📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
बालावतार
पणाम
[क]
सब्बं निरुत्तिपथपारगतं सबुद्धं,
बुद्धं तिलोकतिलकं हतपापधम्मं;
धम्मं विमुत्तिसुखदं विहताघसंघं,
संघं च निच्चमभिवन्दिय दक्खिणेय्यं.
[ख]
वुद्धिप्पत्तोस्मि मुद्धो मम वरगरवो सीलपञ्ञादिसोभे,
चन्दादिच्चेव सुद्धे वरजिनठपिते सासनाब्भे पतीते;
निस्सायेवा तिपेमा पणमिय सिरसा निच्चमेसं सरित्वा,
पादम्भोजे गुणग्गे हतदुरितमलो आनुभावेन तस्सा.
[ग]
पोराण सीहळ पदत्थ विनिच्छयञ्च,
सब्बम्पि मागधनिरुत्तिनयं पसत्थं;
अञ्ञञ्च नेकविध सक्कत सद्दसत्थं,
पारम्पराभत मतञ्च निसम्म सम्मा.
[घ]
बालावतार वरमागध सद्दसत्थे,
दुब्बोध नेकपदअत्थ विनिच्छयेन;
अत्थाय आधुनिक बालपरम्पराय,
बालावतार वरगण्ठिपदं करिस्सं.
[ङ]
निच्चं ये मेत्थ बाला वरहदययुता सुट्ठु निक्खित्तनेत्ता,
पुण्णे नानानयानं सुरतरुसदिसे धीरपासंसिये वे;
गम्भीरं दुत्तरं ते जिनवचनुदधिं तिण्णथामा भवेय्युं,
लद्धोपाया च चन्दं तदितरपचुरं सक्कतं सोतुकामा.
[च]
गन्थनिप्फत्तिया सेस – दुक्करत्तं यथावतो;
जानन्ति कुसला धीरा, नेकसत्थन्तरादिसु;
गन्थेसु गुणदोसम्पि, तेयेव विदुरा सदा.
[छ]
तस्मा एत्थ पमादादि – दोसलेसो भवे यदि;
पोराणाचेरलद्धीहि, विलोमं वा भवेय्य चे.
[ज]
गन्थन्तरं विगाहेत्वा, विचारेत्वा पुनप्पुनं;
युत्तिमेव च गण्हन्तु, हुत्वा वीमंसबुद्धिकाति.
पणाम
१. बुद्धं ¶ तिधा भिवन्दित्वा, बुद्धम्बुज विलोचनं.
बालावतारं भासिस्सं, बालानं बुद्धिवुद्धिया.