📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

बालावतार

पणाम

[क]

सब्बं निरुत्तिपथपारगतं सबुद्धं,

बुद्धं तिलोकतिलकं हतपापधम्मं;

धम्मं विमुत्तिसुखदं विहताघसंघं,

संघं च निच्चमभिवन्दिय दक्खिणेय्यं.

[ख]

वुद्धिप्पत्तोस्मि मुद्धो मम वरगरवो सीलपञ्ञादिसोभे,

चन्दादिच्चेव सुद्धे वरजिनठपिते सासनाब्भे पतीते;

निस्सायेवा तिपेमा पणमिय सिरसा निच्चमेसं सरित्वा,

पादम्भोजे गुणग्गे हतदुरितमलो आनुभावेन तस्सा.

[ग]

पोराण सीहळ पदत्थ विनिच्छयञ्च,

सब्बम्पि मागधनिरुत्तिनयं पसत्थं;

अञ्ञञ्च नेकविध सक्कत सद्दसत्थं,

पारम्पराभत मतञ्च निसम्म सम्मा.

[घ]

बालावतार वरमागध सद्दसत्थे,

दुब्बोध नेकपदअत्थ विनिच्छयेन;

अत्थाय आधुनिक बालपरम्पराय,

बालावतार वरगण्ठिपदं करिस्सं.

[ङ]

निच्चं ये मेत्थ बाला वरहदययुता सुट्ठु निक्खित्तनेत्ता,

पुण्णे नानानयानं सुरतरुसदिसे धीरपासंसिये वे;

गम्भीरं दुत्तरं ते जिनवचनुदधिं तिण्णथामा भवेय्युं,

लद्धोपाया च चन्दं तदितरपचुरं सक्कतं सोतुकामा.

[च]

गन्थनिप्फत्तिया सेस – दुक्करत्तं यथावतो;

जानन्ति कुसला धीरा, नेकसत्थन्तरादिसु;

गन्थेसु गुणदोसम्पि, तेयेव विदुरा सदा.

[छ]

तस्मा एत्थ पमादादि – दोसलेसो भवे यदि;

पोराणाचेरलद्धीहि, विलोमं वा भवेय्य चे.

[ज]

गन्थन्तरं विगाहेत्वा, विचारेत्वा पुनप्पुनं;

युत्तिमेव च गण्हन्तु, हुत्वा वीमंसबुद्धिकाति.

पणाम

. बुद्धं तिधा भिवन्दित्वा, बुद्धम्बुज विलोचनं.

बालावतारं भासिस्सं, बालानं बुद्धिवुद्धिया.