📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
सुत्तन्तपिटक
मज्झिमनिकाय
मूलपण्णासपाळि
संगायनस्स पुच्छा विस्सज्जना
पुच्छा – पठममहासंगीतिकाले ¶ आवुसो धम्मसंगाहका महाकस्सपादयो महाथेरवरा दीघनिकायं संगायित्वा तदनन्तरं किं नाम पावचनं संगायिंसु.
विस्सज्जना – पठममहासंगीतिकाले भन्ते धम्मसंगाहका महाकस्सपादयो महाथेरवरा दीघनिकायं संगायित्वा तदनन्तरं मज्झिमं नाम निकायं संगायिंसु.
पुच्छा – मज्झिमनिकायो ¶ नाम आवुसो मूलपण्णासको मज्झिम पण्णासको उपरिपण्णासकोति पण्णासकवसेन तिविधो, तत्थ कतरं पण्णासकं पठमं संगायिंसु.
विस्सज्जना – तीसु भन्ते पण्णासकेसु मूलपण्णासकं नाम पावचनं धम्मसंगाहका महाथेरवरा पठमं संगायिंसु.
पुच्छा – मूलपण्णासकेपि ¶ आवुसो पञ्चवग्गा पण्णास च सुत्तानि, तेसु कतरं वग्गं कतरञ्च सुत्तं पठमं संगायिंसु.
विस्सज्जना – मूलपण्णासके भन्ते पञ्चसु वग्गेसु पठमं मूलपरियायवग्गं पण्णासकेसु च सुत्तेसु पठमं मूलपरियायसुत्तं संगायिंसु.
साधु आवुसो मयम्पि दानि ततोयेव पट्ठाय संगीतिपुब्बङ्गमानि पुच्छाविस्सज्जनकिच्चानि कातुं समारभाम.
मूलपरियायसुत्त
पुच्छा – तेन आवुसो भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन मूलपरियायसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – उक्कट्ठायं भन्ते पञ्चसते ब्राह्मणकुला पब्बजिते आरब्भ भासितं, पञ्चसता भन्ते ब्राह्मणकुला पब्बजिता ¶ भिक्खू परियत्तिं निस्साय मानं उप्पादेसुं, तस्मिं भन्ते वत्थुस्मिं भासितं.
पुच्छा – तं पनावुसो सुत्तं भगवता कतिहि वारेहि कतिहि च अन्तोगधपदेहि विभजित्वा भासितं.
विस्सज्जना – तं ¶ पन भन्ते मूलपरियायसुत्तं भगवता अट्ठहि च वारेहि चतुवीसतिया च अन्तोगधपदेहि विभजित्वा देसितं.
सब्बासवसुत्त
पुच्छा – दुतियं पनावुसो सब्बासवसुत्तं भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – सब्बासवसुत्तं पन भन्ते भगवता सावत्थियं सम्बहुले भिक्खू आरब्भ भासितं.
पुच्छा – तत्थावुसो ¶ भगवता आसवा कतिहि पकारेहि विभजित्वा दस्सिता.
विस्सज्जना – सत्तहि भन्ते पकारेहि विभजित्वा आसवा भगवता पकासिता.
धम्मदायादसुत्त
पुच्छा – धम्मदायादसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं, भगवतो च भन्ते भिक्खुसङ्घस्स च तदा महालाभसक्कारो उदपादि, तस्मिं भन्ते वत्थुस्मिं भासितं.
पुच्छा – तत्थावुसो ¶ द्वे अनुसन्धयो, तेसु पठमे अनुसन्धिम्हि कथं भगवता भिक्खूनं ओवादो दिन्नो.
विस्सज्जना – पठमे भन्ते अनुसन्धिम्हि धम्मदायादा मे भिक्खवे भवथ मा आमिसदायादा, अत्थि मे तुम्हेसु अनुकम्पा, किन्ति मे सावका धम्मदायादा भवेय्युं नो आमिसदायादाति एवमादिना भगवता भिक्खूनं ओवादो दिन्नो.
धम्मदायादा ¶ मे भिक्खवे भवथ मा आमिसदायादा, अत्थि मे तुम्हेसु अनुकम्पा किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा.
पुच्छा – दुतिये ¶ पनावुसो अनुसन्धिम्हि आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना कीदिसी धम्मदेसना विभजित्वा पकासिता.
विस्सज्जना – दुतिये पन भन्ते अनुसन्धिम्हि आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना सत्थु पविवित्तस्स विहरतो सावकानं विवेकं अननुसिक्खतं तीहि ठानेहि गारयुतं, अनुसिक्खन्तानञ्च तीहि ठानेहि पासंसतं, सोळस च पापके धम्मे तेसञ्च पहानाय मज्झिमा पटिपदा विभजित्वा पकासिता.
भयभेरवसुत्त
पुच्छा – भयभेरवसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते जाणुस्सोणिं ब्राह्मणं आरब्भ भासितं, जाणुस्सोणि भन्ते ब्राह्मणो भगवन्तं उपसङ्कमित्वा एतदवोच ‘‘ये मे भो गोतम कुलपुत्ता भवन्तं गोतमं उद्दिस्स सद्धा अगारस्मा अनगारियं पब्बजिता, भवं तेसं गोतमो पुब्बङ्गमो, भवं
तेसं ¶ गोतमो बहुकारो, भवं तेसं गोतमो समादपेता, भोतो च पन गोतमस्स सा जनता दिट्ठानुगतिं आपज्जती’’ति, तस्मिं भन्ते वत्थुस्मिं भासितं.
अनङ्गणसुत्त
पुच्छा – अनङ्गणसुत्तं ¶ पनावुसो कत्थ कं आरब्भ केन भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं.
आकङ्खेय्यसुत्त
पुच्छा – आकङ्खेय्यसुत्तं पनावुसो भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.
वत्थसुत्त
पुच्छा – वत्थसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.
सल्लेखसुत्त
पुच्छा – सल्लेखसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं महाचुन्दं आरब्भ भासितं, आयस्मा महाचुन्दो भन्ते भगवन्तं उपसङ्कमित्वा एतदवोच ‘‘या इमा भन्ते अनेकविहिता दिट्ठियो लोके उप्पज्जन्ति, अत्तवादपटिसंयुत्ता वा लोकवादपटिसंयुत्ता वा, आदिमेव नु खो भन्ते भिक्खुनो मनसिकरोतो एवमेतासं दिट्ठीनं पहानं होति, एवमेतासं दिट्ठीनं पटिनिस्सग्गो होती’’ति, तस्मिं भन्ते वत्थुस्मिं भासितं.
पुच्छा – तत्थ ¶ च आवुसो कति परियाया कति च अन्तोगधपदानि भगवता विभजित्वा पकासितानि.
विस्सज्जना – तत्थ भन्ते पञ्च परियाया चतुचत्तालीस च अन्तोगधपदानि भगवता वित्थारेन भासितानि.
सम्माट्ठिसुत्त
पुच्छा – सम्मादिट्ठिसुत्तं ¶ पनावुसो कत्थ कं आरब्भ केन भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं.
पुच्छा – कस्स आवुसो वचनं.
विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.
पुच्छा – केनावुसो आभतं.
विस्सज्जना – परम्पराय भन्ते आभतं.
महासतिपट्ठानसुत्त
पुच्छा – महासतिपट्ठानसुत्तं ¶ पनावुसो योगावचरानं बहुपकारत्ता दीघनिकाये च इध चाति द्वीसु निकायेसु पोराणकेहि संगीतिकारेहि द्विक्खत्तुं संगायित्वा वित्थारेन पतिट्ठापितं, तं अम्हेहि दीघनिकाये यथानुप्पत्तवसेन पुच्छितञ्च विस्सज्जितञ्च. तथापि योगावचरानं बहुपकारत्तायेव तं ¶ इदानिपि यथानुप्पत्तवसेन पुन पुच्छिस्सामि, तं पनेतं आवुसो महासतिपट्ठानसुत्तं भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – कुरूसु भन्ते कम्मासधम्मे नाम कुरूनं निगमे सम्बहुले भिक्खू आरब्भ भासितं.
पुच्छा – कथञ्चावुसो ¶ तत्थ आनापानस्सति कायानुपस्सना भगवता विभजित्वा पकासिता.
विस्सज्जना – इध भिक्खवे भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा सो सतोव अस्ससति, सतोव पस्ससति, दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति, एवमादिना भन्ते तत्थ आनापानस्सति कायानुपस्सना भगवता विभजित्वा पकासिता.
पुच्छा – कथञ्चावुसो ¶ तत्थ इरियापथकायानुपस्सना भगवता विभजित्वा पकासिता.
विस्सज्जना – पुन चपरं भिक्खवे भिक्खु गच्छन्तो वा गच्छामीति पजानाति, ठितो वा ठितोम्हीति पजानाति, निसिन्नो वा निसिन्नोम्हीति पजानाति, सयानो वा सयानोम्हीति पजानाति, एवमादिना भन्ते भगवता इरियापथकायानुपस्सना भावना विभजित्वा पकासिता.
पुच्छा – कथञ्चावुसो ¶ तत्थ सम्पजञ्ञकायानुपस्सना भगवता विभजित्वा पकासिता.
विस्सज्जना – पुन चपरं भिक्खवे भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति, एवमादिना भन्ते भगवता तत्थ सम्पजञ्ञकायानुपस्सना विभजित्वा पकासिता.
पुच्छा – कथञ्चावुसो ¶ तत्थ पटिकूलमनसिकारकायानुपस्सना भगवता विभजित्वा पकासिता.
विस्सज्जना – पुन चपरं भिक्खवे भिक्खु इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति अत्थि इमस्मिं काये केसालोमा नखा दन्ता तचो एवमादिना भन्ते तत्थ भगवता पटिकूलमनसिकारकायानुपस्सना विभजित्वा पकासिता.
पुच्छा – कथञ्चावुसो ¶ तत्थ धातुमनसिकारकायानुपस्सना भगवता विभजित्वा पकासिता.
विस्सज्जना – पुन चपरं भिक्खवे भिक्खु इममेव कायं यथाठितं यथापणिहितं धातुसो पच्चवेक्खति अत्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातु एवमादिना भन्ते भगवता धातुमनसिकारकायानुपस्सना विभजित्वा पकासिता.
पुच्छा – कथञ्चावुसो ¶ तत्थ नव सिवथिककायानुपस्सना भगवता विभजित्वा पकासिता.
विस्सज्जना – पुन चपरं भिक्खवे भिक्खु सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं एकाहमतं वा द्वीहमतं वा तीहमतं वा उद्धुमातकं विनीलकं विपुब्बकजातं सो इममेव कायं उपसंहरति ‘‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’’ति एवमादिना भन्ते तत्थ भगवता नव सिवथिककायानुपस्सना भावना विभजित्वा पकासिता.
पुच्छा – कथञ्चावुसो ¶ तत्थ वेदनानुपस्सना भगवता विभजित्वा देसिता.
विस्सज्जना – इध भिक्खवे भिक्खु सुखं वा वेदनं वेदयमानो ‘‘सुखं वेदनं वेदयामी’’ति पजानाति, दुक्खं वा वेदनं वेदयमानो ‘‘दुक्ख वेदनं वेदयामी’’ति पजानाति, अदुक्खमसुखं वा वेदनं वेदयमानो ‘‘अदुक्खमसुखं वेदनं वेदयामी’’ति पजानाति, एवमादिना भन्ते तत्थ भगवता वेदनानुपस्सना विभजित्वा पकासिता.
पुच्छा – कथञ्चावुसो ¶ तत्थ चित्तानुपस्सना भगवता विभजित्वा देसिता.
विस्सज्जना – इध भिक्खवे भिक्खु सरागं वा चित्तं ‘‘सरागं चित्त’’न्ति पजानाति, वीतरागं वा चित्तं ‘‘वीतरागं चित्त’’न्ति पजानाति, सदोसं वा वीतदोसं वा समोहं वा वीतमोहं वा संखित्तं वा चित्तं ‘‘संखित्तं चित्त’’न्ति पजानाति, विक्खित्तं वा चित्तं ‘‘विक्खित्तं चित्त’’न्ति पजानाति, एवमादिना तत्थ भगवता चित्तानुपस्सना विभजित्वा पकासिता.
पुच्छा – कथञ्चावुसो ¶ तत्थ धम्मानुपस्सना भगवता विभजित्वा देसिता, तं सङ्खेपमत्तेनेव विस्सज्जेहि.
विस्सज्जना – इध भिक्खवे भिक्खु धम्मेसु धम्मानुपस्सी विहरति, पञ्चसु नीवरणेसु एवमादिना भन्ते तत्थ भगवता पञ्चहि पब्बेहि धम्मानुपस्सना विभजित्वा पकासिता.
चूळसीहनादसुत्त
पुच्छा – चूळनसीहनादसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते परिहीनलाभसक्कारे नानातित्थिये आरब्भ भासितं, नानातित्थिया भन्ते परिहीनलाभसक्कारा तेसु तेसु ठानेसु परिदेविंसु, चतस्सो च भन्ते परिसा भगवतो एकमत्थं आरोचेसुं, तस्मिं भन्ते वत्थुस्मिं भासितं.
महासीहनादसुत्त
पुच्छा – तेनावुसो ¶ भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन महासीहनादसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – वेसालियं भन्ते सुनक्खत्तं लिच्छविपुत्तं आरब्भ भासितं, सनुक्खत्तो भन्ते लिच्छविपुत्तो अचिरपक्कन्तो होति इमस्मा धम्मविनया, सो वेसालियं परिसति एवं वाचं भासति ¶ ‘‘नत्थि समणस्स गोतमस्स उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो, तक्कपरियाहतं समणो गोतमो धम्मं देसेति वीमंसानुचरितं सयं पटिभानं. यस्स च ख्वास्स अत्थाय धम्मो देसितो, सो निय्याति तक्करस्स सम्मा दुक्खक्खयाया’’ति, एतमत्थं भन्ते आयस्मा सारिपुत्तो भगवतो आरोचेसि, तस्मिं भन्ते वत्थुस्मिं भासितं.
पुच्छा – कति ¶ पनावुसो तत्थ भगवता तथागतस्स तथागतबलानि विभजित्वा पकासितानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.
विस्सज्जना – दस भन्ते तथागतस्स तथागतबलानि भगवता विभजित्वा पकासितानि, येहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवता चतुवेरज्जञाणानि विभजित्वा पकासितानि, येहि वेसारज्जेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेति.
विस्सज्जना – खीणासवस्स ते पटिजानतो इमे आसवा अपरिक्खीणाति तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं सारिपुत्त न समनुपस्सामि, एतमहं सारिपुत्त निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामि. एवमादिना भन्ते तत्थ चतुवेसारज्जञाणानि भगवता वित्थारेन विभजित्वा पकासितानि.
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवता पञ्चगतिपरिच्छेदञाणं विभजित्वा पकासितं.
विस्सज्जना – पञ्च खो इमा सारिपुत्त गतियो, कतमा पञ्च, निरयो तिरच्छानयोनि पेत्तिविसयो मनुस्सा देवा, एवमादिना भन्ते भगवता तत्थ पञ्चगतिपरिच्छेदकञाणं विभजित्वा पकासितं.
पुच्छा – कथञ्चावुसो ¶ तत्थ तथागतो अत्तनो पञ्ञावेय्यत्तिया अपरिहानिं पकासेसि.
विस्सज्जना – सन्ति खो पन सारिपुत्त एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो यावदेवायं भवं पुरिसो दहरो होति, एवमादिना भन्ते तत्थ तथागतो अत्तनो पञ्ञावेय्यत्तिया अपरिहानिं पकासेसि.
महादुक्खक्खन्धसुत्त
पुच्छा – महादुक्खक्खन्धसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते अञ्ञतित्थिये आरब्भ भासितं, सम्बहुला भन्ते अञ्ञतित्थिया भिक्खू एतदवोचुं ‘‘समणो आवुसो गोतमो कामानं परिञ्ञं पञ्ञपेति, मयम्पि कामानं परिञ्ञं पञ्ञपेम, समणो आवुसो गोतमो रूपानं ¶ वेदनानं परिञ्ञं पञ्ञपेति, मयम्पि रूपानं वेदनानं परिञ्ञं पञ्ञपेम, इध नो आवुसो को विसेसो, को अधिप्पयासो, किं नानाकरणं समणस्स वा गोतमस्स अम्हाकं वा यदिदं धम्मदेसनाय वा धम्मदेसनं अनुसासनिया वा अनुसासनि’’न्ति, एतमत्थं भिक्खू भगवतो आरोचेसुं, तस्मिं भन्ते वत्थुस्मिं भासितं.
चूळदुक्खक्खन्धसुत्त
पुच्छा – चूळदुक्खक्खन्धसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सक्केसु भन्ते कपिलवत्थुस्मिं महानामं सक्कं आरब्भ भासितं, महानामो भन्ते सक्को भगवन्तं उपसङ्कमित्वा एतदवोच ‘‘दीघरत्ताहं भन्ते भगवता एवं धम्मं देसितं आजानामि ‘लोभो चित्तस्स उपक्किलेसो, दोसो चित्तस्स उपक्किलेसो, मोहो चित्तस्स उपक्किलेसो’ति, एवञ्चाहं भन्ते भगवता धम्मं देसितं आजानामि ‘लोभो चित्तस्स उपक्किलेसो, दोसो चित्तस्स उपक्किलेसो, मोहो चित्तस्स उपक्किलेसो’ति. अथ च पन मे एकदा लोभधम्मापि चित्तं परियादाय तिट्ठन्ति, दोसधम्मापि चित्तं परियादाय तिट्ठन्ति, मोहधम्मापि चित्तं परियादाय तिट्ठन्ति, तस्स मय्हं भन्ते एवं होति ‘को सु नाम मे धम्मो अज्झत्तं अप्पहिनो ¶ , येन मे एकदा लोभधम्मापि चित्तं परियादाय तिट्ठन्ति, दोसधम्मापि चित्तं परियादाय तिट्ठन्ति, मोहधम्मापि चित्तं परियादाय तिट्ठन्ती’ति’’, तस्मिं भन्ते वत्थुस्मिं भासितं.
अनुमानसुत्त
पुच्छा – अनुमानसुत्तं ¶ पनावुसो कत्थ कं आरब्भ केन भासितं.
विस्सज्जना – भग्गेसु भन्ते सुसुमारगिरे भेसकळावने आयस्मता महामोग्गल्लानत्थेरेन सम्बहुले भिक्खू आरब्भ भासितं.
चेतोखिलसुत्त
पुच्छा – चेतोखिलसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.
वनपत्थसुत्त
पुच्छा – वनपत्थसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.
मधुपिण्डिकसुत्त
पुच्छा – मधुपिण्डिकसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सक्केसु भन्ते दण्डपाणिं सक्कं आरब्भ भासितं, दण्डपाणि भन्ते सक्को भगवन्तं उपसङ्कमित्वा एतदवोच ‘‘किं वादी समणो किमक्खायी’’ति, तस्मिं भन्ते वत्थुस्मिं भासितं.
द्वेधावितक्कसुत्त
पुच्छा – द्वेधावितक्कसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.
वितक्कसण्ठानसुत्त
पुच्छा – वितक्कसण्ठानसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.
ककचूपमसुत्त
पुच्छा – तेनावुसो ¶ भगवता…पे… सम्मासम्बुद्धेन ककचूपमसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं मोळियफग्गुनं आरब्भ भासितं, आयस्मा भन्ते मोळियफग्गुनो भिक्खुनीहि सद्धिं ¶ अतिवेलं संसट्ठो विहरति, तस्मिं भन्ते वत्थुस्मिं भासितं.
पुच्छा – अथ ¶ खो आवुसो आयस्मतो मोळियफग्गुनस्स तं भगवतो ओवादं सुत्वा कथं चित्तं उप्पन्नं, कथञ्ज भगवा उत्तरि भिक्खून ओवादमदासि.
विस्सज्जना – अथ खो भन्ते मोळियफग्गुनस्स भगवतो इमं ओवादं सुत्वा भिक्खुनिसंसग्गतो ओरमिस्सामि विरमिस्सामीतिपि चित्तं न उप्पन्नं, असंवरमेव भन्ते चित्तं उप्पन्नं, भगवा च भन्ते आराधयिंसु वत मे भिक्खवे भिक्खू एकं समयं चित्तं, एवमादिना उत्तरि भिक्खूनं ओवादमदासि.
उभतो ¶ दण्डकेन चेपि भिक्खवे ककचेन चोरा ओचरका अङ्गमङ्गानि ओकन्तेय्युं.
अलगद्दूपमसुत्त
पुच्छा – अलगद्दूपमसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते अरिट्ठं भिक्खुं गद्धबाधिपुब्बं आरब्भ भासितं, अरिट्ठस्स भन्ते भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं ‘‘तथाहं भगवता धम्मं देसितं आजादामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाया’’ति, तस्मिं भन्ते वत्थुस्मिं भासितं.
पुच्छा – अथ ¶ खो आवुसो आयस्मतो अरिट्ठस्स गद्धबाधिपुब्बस्स कथं चेतसो परिवितक्को उदपादि, कथञ्च भगवा उत्तरि भिक्खुनं धम्मदेसनं पवत्तेसि.
विस्सज्जना – अथ खो भन्ते अरिट्ठस्स भिक्खुनो गद्धबाधिपुब्बस्स ‘‘किञ्चापि मं भगवा मोघपुरिसवादेन वदेसि, न खो पन मे मग्गफलानं उपनिस्सयो न होति, स्वाहं आरभित्वा घट्टेत्वा मग्गफलानि निब्बत्तेस्सामी’’ति, एवं खो भन्ते चेतसो परिवितक्को उदपादि, भगवा च भन्ते दुप्पञ्ञस्स अलगद्दूपमं दस्सेत्वा अलगद्दूपमं परियत्तिञ्च दस्सेत्वा पञ्ञवतो अलगद्दूपमाय च कुल्लूपमाय च पञ्ञवतो निस्सरणपरियत्तिं दस्सेत्वा छ च दिट्ठिट्ठानानि, तेसञ्च छन्नं दिट्ठिट्ठानानं विनिवेठनाकारं दस्सेत्वा परियोसाने च खन्धकम्मट्ठानं अरहत्तनिकूटेन दस्सेत्वा उत्तरि भिक्खूनं धम्मकथं पवत्तेसि.
वम्मिकसुत्त
पुच्छा – धम्मिकसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं कुमारकस्सपं आरब्भ भासितं. आयस्मा भन्ते कुमारकस्सपो भगवन्तं उपसङ्कमित्वा वम्मिकपञ्हं पुच्छि, तस्मिं भन्ते वत्थुस्मिं भासितं.
रथविनीतसुत्त
पुच्छा – रथविनीतसुत्तं ¶ पनावुसो कत्थ केन भासितं.
विस्सज्जना – सावत्थियं भन्ते आयस्मता च सारिपुत्तत्थेरेन धम्मसेनापतिना आयस्मता च पुण्णेन मन्ताणिपुत्तेन अञ्ञमञ्ञं पुच्छाविस्सज्जनवसेन भासितं.
निवापसुत्त
पुच्छा – निवापसुत्तं पनावुसो भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.
पुच्छा – इमस्मिं ¶ आवुसो सुत्ते को निवापो को नेवापिको का नेवापिकपरिसा का मिगजाता कथञ्चेतिस्सा उपमाय अत्थो दट्ठब्बो.
विस्सज्जना – इमस्मिं भन्ते सुत्ते निवापोति खो भन्ते पञ्चन्नेतं कामगुणानं अधिवचनं, नेवापिकोति खो भन्ते मारस्सेतं पापिमतो अधिवचनं, नेवापिकपरिसाति खो भन्ते मारपरिसायेतं अधिवचनं, मिगजाताति खो भन्ते समणब्राह्मणानमेतं अधिवचनं, इमस्मिं भन्ते सुत्ते एतस्स अत्थो एवं दट्ठब्बो.
पासरासिसुत्त
पुच्छा – केनावुसो ¶ भगवता…पे… सम्मासम्बुद्धेन पासरासिसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं, सम्बहुला भन्ते भिक्खू रम्मकस्स ब्राह्मणस्स अस्समे भगवन्तं आरब्भ धम्मिया कथाय सन्निसीदिंसु, तस्मिं भन्ते वत्थुस्मिं भासितं.
पुच्छा – अथ ¶ खो आवुसो तेसं सम्बहुलानं भिक्खूनं धम्मिया कथाय सन्निसिन्नानं कीदिसं धम्मकथं कथेसि.
विस्सज्जना – साधु भिक्खवे एतं खो भिक्खवे तुम्हाकं पतिरूपं कुलपुत्तानं सद्धा अगारस्मा अनगारियं पब्बजितानं, यं तुम्हे धम्मिया कथाय सन्निसीदेय्याथ, सन्निपतितानं वो भिक्खवे द्वयं करणीयं धम्मी वा कथा अरियो वा तुण्हीभावो. द्वेमा भिक्खवे परियेसना अरिया च परियेसना अनरिया च परियेसना. एवमादिना भन्ते भगवा सन्निपतितानं तेसं भिक्खूनं अरियपरियेसनञ्च अनरियपरियेसनञ्च विभजित्वा देसेसि.
पुच्छा – कथञ्चावुसो ¶ भगवा अत्तनापि अनरियपरियेसनं पहाय अरियपरियेसनाय परियेसितभावं पकासेसि.
विस्सज्जना – अहम्पि सुदं भिक्खवे पुब्बेव सम्बोधा अनभिसम्बुद्धो बोधिसत्तोव समानो अत्तना जातिधम्मो समानो जातिधम्मंयेव परियेसामि, अत्तना जराधम्मो ब्याधिधम्मो मरणधम्मो सोकधम्मो संकिलेसधम्मो समानो संकिलेसधम्मंयेव परियेसामि. एवमादिना भन्ते भगवा अत्तनापि अनरियपरियेसनं पहाय अरियपरियेसनाय परियेसितभावं पकासेसि.
पुच्छा – एवं ¶ पठमाभिसम्बुद्धस्स आवुसो भगवतो अजपालनिग्रोधरुक्खमूले निसिन्नस्स धम्मदेसनाय कतसन्निट्ठानस्स कीदिसो
चेतसो ¶ परिवितक्को उदपादि, कथञ्च धम्मदेसनाय चारिका अहोसि, कथञ्च पठमा धम्मदेसना अहोसि.
विस्सज्जना – ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्यं, को इमं धम्मं खिप्पमेव आजानिस्सती’’ति एवं खो भन्ते भगवतो पठमाभिसम्बुद्धस्स अजपालनिग्रोधमूले धम्मदेसनाय कतसन्निट्ठानस्स परिवितक्को उदपादि, अथ भन्ते भगवा उरुवेलायं यथाभिरन्तं विहरित्वा येन बाराणसी, तेन पदसायेव चारिकं पक्कामि धम्मदेसनाय, द्वेमे भिक्खवे अन्ता पब्बजितेन न सेवितब्बा, कतमे द्वे, यो चायं कामेसु कामसुखल्लिकानुयोगो हीनो गाम्मो पोथुज्जनिको अनरियो अनत्तसंहितो, एवमादिना भन्ते भगवतो पठमा धम्मदेसना अहोसि.
सब्बाभिभू ¶ सब्बविदूहमस्मि,
सब्बधम्मेसु अनूपलित्तो;
सब्बञ्जहो तण्हाक्खये विमुत्तो,
सयं अभिञ्ञाय कमुद्दिसेय्यं.
पुच्छा – कथञ्चावुसो ¶ भगवा पासरासिउपमाय तं देसनं परिनिट्ठापेसि.
विस्सज्जना – पञ्चिमे भिक्खवे कामगुणा, कतमे पञ्च, चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. सोतविञ्ञेय्या सद्दा. घानविञ्ञेय्या गन्धा. जिव्हाविञ्ञेय्या रसा. कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो भिक्खवे पञ्च कामगुणा. ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा इमे कामगुणे गथिता मुच्छिता अज्झोपन्ना अनादीनवदस्साविनो अनिस्सरणपञ्ञा परिभुञ्जन्ति, ते एवमस्सु वेदितब्बा ‘‘अनयमापन्ना ब्यासनमापन्ना यथाकामकरणीया पापिमतो’’, एवमादिना भन्ते भगवा पासरासिउपमाय धम्मदेसनं परिनिट्ठापेसि.
चूळहत्थिपदोपमसुत्त
पुच्छा – तेनावुसो ¶ जानता…पे… सम्मासम्बुद्धेन चूळहत्थिपदोपमसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते जाणुस्सोणिं ब्राह्मणं आरब्भ भासितं. जाणुस्सोणि भन्ते ब्राह्मणो भगवन्तं उपसङ्कमित्वा यावतको अहोसि पिलोतिकेन परिब्बाजकेन सद्धिं कथासल्लापो, तं सब्बं भगवतो आरोचेसि, तस्मिं भन्ते वत्थुस्मिं भासितं.
पुच्छा – कथञ्चावुसो ¶ भगवा हत्थिपदोपमं वित्थारेन परिपूरेत्वा देसेसि.
विस्सज्जना – ‘‘न खो ब्राह्मण एत्तावता हत्थिपदोपमो वित्थारेन परिपूरो होति, अपि च ब्राह्मण यथा हत्थिपदोपमो वित्थारेन परिपूरो होति, तं सुणाहि साधुकं मनसिकरोहि भासिस्सामी’’ति, एवमादिना भन्ते भगवा हत्थिपदोपमं परिपूरेत्वा ब्राह्मणस्स जाणुस्सोणिस्स देसेसि.
महाहत्थिपदोपमसुत्त
पुच्छा – महाहत्थिपदोपमसुत्तं ¶ पनावुसो कत्थ कं आरब्भ केन भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं.
महासारोपमसुत्त
पुच्छा – महासारोपमसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – राजगहे भन्ते देवदत्तं आरब्भ भासितं, देवदत्तो भन्ते सङ्घं भिन्दित्वा रुहिरुप्पादकम्मं कत्वा अचिरपक्कन्तो होति, तस्मिं भन्ते वत्थुस्मिं भासितं.
चूळसारोपमसुत्त
पुच्छा – चूळसारोपमसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते पिङ्गलकोच्छं ब्राह्मणं आरब्भ भासितं, पिङ्गलकोच्छो भन्ते ब्राह्मणो भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छि, तस्मिं भन्ते वत्थुस्मिं भासितं.
चूळगोसिङ्गसुत्त
पुच्छा – चूळगोसिङ्गसुत्तं ¶ पनावुसो भगवता कत्थ केन सद्धिं भासितं.
विस्सज्जना – नाभिके भन्ते गोसिङ्गसालवनदाये आयस्मता अनुरुद्धत्थेरेन सद्धिं भासितं.
महागोसिङ्गसुत्त
पुच्छा – महागोसिङ्गसुत्तं पनावुसो भगवता कत्थ केन सद्धिं भासितं.
विस्सज्जना – गोसिङ्गसालवनदाये भन्ते आयस्मता च सारिपुत्तत्थेरेन धम्मसेनापतिना आयस्मता च महामोग्गल्लानत्थेरेन सद्धिं भासितं.
महागोपालकसुत्त
पुच्छा – महागोपालकसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.
चूळगोपालकसुत्त
पुच्छा – चूळगोपालकसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – वज्जीसु भन्ते उक्कचेलायं गङ्गाय नदिया तीरे सम्बहुले भिक्खू आरब्भ भासितं.
चूळसच्चकसुत्त
पुच्छा – तेनावुसो ¶ जानता…पे… सम्मासम्बुद्धेन चूळसच्चकसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – वेसालियं भन्ते सच्चकं निगण्ठपुत्तं आरब्भ भासितं, सच्चको निगण्ठपुत्तो महतिया लिच्छविपरिसाय सद्धिं येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं एतदवोच ‘‘कथं पन भवं गोतमो सावके विनेति, कथं भागा च पन भोतो गोतमस्स सावकेसु अनुसासनी बहुला पवत्तती’’ति, अथ भन्ते भगवता अनिच्चवादे च अनत्तवादे च पकासिते सच्चको निगण्ठपुत्तो पथवीउपमं दस्सेत्वा अत्तनो अत्तवादं पकासेसि, तस्मिं भन्ते वत्थुस्मिं भासितं.
पुच्छा – एवं ¶ आवुसो सच्चकेन निगण्ठपुत्तेन महापथवीउपमं दस्सेत्वा अत्तवादे पकासिते कथं भगवा तं अत्तवादं पुन पतिट्ठापेत्वा समनुयुञ्जि समनुगाहि समनुभासि.
विस्सज्जना – ‘‘ननु त्वं अग्गिवेस्सन एवं वदेसि, रूपं मे अत्ता, वेदना मे अत्ता, सञ्ञा मे अत्ता, सङ्खारा मे अत्ता, विञ्ञाणं मे अत्ता’’ति, एवं खो भन्ते भगवा सच्चकं निगण्ठपुत्तं तं अत्तवादं पतिट्ठापेसि. पतिट्ठापेत्वा च पन भन्ते भगवा ‘‘तेन हि अग्गिवेस्सन तञ्ञेवेत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य, तथा तं ब्याकरेय्यासी’’ति एवमादिना भन्ते भगवा सच्चकं निगण्ठपुत्तं समनुयुञ्जि समनुगाहि समनुभासि.
पुच्छा – एवं ¶ खो आवुसो सच्चके निगण्ठपुत्ते तुण्हीभूते अधोमुखे पज्झायन्ते अप्पटिभाने निसिन्ने दुम्मुखो नाम लिच्छविपुत्तो भगवन्तं किं वचनं अवोच.
विस्सज्जना – एवं भन्ते सच्चके निगण्ठपुत्ते तुण्हीभूते मङ्कुभूते पत्तक्खन्धे अधोमुखे पज्झायन्ते अप्पटिभाने दुम्मुखो लिच्छविपुत्तो ¶ भगवन्तं एतदवोच ‘‘उपमा मं भगवा पटिभाती’’ति.
पुच्छा – अथ ¶ खो आवुसो सच्चको निगण्ठपुत्तो भगवन्तं कीदिसं पञ्हं पुच्छि, कथञ्च तं भगवा ब्याकासि.
विस्सज्जना – अथ खो भन्ते सच्चको निगण्ठपुत्तो दुम्मुखं लिच्छविं अपसादेत्वा भगवन्तं सेखञ्च असेखञ्च पञ्हं पुच्छि, भगवा च भन्ते ‘‘इध अग्गिवेस्सन मम सावको यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा’’ एवमादिना सेखञ्च असेखञ्च पुग्गलं विभजित्वा ब्याकासि.
बुद्धो ¶ सो भगवा बोधाय धम्मं देसेति.
दन्तो सो भगवा दमथाय धम्मं देसेति.
सन्तो सो भगवा समथाय धम्मं देसेति.
तिण्णो सो भगवा तरणाय धम्मं देसेति.
परिनिब्बुतो सो भगवा परिनिब्बानाय धम्मं देसेति.
महासच्चकसुत्त
पुच्छा – महासच्चकसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – वेसालियं भन्ते सच्चकंयेव निगण्ठपुत्तं आरब्भ भासितं. सच्चको भन्ते निगण्ठपुत्तो अपरदिवसे भगवन्तं उपसङ्कमित्वा भगवतो सावके आसज्ज भावनाद्वयपटिसंयुत्तं वाचं भासति, तस्मिं भन्ते वत्थुस्मिं भासितं.
पुच्छा – कथञ्चावुसो ¶ भगवा सच्चकं निगण्ठपुत्तं पटिपुच्छित्वा भावनाद्वयं विभज्ज कथेसि.
विस्सज्जना – अथ खो भन्ते भगवा ‘‘किन्ति पन ते अग्गिवेस्सन कायभावना सुता’’ति एवमादिना सच्चकं निगण्ठपुत्तं पटिपुच्छित्वा, कथञ्च अग्गिवेस्सन अभावितकायो च होति अभावितचित्तो च एवमादिना भावनाद्वयं विभजित्वा ब्याकासि.
पुच्छा – अथ ¶ खो आवुसो सच्चको निगण्ठपुत्तो भगवन्तं किं वचनं अवोच, कथञ्च भगवा पधानकाले अत्तनाअनुभूतपुब्बा परमुक्कंसगता सुखदुक्खवेदनायो पकासेसि, यापि भगवतो चित्तं न परियादाय अट्ठंसु.
विस्सज्जना – अथ खो भन्ते सच्चको निगण्ठपुत्तो भगवन्तं एतदवोच ‘‘न हि नून भोतो गोतमस्स उप्पज्जति, तथा रूपा सुखावेदना, यथारूपा उप्पन्ना सुखावेदना चित्तं परियादाय तिट्ठेय्य, न हि नून भोतो गोतमस्स उप्पज्जति तथारूपा दुक्खा वेदना, यथारूपा उप्पन्ना दुक्खा वेदना चित्तं परियादाय तिट्ठेय्या’’ति अथ खो भगवा ‘‘किञ्हि नो सिया अग्गिवेस्सन, इध मे ¶ अग्गिवेस्सेन पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि, एवमादिना भन्ते भगवा पधानकाले अत्तनानुभूतपुब्बा परमुक्कंसगता सुखदुक्खवेदनायो वित्थारेन, यापि भगवतो चित्तं न परियादाय अट्ठंसु.
चूळतण्हासङ्खयसुत्त
पुच्छा – तेनावुसो ¶ भगवता जानता…पे… सम्मासम्बुद्धेन चूळतण्हासङ्खयसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते सक्कं देवानमिन्दं आरब्भ भासितं. सक्को भन्ते देवानमिन्दो भगवन्तं उपसङ्कमित्वा एतदवोच ‘‘कित्तावतानुखो भन्ते भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमि ¶ अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति. तस्मिं भन्ते वत्थुस्मिं भासितं.
कित्तावता ¶ नु खो भन्ते भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियासानो सेट्ठो देवमनुस्सानं –
महातण्हासङ्खयसुत्त
पुच्छा – महातण्हासङ्खयसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते सातिं भिक्खुं केवट्टपुत्तं आरब्भ भासितं. सातिस्स भन्ते भिक्खुनो केवट्टपुत्तस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा तदेविदं विञ्ञाणं सन्धावति ¶ संसरति अनञ्ञ’’न्ति. तस्मिं भन्ते वत्थुस्मिं भासितं.
पुच्छा – अथ ¶ खो आवुसो भगवा कथं भिक्खू आमन्तेत्वा च पटिपुच्छित्वा च अनत्तभावदीपिकं धम्मकथं कथेसि.
विस्सज्जना – अथ भन्ते भगवा भिक्खू ‘‘तं किं मञ्ञथ भिक्खवे, अपिनायं साति भिक्खु केवट्टपुत्तो उस्मीकतोपि इस्मिं धम्मविनये’’ति आमन्तेत्वा, तुम्हेपि मे भिक्खवे एवं धम्मं देसितं आजानाथत्यादिना भिक्खू पटिपुच्छित्वा च यं यदेव भिक्खवे पच्चयं पटिच्च उप्पज्जति विञ्ञाणं, तेन तेनेव विञ्ञाणं त्वेव सङ्ख्यं गच्छति, चक्खुञ्च पटिच्च रूपे ¶ च उप्पज्जति विञ्ञाणं चक्खुविञ्ञाणं त्वेव सङ्ख्यं गच्छति, एवमादिना भन्ते अनत्ततादीपिकं धम्मिं कथं कथेसि.
महाअस्सपुरसुत्त
पुच्छा – महाअस्सपुरसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – अङ्गेसु भन्ते अस्सपुरे नाम अङ्गानं निगमे बहू मनुस्से सद्धे पसन्ने आरब्ब्भ भासितं. बहू भन्ते मनुस्सा सद्धा पसन्ना भिक्खुसङ्घं सक्कच्चं उपट्ठहिंसु, सब्बकालञ्च रतनत्तयपटिसंयुत्तं वण्णकथंयेव कथयिंसु. तस्मिं भन्ते वत्थुस्मिं भासितं.
पुच्छा – कतमे ¶ आवुसो तत्थ भगवता धम्मा समणकरणा च ब्राह्मणकरणा च उत्तरुत्तरि पणीतपणीता देसिता.
विस्सज्जना – हिरोत्तप्पा ¶ परिसुद्धकायसमाचारो परिसुद्धवचीसमाचारो परिसुद्धमनोसमाचारो परिसुद्धाजीवो इन्द्रियेसु गुत्तद्वारता भोजनेमत्तञ्ञुता जागरियानुयोगो सतिसम्पजञ्ञं नीवरणप्पहानं चत्तारि च झानानि तिस्सो च विज्जा इमे खो भन्ते तत्थ भगवता समणकरणा च ब्राह्मणकरणा च उत्तरुत्तरि पणीतपणीता धम्मा देसिता.
चूळअस्सपुरसुत्त
पुच्छा – चूळअस्सपुरसुत्तं ¶ पनावुसो भगवता कत्त कं आरब्भ भासितं.
विस्सज्जना – तस्मिंयेव भन्ते अस्सपुरे निगमे तेयेव मनुस्से सद्धे पसन्ने आरब्भ भासितं, तस्मिंयेव भन्ते वत्थुस्मिं भासितं.
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवता समणसामीचिप्पटिपदा च अस्समणसामीचिप्पटिपदा च विभजित्वा देसिता.
विस्सज्जना – ‘‘कथञ्च भिक्खवे भिक्खु न समणसामीचिप्पटिपदं पटिपन्नो होति, यस्स कस्सचि भिक्खवे भिक्खुनो अभिज्झालुस्स अभिज्झा अप्पहीना होति, ब्यापन्नचित्तस्स ब्यापादो अप्पहीनो होती’’ति एवमादिना च. कथञ्च भिक्खवे भिक्खु समणसामीचिप्पटिपदं पटिपन्नो होति, यस्स कस्सचि भिक्खवे भिक्खुनो अभिज्झालुस्स अभिज्झा पहीना होति, ब्यापन्नचित्तस्स ब्यापादो पहीनो होति एवमादिना च भन्ते भगवता तत्थ समणसामीचिप्पटिपदा च अस्समणसामीचिप्पटिपदा च वित्थारेन विभजित्वा देसिता.
सालेय्यकसुत्त
पुच्छा – सालेय्यकसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – कोसलेसु भन्ते सालायं नाम ब्राह्मणगामे सालेय्यके ब्राह्मणगहपतिके आरब्भ भासितं. सालेय्यका भन्ते ब्राह्मणगहपतिका भगवन्तं उपसङ्कमित्वा एतदवोचुं ‘‘को नु खो भो गोतम हेतु को पच्चयो, येन मिधेकच्चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति, को पन भो गोतम हेतु को पच्चयो, येन मिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति. तस्मिं भन्ते वत्थुस्मिं भासितं.
वेरञ्जकसुत्त
पुच्छा – वेरञ्जकसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते वेरञ्जके ब्राह्मणगहपतिके आरब्भ भासितं. वेरञ्जका भन्ते ब्राह्मणगहपतिका भगवन्तं उपसङ्कमित्वा एतदवोचुं ‘‘को नु खो भो गोतम हेतु को पच्चयो, येन मिधेकच्चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति, को पन भो गोतम हेतु को पच्चयो, येन मिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति. तस्मिं भन्ते वत्थुस्मिं भासितं.
महावेदल्लसुत्त
पुच्छा – महावेदल्लसुत्तं पनावुसो कत्थ केन भासितं.
विस्सज्जना – सावत्थियं भन्ते आयस्मता महाकोट्ठिकेन पुट्ठेन आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं.
चूळवेदल्लसुत्त
पुच्छा – चूळवेदल्लसुत्तं ¶ पनावुसो कत्थ केन भासितं.
विस्सज्जना – राजगहे भन्ते विसाखेन उपासकेन पुट्ठाय धम्मदिन्नाय थेरिया भासितं.
चूळधम्मसमादानसुत्त
पुच्छा – चूळधम्मसमादानसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.
महाधम्मसमादानसुत्त
पुच्छा – महाधम्मसमादानसुत्तं पनावुसो भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.
वीमंसकसुत्त
पुच्छा – वीमंसकसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.
कोसम्बियसुत्त
पुच्छा – कोसम्बियसुत्तं पनावुसो कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – कोसम्बियं भन्ते कोसम्बिके भिक्खू आरब्भ भासितं. कोसम्बिका भन्ते भिक्खू भण्डनजाता कलहजाता विवादापन्ना ¶ अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरन्ति. तस्मिं भन्ते वत्थुस्मिं भासितं.
ब्रह्मनिमन्तनिकसुत्त
पुच्छा – ब्रह्मनिमन्तनिकसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं.
मारतज्जनियसुत्त
पुच्छा – मारतज्जनीयसुत्तं ¶ पनावुसो कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन भासितं.
विस्सज्जना – सक्केसु भन्ते सुसुमारगिरे भेसकळावने मिगदाये आयस्मता महामोग्गल्लानेन मारं पापिमन्तं आरब्भ भासितं. मारो भन्ते पापिमा आयस्मतो महामोग्गल्लानस्स कुच्छिगतो होति कोट्ठमनुपविट्ठो. तस्मिं भन्ते वत्थुस्मिं भासितं.