📜
४. तद्धितकण्ड
अपच्चतद्धित
छट्ठन्ता ¶ सद्दा ‘‘तस्सापच्च’’मिच्चस्मिं अत्थे णो वा होति. वाति वाक्यत्थं. णेनेवापच्चत्थस्स वुत्तत्ता अपच्चसद्दाप्पयोगो.
‘‘तेसं विभत्या’’ दो तेसंगहणेन विभत्तिलोपो. तथोत्तरत्र.
‘‘तेसं णो लोपं’’ति पच्चयानं णस्स लोपो.
‘‘वुद्धादिसरस्स वा संयोगन्तस्स सणे चे’’ति सणकारे परे असंयोगन्तस्सादिसरस्स वुद्धि.
तस्सापनियमे –
अयुवण्णानञ्चायो वुद्धि.
अकारिवण्णुवण्णानं आएओवुद्धियो होन्ति, चसद्देन क्वचि न.
सरलोपादि, तद्धितत्ता नाममिव कते स्यादि.
तद्धिताभिधेय्यलिङ्ग–विभत्तिवचना ¶ सियुं.
समूहभावजा भीयो, सकत्थे ण्यो नपुंसके.
ता तुत्थियं निपाता ते, धामिथंपच्चयन्तका.
वसिट्ठस्सापच्चं ¶ पोसो वासिट्ठो, इत्थी वासिट्ठी, नपुंसकं वासिट्ठं. विकप्पविधानतो तद्धितेन समासस्साच्चन्तं बाधाया भावा वसिट्ठा पच्चन्तिपि होति.
नपुंसकेन वापीति, सद्दसत्थविदू विदुं.
२३३. वा ¶ अपच्चेति चाधिकारो.
णायन णान वच्छादितो.
वच्छादितो गोत्तगणतो णायनो णानो च वा होति.
अपच्चं पपुत्तप्पभुति गोत्तं. कच्चस्सापच्चं कच्चायनो, कच्चानो वा. संयोगन्तत्ता न वुद्धि.
२३४. ‘‘णेय्यो ¶ कत्तिकादीही’’ति णेय्यो, विनताय अपच्चं वेनतेय्यो विनतेय्यो वा. न पक्खे वुद्धि, णेय्योति योगविभागेन ‘‘तस्स दीयते’’ त्यत्थेपि णेय्यो, दक्खिणा दीयते यस्स सो दक्खिणेय्यो.
अकारन्ततो ¶ अपच्चे णि वा होति, पुन वासद्देन णिको, अकारन्ता अनकारन्ता च बोपि.
दक्खि, सक्यपुत्तिको, मण्डब्बो, भातुब्बो. द्वित्तं.
२३६. ‘‘णवो ¶ पग्वादीही’’ ति णवो. मनुनो अपच्चं माणवो.
२३७. ‘‘णेर ¶ विधवादितो’’ति णेरो, सामणेरो.
संसट्ठादिअनेकत्थतद्धित
२३८. ‘‘येन ¶ वा संसट्ठं तरति चरति वहति णिको’’ति णिको. वाकारेन नेकत्थेनेकपच्चया च. घतेन संसट्ठो घातिको, ओदनो. उळूपेन तरतीति ओळूपिको, उळूपिको वा, न पक्खे वुद्धि.
सकटेन चरतीति साकटिको. सीसेन वहतीति सीसिको, न वुद्धि.
इत्थिलिङ्गतो एय्यको, णको च. चम्पायं जातो चम्पेय्यको. एवं बाराणसेय्यको. णको – कुसिनारायं वसतीति कोसिनारको. जनपदतो णको च – मगधेसु वसति, तेसं इस्सरो वा मागधको.
तज्जातिया ¶ विसिट्ठत्थे आजानीयो. अस्सजातिया विसिट्ठो अस्साजानीयो. ञो - अग्गन्ति जानितब्बं अग्गञ्ञं, द्वित्तं.
२३९. तमधीते तेन कतादिसन्निधाननियोगसिप्पभण्ड जीविकत्थेसु च.
तं ¶ अधीते इच्चादीस्वत्थेसु आदिसद्देन हतादीसु च णिको वा होति. अभिधम्ममधीतेति आभिधम्मिको, अभिधम्मिको वा, न पक्खे वुद्धि. वचसा कतं कम्मं वाचसिकं. एवं मानसिकं, एत्थ –
‘‘स ¶ सरे वागमो’’तीहानुवत्तितादिसद्देन सागमो.
सरीरे सन्निधाना वेदना सारीरिका. द्वारे नियुत्तो दोवारिको, एत्थ- ‘‘मायूनमागमो ठाने’’ति वकारतो पुब्बे ओकारागमो.
सिप्पन्ति ¶ गीतादिकला, वीणा अस्स सिप्पन्ति वेणिको, अत्र वीणेति वीणावादनं. गन्धो अस्स भण्डन्ति गन्धिको, मगे हन्त्वा जीवतीति मागविको, वकारागमो. जालेन हतो जालिको, सुत्तेन बद्धो सुत्तिको, चापो अस्स आयुधन्ति चापिको, वातो अस्स आबाधो अत्थीति वा वातिको, बुद्धे पसन्नो बुद्धिको, वत्थेन कीतं भण्डं वत्थिकं.
कुम्भो ¶ अस्स परिमाणं, त मरहति, तेसं रासि वा कुम्भिको. अक्खेन दिब्बतीति अक्खिको, मगधेसु वसति, जातोति वा मागधिको इच्चादि.
२४०. ण रागा तेन रत्तं तस्सेदमञ्ञत्थेसु च.
तेन ¶ रत्तं त्याद्यत्थेसु णो वा होति. कसावेन रत्तं कासावं.
एवं ¶ नीलं पीतमिच्चादि. न वुद्धि, महिसस्स इदं माहिसं, सिङ्गं.
एवं ¶ राजपोरिसं, एत्थ ‘‘अयुवण्णानञ्चा’’ दो पुन वुद्धिग्गहणेन उत्तरपदस्स वुद्धि. मगधेहि आगतो, तत्र जातो, तेसं इस्सरो, ते अस्स निवासोति वा मागधो, कत्तिकादीहि युत्तो कत्तिको, मासो.
बुद्धो ¶ अस्स देवताति बुद्धो. ब्याकरणं अवेच्च अधीतेति वेय्याकरणो. एत्थ ‘‘मायूनमा’’दिना यकारतो पुब्बे ए आगमो, यस्स द्वित्तं. सगरेहि निब्बत्तो सागरोइच्चादि.
जातादीसु ¶ इमो इयो च होति, चसद्देन कियो च. पच्छा जातो पच्छिमो, मनुस्सजातिया जातो मनुस्सजातियो. अन्ते नियुत्तो अन्तिमो, अन्तियो.
एवं अन्धकियो. पुत्तो अस्स अत्थीति पुत्तिमो, पुत्तियो. एवं कप्पियो.
२४२. ‘‘तदस्सट्ठानमीयो ¶ चे’’ति ईयो, चकारेन हिताद्यत्थेपि, बन्धनस्स ठानं बन्धनीयं, चङ्कमनस्स हितं चङ्कमनीयं.
२४३. ‘‘आलु ¶ तब्बहुले’’ति आलु. अभिज्झाबहुलो अभिज्झालु.
विसेसतद्धित
२४४. विसेसे तरतमिस्सिकियिट्ठा.
अतिसयत्थे तरादयो होन्ति.
अयमेतेसं ¶ अतिसयेन पापोति पापतरो, पापतमो, पापिस्सिको, पापियो, पापिट्ठो वा.
‘‘वुद्धस्स ¶ जो इयिट्ठेसू’’ति वुद्धस्स जादेसे – ‘‘सरलोपा’’दो पकतिग्गहणेन पकत्यभावा इस्स ए. जेय्यो, जेट्ठो.
एवं ‘‘पसत्थस्स सो चे’’ति सादेसे सेय्यो, सेट्ठो.
अस्सत्थितद्धित
२४५. ‘‘तदस्सत्थीति ¶ वी चे’’ति वी. मेधा अस्स अत्थीति मेधावी.
२४६. एवं ¶ ‘‘तपादितो सी’’ति सी, द्वित्तं, तपस्सी.
२४७. ‘‘दण्डादितो ¶ इक ई’’ति इको, ई च. दण्डिको, दण्डी.
२४८. ‘‘गुणादितो वन्तू’’ति वन्तु. गुणवा, पञ्ञवा. यदादिना रस्सो.
२४९. ‘‘सत्यादीहि ¶ मन्तू’’ति मन्तु. सतिमा, भानुमा.
२५०. ‘‘आयुस्सुकारास्मन्तुम्ही’’ति ¶ उस्स अस. आयस्मा.
२५१. ‘‘सद्धादितो ण’’ इति णो. सद्धो.
२५२. ‘‘तप्पकतिवचने ¶ मयो’’ति मयो. सुवण्णेन पकतं सोवण्णमयं, सुवण्णमयं वा. पक्खे - यदादिना वुद्धि.
एतेसमो लोपे.
विभत्तिलोपे मनादीनमन्तस्स ओ होति. मनोमयं.
सङ्ख्यातद्धित
२५३. सङ्ख्यापूरणे ¶ त्यधिकारो.
‘‘द्वितीहि तियो’’ति तियो, ‘‘तिये दुतापि चे’’ति द्वितीनं दुता. द्विन्नं पूरणो दुतियो, एवं ततियो.
२५४. ‘‘चतुच्छेहि थठा’’ति थठा. चतुत्थो, छट्ठो.
२५५. तेसमड्ढूपपदेन अड्ढुड्ढ दिवड्ढ दियड्ढाड्ढतिया.
चतुत्थ ¶ दुतिय ततियानं अड्ढूपपदेन सह अड्ढुड्ढ दिवड्ढ दियड्ढाड्ढतिया होन्ति.
अड्ढेन चतुत्थो अड्ढुड्ढो, अड्ढेन दुतियो दिवड्ढो, दियड्ढो वा, अड्ढेन ततियो अड्ढतियो.
२५६. ‘‘सङ्ख्यापूरणे ¶ मो’’ति मो, पञ्चमो. इत्थियं पञ्चन्नं पूरणी पञ्चमी.
एको च दस चाति द्वन्दे कते –
द्वेकट्ठानमाकारो वा.
सङ्ख्याने उत्तरपदे द्विएकअट्ठइच्चेतेस मन्तस्स आ वा होति. एकादस पञ्चीव. एवं द्वादस.
यदादिना तिस्स तेआदेसे ‘‘एकादितो दस्स र सङ्ख्याने’’ति दससद्दे दस्स रो. तेरस.
२५७. ‘‘चतूपपदस्स ¶ लोपो तुत्तरपदादिचस्स चुचोपि नवा’’ति चतुसद्दे तुस्स लोपो चस्स चु च. चुद्दस.
‘‘दसे सो निच्चञ्चे’’ति छस्स सोआदेसे – ‘‘ळ दरानं’’ति दससद्दे दस्स ळो. सोळस, अट्ठारस.
२५८. ‘‘वीसति ¶ दसेसु बा द्विस्स तू’’ति द्विस्स बा. बावीसति, एकादसन्नं पूरणो एकादसमो.
२५९. ‘‘एकादितो दसस्सी’’ति इत्थियं ई. एकादसी इच्चादि.
‘‘द्वादितो कोनेकत्थे चे’’ति को, द्वे परिमाणानि अस्सेति द्विकं. एवं तिकादि.
२६०. ‘‘समूहत्थे ¶ कण्णा’’ति कण च, णो च. मनुस्सानं समूहो मानुस्सको, मानुस्सो वा.
णे कते – ‘‘झलानमियुवा सरे वा’’ तीह वाकारेन इस्स अयादेसे – द्वयं, तयं. एवं ‘‘गामजनबन्धुसहायादीहि ता’’ति ता. गामता, नागरता.
भावतद्धित
भावत्थे ण्यत्तता होन्ति. तुसद्देन त्तनो च. सकत्थादीसुपि ण्यो, सकत्थे ता च.
होन्त्यस्मा ¶ सद्दञाणानि,
भावो सा सद्दवुत्तिया;
निमित्तभूतं नामञ्च,
जाति दब्बं क्रिया गुणो.
२६३. यथा ¶ – चन्दस्स भावो चन्दत्तं. इह नामवसा चन्दसद्दो चन्दद्दब्बे वत्तते, निमित्तस्स रूपानुगतञ्च ञाणं. एवं मनुस्सत्तन्ति मनुस्सजातिवसा. यदादिना ईस्स रस्से – दण्डित्तन्ति दण्डद्दब्बसम्बन्धा. पाचकत्तन्ति पचनक्रियासम्बन्धा. नीलत्तन्ति नीलगुणवसा.
एवं ण्यादीसुपि यथायोगं ञेय्यं. ण्यो.
अवण्णो ये लोपञ्च.
ये ¶ परे अवण्णो लुप्यते, चकारेन इकारोपि.
यवतं तलणदकारानं ब्यञ्जनानि चलञ जकारत्त’’न्ति यकारयुत्तानं तादीनं चादयो, कारग्गहणेन सकपभमादितो परयकारस्स पुब्बेन सह क्वचि पुब्बरूपञ्च, द्वित्तं. पण्डिच्चं, कोसल्लं, सामञ्ञं, सोहज्जं, पोरिस्सं, नेपक्कं, सारुप्पं, ओसब्भं, ओपम्मं.
आत्तञ्च.
इउइच्चेतेसं आ होति, रिकारागमो च ठाने.
सरलोपादिना इलोपो. इसिनो भावो.
आरिस्सं ¶ . एवं मुदुता, अरहता, न्तस्स यदादिना लोपो.
पुथुज्जनत्तनं, अकिञ्चनमेव आकिञ्चञ्ञं, कुण्डनिया अपच्चं कोण्डञ्ञो, एत्थ वुद्धादो वाकारेन संयोगन्तस्सापि वुद्धि.
पदाय ¶ हितं पज्जं, धनायं संवत्तनिकं धञ्ञं, सतितो सम्भूतं सच्चं, इलोपो, तीसु न वुद्धि. देवो एव देवता.
२६४. ‘‘ण ¶ विसमादीही’’ति भावे णो. वेसमं. उजुनो भावो अज्जवं. एत्थ उस्स आत्ते परूकारस्स यदादिना अवो.
२६५. ‘‘रमणीयादितो ¶ कण्ति कण. मानञ्ञकं.
अब्ययतद्धित
२६६. ‘‘विभागे ¶ धा चे’’ति धा, चकारेन सोप्पच्चयो च. एकेन विभागेन एकधा, निपातत्ता सिलोपो. पदविभागेन पदसो.
२६७. ‘‘सब्बनामेहि पकारवचने तु था’’ति था. तुकारेन थत्ता च. सब्बो पकारो, सब्बेन पकारेन वा सब्बथा. एवं अञ्ञथत्ता.
२६८. ‘‘किमिमेहि ¶ थ’’न्ति थं, कादेसे-कथं. इआदेसे-इत्थं, थन्ति योगविभागेन थं-बहुत्थं.
२६९. अमलिनं मलिनं करोतीत्याद्यत्थे-अभूततब्भावे गम्यमाने करभूयोगे सति नामतो यदादिना ईप्पच्चयो, मलिनीकरोति सेतं. अभस्मनो भस्मनो करणन्ति भस्मीकरणं कट्ठस्स. अमलिनो मलिनो भवतीति मलिनीभवति सेतो. ईप्पच्चयन्तोपि निपातो. अभूततब्भावेति किं, घटं करोति, घटो भवति.
करभूयोगेति ¶ किं, अमलिनो मलिनो जायते.
अवत्थावतोवत्थया, भूतस्सञ्ञाय वत्थुनो.
तायावत्थाय भवनं, अभूततब्भवं विदुं.
तद्धितो.