📜

ब्रह्मजालसुत्त

पुच्छा – साधु साधु आवुसो मयम्पि दानि ततोयेव पट्ठाय संगायितुं पुब्बकिच्चानि समारभाम…, तेनावुसो भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ब्रह्मजालसुत्तं कत्थ भासितं.

विस्सज्जना – अन्तरा च भन्ते राजगहं अन्तरा च नाळन्दं अम्बलट्ठिकायं राजागारके भासितं.

पुच्छा – कं आवुसो आरब्भ भासितं.

विस्सज्जना – सुप्पियञ्च भन्ते परिब्बाजकं ब्रह्मदत्तञ्च माणवं आरब्भ भासितं.

पुच्छा – किस्मिं आवुसो वत्थुस्मिं भासितं.

विस्सज्जना – वण्णावण्णे भन्ते, सुप्पियो हि भन्ते अनेकपरियायेन बुद्धस्स अवण्णं भासति धम्मस्स अवण्णं भासति सङ्घस्स अवण्णं भासति, सुप्पियस्स पन परिब्बाजकस्स अन्तेवासी ब्रह्मदत्तो माणवो अनेकपरियायेन बुद्धस्स वण्णं भासति धम्मस्स वण्णं भासति सङ्घस्स वण्णं भासति, तस्मिं भन्ते वत्थुस्मिं भासितं.

अनुसन्धे

पुच्छा – कति आवुसो तत्थ अनुसन्धयो.

विस्सज्जना – तयो भन्ते तत्थ अनुसन्धयो, एको अवण्णानुसन्धि, द्वे वण्णानुसन्धियो.

पठम अनुसन्धे

पुच्छा – तत्थावुसो पठमे अनुसन्धिम्हि कथं भगवता भासितं, तं संखेपतो कथेहि.

विस्सज्जना – पठमे भन्ते अनुसन्धिम्हि अवण्णे मनोपदोसं निवारेत्वा, तत्थ च आदीनवं दस्सेत्वा, तत्थ पटिपज्जितब्बाकारो भगवता भासितो.

ममं वा भिक्खवे परे अवण्णं भासेय्युं, धम्मस्स वा अवण्णं भासेय्युं सङ्घस्स वा अवण्णं भासेय्युं, तत्र तुम्हेहि न आघातो अप्पच्चयो न चेतसो अनभिरद्धि करणीया…

दुतिय अनुसन्धे

पुच्छा – साधु साधु आवुसो, साधु खो भगवा अत्तना परमुक्कं सागतखन्तीगुणसमन्नागतो अत्तनो सावकभूते अम्हेपि तत्थ समादापेसि, अत्तना च लोकधम्मेसु अनिञ्जनसभावो अम्हाकम्पि तथत्ताय ओवादमदासि, दुतियेपनावुसो अनुसन्धिम्हि कथं भगवता भासितं, तम्पि संखेपतो पकासेहि.

विस्सज्जना – दुतिये पन भन्ते अनुसन्धिम्हि वण्णे चेतसो उप्पिलावितत्तं निसेधेत्वा, तत्थ च आदीनवं दस्सेत्वा, तत्थ च पटिपज्जनाकारं दस्सेत्वा, पुथुज्जनस्स वण्णभूमिभूतानि तीणि सीलानि वित्थारतो भगवता भासितानि.

ममं वा भिक्खवे परे वण्णं भासेय्युं, धम्मस्स वा वण्णं भासेय्युं, सङ्घस्स वा वण्णं भासेय्युं, तत्र तुम्हेहि न आनन्दो न सोमनस्सं न चेतसो अभिरद्धि करणीया –

ततिय अनुसन्धे

पुच्छा – साधु साधु आवुसो, साधु खो भगवा अत्तना परमुक्कंसगतसुपरिसुद्धसीलसमन्नागतो, तं अत्तनो सुपरिसुद्धसीलं दस्सेत्वा परेपि तत्थ नियोजेसि, ततिये पनावुसो अनुसन्धिम्हि कथं भगवता भासितं, तं संखेपतो पकासेहि.

विस्सज्जना – ततिये पन भन्ते अनुसन्धिम्हि द्वासट्ठि दिट्ठियो सब्बञ्ञुत ञाणेन वित्थारतो विभजित्वा, तासञ्च छ फस्सायतनपदट्ठानभावं विभावेत्वा, मिच्छादिट्ठिगतिकाधिट्ठा नञ्च वट्टं कथेत्वा, युत्तयोगभिक्खुअधिट्ठानञ्च विवट्टं कथेत्वा, मिच्छादिट्ठिगतिकस्स देसनाजालतो अविमुत्तभावं देसनाजालतो विमुत्तस्स नत्थिकभावञ्च विभावेत्वा, अत्तनो च कत्थचि अपरियापन्नभावं दस्सेत्वा, उपादिसेसनिब्बानधातुं पापेत्वा देसना भगवता निट्ठापिता.

उच्छिन्नभावनेत्तिको भिक्खवे तथागतस्स कायो तिट्ठति, यावस्स कायो ठस्सति ताव नं दक्खन्ति देवमनुस्सा, कायस्स भेदा उद्धं जीवितपरियादाना न नं दक्खन्ति देवमनुस्सा.

सुत्तनिदेसना

पुच्छा – साधु साधु आवुसो, साधु खो भगवा अत्तना द्वासट्ठि दिट्ठियो च छ फस्सायतनानि च द्वादस पटिच्चसमुप्पादङ्गानि च सब्बसो परिजानित्वा तेसं परिजाननत्थाय परेसम्पि तथत्ताय धम्मं पकासेति, सुत्तञ्च नाम आवुसो चतुन्नं सुत्तनिक्खेपानं अञ्ञतरवसेनेव निक्खित्तं, तस्मा तेसु इदं सुत्तं कतरेन सुत्तनिक्खेपेन भगवता निक्खित्तं.

विस्सज्जना – चतूसु भन्ते सुत्तनिक्खेपेसु अट्ठुप्पत्तिनिक्खेपन इदं सुत्तं निक्खित्तं.

पुच्छा – कस्स आवुसो वचनं.

विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.

पुच्छा – केनावुसो आभतं.

विस्सज्जना – परम्पराय भन्ते आभतं.

पुच्छा – अत्थि नु खो आवुसो एत्थ कोचि विरद्धदोसा, येन पच्छिमा जना मिच्छाअत्थं गण्हेय्युं.

विस्सज्जना – नत्थि भन्ते.