📜
३. समासकण्ड
समासलक्खणादि
२०२. नामानं ¶ समासो युत्तत्थोत्यधिकारो. समासोति भिन्नत्थानं पदान मेकत्थता. युत्तत्थोति अञ्ञमञ्ञसम्बन्धत्थो.
विभासात्यधिकातब्बं ¶ वाक्यत्थं.
कम्मधारयसमास
२०३. ‘‘महन्तो च सो वीरो चा’’ति वाक्ये –
द्विपदे तुल्याधिकरणे कम्मधारयो.
भिन्नप्पवत्तिनिमित्ता ¶ सद्दा एकस्मिं वत्थुनि पवत्ता तुल्याधिकरणा, विसेसनविसेसस्सभूता समानाधिकरणा द्वे पदा यदा समस्यन्ते, तदा सो समासो कम्मधारयो
नाम ¶ , इध वा समाससुत्तानि सञ्ञाद्वारेन समासविधायकानि.
अग्गहितविसेसना ¶ बुद्धि विसेस्सम्हि न उप्पज्जतीति विसेसनं पुब्बं होति, समासेनेव तुल्याधिकरणत्तस्स वुत्तत्ता तप्पकासनत्थं पयुत्ता समासतो अतिरित्ता च सो इच्चेते ‘‘वुत्तट्ठानमप्पयोगो’’ति ञाया नप्पयुज्जन्ते. एवमञ्ञत्र.
तेसं विभत्तियो लोपा च.
तेसं युत्तत्थानं समासानं पुब्बुत्तरपदानं विभत्ती लुप्यन्ते, चकारेन क्वचि न.
ततो महन्त वीर इति च रूपप्पसङ्गे –
पकति चस्स सरन्तस्स.
विभत्तीसु ¶ लुत्तासु सरन्तस्स पुब्बभूतस्स, परभूतस्स च अस्स समासपदस्स पकति होतीतीह लुत्ताकारा पुनानीयन्ते.
ततो महन्त वीरइति ठिते –
‘‘महतं ¶ महा तुल्याधिकरणे पदे’’ति महन्तस्स महा.
तद्धित समास कितका नामंवातवेतुनादीसु च.
तद्धितादयो नामं इव दट्ठब्बा तवेप्पभुतिपच्चये वज्जेत्वा.
ततो ¶ वत्तिच्छाय स्यादि. महावीरो, महावीराइच्चादि.
२०४. कम्मधारयो ¶ द्वन्दो च, तप्पुरिसो च लाभिनो.
तयो परपदे लिङ्गं, बहुब्बीहि पदन्तरे.
२०५. रत्ता च सा पटी चाति रत्तपटी, महन्ती च सा सद्धा चाति महासद्धा. एत्थ ‘‘कम्मधारयसञ्ञे चे’’ति पुब्बपदे पुमेव कते आईपच्चयानं निवुत्ति.
२०६. नीलञ्च तं उप्पलञ्चाति नीलुप्पलं, सत्थीव सत्थि, सत्थि च सा सामा चाति सत्थिसामा. मुखमेव चन्दो मुखचन्दो.
विसेसनविसेस्सानं ¶ यथेच्छत्ता क्वचि विसेसनं परं होति, खत्तियभूतोइच्चादि, इच्छा च यथातन्ति.
उभे तप्पुरिस समास
२०७. नसद्दा सि, तस्स लोपो. न सुरो असुरो.
एत्थ कम्मधारये कते – ‘‘उभे तप्पुरिसा’’ति तप्पुरिससञ्ञा. ‘‘अत्तन्नस्स तप्पुरिसे’’ति नस्स अ. न अस्सो अनस्सो. एत्थ ‘‘सरे अन’’ति नस्स अन.
२०८. ‘‘नामानं ¶ समासो’’ति सुत्ते द्विधाकते अयुत्तत्थानम्पि क्वचि समासो. न पुन गेय्या अपुनगेय्या गाथेत्यादि. एत्थ गेय्येन सम्बन्धो न-सद्दो अयुत्तत्थेनापि पुनेन योगविभागबला समस्यते.
दिगुसमास
२०९. तयो ¶ लोका समाहटा तिलोकं.
एत्थ ‘‘सङ्ख्यापुब्बो दिगू’’ति कम्मधारयस्स दिगुसञ्ञा. ‘दिगुस्सेकत्तं’’ति एकत्तं, नपुंसकत्तञ्च.
सुद्धतप्पुरिससमास
२१०. तप्पुरिसा ¶ त्वेव.
अमादयो परपदेहि.
दुतियन्तादयो परपदेहि नामेहि यदा समस्यन्ते, तदा सो समासो तप्पुरिसो नाम.
गामं ¶ गतो गामगतो.
‘‘पस्स वासिट्ठ गामं, गतो तिस्सो सावत्थिं’’त्य त्रायुत्तत्थताय न समासो. तथा ञ्ञत्र ञेय्यं.
२११. रञ्ञा ¶ हतो राजहतो.
किच्चन्तेहि भीयो अधिकत्थवचने.
तब्ब, अनीय, ण्य, तेय्य, रिच्चप्पच्चया किच्चा. थुतिनिन्दत्थमज्झारोपितत्थं वचनं अधिकत्थवचनं. सोणलेय्यो कूपोइच्चादि. सोणेहि यथा लिय्हते, तथा पुण्णत्ता थुति. तेहि उच्छिट्ठत्ता निन्दा च.
दधिना उपसित्तं भोजनं दधिभोजनं, समासपदेनेव उपसित्तक्रियाय कथना नत्थेत्थायुत्तत्थता. उपसित्तसद्दाप्पयोगो पुब्बेव.
२१२. करणे ¶ तु-असिना कलहो असिकलहो.
२१३. बुद्धस्स देय्यं बुद्धद्देय्यं, परस्सपदं, एत्थ विभत्यलोपो. एवं अत्तनोपदमिच्चादि.
२१४. चोरस्मा ¶ भयं चोरभयं. एवं बद्धनमुत्तोच्चादि.
‘‘ब्राह्मणस्स कण्हा दन्ता’’ इच्चत्र दन्तापेक्खा छट्ठीति कण्हेन सम्बन्धाभावा न समासो. यदा तु कण्हा च ते दन्ता चेति कम्मधारयो, तदा छट्ठी कण्हदन्तापेक्खाति ब्राह्मणकण्हदन्ताति समासो होतेव.
२१६. ‘‘रञ्ञो ¶ मागधस्स धन’’ न्त्यत्र रञ्ञोति छट्ठी धन मपेक्खते, न मागधं. राजा एव मागधसद्देन वुच्चतेति भेदाभावा सम्बन्धाभावोति तुल्याधिकरणेन मागधेन सह राजा न समस्यते. द्विट्ठो हि सम्बन्धो.
रञ्ञो ¶ अस्सो पुरिसो चे’’ त्य त्र रञ्ञो अस्सो, रञ्ञो पुरिसो ति च पच्चेकं सम्बन्धतो सापेक्खता अत्थीति न समासो. ‘‘अस्सो च पुरिसो चा’’ति द्वन्दे कते तु राजस्सपुरिसाति होतेव, अञ्ञानपेक्खत्ता.
‘‘रञ्ञो गरुपुत्तो’’ इच्चत्र राजापेक्खिनोपि गरुनो
पुत्तेन ¶ सह समासो, गमकत्ता. गमकत्तम्पि समासस्स निबन्धनं. तत्थ गरुनो पुत्तोति विग्गहो, एवमञ्ञत्र.
क्वचि निन्दायं - कूपे मण्डूको विय कूपमण्डूको. एवं नगरकाको इच्चादि. अत्रोपमाय निन्दा गम्यते.
अन्तेवासिको त्यादो विभत्त्यलोपो.
बहुब्बीहिसमास
अप्पठमन्तान ¶ मञ्ञेसं पदानं अत्थेसु द्वे वा बहूनि वा नामानि यदा समस्यन्ते, तदा सो समासो बहुब्बीहि नाम.
आगता समणा यं सा आगतसमणो, विहारो.
२१९. जितानि ¶ इन्द्रियानि येन सो जितिन्द्रियो, भगवा. आहितो अग्गि येन सो आहितग्गि. अग्याहितो वात्यादो यथेच्छं विसेसनस्स परता.
२२०. करणे तु-छिन्नो रुक्खो येन सो छिन्नरुक्खो, फरसु.
२२१. दिन्नो सुङ्को यस्स सो दिन्नसुङ्को, राजा.
२२२. निग्गता जना यस्मा सो निग्गतजनो, गामो.
२२३. दस ¶ बलानि यस्स सो दसबलो, भगवा. नत्थि समो यस्स सो असमो. एत्थ ‘‘अत्तन्नस्सा’’ति योगविभागेन नस्स अ.
पहूता जिव्हा यस्स सो पहूतजिव्हो, महन्ती पञ्ञा यस्स सो महापञ्ञो. द्वीसु ‘‘इत्थियम्भासितपुमित्थीपुमाव चे’’ति पुम्भावातिदेसा पुब्बुत्तरपदेसु आईप्पच्चयानमभावो.
२२४. ‘‘क्वचि ¶ समासन्तगतानमकारन्तो’’ति अन्तस्स अत्तं. कारग्गहणेन आ इ च. इत्थियमिवण्णन्ता, त्वन्तेहि च कप्पच्चयोपि. यथा - विसालं अक्खि यस्स सो विसालक्खो, पच्चक्खधम्मा, सिलोपो. सोभनो गन्धो यस्स सो ¶ सुगन्धि. बहुकन्तिको, बहुनदिको, समुद्दो. एत्थ यदादिना रस्सो. बहुकत्तुको. मत्ता बहवो मातङ्गा यस्मिं तं मत्तबहुमातङ्गं, वनं.
तुल्याधिकरणो.
२२५. सुवण्णस्स ¶ विय वण्णो यस्स सो सुवण्णवण्णो. वजिरं पाणिम्हि यस्स सो वजिरपाणि. उरसि लोमानि यस्स सो उरसिलोमो. एत्थ विभत्यलोपो.
‘‘अत्थेसू’’ति बहुत्तग्गहणेन क्वचि पठमन्तानम्पि. सह हेतुना यो वत्तते सो सहेतुको, ‘‘यदा’’ दिना सहस्स सो.
२२६. सत्त ¶ वा अट्ठ वा सत्तट्ठ, मासा, एत्थञ्ञपदत्थो वा सद्दस्सत्थो. दक्खिणस्सा च पुब्बस्सा च दिसाय यं अन्तरालं, सा दक्खिणपुब्बा, दिसा.
भिन्नाधिकरणो.
अप्पठमन्तानन्ति किं, देसितो बुद्धेन यो धम्मो.
द्वन्दसमास
समुच्चयो ¶ , ति पिण्डीकरणं एकविभत्तिकानं नामानं यो समुच्चयो, सो द्वन्दो नाम, इदं सुत्तं बहुवचनविसयं.
चन्दो च सूरियो च चन्दसूरिया. तिट्ठन्ति त्यादि-
क्रियासम्बन्धसामञ्ञतो ¶ अत्थेत्थापेकत्थता, एवं नरनारियो, अक्खरपदानि.
२२८. तथा द्वन्दे पाणि तुरिय योग्ग सेनङ्ग खुद्दजन्तुक विविध विरुद्ध विसभागत्थादीनञ्च.
विविधेनाकारेन विरुद्धा विविधविरुद्धा, सभागा सदिसा, विविधा च ते सभागा चेति विसभागा. यथा दिगुसमासे, तथा द्वन्दे पाण्यङ्गत्थादीनं एकत्तं, नपुंसकत्तञ्च होति.
चक्खुसोतं, गीतवादितं, युगनङ्गलं, हत्थस्सं, असिचम्मं, डंसमकसं, कोकालूकं.
नामरूपं ¶ , नामं नमनलक्खणं, रूपं रुप्पनलक्खणं. एवमेते धम्मा लक्खणतो विविधा, परमत्थतो सभागा च.
आदिसद्देनाञ्ञत्थापि ¶ . यथा - भिन्नलिङ्गानं - इत्थिपुमं. यदादिना रस्सो, दासिदासं, पत्तचीवरं. गङ्गासोणं.
सङ्ख्यापरिमाणानं - तिकचतुक्कं.
सिप्पीनं - वेणरथकारं.
लुद्दकानं - साकुन्तिक मागविकं.
अप्पाणिजातीनं - आरसत्थि.
एकज्झायनब्राह्मणानं - कठकालापं इच्चादि.
२२९. विभासा रुक्ख तिण पसु धन धञ्ञ जनपदादीनञ्च.
द्वन्दे ¶ रुक्खादीनं एकत्तं नपुंसकत्तञ्च वा होति.
धवखदिरं, धवखदिरा, मुञ्जपब्बजं, मुञ्जपब्बजा, अजेळकं, अजेळका, हिरञ्ञसुवण्णं, हिरञ्ञसुवण्णानि, सालियवं, सालियवा.
कासिकोसलं ¶ कासिकोसला.
आदिसद्देन अञ्ञेसुपि वा. यथा – निच्चविरोधीनमद्दब्बानं - कुसलाकुसलं, कुसलाकुसलानि.
सकुणीनं - बकबलाकं, बकबलाका.
ब्यञ्जनानं - दधिघतं, दधिघतानि.
दिसानं - पुब्बापरं, पुब्बापरा इच्चादि.
अब्ययीभावसमास
२३०. अधिसद्दा ¶ स्मिं, तस्स लोपो. अधिसद्देन तुल्याधिकरणत्ता इत्थिसद्दापिस्मिं. निच्चसमासत्ता आधारभूतायमित्थियन्ति पदन्तरेन विग्गहो. अधि इत्थियन्ति ठिते –
उपसग्गनिपातपुब्बको अब्ययीभावो.
उपसग्गादिपुब्बको सद्दो विभत्यत्थादीसु समासो होति, अब्ययीभावसञ्ञो च.
‘‘सो नपुंसकलिङ्गो’’ति अब्ययीभावो नपुंसकलिङ्गो, यदादिना एकवचनो च.
‘‘सरो ¶ रस्सो नपुंसके’’ति रस्सो.
अञ्ञस्मा लोपो च.
अनकारन्ता अब्ययीभावा परा सब्बा विभत्ती लुज्जरे. अधित्थि, विभत्तीनमत्थो आधारादि.
इधाधिसद्दो आधारेवत्तते, अधित्थिइच्चेतं पदं इत्थिय मिच्चेतमत्थं वदति.
समीपं ¶ नगरस्स उपनगरं. ‘‘अंविभत्तीनमकारन्तब्ययीभावा’’ति विभत्तीनं क्वचि अं.
क्वचीति किं. उपनगरे.
अभावो मक्खिकानं निम्मक्खिकं रस्सो. अनुपुब्बो थेरानं अनुथेरं, अनतिक्कम्म सत्तिं यथासत्ति.
ये ¶ ये बुड्ढा यथाबुड्ढं, विच्छायं.
यत्तको परिच्छेदो जीवस्स यावजीवं, अवधारणे.
आ पब्बता खेत्तं आपब्बतं खेत्तं, मरियादायं, वज्जमाना सीमा मरियादा, पब्बतं विनात्यत्थो.
आ जलन्ता सीतं आजलन्तं सीतं, अभिविधिम्हि, गय्हमाना सीमा अभिविधि, जलन्तेन सहेत्यत्थो.
आसद्दयोगे ‘‘धातुनामा’’दिना अपादानविधानेनेव वाक्यम्पि सिद्धं. तथाञ्ञत्र.
२३१. ‘‘उत्तमो ¶ वीरो पवीरो’’ इच्चादो पन पुब्बपदत्थप्पधानत्ताभावाब्ययीभावाभावो कम्मधारयोएव. एवं विसिट्ठो धम्मो अभिधम्मो. कुच्छितं अन्नं कदन्नं. एत्त्थ ¶ ‘‘कद कुस्सा’’ति सरे कुस्स कदादेसो.
अप्पकं लवणं कालवणं, एत्थ ‘‘काप्पत्थेसु चा’’ति कुस्स का, बहुवचनेनाञ्ञत्रापि क्वचि. कुच्छितो पुरिसो कापुरिसो, कुपुरिसो वा, एवमसुरादि.
पुब्बपरूभयमञ्ञपदत्थ - प्पधानाब्ययीभाव समासो;
कम्मधारयक तप्पुरिसा द्वे, द्वेन्दो च बहुब्बीहि च ञेय्या.
समासो.