस्स असमं विसमं विसदिसं परमञ्ञं यं किञ्चि वत्थु यदि दस्सीयते कविनाति अनुवदित्वा सा वञ्चना मताति विधीयते.
३१०. इदानि वञ्चनालङ्कारं दस्सेति ‘‘गोपेत्वा’’इच्चादिना. वण्णनीयं किञ्चि वत्थुं गोपेत्वा तस्स वण्णनीयस्स समं सदिसं वा असमं विसदिसं वा परं यं किञ्चि वत्थु यदि दस्सीयते कविना, सा वञ्चनाइति मताति. वञ्चेति वण्णनीयं एताय वुत्तियाति वाक्यं.
असमवञ्चना
पुरतो न सहस्सेसु,
न पञ्चेसु च तादिनो;
मारो परेसु तस्से’सं,
सहस्सं दसवड्ढितं.
३११. उदाहरति ‘‘पुरतो’’इच्चादि. मारो कामो तादिनो लोभादीसु तादिसत्ता मुनिनो पुरतो सम्मुखे सहस्सं इसवो अस्साति सहस्सेसु च न होति. पञ्च इसवो अस्साति पञ्चेसु च न होतीति वण्णनीयो मारोत्र गोप्यते. तस्स यो तिभुवनं जयी. परेसु अञ्ञसत्तेसु सरागेसु एसमिसूनं दसवड्ढितं दसहि गुणितं सहस्सं, कथमञ्ञथाभुवनत्तयं जयेय्याति मारं गोपेत्वा दससहस्सोपलक्खितवत्थन्तरस्स दस्सितत्ता असमवञ्चनायं.
३११. इदानि उदाहरति ‘‘पुरतो’’इच्चादिना. मारो तादिनो लाभालाभादीसु अविकारिनो तथागतस्स पुरतो अभिमुखे सहस्सेसु च सहस्ससरोपि न होति, पञ्चेसु पञ्च इसु च तादिसे ठपेत्वा पञ्च इसु न होति. ¶ परेसु सुगतसम्मुखे ईदिसेसुपि अञ्ञेसु संकिलेसेसु तस्स तिलोकजेतुनो मारस्स एसं सरानं दसवड्ढितं दसगणनाय वड्ढितं सहस्सं होति दससहस्सं होतीति. वण्णनीयं मारं गोपेत्वा दससहस्ससङ्ख्याहि गणितस्स अञ्ञस्स सरसङ्खातवत्थुनो दस्सितत्ता अयं असमवञ्चना नाम. सहस्सं इसवो अस्सेति च, पञ्च इसवो अस्सेति च, दसहि वड्ढितन्ति च वाक्यं.
समवञ्चना
विवाद’मनुयुञ्जन्तो,
मुनिन्दवदनिन्दुना;
सम्पुण्णो चन्दिमा ना’यं;
छत्त’मेतं मनोभुनो.
३१२. ‘‘विवाद’’मिच्चादि. मनोभुनोति कामस्स. समवञ्चनायं पुण्णचन्दं निरंकत्वा छत्तस्स दस्सितत्ता.
३१२. ‘‘विवाद’’इच्चादि. मुनिन्दवदनिन्दुना सब्बञ्ञुनो मुखचन्देन विवादं अनुयुञ्जन्तो सम्पुण्णो अयं पच्चक्खो चन्दिमा न होति. किञ्चरहि एतं चन्दमण्डलं मनोभुनो अनङ्गस्स उब्भूतियं छत्तं समुस्सितसेतच्छत्तन्ति. वण्णनीयं चन्दमण्डलं ठपेत्वा ततो अञ्ञस्स चन्दसदिसस्स छत्तस्स दस्सितत्ता अयं वुत्ति समवञ्चना नाम. मुनीनं इन्दोति च, तस्स वदनमिति च, इन्दुसदिसो इन्दु, मुनिन्दवदनमेव इन्दूति च, समन्ततो पुण्णोति च, मनसि भूतोति च विग्गहो.
परानुवत्तनादीहि, निब्बिन्देनि’ह या कता;
थुतिर’प्पकते सा’यं, सिया अप्पकतत्थुति.
३१३. अप्पकतत्थुतिं पकासेति ‘‘परि’’च्चादिना. परेसं येसं केसञ्चि अनुवत्तनं सेवा, तमादि येसं तेहि निब्बिन्देन विरत्तेन अप्पकते असन्निहिते बुद्धिविसयेयेव इह किस्मिञ्चि वत्थुम्हि कता या थुति संराधनं, सायं अप्पकतत्थुति सिया.
३१३. इदानि अप्पकतत्थुतिं दस्सेति ‘‘परानु’’च्चादिना. परानुवत्तनादीहि अञ्ञस्स यस्स कस्सचि अनुवत्तनादीहि निब्बिन्देन उब्बेगं पत्तेन अप्पकते अनधिगते बुद्धिविसये एव इह इमस्मिं किस्मिञ्चि वत्थुम्हि कता या थुति संराधनसङ्खाता पसंसा अत्थि, सा अयं अप्पकतत्थुति नाम सियाति. परेसमनुवत्तनमिति च, तं आदि येसं परपीळादीनमिति च, न पकतोति च, रकारो सन्धिजो, अप्पकते कता थुतीति च वाक्यं.
सुखं जीवन्ति हरिणा, वनेस्व’परसेविनो;
अनायासोपलाभेहि, जलदब्बङ्कुरादिभि.
३१४. उदाहरति ‘‘सुख’’मिच्चादि. जलेहि दब्बङ्कुरेहि दब्बतिणुग्गमेहि. आदिसद्देन तरुपल्लवादीहि. कीदिसेहि? अनायासेन सेवापरिक्लेसादिना विना उपलाभेहि पापुणितब्बेहि. परमञ्ञं किञ्चि न सेवन्ति सीलेनेति अपरसेविनो. परचित्ताराधनब्यसनपरम्मुखा हरिणा वनेसु सुखं निराकुलं जीवन्तीति. एत्थ राजानुवत्तनक्लेसनिब्बिन्देन सन्निहिता मिगवुत्ति पसंसिताति.
३१४. इदानि उदाहरति ‘‘सुख’’मिच्चादिना. हरिणा मिगा अपरसेविनो वुत्तिं निस्साय परं असेवमाना अनायासोपलाभेहि परपरिग्गहाभावतो परसेवापरिस्समं विना लब्भनीयेहि जलदब्बङ्कुरादिभि उदकदब्बङ्कुररुक्खलतापल्लवादीहि वनेसु इच्छितिच्छितारञ्ञेसु सुखं जीवन्ति सुखजीवनं करोन्तीति. एत्थ राजसेवाब्यसनप्पत्तेन केनचि अनधिगतापि मिगजीविका पसंसिता होति. परं न सेवन्ति सीलेनाति च, अभावो आयासस्सेति च, ¶ तेन उपलभितब्बाति च, दब्बानं अङ्कुरानीति च, जलञ्च दब्बङ्कुरानि चेति च, तानि आदि येसं पल्लवादीनमिति च विग्गहो.
उत्तरं उत्तरं यत्थ, पुब्बपुब्बविसेसनं;
सिया एकावली सा’यं, द्विधा विधिनिसेधतो.
३१५. एकावलिं कथयति ‘‘उत्तर’’मिच्छादिना. यत्थ वुत्तियं उत्तरं उत्तरं उपरिट्ठानमुपरिट्ठानं पुब्बस्स पुब्बस्स विसेसनं विधिनिसेधनवसेन एकावलि नाम सिया. अयं एकावलि विधिनिसेधतो विधिवसेन निसेधनवसेन च द्विधा.
३१५. इदानि एकावलिं दस्सेति ‘‘उत्तर’’मिच्चादिना. यत्थ उत्तियं उत्तरं उत्तरं उपरूपरिभवं पदं पुब्बपुब्बविसेसनं पुब्बपुब्बपदस्स विधिनिसेधनवसेन विसेसनं होति, सा एकावलि नाम सिया. अयं एकावलि विधिनिसेधतो विधिनिसेधवसेन द्विधा होतीति. उत्तरं पुब्बन्ति ठानूपचारेन ठानीभूतं पदमेव वुच्चति. पुब्बस्स पुब्बस्स विसेसनमिति च, एकतो आवलियन्ति संवलियन्ति पदानि एतायाति च, विधिविधानञ्च निसेधो पटिसेधो चाति च वाक्यं. एत्थ ‘‘उत्तरं उत्तर’’न्ति च ‘‘पुब्बस्स पुब्बस्स’’इति च कमेन विसेसनविसेस्यगुणेन ब्यापनिच्छायं निब्बचनं, विसेस्यगुणं गम्ममानमेव.
विधिएकावलि
पादा नखालिरुचिरा,
नखाली रंसिभासुरा;
रंसी तमोपहानेक […पहारेक (सी.)] -
रसा सोभन्ति सत्थुनो.
३१६. उदाहरति ¶ ‘‘पादा’’इच्चादि. सुगम्मं. एत्थ पादादीनं विसेस्यानं नखालिरुचिरत्तादिविधानेन विसेसनेन विसेसितब्बत्ता अयं विधिएकावलि.
३१६. इदानि उदाहरति ‘‘पादा’’इच्चादिना. सत्थुनो पादा नखालिरुचिरा नखपन्तीहि मनुञ्ञा नखाली नखपन्तियो रंसिभासुरा रंसीहि दिब्बमाना रंसी कन्तियो तमोपहानेकरसा अन्धकारविधमने असहायकिच्चा हुत्वा सोभन्तीति. एत्थ पादादीनं पुब्बपदानं नखालिरुचिरत्तादिविधायकेहि उत्तरउत्तरविसेसनेहि विसेसितत्ता अयं विधिएकावलि नाम. नखानं आलि पाळीति च, नखालीहि रुचिराति च, रंसीहि भासुराति च, तमसो अपहारो अपहरणमिति च, सो एको रसो किच्चं एतासं रंसीनमिति च विग्गहो.
निसेधएकावलि
असन्तुट्ठो यती नेव,
सन्तोसो ना’लयाहतो;
ना’लयो यो सजन्तूनं,
ना’नन्तब्यसनावहो.
३१७. ‘‘असन्तुट्ठो’’इच्चादि. असन्तुट्ठो चतुपच्चयसन्तोसवसेन यो कोचि यति नाम नेव सिया. आलयेन तण्हाय आहतो च यो, सो सन्तोसो नाम न होति. यो जन्तूनं सत्तानं अनन्तब्यसनावहो न होति, सो आलयो नाम न भवतीति. असन्तुट्ठादीनं यतित्तादिनिसेधनवसेन विसेसनानं पवत्तिया निसेधएकावलि अयं.
३१७. ‘‘असन्तुट्ठो’’इच्चादि. असन्तुट्ठो चीवरादीसु चतूसु पच्चयेसु दस्सितद्वादसविधसन्तोसानं अञ्ञतरेन असन्तुट्ठो ¶ यति न एव भिक्खु नाम न होति. आलयाहतो तण्हाय पहतो सन्तोसो न होति. यो जन्तूनं अनन्तब्यसनावहो न यो सत्तानं अपरियन्तपीळापापको न होति, सो आलयो न होतीति. असन्तुट्ठादीनं यतिभावादिपटिसेधवसेन विसेसनानं पवत्तत्ता अयं निसेधएकावलि नाम. असन्तुट्ठपदं यतिसहितसकलसत्तसमुदायस्स साधारणभावेन ठितं, यति न भवतीति यतितो अञ्ञेसु सकलसत्तसङ्खातेसु अवयवेसु पतिट्ठापनतो ‘‘असन्तुट्ठो’’ति विसेस्यो, ‘‘यति ने’’ति इदं विसेसनं. सेसेसुपि विसेसनविसेस्यत्तं वुत्तनियामेन यथारहं योजेतब्बं. न सन्तुस्सतीति च, आलयेन हतोति च, नत्थि अन्तो एतेसमिति च, तानि च तानि ब्यसनानि चेति च, तानि आवहतीति च वाक्यं.
यहिं भूसियभूसत्तं, अञ्ञमञ्ञं तु वत्थुनं;
विनाव सदिसत्तं तं, अञ्ञमञ्ञविभूसनं.
३१८. अञ्ञमञ्ञमाह ‘‘यहि’’मिच्चादिना. यहिं सदिसत्तं विना एव वत्थुनं पदत्थानं अञ्ञमञ्ञं भूसियभूसत्तं, तं अञ्ञमञ्ञं नाम विभूसनमलङ्कारोति.
३१८. इदानि अञ्ञमञ्ञालङ्कारं दस्सेति ‘‘यहि’’मिच्चादिना. यहिं अलङ्कारे सदिसत्तं विना एव वत्थुनं अञ्ञमञ्ञं तु भूसियभूसत्तं अलङ्कारियअलङ्कारत्तं होति, तं अञ्ञमञ्ञविभूसनं होतीति. भूसियञ्च भूसा चाति च, तासं भावोति च, अञ्ञञ्च अञ्ञञ्चेति च विग्गहो. ‘‘अञ्ञमञ्ञ’’न्ति एत्थ छट्ठुन्तअसङ्ख्यमब्ययं, ससङ्ख्ये चेति ‘‘भूसियभूसत्त’’न्ति इमस्स विसेसनं कत्वा वत्तब्बं. अलङ्कारियमपेक्खाय अलङ्कारवत्थु च, तमपेक्खाय अलङ्कारियवत्थु च अञ्ञमञ्ञं नाम. तन्दीपकालङ्कारोपि तदत्थियेन तन्नामको होति.
ब्यामंसुमण्डलं ¶ तेन, मुनिना लोकबन्धुना;
महन्तिं विन्दती कन्तिं, सोपि तेनेव तादिसिं.
३१९. उदाहरति ‘‘ब्यामंसु’’इच्चादिना. सुबोधं.
३१९. इदानि उदाहरति ‘‘ब्यामंसु’’इच्चादिना. ब्यामंसुमण्डलं ब्यामपभामण्डलं लोकबन्धुना तेन मुनिना करणभूतेन महन्तिं महतिं पूजनीयं वा कन्तिं सोभं विन्दति सेवति, सोपि मुनि तेन एव ब्यामंसुमण्डलेन तादिसिं कन्तिं विन्दतीति. अञ्ञमञ्ञं असदिसानं ब्यामंसुमण्डलमुनिसङ्खातानं द्विन्नं वत्थूनं ब्यामंसुमण्डलं पठमवाक्ये अलङ्कारियं होति, मुनिपदत्थो अलङ्कारो होति. अपरवाक्ये इमे द्वे विपल्लासेन अलङ्कारियअलङ्कारा होन्ति. अंसूनं मण्डलमिति च, ब्यामं एव अंसुमण्डलमिति च, लोको बन्धु अस्सेति च, सा विय दिस्सतीति च विग्गहो.
कथनं सहभावस्स, क्रियाय च गुणस्स च;
सहवुत्तीति विञ्ञेय्यं, तदुदाहरणं यथा.
३२०. सहवुत्तिं वदति ‘‘कथन’’मिच्चादिना. सुबोधं.
३२०. इदानि सहवुत्तिं दस्सेति ‘‘कथन’’मिच्चादिना. क्रियाय गुणस्स चाति द्विन्नं सहभावस्स सहत्तस्स कथनं सहवुत्तीति विञ्ञेय्यं. तदुदाहरणं यथा तस्स उदाहरणं एवं वक्खमाननयेन दट्ठब्बन्ति. सह सद्धिं भवनमिति च, सहभावस्स वुत्ति कथनमिति च, तस्स उदाहरणमिति च विग्गहो. सहभावो चन्दरस्मिनखंसुआदीनं पदत्थानं. एवं सन्तेपि तेसं तंसहत्तं यस्सं क्रियायं गुणे वा भवतीति सहत्तं क्रियागुणानं होतीति कत्वा ‘‘कथनं सहभावस्स क्रियाय च गुणस्स चा’’ति वुत्तं.
क्रियासहवुत्ति
जलन्ति ¶ चन्दरंसीहि, समं सत्थु नखंसवो;
विजम्भति च चन्देन, समं तम्मुखचन्दिमा.
३२१. ‘‘जलन्ति’’इच्चादि. समन्ति सह, तस्स सत्थुनो मुखचन्दिमा. सेसं सुबोधं. एत्थ जलनविजम्भनानं उभयसाधारणानं क्रियानं सहभावो विहितोति क्रियासहवुत्ति अयन्ति.
३२१. इदानि यथापटिञ्ञातउदाहरणं दस्सेति ‘‘जलन्ति’’इच्चादिना. सत्थु सत्थुनो नखंसवो नखकिरणा चन्दरंसीहि समं जलन्ति, तम्मुखचन्दिमा च चन्देन समं विजम्भतीति. एत्थ उभयपदत्थानं साधारणभूतजलनविजम्भनक्रियानं सहभावस्स वुत्तत्ता एसा क्रियासहवुत्ति नाम. चन्दस्स रंसियोति च, नखानं अंसवोति च, तस्स सत्थुनो मुखन्ति च, तमेव चन्दिमसदिसत्ता चन्दिमाति च वाक्यं. समंइति सहपरियायो निपातो.
गुणसहवुत्ति
जिनोदयेन मलिनं, सह दुज्जनचेतसा;
पापं दिसा सुविमला, सह सज्जनचेतसा.
३२२. ‘‘जिनोदयेन’’च्चादि. जिनोदयेन करणभूतेन, हेतुभूतेन वा दुज्जनचेतसा सह पापं मलिनं किलिट्ठं, सज्जनचेतसा सह दिसा दसविधापि सुविमला अच्चन्तनिम्मला सुविमलयसोमालावलयितत्ता सज्जनचेतो पापापगमेनेति. एत्थ मलिनत्तस्स च सुविमलत्तस्स ञायसम्बन्धिनो सहभावो वुत्तोति अयं गुणसहवुत्ति.
३२२. ‘‘जिनो’’इच्चादि. जिनोदयेन जितमारस्स भगवतो पातुभावेन, करणभूतेन हेतुभूतेन वा ¶ पापं लोभादिधम्मं दुज्जनचेतसा दुज्जनानं चित्तेन सह मलिनं किलिट्ठं होति. इमिनायेव जिनोदयेन दिसा दस दिसायो सज्जनचेतसा सह सुविमला सज्जनचेतसन्तानतो पापानं अपगमेन कित्तिमालाय भुवनत्तये पत्थटत्ता अतिनिम्मलाति उभयपदत्थानं साधारणभूतमलिनभावसुविमलभावसङ्खातस्स गुणस्स सहभावस्स वुत्तत्ता एसा गुणसहवुत्ति नाम. जिनस्स उदयोति च, दुज्जनानं चेतोति च, विगतं मलं एताहिति च, सु अतिसयेन विमलाति च, सन्तो च ते जना चेति च, तेसं चेतोति च वाक्यं.
विरोधीनं पदत्थानं, यत्थ संसग्गदस्सनं;
समुक्कंसाभिधानत्थं, मता सा’यं विरोधिता.
३२३. विरोधं विभावेति ‘‘विरोधीन’’मिच्चादि. विरोधीनं अञ्ञमञ्ञविरुद्धानं क्रियादीनं यत्थ वुत्तिविसेसे संसग्गस्स सन्निधिनो दस्सनं, किमत्थं? समुक्कंसस्स अतिसयस्स अभिधानत्थं कथनत्थाय, सा अयं विरोधिता विरोधीति मता.
३२३. इदानि विरोधालङ्कारं दस्सेति ‘‘विरोधीन’’मिच्चादिना. यत्थ उत्तिविसेसे समुक्कंसाभिधानत्थं वण्णनीयवत्थुगतअधिककथनाय विरोधीनं अञ्ञमञ्ञविरुद्धानं पदत्थानं क्रियागुणादीनं संसग्गदस्सनं सन्निट्ठानदस्सनं सम्बन्धदस्सनं होति, सा अयं उत्ति विरोधिताति मताति. विरोधो एतेसं गुणादीनं अत्थीति च, संसग्गस्स सम्बन्धस्स दस्सनमिति च, समुक्कंसस्स अधिकस्स अभिधानन्ति च, विरोधीनं भावो असङ्गहितोति च वाक्यं. विरोधितादीपकवुत्ति तदत्थेन तन्नामिका होति.
गुणा सभावमधुरा, अपि लोकेकबन्धुनो;
सेविता पापसेवीनं, सम्पदूसेन्ति[सम्पदूसन्ति (क.)]मानसं.
३२४. उदाहरति ¶ ‘‘गुणा’’इच्चादि. लोकेकबन्धुनो लोकनाथस्स सभावमधुरा साधुजनसम्पीणनेकचातुरा अपि गुणा अरहन्ततादयो सेविता पापसेवीहि तेसं पापसेवीनं मानसं सम्पदूसेन्ति दोसदुट्ठापादनवसेनाविकरोन्ति ‘‘तादिसो गुणातिसयो तस्सा’’ति. एत्थ गुणानं सभावमधुरानं पीतिविसेसुप्पादनयोग्गानं सम्पदूसनेन सह विरोधोति दट्ठब्बं.
३२४. उदाहरति ‘‘गुणा’’इच्चादिना. लोकेकबन्धुनो बुद्धस्स गुणा अरहत्तादयो सभावमधुरा अपि पकतिमधुरा अपि सेविता पापसेवीहि सेविता समाना पापसेवीनं मानसं सम्पदूसेन्ति अतिसयेन कोपेन्तीति. एवं हीनाधिमुत्तिकेहि सहितुमसक्कुणेय्यो तस्स गुणातिसयो वत्तति. ननु सभावमधुरो गुणो पीतिं विना सम्पदूसनं न करेय्य, सम्पदूसनम्पि तादिससभावमधुरं विना न भवेय्याति अञ्ञोञ्ञविरुद्धानमेसं मधुरगुणसम्पदूसनक्रियानं संसग्गगुणाधिकदस्सनत्थन्ति लक्खणेन योजेतब्बं. अपिसद्दो विरोधत्थे वत्तते. सभावेन मधुराति च, एको च सो बन्धु चाति च, लोकस्स एकबन्धूति च, पापं सेवन्ति सीलेनाति च वाक्यं.
यस्स कस्सचि दानेन, यस्स कस्सचि वत्थुनो;
विसिट्ठस्स य’मादानं, परिवुत्तीति सा मता.
३२५. परिवुत्तिं पवत्तेति ‘‘यस्स’’इच्चादिना. यस्स कस्सचीति पटिग्गाहकं दस्सेति. विसिट्ठस्स यं आदानन्ति सम्बन्धो. सेसं सुबोधं.
३२५. इदानि परिवुत्तिं दस्सेति ‘‘यस्स कस्सचि’’च्चादिना. यस्स कस्सचि वत्थुनो खुद्दकवत्थुनो यस्स कस्सचि पटिग्गाहकस्स दानेन हेतुभूतेन विसिट्ठस्स उत्तमवत्थुनो ¶ यं आदानं गहणं अत्थि, सा परिवुत्तीति मताति. दानग्गहणपरिवुत्तत्ता परिवुत्ति नाम.
पुरा परेसं दत्वान, मनुञ्ञं नयनादिकं;
मुनिना समनुप्पत्ता, दानि सब्बञ्ञुतासिरी[मुनिन्द समनुप्पत्ता, दानि सब्बञ्ञुतासिरिं (क.)].
३२६. उदाहरति ‘‘पुरा’’इच्चादि. सुबोधं. एत्थ नयनादिदानेन सब्बञ्ञुतासिरिया आदानन्ति परिवुत्ति अयं.
३२६. इदानि उदाहरति ‘‘पुरा’’इच्चादिना. मुनिना पुरा पुब्बे परेसं मनुञ्ञं नयनादिकं दत्वान इदानि सब्बञ्ञुतासिरी सब्बञ्ञुतासङ्खाता अनञ्ञसाधारणा सिरी समनुपत्ताति. इह यस्स दिन्नं ततो एव गहणे परिवुत्तिसद्दस्स निरुळ्हत्ता नयनादीनं दानेन सब्बञ्ञुतासिरिया आदानतो, दानाभावे आदानाभावतो च पटिग्गाहकजने अविज्जमानेपि सब्बञ्ञुता विज्जमानत्तेन परिकप्पिताति परिवुत्ति होति. तेनेव दण्डियं–
‘‘सत्थप्पहरणं दत्वा, भुजेन तव राजुनं;
चिरं चिताभटो तेसं, यसो कुमुदपण्डरो’’ति [काब्यादास २.३५६].
इमस्मिं उदाहरणे पच्चत्थिकानं आयुधप्पहारं दत्वा तव बाहुना तेसं राजूनं चिरं रासिकतो केरवनिम्मलो यसो आभटोति. ददाति कम्मयुत्ततो एव आदानं दस्सेत्वा परिवुत्तिफुटा कता. नयनानि आदीनि यस्स उत्तमङ्गादिनोति च, सब्बं जानातीति च, तस्स भावोति च वाक्यं.
किञ्चि दिस्वान विञ्ञाता,
पटिपज्जति तंसमं;
संसयापगतं वत्थुं,
यत्थ सो’यं भमो मतो.
३२७. भमं ¶ सम्भावेति ‘‘किञ्ची’’तिआदिना. विञ्ञाता पुरिसो किञ्चि दिस्वा उज्जलनादिकं दिस्वान तंसमं तस्स पुरे दिस्समानस्स पदत्थस्स सदिसमञ्ञं वत्थुं संसयापगतं असन्निधिं कत्वा पटिपज्जति जानाति यत्थ विसेसे, सायं भमो मतो.
३२७. इदानि भमालङ्कारं दस्सेति ‘‘किञ्चि’’इच्चादिना. यत्थ उत्तिविसेसे विञ्ञाता अवबोधकारको किञ्चि दिसाविलोचनादिकं दिस्वान तंसमं वत्थुं तेन दिस्समानवत्थुना तुल्यमञ्ञं वत्थुं संसयापगतं निस्संसयं कत्वा पटिपज्जति जानाति, सो अयं अलङ्कारो भमोति मतोति. तेन तस्स वा समन्ति च, संसयो अपगतो एतस्माति च, भमनं अनवट्ठानं वत्थूनन्ति च विग्गहो. संसयापगतन्ति क्रियाविसेसनं.
समं दिसासु’ज्जलासु, जिनपादनखंसुना;
पस्सन्ता अभिनन्दन्ति, चन्दातपमना जना.
३२८. उदाहरति ‘‘सम’’मिच्चादि. जिनस्स पादेसु नखंसुना दिसासु सब्बासु समं एकतो उज्जलासु सजोतीसु ता उज्जला दिसा पस्सन्ता जना, चन्दातपोति मनो येसं ते तथाविधा. अभिनन्दन्ति सन्तुस्सन्तीति.
३२८. इदानि उदाहरति ‘‘सम’’मिच्चादिना. जिनपादनखंसुना करणभूतेन दिसासु दससु समं एकक्खणे उज्जलासु ता उज्जला दिसा पस्सन्ता जना चन्दातपमना चन्दातपोति पवत्तचित्ता अभिनन्दन्तीति. विज्जमाननखमरीचियं बुद्धिमकत्वा चन्दातपे बुद्धिया पवत्तापनतो भमो नाम. समन्ति असङ्ख्यं. चन्दातपोइति मनो येसन्ति वाक्यं.
पवुच्चते ¶ यं नामादि,
कवीनं भावबोधनं;
येन केनचि वण्णेन,
भावोनामा’य’मीरितो.
३२९. भावं भावेति ‘‘पवुच्चते’’च्चादिना. कवीनं भावो अधिप्पायो, तं बोधेतीति भावबोधनं यं नामादि. आदिसद्देन विसेसनवाक्यानं गहणं. येन केनचि निसेधनरूपेन आकारेन पवुच्चते, अयं भावो नाम ईरितोति.
३२९. इदानि भावालङ्कारं दस्सेति ‘‘पवुच्चते’’ इच्चादिना. कवीनं वत्तूनं भावबोधनं अधिप्पायपकासकं यं नामादि नामपदविसेसनपदादि येन केनचि वण्णेन आकारेन सागरादिअत्थन्तरं पटिसेधेत्वा वा नो वा पवुच्चते, अयं भावो नामाति ईरितोति. नामं आदि यस्स विसेसनवाक्यद्वयस्सेति च, भावं बोधेतीति च वाक्यं. कवीनं अधिप्पायसङ्खातभावपकासको उत्तिविसेसो तदत्थेन भावो नाम, तस्स निस्सयभूतं नामादिपदसन्तानं इह निस्सितोपचारेन भावो नामाति ईरितं.
ननु तेये’व सन्ता नो,
सागरा न कुलाचला;
मनम्पि मरियादं ये,
संवट्टेपि जहन्ति नो.
३३०. उदाहरति ‘‘ननु’’च्चादि. मनम्पीति ईसकम्पि. मरियादन्ति अत्तनो आचारसीमं, संवट्टेपि पलयकालेपि. सेसं सुबोधं. एत्थ न इमे पकतिसमुद्दादयो समुद्दादयो होन्ति, ये पलयकाले अत्तनो वेलानुल्लङ्घनसङ्खातं अचलत्तसङ्खातञ्च मरियादं परिच्चजन्ति. किञ्चरहि ¶ सन्ता एवेते समुद्दादयो, ये यदि पलयकालेपि समापतेय्युं, तदापि अत्तनो मरियादं न मुञ्चन्ति. कोचि विपत्तिं पत्तो निरतिसयं धीरत्तमत्तनोवबोधेतीति अञ्ञनिसेधेन कथितं नामं कविसभावं यथावुत्तं बोधेतीति भावोयमिति.
३३०. इदानि उदाहरति ‘‘ननु’’च्चादिना. सागरा संवट्टकाले तीरमरियादं अतिक्कमेन्ता पकतिसमुद्दा सागरा न भवन्ति. कुलाचला तादिसकाले अचलसङ्खातमरियादमतिक्कमेन्ता सत्त कुलपब्बता कुलाचला नाम न भवन्ति. किञ्चरहि सागरादयो. ये साधवो संवट्टेपि सब्बवत्थुविनासककप्पविनासकालेपि मरियादं अत्तनो आचारमरियादं मनम्पि ईसकम्पि नो जहन्ति. सन्ता एव ते सागरादयो नाम होन्ति ननूति. कोचि ब्यसनं पत्तो अत्तनो अनञ्ञसाधारणं धीरत्तं पकासेतीति इह सागरादिअत्थन्तरपटिसेधरूपेन दस्सितसागरादिना वत्तुनो अकम्पनाधिप्पायं अवबोधेतीति अयं भावालङ्कारो नाम. मनन्ति अप्पकालवाचकमसङ्ख्यं. अपीति सम्भावने.
अङ्गङ्गीभावा सदिस-बलभावा च बन्धने;
संसग्गो’लङ्कतीनं यो, तं मिस्सन्ति पवुच्चति.
३३१. मिस्सं दस्सेति ‘‘अङ्ग’’इच्चादिना. अङ्गमुपकारकं, अङ्गी उपकारियं, तेसं भावो अङ्गङ्गिभावो साधियसाधनत्तं, ततो च. सदिसं समं बलं येसं ते, तेसं भावो अङ्गङ्गिभावमन्तरेन अप्पधानभावेनावट्ठानं ततो च हेतुतो. बन्धने विसये, यो अलङ्कतीनं संसग्गो एकत्थ सन्निधानं, तं मिस्सन्ति पवुच्चति.
३३१. इदानि ¶ मिस्सालङ्कारं दस्सेति ‘‘अङ्गङ्गी’’च्चादिना. अङ्गङ्गीभावा उपकारकउपकारियसङ्खातपटिपादकपटिपादनीयसभावेन हेतुभूतेन सदिसबलभावा च साधियसाधनभावं विना समानबलवन्तभावेन च बन्धने पज्जादिबन्धनविसये अलङ्कतीनं अलङ्कारानं यो संसग्गो सन्निधानं, तं मिस्सन्ति पवुच्चतीति. अङ्गं साधनं अस्स साधियस्स अत्थीति च, अङ्गञ्च अङ्गी चेति च, तेसं भावो साधियसाधनसङ्खातो सम्बन्धोति च, सदिसं बलं येसमलङ्कारानमिति च, तेसं भावो अञ्ञमञ्ञनिरपेक्खताति च, मिस्सनं मिस्सीभवनमिति च वाक्यं.
अङ्गङ्गिभावमिस्स
पसत्था मुनिनो पाद-नखरंसिमहानदी;
अहो गाळ्हं निमुग्गेपि, सुखयत्ये’व ते जने.
३३२. उदाहरति ‘‘पसत्था मुनि’’च्चादि. मुनिनो पादेसु नखा तेसं रंसि एव महानदीसदिसत्ता महानदी, सा पसत्था अच्छरियप्पत्तिसब्भावतो गाळ्हमच्चन्तं निमुग्गेपि ते जने सुखयत्येव, अहो अच्छरियं यतो सेसनदीविधुरं. ‘‘अयं अत्तनि गाळ्हं निमुग्गेपि सुखयती’’ति एत्थ ‘‘निमुग्गेपी’’ति समाधिनो साधियत्तेनङ्गितायावट्ठितस्स ‘‘पादनखरंसिमहानदी’’ति रूपकं साधनत्तेनङ्गतायावट्ठितन्ति मिस्समिदमलङ्करणं.
३३२. इदानि उदाहरति ‘‘पसत्था’’ इच्चादिना. मुनिनो पसत्था अच्छरियत्ता पसंसनीया पादनखरंसिमहानदी चरणनखकिरणसङ्खातमहागङ्गा गाळ्हं अतिसयेन निमुग्गेपि ते जने साधुसप्पुरिसे सुखयति एव सुखिते कतो एव. अहो अच्छरियं सेसनदीनमेसा पवत्ति विरुद्धाति. एत्थ साधनीयभावेन अङ्गिनो ‘‘निमुग्गे’’ति समाधिअलङ्कारस्स ¶ ‘‘पादनखरंसिमहानदी’’ति रूपकालङ्कारो साधनभावेन अङ्गन्ति कत्वा अङ्गाअङ्गीभावेन इमेसं अलङ्कारानं मिस्सिता. पादेसु नखाति च, तेसं रंसीति च, महती च सा नदी चेति च, महानदी विय महानदी पादनखरंसियो एव महानदीति च वाक्यं. गाळ्हन्ति क्रियाविसेसनं. गाळ्हं निमुज्जनं ये अकंसु, तेपीति योजना. सुखसमङ्गिनो जना सुखिते सुखे करोतीति वाक्यं.
सदिसबलभावमिस्स
वेसो सभावमधुरो, रूपं नेत्तरसायनं;
मधूवमुनिनो वाचा, न सम्पीणेति कं जनं.
३३३. ‘‘वेसो’’इच्चादि सुबोधं. इदं पन समाधिरूपकोपमामिस्ससदिसबलन्ति.
३३३. ‘‘वेसो’’इच्चादि. मुनिनो सभावमधुरो पकतिमधुरो वेसो जिनावेणिको बुद्धवेसो च नेत्तरसायनं रूपं लक्खणानुब्यञ्जनसम्पन्नं रूपञ्च मधूव मधुरत्तेन मधुसमाना वाचा भारती च कं जनं न सम्पीणेतीति. ‘‘सभावमधुरो’’ति समाधिअलङ्कारो च, ‘‘नेत्तरसायन’’न्ति रूपकालङ्कारो च, ‘‘मधूवा’’ति उपमालङ्कारो चाति इमे तयो पीणने अञ्ञमञ्ञापेक्खरहितत्ता तुल्यबलाति इमेसं मिस्सत्तं होति. सभावेन मधुरोति च, रसीयति अस्सादीयतीति च, रसो रसभूतो आयनं गति पवत्ति अस्साति रसायनं, रसवत्थु. रसायनमिव रूपं रसायनं, नेत्तानं रसायनन्ति च वाक्यं.
आसी नाम सिया’त्थस्स,
इट्ठस्सा’सीसनं यथा;
तिलोकेकगती नाथो,
पातु लोक’मपायतो.
३३४. आसिं ¶ दस्सेति ‘‘आसि’’च्चादिना. इट्ठस्स अभिमतस्स वत्थुनो आसीसनं पत्थनमित्यनुवदित्वा आसी नाम सियाति विधीयते. ‘‘यथे’’त्युदाहरति. तिलोकस्स लोकत्तयवत्तिनो जनस्स एकगति असहायगति पटिसरणभूतो नाथो लोकं सत्तलोकं अपायतो पातु पालेतूति. एत्थातिलसितं पालनमासीसितन्ति.
३३४. इदानि आसीअलङ्कारं दस्सेति ‘‘आसी’’ इच्चादिना. इट्ठस्स अत्थस्स इच्छितवत्थुनो आसीसना पत्थना आसी नाम सिया. यथा तत्थोदाहरणमेवं. तिलोकेकगति तिभवस्स असहायसरणभूतो नाथो लोकसामि लोकं सत्तलोकं अपायतो पातु रक्खतूति. आसी नाम पत्थना, तद्दीपिकापि उत्ति तन्नामिकाव होति. ‘‘तिलोकेकगती’’ति इमस्मिं उदाहरणे पालनं आसीसितं. तिण्णं लोकानं समाहारोति च, एकोयेव गति पटिसरणन्ति च, तिलोकस्स एकगतीति च वाक्यं.
रसप्पतीतिजनकं, जायते यं विभूसनं;
रसवन्तन्ति तं ञेय्यं, रसवन्तविधानतो.
३३५. रसवन्तमुदाहरति ‘‘रस’’इच्चादिना. यं विभूसनमलङ्करणं रसाभासादिनो पतीतिजनकं अवगमसम्पादकं जायते, तं विभूसनं रसवन्तविधानतो सम्पादनतो ‘‘रसवन्त’’न्ति विञ्ञेय्यं यथा अत्थप्पतीति जनको सद्दो ‘‘अत्थवा’’ति.
३३५. उद्देसे रसीति उद्दिट्ठरसालङ्कारं दस्सेति ‘‘रस’’इच्चादिना. यं विभूसनं वुत्तालङ्कारानमन्तरे यो कोचि अलङ्कारो रसप्पतीतिजनकं सिङ्गारादिनवविधरसेसु एकस्स रसस्स वा तस्सेव रसाभासस्स वा ¶ अवबोधनं सम्पादेन्तो जायते, तं विभूसनं रसवन्तविधानतो अत्तनो रससहितभावस्स पकासनतो रसवन्तन्ति रसीति ञेय्यन्ति. यथा अत्थप्पतीतिजनको सद्दो ‘‘अत्थवा’’ति वुच्चति, एवं रसप्पतीतिजनको अलङ्कारो रसवन्तो ‘‘रसी’’ति च वुच्चति. रसस्स पतीति च, तं जनेतीति च, रसो अस्स अत्थीति च, रसवतो भावोति च, तस्स विधानं सम्पादनन्ति च वाक्यं.
रागानतब्भुतसरोजमुखं धराय,
पादा तिलोकगुरुनो’धिकबद्धरागा;
आदाय निच्चसरसेन करेन गाळ्हं,
सञ्चुम्बयन्ति सतताहितसम्भमेन.
३३६. उदाहरति ‘‘राग’’इच्चादि. धराय पथवीअङ्गनाय रागेन आनतं, मुखं. रागं रत्तवण्णं आनतं निन्नमितं, सरोजं. पठमे अब्भुतसरोजसदिसताय मुखं, तेन समानाधिकरणन्ति रागानतेन समासो. दुतिये तु रागानतञ्च तं अब्भुतसरोजं पथविं भिन्दित्वा सिरीपादसम्पटिग्गहणत्थं उट्ठहमच्छरियपदुमञ्च, तमेव तस्सा मुखसदिसत्ता मुखन्ति रागानतब्भुतसरोजमुखं. तिलोकगुरुनो सम्मासम्बुद्धस्स पादा. कीदिसा? अधिकबन्धो रागो अनुरागो, रत्तवण्णो वा येसं ते, तथाविधा. निच्चमनवरतं सरसेन रसवता करेन हत्थेन, रंसिना वा गाळ्हं आदाय गहेत्वा सततं निच्चं आहितो सम्भमो आदरो, तदभिमुखता वा, तेन सञ्चुम्बयन्ति, निक्खिपन्ति वा. एत्थ सिलेसरूपकेहि सम्भोगसिङ्गाररसाभासो जन्यते. सिङ्गारो दुविधो विप्पलम्भो, सम्भोगो चेति. तेसु विप्पलम्भोव समग्गवण्णनाधारत्ता मनोहरो, नेदिसो सम्भोगो. सम्भोगाभासे तु वत्तब्बमेव नत्थि. तथापि’हा’धिगतं सम्भोगाभासोदाहरणं बालप्पबोधनत्थं किञ्चि विचारेस्साम. तत्र पादानं कामुकत्तं ¶ धराय कामिनित्तञ्च वाक्यसामत्थिया विञ्ञायते. सद्देन वुच्चमानं पुन वुत्तं सिया. अत्र पादानं तं विञ्ञेय्यं, रत्युक्कंसाभासो यदि कविना पटिपादेतब्बो न भवेय्य, तदा गाथायमननुपपन्नं सियाति एवंविधवचनतोव पादा रत्याभासवन्तोति गम्यते. रतिया आलम्बणविभावाभासो धराकामिनि, रम्मदेसादिविसेसाभावे अच्छरियपदुमुग्गमनाभावतो अब्भुतसरोजसद्दसवनेन गम्ममाना रम्मदेसादयो उद्दीपनविभावाभासा, ब्यभिचारीभावाभासबोधकानि कविवचनानि अनुभावाभासो. तथा हि ‘‘निच्चसरसेन करेन गाळ्हं आदाया’’ति करस्स सरसतागाळ्हग्गहणकथनेन हरिसादयो गम्यन्ते. ‘‘सतताहितसम्भमेना’’ति इमिना उस्सुक्कत्तादयो पहीयन्तीति एवं बन्धवुत्तीति विभावादीहि बन्धत्थाभासानं मनसि यो उप्पज्जति आनन्दाभासो, सो रसाभासो सम्भोगरसाभासो वुत्तोति.
३३६. इदानि उदाहरणं दस्सेन्तो उत्तरिपि दस्सेतब्बसिङ्गारहस्सकरुणादिरसुद्देसस्स अनुरूपतो सिङ्गाररसयुत्तमेव दस्सेति ‘‘रागा’’इच्चादिना. धराय महीअङ्गनाय रागानतब्भुतसरोजमुखं रागेन अनुरागेन अभिमुखं कत्वा नमितं अच्छरियगुणोपेतपदुमसदिसाननं नो चे, रत्तवण्णं आनतं अब्भुतसरोजसङ्खतमुखं तिलोकगुरुनो भुवनत्तयानुसासकस्स सम्मासम्बुद्धस्स पादा अधिकबद्धरागा अधिकबद्धानुरागवन्ता नो चे, पुब्बकम्मेन कतअधिकरत्तवण्णा निच्चसरसेन करेन सततानुरागयुत्तेन हत्थेन नो चे, अविकलत्ता सततसम्पत्तिसहितेन किरणेन गाळ्हं आदाय गाळ्हं गहेत्वा नो चे, फुसित्वा सतताहितसम्भमेन निच्चं कतादरेन नो चे, निरन्तराहितअभिमुखभावेन सञ्चुम्बयन्ति ¶ चुम्बन्ति नो चे, ठितिक्रियासाधनत्तेन फुसन्तीति.
रागेन अनुरागेन आनतं अभिमुखीकतमिति च, अब्भुतञ्च तं सरोजञ्चेति च, तेन सदिसताय अब्भुतसरोजञ्च तं मुखञ्चेति च, रागानतञ्च तं अब्भुतसरोजमुखञ्चेति च, रागं रत्तवण्णं आनतं निन्नमिति च, तञ्च तं अब्भुतसरोजञ्चेति च, तमेव तादिसमुखसदिसत्ता मुखमिति च, तिलोकस्स गुरूति च, अधिकं कत्वा बद्धो, अत्तनो पुब्बकम्मेन वा कतो, रागो अनुरागो रत्तवण्णो वा येसमिति च, रसेन अनुरागेन सम्पत्तिया वा सह वत्तमानोति च, आहितो विहितो च सो सम्भमो आदरो तदभिमुखभावो वा चेति च विग्गहो.
एत्थ ‘‘रागानता’’तिआदिकेन सिलेसालङ्कारेन च ‘‘अब्भुतसरोजमुख’’न्ति रूपकालङ्कारेन च सम्भोगसिङ्गाररसाभासो उप्पादीयति. तादिसं इत्थिपुरिसानं सम्भोगाभावेन, तदाकारेन च कप्पितत्ता रसाभासो नामाति दट्ठब्बो. सिङ्गारस्स आयोगविप्पयोगसम्भोगवसेन तिविधत्तेपि आयोगविप्पयोगद्वयं विप्पलम्भमेवाति विप्पलम्भो, सम्भोगो चेति दुविधो होति. तेसु विप्पलम्भोव अनूनवण्णनाय भूमित्ता मनोहरो. सम्भोगो पन तादिसो न होति. सम्भोगाभासोपि हीनो होति. एवं सन्ते पयोगं कत्वा कुरुमानाय वण्णनाय उचितभावेन इहाधिगतसम्भोगसिङ्गाररसाभासेन रसिभूतालङ्कारस्स उदाहरणे रसाभासो एवं वेदितब्बो. पादानं कामुकभावाभासे च धराय कामिनीभावाभासे च वाचकपदेन अवुत्तेपि ‘‘धराय पादा तिलोकगुरुनो’’ति इदं ठपेत्वा पाणिधम्मपकासकेहि अवसेसपदेहि ञायते.
द्विन्नं ¶ अञ्ञमञ्ञं रतिआभासो ‘‘अधिकबद्धरागा रागानत’’न्ति इमेहि वुत्तो. अयं रतिआभासो इध ठायीभावो पुरिसरतिया इत्थिया च, इत्थिरतिया पुरिसस्स च आलम्बणत्ता पादकामुकधराकामिनियो द्वे अञ्ञमञ्ञं आलम्बणविभावाभासा होन्ति. रम्मदेसादिविसेसं विना अच्छरियपदुमोदयस्स अभावतो अब्भुतसरोजसद्दस्स उच्चारणेन गम्ममाना रम्मदेसादयो रतिं उद्दीपयन्तीति उद्दीपनविभावाभासा नाम. ‘‘निच्चसरसेन करेन गाळ्हमादाया’’ति इमिना करस्स सरसभावस्स च गाळ्हं गहणस्स च वुत्तत्ता हरिसादयो ञायन्ते. ‘‘सतताहितसम्भमेना’’ति इमिना उस्साहादयो ञायन्ति. तत्थ हरिसउस्साहादयो ब्यभिचारीभावाभासा नाम होन्ति. ते ब्यभिचारीभावाभासे पकासेन्तानि यथावुत्तकविवचनानि अनुभावाभासा नामाति एवं बन्धे दिस्समानठायीभावब्यभिचारीभावविभावअनुभावेहि अत्थावबोधं करोन्तानं पण्डितानं उप्पज्जमानो यो सन्तोसाभाससङ्खातो रसाभासो अत्थि, सो इध सम्भोगरसाभासोति कथितोति. ठायीभावादयो उपरि आविभविस्सन्ति.
इच्चा’नुगम्म पुरिमाचरियानुभावं,
सङ्खेपतो निगदितो’य’मलङ्कतीनं;
भेदो’परूपरि कवीहि विकप्पियानं,
को नाम पस्सितु’मलं खलु तास’मन्तं.
इति सङ्घरक्खितमहासामिपादविरचिते
सुबोधालङ्कारे
अत्थालङ्कारावबोधो नाम
चतुत्थो परिच्छेदो.
३३७. एवमुद्देसानुक्कमेन यथापटिञ्ञातं निट्ठपेत्वा इदानि निगमनपुब्बकं बहुत्तमेसं निद्दिसितुमाह ‘‘इच्चि’’च्चादि. इति ¶ इमिना वुत्तप्पकारेन पुरिमानं दण्डीआदीनं आचरियानं आनुभावं बन्धलक्खणानि अनुगम्म अनुगन्त्वा अलङ्कतीनमलङ्कारानं अयं भेदो सङ्खेपतो निगदितो कथितो. सङ्खेपतोति वुत्तो, कस्माति आह ‘‘उपरूपरी’’तिआदि. उपरूपरि दीघकालमारब्भ यावेदानि मत्थकमत्थके कवीहि विकप्पियानं पभेदियमानानं तासमलङ्कतीनं अन्तं परियन्तं पस्सितुं खलु एकन्तेन को नाम जनो अलं समत्थो.
इति महासामिनामिकायं सुबोधालङ्कारटीकायं
चतुत्थो परिच्छेदो.
३३७. एवं उद्देसक्कमेन यथापटिञ्ञाते अत्थालङ्कारे निट्ठपेत्वा इदानि निगमनमुखेन एसं अत्थालङ्कारानं बहुभावं दस्सेति ‘‘इच्चानुगम्म’’इच्चादिना. इति यथावुत्तनयेन पुरिमाचरियानुभावं पुब्बकालिकानं दण्डीभद्दपाणादीनं अलङ्कारसत्थसङ्खातानुभावं अनुगम्म अलङ्कतीनं अयं भेदो सङ्खेपतो निगदितो मया वुत्तो सङ्गहितो. कस्माति चे? उपरूपरि दीघकालतो पट्ठाय यावज्जतना कवीहि रचनाकत्तारेहि विकप्पियानं अनेकप्पकारतो कप्पियमानत्ता पुथक्करियमानानं तासमलङ्कतीनं अन्तं परियन्तं पस्सितुं खलु एकन्तेन को नाम पुग्गलो अलं समत्थोति. सङ्गहमनादियित्वा केनापि परियन्तं अधिगन्तुं न सक्काति अधिप्पायो. पुरे भवाति च, पुरिमा च ते आचरिया चेति च, तेसमानुभावोति च, विसेसतो असङ्करतो कप्पियन्ति च वाक्यं.
इति सुबोधालङ्कारनिस्सये
चतुत्थो परिच्छेदो.