📜
१. सन्धि कण्ड
सञ्ञा
अक्खरापि ¶ अकारादयो एकचत्तालीसं सुत्तन्तोपकारा. तं यथा-अ आ-इ ई-उ ऊ-ए ओ, क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व स ह ळ अं-इति.
तत्थ ¶ अक्खरेसु ओकारन्ता अट्ठ सरा नाम. तत्थेति वत्तते.
तत्थ ¶ सरेसु लहुमत्ता अ, इ, उ इति तयो रस्सा.
तत्थ ¶ सरेसु रस्सेहञ्ञे दीघा.
संयोगतो पुब्बे एओ रस्सा इवोच्चन्ते, अनन्तरा ब्यञ्जना संयोगो. एत्थ, सेय्यो, ओट्ठो, सोत्थि.
सरे ¶ ठपेत्वा सेसा कादयो निग्गहीतन्ता ब्यञ्जना.
ब्यञ्जनानं ¶ कादयो मकारन्ता पञ्चपञ्चसो अक्खरवन्तो वग्गा.
८. वग्गानं ¶ पठमदुतिया सो चाघोसो. ळन्ताञ्ञे घोसा. घोसाघोससञ्ञा च ‘‘परसमञ्ञा पयोगे’’ति सङ्गहीता. एवं लिङ्ग, सब्बनाम, पद, उपसग्ग, निपात, तद्धित, आख्यात, कम्मप्पवचनीयादिसञ्ञा च.
अंइति ¶ अकारतो परं यो बिन्दु सूयते, तं निग्गहीतं नाम.
बिन्दु ¶ चूळामणाकारो, निग्गहीतन्ति वुच्चते.
केवलस्सा प्पयोगत्ता, अकारो सन्निधीयते.
१०. अ, कवग्ग, हा कण्डजा, इ, चवग्ग, या तालुजा, उ, पवग्गा ओट्ठजा, टवग्ग, र, ळा मुद्धजा, तवग्ग, ल, सा दन्तजा, ए कण्ठतालुजो, ओ कण्ठोट्ठजो, वो दन्तोट्ठजो.
सञ्ञा
सरसन्धि
११. लोक ¶ अग्गोइत्यस्मिं – ‘‘पुब्बमधोठित मस्सरं सरेन वियोजये’’ति पुब्बब्यञ्जनं सरतो पुथक्कातब्बं.
सरा सरे लोपं.
अनन्तरे सरे परे सरा लोपं पप्पोन्ति.
‘‘नरे ¶ परं युत्ते’’ति अस्सरो ब्यञ्जनो परक्खरं नेतब्बो लोकग्गो.
सरेत्यस्मिं ¶ ओपसिलेसिको काससत्तमी, ततो वण्णकालब्यवधाने कारियं न होति. यथा-मं अहा सीति, ‘‘पमादमनुयुञ्जन्ती’’त्यादिगाथायं ‘जना अप्पमाद’न्ति च. एवं सब्बसन्धीसु.
अनन्तरं परस्स सरस्स लोपं वक्खति, तस्मानेन पुब्बस्स लोपो ञायति, तेनेव सत्तमीनिद्दिट्ठस्स परतापि गम्यते.
१२. सरेत्यधिकारो. ¶ पन इमे पन इमेतीह-सरा लोपं इत्वेव.
वा परो असरूपो.
असमानरूपासरम्हा परो सरो वा लुप्यते, पनमे, पनिमे.
१३. बन्धुस्स ¶ इव, न उपेतीतीध –
क्वचासवण्णं लुत्ते.
सरे लुत्ते परसरस्स क्वचि असवण्णो होतीति इ उ इच्चेतेसं ठानासन्ना ए ओ. बन्धुस्सेव. नोपेति.
१४. तत्र ¶ अयं, यानि इध, बहु उपकारं, सद्धा इध, तथा उपमन्त्येतस्मिं –
दीघं.
सरे लुत्ते परो सरो क्वचि ठानासन्नं दीघं याति. तत्रायं, यानीध, बहूपकारं, सद्धीध, तथूपमं.
पुब्बो च.
सरे लुत्ते पुब्बो च क्वचि दीघं याति. किं सूध.
१६. ते ¶ अज्ज, ते अहंतेत्थ –
यमेदन्तस्सादेसो.
सरे परे अन्तस्स एकारस्स क्वचि यो आदेसो होति, त्यज्ज, ‘‘दीघ’’न्ति ब्यञ्जने परे क्वचि दीघो, त्याहं.
क्वचीति किं. नेत्थ.
१७. सो ¶ अस्स, अनु एतित्येत्थ –
वमोदुदन्तानं.
सरे परे अन्तो कारुकारानं क्वचि वो आदेसो होति. स्वस्स, अन्वेति.
क्वचीति किं. तयस्सु, समेतायस्मा.
१८. इध ¶ अहं तीध –
दो धस्स च.
सरे परे धस्स क्वचि दो होति. दीघे – इदाहं. क्वचीति किं. इधेव. चकारेन ब्यञ्जनेपि, इध भिक्खवे.
१९. पति अन्तुं, वुत्ति अस्सेतीह –
इवण्णो यन्नवा.
सरे परे इवण्णस्स यो नवा होति. कत यकारस्स तिस्स ‘‘सब्बो चन्ती’’ति क्वचि चादेसे ‘‘परद्वेभावो ठाने’’ति सरतो परब्यञ्जनस्स ठानासन्नवसा द्वित्तं. पच्चन्तं, वुत्यस्स.
नवाति किं. पटग्गि,
एत्थ ‘‘क्वचि पटि पतिस्से’’ति पतिस्स पटि, वण्णग्गहणं सब्बत्थ रस्सदीघ सङ्गहणत्थं.
२०. यथा ¶ एवेतीह –
एवादिस्स रि पुब्बो च रस्सो.
सरतो परस्स एवस्सादिएकारो रित्तं नवा याति. पुब्बो च ठानासन्नं रस्सं. यथरिव. यथेव.
२१. न ¶ इमस्स, ति अङ्गिकं, लहु एस्सति, अत्थ अत्थं, इतो आयति, तस्मा इह, सब्भि एव, छ अभिञ्ञा, पुथ एव, पा एवतीह वा त्वेव –
य व म द न त र ळा चागमा.
सरे परे यादयो आगमा वा होन्ति, चकारेन गो च. नयिमस्स, तिवङ्गिकं, लहुमेस्सति, अत्तदत्थं, इतोनायति, तस्मातिह, सब्भिरेव, छळभिञा, पुथगेव, ‘‘रस्स’’न्ति ब्यञ्जने परे क्वचि रस्सो. पगेव.
वाति किं. छ अभिञ्ञा, पुथ एव, पा एव.
एत्थ ‘‘सरे क्वची’’ति सरानं पकति होति, सस्सरूपमेव, न विकारोत्यत्थो.
२२. अभि ¶ उग्गतोत्यत्र –
‘‘अब्भो अभी’’ति अभिस्स अब्भो. अब्भुग्गतो.
सरसन्धि
ब्यञ्जनसन्धि
२३. ब्यञ्जनेत्यधिकारो. क्वचीत्वेव. सो भिक्खु, कच्चि नु त्वं, जानेम तन्तीह –
लोपञ्च तत्राकारो.
ब्यञ्जने परे सरानं क्वचि लोपोहोति, तत्र लुत्ते ठाने अकारागमो, चकारेन ओकारुकारापि. सभिक्खु कच्चिनो त्वं, जानेमु तं.
क्वचीति किं, सोमुनि.
२४. उघोसो ¶ , आखातन्तीह – द्वेभावे ठाने इत्वेव.
वग्गे घोसाघोसानं ततियपठमा.
वग्गे घोसाघोसानं चतुत्थदुतियानं तब्बग्गे ततियपठमा होन्ति यथासङ्ख्यं युत्ते ठाने, उग्घोसो, रस्से अक्खातं.
२५. पर ¶ सहस्सं, अतिप्पखोतीह – ‘‘क्वचि ओ ब्यञ्जने’’ति ओकारागमो. परोसहस्सं. गागमे च, अतिप्पगोखो.
२६. अव नद्धात्यत्र – ‘‘ओ अवस्से’’ति क्वचि अवस्स ओ. ओनद्धा.
क्वचीति किं. अवसुस्सतु.
ब्यञ्जनसन्धि.
निग्गहीतसन्धि
२७. निग्गहीतन्त्यधिकारो ¶ . किं कतो, सं जातो, सं ठितो, तं धनं, तं मित्तन्तिह –
वग्गन्तं वा वग्गे.
वग्गब्यञ्जने परे बिन्दुस्स तब्बग्गन्तो वा होति. किङ्कतो, सञ्जातो, सण्ठितो, तन्धनं, तम्मित्तं.
वाति किं. न तं कम्मं.
वाकारेनेव ले लो च. पुल्लिङ्गं.
२८. वात्यधिकारो ¶ . एवं अस्स, एतं अवोचेतीह –
मदा सरे.
सरे परे बिन्दुनो म दा वा होन्ति. एवमस्स, एतदवोच.
वाति किं. मं अजिनि.
एहेञं.
एकारे, हे च परे बिन्दुनो ञो वा होति. द्वित्ते – तञ्ञेव, तमेव. तञ्हि, तं हि.
सये च.
यकारे परे तेन सह बिन्दुनो ञो वा होति. द्वित्ते – सञ्ञोगो, संयोगो.
३१. चक्खु अनिच्चं, अव सिरोतीह - आगमो, क्वचित्वेव.
निग्गहीतञ्च.
सरे, ब्यञ्जने वा परे क्वचि बिन्द्वागमो होति. चक्खुंअनिच्चं, अवंसिरो.
३२. विदूनं ¶ अग्गं, तासं अहंतीह –
‘‘क्वचि लोपं’’ति सरे बिन्दुलोपो, विदूनग्गं. दीघेतासाहं.
३३. बुद्धानं सासनं, सं रागोतीह –
‘‘ब्यञ्जने चे’’ति बिन्दुलोपो, बुद्धानसासनं. दीघेसारागो.
परो वा सरो.
बिन्दुतो परो सरो वा लुप्यते, बीजंव.
ब्यञ्जनो च विसञ्ञोगो.
बिन्दुतो परे सरे लुत्ते संयोगो ब्यञ्जनो विनट्ठसंयोगो होतीति पुब्बसलोपो. एवंस.
निग्गहीतसन्धि.
वोमिस्सक सन्धी
इधानिद्दिट्ठा ¶ सन्धयो वुत्तानुसारेन ञे य्या, यथा – यदि एवं, बोधि अङ्गातीह – यादेसे इमिना सुत्तेन दयकारसंयोगस्स जो, धयकारसंयोगस्स झो, द्वित्ते – यज्जेवं, बोज्झङ्गा.
३७. असदिससंयोगे ¶ एकसरूपता च.
परि एसनातीह – यादेसे रकारस्स यो, पय्येस ना.
३८. वण्णानं ¶ बहुत्तं, विपरीतता च.
सरति, इति एव, सा इत्थी, बुसं एव, बहु आबाधो, अधि अभवि, सुखं, दुक्खं, जीवोतीह –
मागमो सकारे अकारस्स उ च, सुमरति.
इस्स वो, इत्वेव.
परलोपे आकारस्स ओ, सोत्थी.
मादेसे ¶ , पुब्बदीघे च एकारस्स इ. बुसामिव.
वादेसे हवकारविपरिययो. बह्वाबाधो.
अधिस्स क्वचि अद्धो, दीघे-अद्धाभवि.
बिन्दुनो, ओकारस्स च ए. सुखे, दुक्खे, जीवे.
३९. रदानं ¶ ळो, पटिबोधो, परिळाहो.
४०. सरे, ब्यञ्जने वा परे बिन्दुनो क्वचि मो. मम अभासि, बुद्धम सरणं, पुब्बे मो परं न नेतब्बो अयुत्तत्ता.
४१. बिन्दुतो परसरान मञ्ञस्सरतापि.
तं इमिना, एवं इमं, किं अहं तीह-इस्स अ. तदमिना.
इस्स उ, अकारस्स च ए, बिन्दुलोपादो. एवुमं, केहं.
४२. वाक्यसुखुच्चारणत्थं, छन्दहानित्थञ्च वण्णलोपोपि.
पटिसङ्खाय योनिसोतीह – पुब्बयलोपो, पटिसङ्खायोनिसो.
४३. अलाबूनित्यादो ¶ अकारलोपो. लाबूनि सीदन्ति, सिला प्लवन्ति.
अकरम्हसे तेत्यादो सकारे गरुनो एकारस्स इमिना लहुअकारो, अकरम्हस ते किच्चं.
४५. अक्खरनियमो ¶ छन्दं, गरुलहुनियमो भवे वुत्ति,
दीघो, संयोगादिपुब्बो रस्सो च गरु, लहु तु रस्सो. यथा- आ, अस्स, अं, अ.
एवमञ्ञापि ¶ विञ्ञेय्या, संहिता तन्तिया हिता;
संहिताति च वण्णानं, सन्निधब्यवधानतो.
वोमिस्सकसन्धि.