📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
सुत्तन्तपिटके
दीघनिकाये
सीलक्खन्धवग्गसुत्त
संगायनस्स पुच्छा विस्सज्जना
पुच्छा – पठममहाधम्मसंगीतिकाले ¶ आवुसो धम्मसंगाहका महाकस्सपादयो महाथेरवरा पठमं विनयं संगायित्वा तदनन्तरं कं नाम पावचनं संगायिंसु.
विस्सज्जना – पठममहाधम्मसंगीतियं भन्ते धम्मसंगाहका महाकस्सपादयो महाथेरवरा पठमं विनयं संगायित्वा तदनन्तरं धम्मं संगायिंसु.
पुच्छा – धम्मो ¶ नाम आवुसो सुत्तन्ताभिधम्मवसेन दुविधो, तत्थ कतरं धम्मं पठमं संगायिंसु.
विस्सज्जना – द्वीसु भन्ते धम्मेसु सुत्तन्ताभिधम्मपिटकेसु पठमं सुत्तन्तं पिटकं धम्मं संगायिंसु.
पुच्छा – सुत्तन्तपिटके ¶ पि आवुसो दीघमज्झिमसंयुत्तअङ्गुत्तरखुद्दकनिकायवसेन पञ्च निकाया, तेसु पठमं कतरं निकायं संगायिंसु.
विस्सज्जना – पञ्चसु भन्ते निकायेसु पठमं दीघनिकायं संगायिंसु.
पुच्छा – दीघनिकायेपि आवुसो तयो वग्गा चतुत्तिंसा च सुत्तानि, तेसु कतरं वग्गं कतरञ्च सुत्तं पठमं संगायिंसु.
विस्सज्जना – दीघनिकायेपि भन्ते तीसु वग्गेसु पठमं सीलक्खन्धवग्गं, चतुत्तिंसतिया च सुत्तेसु पठमं ब्रह्मजालसुत्तं संगायिंसु.