📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

सुत्तन्तपिटक

संयुत्तनिकाये

सगाथावग्गपाळि

संगायनस्स पुच्छा विस्सज्जना

पुच्छा – पठममहासंगीतिकाले आवुसो धम्मसंगाहका महाकस्सपादयो महाथेरवरा पोराणसंगीतिकारा पठमं विनयपिटकं संगायित्वा तदनन्तरं सुत्तन्तपिटकं संगायन्ता दीघनिकायञ्च मज्झिमनिकायञ्च संगायित्वा तदनन्तरं किंनाम पावचनं संगायिंसु.

विस्सज्जना – पठममहासंगीतिकाले भन्ते धम्मसंगाहका महाकस्सपादयो पोराणथेरवरा पठमं विनयपिटकं संगायित्वा तदनन्तरं सुत्तन्तपिटकं संगायन्ता दीघनिकायञ्च मज्झिमनिकायञ्च संगायित्वा तदनन्तरं सत्तहि च सुत्तसहस्सेहि सत्तहि च सुत्तसतेहि द्वासट्ठिया च सुत्तेहि पटिमण्डितं भाणवारसतपरिमाणं संयुत्तनिकायं नाम पावचनं संगायिंसु.

पुच्छा – संयुत्तनिकाये च आवुसो सगाथावग्गो निदानवग्गो खन्धवग्गो सळायतनवग्गो महावग्गोति पञ्चसंयुत्तप्पकरणानि, तेसु पठमं कतरं संयुत्तप्पकरणं ते संगायिंसु.

विस्सज्जना – पञ्चसु भन्ते संयुत्तप्पकरणेसु पठमं सगाथावग्गसंयुत्तप्पकरणं संगायिंसु.

पुच्छा – सगाथावग्गेपि आवुसो देवतासंयुत्तादिवसेन एकादससंयुत्तानि, तेसु पठमं कतरं संयुत्तं ते संगायिंसु.

विस्सज्जना – एकादससु भन्ते संयुत्तेसु पठमं देवतासंयुत्तं संगायिंसु.

पुच्छा – देवतासंयुत्तेपि आवुसो नळवग्गादयो अट्ठ वग्गा, ओघतरणसुत्तादीनि च एकासीति सुत्तानि, तेसु पठमं कतरं वग्गं कतरञ्च सुत्तं सगायिंसु.

विस्सज्जना – अट्ठसु भन्ते वग्गेसु पठमं नळवग्गं एकासीतिया च सुत्तेसु पठमं ओघतरणसुत्तं संगायिंसु.

साधु साधु आवुसो, मयम्पि दानि ततोयेव पट्ठाय संगीतिपुब्बङ्गमानि पुच्छनविस्सज्जनकिच्चानि आवहितुं समारभार.

देवतासंयुत्त

ओघतरणसुत्त

पुच्छा – तेनावुसो भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ओघतरणसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं देवतं आरब्भ भासितं, अञ्ञतरा भन्ते देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि, एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच ‘‘कथं नु त्वं मारिस ओघमतरी’’ति,

तस्मिं भन्ते वत्थुस्मिं ‘‘अपतिट्ठं ख्वाहं आवुसो अनायूहं ओघमतरिं’’ति, एवं खो भन्ते भगवता भासितं.

अच्चेन्तिसुत्त

पुच्छा – अच्चेन्तिसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं देवतं आरब्भ भासितं. अञ्ञतरा भन्ते देवता भगवन्तं एतदवोच–

‘‘अच्चेन्ति काला तरयन्ति रत्तियो,

वयोगुणा अनुपुब्बं जहन्ति,

एतं भयं मरणे पेक्खमानो,

पुञ्ञानि कयिराथ सुखावहानी’’ति–

तस्मिं भन्ते वत्थुस्मिं –

‘‘अच्चेन्ति काला तरयन्ति रत्तियो,

वयोगुणा अनुपुब्बं जहन्ति,

एतं भयं मरणे पेक्खमानो,

लोकामिसं पजहे सन्तिपेक्खो’’ति –

एवं खो भन्ते भगवता भासितं.

सत्तिसुत्त

पुच्छा – सत्तिसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं देवतं आरब्भ भासितं, अञ्ञतरा भन्ते देवता भगवन्तं एतदवोच–

‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;

कामरागप्पहानाय, सतो भिक्खु परिब्बजे’’ति–

तस्मिं भन्ते वत्थुस्मिं–

सत्तिया विय ओमट्ठो डय्हमानोव मत्थके;

सक्कायदिट्ठिप्पहानाय, सतो भिक्खु परिब्बजेति;

एवं खो भन्ते भगवता भासितं.

सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके;

कामरागप्पहानाय, सतो भिक्खु परिब्बजे –

सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके,

सक्कायदिट्ठिप्पमानाय, सतो भिक्खु परिब्बजे –

जटासुत्त

पुच्छा – जटासुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं देवतं आरब्भ भासितं, अञ्ञतरा भन्ते देवता भवगन्तं एतदवोच–

‘‘अन्तो जटा बहिजटा, जटाय जटिता पजा;

तं तं गोतम पुच्छामि, को इमं विजटये जट’’न्ति–

तस्मिं भन्ते वत्थुस्मिं –

सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं;

आतापी निपको भिक्खु, सो इमं विजटये जटं.

येसं रागो च दोसो च, अविज्जा च विराजिता;

खीणासवा अरहन्तो, तेसं विजटिता जटाति;

एवमादिना भन्ते भगवता भासितं.

सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं;

आतापी निपको भिक्खु, सो इमं विजटये जटं–

येसं रागो च दोसो च, अविज्जा च विराजिता;

खीणासवा अरहन्तो, तेसं विजटिता जटा–

यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;

पटिघं रूपसञ्ञा च, एत्थेसा छिज्जते जटा.

अच्छरासुत्त

पुच्छा – अच्छरासुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं देवपुत्तं आरब्भ भासितं. अञ्ञतरो भन्ते देवपुत्तो भगवन्तं एतदवोच–

‘‘अच्छरागणसङ्घट्ठं, पिसाच गणसेवितं;

वनन्तं मोहनं नाम, कथं यात्रा भविस्सती’’ति.

तस्मिं भन्ते वत्थुस्मिं–

‘‘उजुको नाम सो मग्गो, अभया नाम सा दिसा,

रथो अकूजनो नाम, धम्मचक्केहि संयुतो.

हिरी तस्स अपालम्बो, सत्यस्स परिवारणं;

धम्माहं सारथिं ब्रूमि, सम्मादिट्ठि पुरेजवं.

यस्स एतादिसं यानं, इत्थिया पुरिसस्स वा;

स वे एतेन यानेन, निब्बानस्सेव सन्तिके’’ति.

एवं खो भन्ते भगवता भासितं.

अच्छरागणसङ्घुट्ठं , पिसाचगणसेवितं;

वनन्तं मोहनं नाम, कथं यात्रा भविस्सति–

जरासुत्त

पुच्छा – जरासुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं देवतं आरब्भ भासितं. अञ्ञतरा भन्ते देवता भगवन्तं एतदवोच–

‘‘किं सु याव जरा साधु, किं सु साधु पतिट्ठितं;

किं सु नरानं रतनं, किं सु चोरेहि दूहर’’न्ति.

तस्मिं भन्ते वत्थुस्मिं–

‘‘सीलं याव जरा साधु, सद्धा साधु पतिट्ठिता;

पञ्ञा नरानं रतनं, पुञ्ञं चोरेहि दूहर’’न्ति.

एवं खो भन्ते भगवता भासितं.

किं सु याव जरा साधु.

किं सु साधु पतिट्ठितं.

किं सु नरानं रतनं.

किं सु चोरेहि दूहरं.

देवपुत्तसंयुत्त

सुब्रह्मसुत्त

पुच्छा – तेनावुसो भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सुब्रह्मसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कतञ्च भासितं. कीदिसो च तत्थ धम्मपटिग्गाहकस्स धम्मस्सवनानिसंसो अधिगतो.

विस्सज्जना – राजगहे भन्ते सुब्रह्मदेवपुत्तं आरब्भ भासितं. सुब्रह्मा भन्ते देवपुत्तो मरणभयभीतो भगवन्तं उपसङ्कमित्वा एतदवोच–

‘‘निच्चं उत्रस्तमिदं चित्तं, निच्चं उब्बिग्गमिदं मनो;

अनुप्पन्नेसु किच्छेसु, अथो उप्पतितेसु च;

सचे अत्थि अनुत्रस्तं, तं मे अक्खाहि पुच्छितो’’ति–

तस्मिं भन्ते वत्थुस्मिं.

‘‘नाञ्ञत्र बोज्जा तपसा, नाञ्ञत्रिन्द्रियसंवरा;

नाञ्ञत्र सब्बनिस्सग्गा, सोत्थिं पस्सामि पाणिन’’न्ति.

एवं खो भन्ते भगवता भासितं. देसनापरियोसाने च भन्ते सुब्रह्मस्स देवपुत्तस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि, ‘‘यंकिञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति.

निच्चं उत्रस्तमिदं चित्तं, निच्चं उब्बिग्गमिदं मनो;

अनुप्पन्नेसु किच्छेसु, अथो उप्पतितेसु च;

सचे अत्थि अनुत्रस्त, तं मे अक्खाहि पुच्छितो-हु–

नाञ्ञत्र बोज्जा तपसा, नाञ्ञत्रिन्द्रियसंवरा;

नाञ्ञत्र सब्बनिस्सग्गा, सोत्थिं पस्सामि पाणिनं–

रोहितस्ससुत्त

पुच्छा – रोहितस्ससुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते रोहितस्सं देवपुत्तं आरब्भ भासितं. रोहितस्सो भन्ते देवपुत्तो भगवन्तं एतदवोच ‘‘यत्थ नु खो भन्ते न जायति न जीयति न मीयति न चवति न उपपज्जति, सक्का नु खो सो भन्ते गमनेन लोकस्स अन्तो ञातुं वा दट्ठुं वा पापुणितुं वा’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘यत्थ खो आवुसो न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स अन्तं ञातेय्यं अट्ठेय्यं पत्तेय्यन्ति वदामी’’ति एवमादिना भन्ते भगवता भासितं.

कोसलसंयुत्त

दहरसुत्त

पुच्छा – दहरसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते राजानं पसेनदिं कोसलं आरब्भ भासितं. राजा भन्ते पसेनदि कोसलो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवता सद्धिं सम्मोदि, एकमन्तं निसिन्नो खो भन्ते राजा पसेनदि कोसलो भगवन्तं एतदवोच ‘‘भवम्पि नो गोतमो ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति पटिजानाती’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘यञ्हि तं महाराज सम्मा वदमानोवदेय्य ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति , ममेव तं सम्मा वदमानो वदेय्या’’ति एवमादिना भन्ते भगवता भासितं.

तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो;

भुजङ्गमं पावकञ्च, खत्तियञ्च यसस्सिनं;

भिक्खुञ्च सीलसम्पन्नं, सम्मदेव समाचरे–

अत्तरक्खितसुत्त

पुच्छा – अत्तरक्खितसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते राजानंयेव पसेनदिं कोसलं आरब्भ भासितं. राजा भन्ते पसेनदि कोसलो भगवन्तं उपसङ्कमित्वा ‘‘इध मय्हं भन्ते रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादी’’ति एवमादिकं वचनं अवोच. भगवा च भन्ते एवमेतं महाराज एवमेतं महाराजाति एवमादिना विभजित्वा भासितं.

कायेन संवरो साधु, साधु वाचाय संवरो;

मनसा संवरो साधु, साधु, सब्बत्थ संवरो;

सब्बत्थ संवुतो लज्जी, रक्खितोति पवुच्चति.

अप्पकसुत्त

पुच्छा – अप्पकसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते राजानंयेव पसेनदिं कोसलं आरब्भ भासितं. राजा भन्ते पसेनदि कोसलो भगवन्तं उपसङ्कमित्वा ‘‘इध मय्हं भन्ते रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि अप्पका ते सत्ता लोकस्मिं, ये उळारे उळारे भोगे लभित्वा न चेव मज्जन्ति न च पमज्जन्ति, न च कामेसु गेधं आपज्जन्ती’’ति एवमादिकं वचनं अवोच. भगवा च भन्ते ‘‘एवमेतं महाराज एवमेतं महाराजा’’ति एवमादिना अप्पकसुत्तं भासितं.

मल्लिकासुत्त

पुच्छा – मल्लिकासुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते राजानंयेव पसेनदिं कोसलं आरब्भ भासितं. राजा भन्ते पसेनदि कोसलो मल्लिकं देविं एतदवोच ‘‘अत्थि नु खो ते मल्लिके कोचञ्ञो अत्तना पियतरो’’ति. तस्मिं वत्थुस्मिं सब्बादिसा अनुपरिगम्म चेतसाति एवमादिना भन्ते भगवता भासितं.

सब्बा दिसा अनुपरिगम्म चेतसा, नेवज्झगा पियतरमत्तना क्वचि. एवं पियो पुथु अत्ता परेसं, तस्मा न हिंसे परमत्तकामो–

सत्तजटिलसुत्त

पुच्छा – तेनावुसो भगवता…पे… सम्मासम्बुद्धेन सत्तजटिलसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते राजानं पसेनदिं कोसलं आरब्भ भासितं. राजा भन्ते पसेनदि कोसलो अचिरपक्कन्तेसु सत्तसु च जटिलेसु सत्तसु च निगण्ठेसु सत्तसु च अचेलकेसु सत्तसु च एकसाटकेसु सत्तसु च परिब्बाजकेसु येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो भन्ते राजा पसेनदि कोसलो भगवन्तं एतदवोच ‘‘ये ते भन्ते लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, एते तेसं अञ्ञतरा’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘दुज्जानं खो एतं महाराज तया गिहिना कामभोगिना पुत्तसम्बाधसयनं अज्झावसन्तेन कासिणचन्दनं पच्चनुभोन्तेन मालागन्धविलेपनं धारयन्तेन जातरूपरजतं सादियन्तेन ‘‘इमे वा अरहन्तो, इमे वा अरहत्तमग्गं समापन्ना’’ति एवमादिना भन्ते भगवता भासितं.

वण्णरूपेन नरो सुजानो, न विस्ससे इत्तरदस्सनेन;

सुसञ्ञतानञ्हि वियञ्जनेन, असञ्ञता लोकमिमं चरन्ति.

पतिरूपको मत्तिकाकुण्डलोव, लोहड्ढमासोव सुवण्णछन्नो;

चरन्ति लोके परिवारछन्ना, अन्तो असुद्धा बहिसोभमाना-हू

पञ्चराजसुत्त

पुच्छा – पञ्चराजसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते राजानंयेव पसेनदिं कोसलं आरब्भ भासितं. राजा भन्ते पसेनदि कोसलो भगवन्तं एतदवोच ‘‘किं नु खो भन्ते कामानं अग्ग’’न्ति. तस्मिं भन्ते वत्थुस्मिं ‘‘मनापपरियन्तं ख्वाहं महाराज पञ्चसु कामगुणेसु अग्गन्ति वदामी’’ति एवमादिना भन्ते भगवता भासितं.

इध भन्ते अम्हाकं पञ्चन्नं राजूनं पञ्चहि कामगुणेहि समप्पितानं समङ्गीभूतानं परिचारयमानानं अयमन्तराकथा उदपादिं ‘किं नु खो कामानं अग्ग’न्ति–

पदुमं यथा कोकनदं सुगन्धं, पातो सिया फुल्लमवीतगन्धं. अङ्गीरसं पस्स विरोचमानं, तपन्तमादिच्चमिवन्तलिक्खे–

दुतियअपुत्तकसुत्त

पुच्छा – दुतियअपुत्तकसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते राजानंयेव पसेनदिं कोसलं आरब्भ भासितं. राजा भन्ते पसेनदि कोसलो भगवन्तं उपसङ्कमित्वा ‘‘इध भन्ते सावत्थियं सेट्ठि गहपति कालङ्कतो, तमहं अपुत्तकं सापतेय्यं राजन्तेपुरं अतिहरित्वा आगच्छामी’’ति एवमादिकं वचनं अवोच. भगवा च भन्ते ‘‘एवमेतं महाराज, एवमेतं महाराज, भूतपुब्बं सो महाराज सेट्ठि गहपति तग्गरसिखिं नाम पच्चेकसम्बुद्धं पिण्डपातेन पटिपादेसी’’ति एवमादिना तस्स सेट्ठिस्स गहपतिस्स अतीतं वत्थुं आहरित्वा परियोसाने चतूहि गाथाहि भासितं.

धञ्ञं धनं रजतं जातरूपं, परिग्गहं वापि यदत्थि किञ्चि,

दासा कम्मकरा पेस्सा, ये चस्स अनुजीविनो.

सब्बं नादाय गन्तब्बं, सब्बं निक्खिप्पगामिनं;

यञ्च करोति कायेन, वाचाय उदचेतसा.

तञ्हि तस्स सकं होति, तंव आदाय गच्छति;

तंवस्स अनुगं होति, छायाव अनपायिनी.

तस्मा करेय्य कल्याणं, निचयं सम्परायिकं;

पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिनं –

मारसंयुत्त

तपोकम्मसुत्त

पुच्छा – तपोकम्मसुत्तं पनावुसो भगवता जिनेन कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – उरुवेलायं भन्ते मारं पापिमन्तं आरब्भ भासितं. मारो भन्ते पापिमा भगवन्तं उपसङ्कमित्वा गाथाय अज्झभासि.

‘‘तपोकम्मा अपक्कम्म, येन सुज्झन्ति माणवा;

असुद्धो मञ्ञसि सुद्धो, सुद्धिमग्गा अपरद्धो’’ति.

तस्मिं भन्ते वत्थुस्मिं–

‘‘अनत्तसंहितं ञत्वा, यं किञ्चि अमरं तपं;

सब्बं नत्थावहं होति, फियारित्तंव धम्मनि;

सीलं समाधि पञ्ञञ्च, मग्गं बोधाय भावयं;

पत्तोस्मि परमं सुद्धिं, निहतो त्वमसि अन्तका’’ति.

एवं खो भन्ते भगवता जिनेन भासितं.

तपोकम्मा अपक्कम्म, ये न सुज्झन्ति माणवा;

असुद्धो मञ्ञसि सुद्धो, सुद्धिमग्गा अपरद्धो–

अनत्थसंहितं उत्वा, यंकिञ्चि अमरं तपं;

सब्बं नत्थावहं होति, फियारित्तंव धम्मनि;

हत्थिराजवण्णसुत्त

पुच्छा – हत्थिराजवण्णसुत्तं पनावुसो भवगता जिनेन कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – उरुवेलायं भन्ते मारकंयेव पापिमन्तं आरब्भ भासितं. मारो भन्ते पापिमा भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा येन भगवा तेनुपसङ्कमि.

तस्मिं भन्ते वत्थुस्मिं–

‘‘संसरं दीघमद्धानं, वण्णं कत्वा सुभासुभं;

अलं ते तेन पापिम, निहतो त्वमसि अन्तका’’ति.

एवं खो भन्ते भगवता जिनेन भासितं.

संसरं दीघमद्धानं, वण्णं कत्वा सुभासुभं,

अलं ते तेन पापिम, निहतो त्वमसि अन्तक –

भिक्खुनीसंयुत्त

आळविकासुत्त

पुच्छा – इदानि आवुसो भिक्खुनी संयुत्तं पुच्छामि, यं तस्स भगवतो अरहतो सम्मासम्बुद्धस्स साविकाहि थेरीहि अत्तनो

बुद्धसासनस्स च यथाभूतं गुणं पकासेत्वा भासितं. तत्थावुसो पठमं पोराणकेहि महाकस्सपादीहि धम्मसंगाहकेहि थेरवरेहि संगीतं आळविकासुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते मारं पापिमन्तं आरब्भ आळविकाय भिक्खुनिया भासितं. मारो भन्ते पापिमा आळविकाय भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो विवेकम्हा चावेतुकामो आळविकं भिक्खुनिं गाथाय अज्झभासि–

‘‘नत्थि निस्सरणं लोके, किं विवेकेन काहसि;

भुञ्जस्स कामरतियो, माहु पच्छानुतापिनी’’ति.

तस्मिं भन्ते वत्थुस्मिं–

‘‘अत्थि निस्सरणं लोके, पञ्ञाय मे सुफुस्सितं;

पमत्तबन्धु पापिम, न त्वं जानासि तं पदं;

सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना;

यं त्वं कामरतिं ब्रूसि, अरहि मय्ह सा अहू’’ति.

एवं खो भन्ते आळविकाय भिक्खुनिया भासितं.

नत्थि निस्सरणं लोके, किं विवेकेन काहसि;

भुञ्जस्सु कामरतियो, माहु पच्छानुतापिनी-हु–

अत्थि निस्सरणं लोके, पञ्ञाय मे सुफुस्सितं;

पमत्तबन्धु पापिम, न त्वं जानासि तं पदं.

सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना;

यं त्वं कामरतिं ब्रूसि, अरति मय्ह सा अहु–

सोमासुत्त

पुच्छा – सोमासुत्तं पनावुसो कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – सावत्थियंयेव भन्ते अन्धवने मारं पापिमन्तं आरब्भ सोमाय भिक्खुनिया भासितं. मारो भन्ते पापिमा सोमाय भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो सोमं भिक्खुनिं गाथाय अज्झभासि.

‘‘यं तं इसीहि पत्तब्बं, ठानं दुरभिसम्भवं;

न तं द्वङ्गुलपञ्ञाय, सक्का पप्पोतुमित्थिया’’ति.

तस्मिं भन्ते वत्थुस्मिं–

‘‘इत्थिभावो किं कयिरा, चित्तम्हि सुसमाहिते;

ञाणम्हि वत्तमानम्हि, सम्मा धम्मं विपस्सतो;

यस्स नून सिया एवं, इत्थाहं पुरिसोति वा;

किञ्चि वा पन अञ्ञस्मि, तं मारो वत्तुमरहती’’ति.

एवं खो भन्ते सोमाय भिक्खुनिया अरियसाविकाय भासितं.

यं तं इसीहि पत्तब्बं, ठानं दुरभिसम्भवं;

न तं द्वङ्गुलपञ्ञाय, सक्का पप्पोतुमित्थिया–

इत्थि भावो किं कयिरा, चित्तम्हि सुसमाहिते;

ञाणम्हि वत्त मानम्हि, सम्मा धम्मं विपस्सतो.

यस्स नून सिया एवं, इत्थाहं पुरिसोति वा;

किञ्चि वा पन अञ्ञस्मि, तं मारो वत्तुमरहति.

किसागोतमीसुत्त

पुच्छा – तत्थावुसो किसागोतमीसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – सावत्थियंयेव भन्ते अन्धवने मारं पापिमन्तं आरब्भ किसागोतमिया भिक्खुनिया थेरिया भासितं. मारो भन्ते पापिमा किसागोतमिया भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो किसागोतमिं भिक्खुनिं गाथाय अज्झभासि–

‘‘किं नु त्वं मतपुत्ताव, एकमासि रुदम्मुखी;

वनमज्झगता एका, पुरिसं नु गवेससी’’ति.

तस्मिं भन्ते वत्थुस्मिं–

अच्चन्तं मतपुत्ताम्हि, पुरिसा एकदन्तिका;

न सोचामि न रोदामि, न तं भायामि आवुसो.

सब्बत्थ विहता नन्दी, तमोक्खन्धो पदालितो;

जेत्वान मच्चुनो सेनं, विहरामि अनासवा’’ति.

एवं खो भन्ते किसागोतमिया भिक्खुनिया भासितं.

किं नु त्वं मतपुत्ताव, एकमासि रुदम्मुखी;

वनमज्झगता एका, पुरिसं नु गसेससि-हु–

अच्चन्तं मतपुत्ताम्हि, पुरिसा एतदन्तिका;

न सोचामि न रोदामि, न तं भायामि आवुसो.

सब्बत्थ विहता नन्दी, तमोक्खन्धो पदालितो;

जेत्वान मच्चुनो सेनं, विहरामि अनासवा.

उप्पलवण्णासुत्त

पुच्छा – तत्थावुसो पोराणेहि संगीतिकारमहाथेरवरेहि संगीतं उप्पलवण्णसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – सावत्थियंयेव भन्ते अन्धवने मारं पापिमन्तं आरब्भ उप्पलवण्णाय भिक्खुनिया भासितं. मारो भन्ते पापिमा उप्पलवण्णाय भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो उप्पलवण्णं भिक्खुनिं गाथाय अज्झभासि–

‘‘सुपुप्फितग्गं उपगम्म भिक्खुनि, एका तुवं तिट्ठसि सालमूले. न चत्थि ते दुतिया वण्णधातु, बाले न त्वं भायसि धुत्तकान’’न्ति.

तस्मिं भन्ते वत्थुस्मिं–

‘‘सतं सहस्सानिपि धुत्तकानं,

इधागता तादिसका भवेय्युं;

लोमं न इञ्जामि न सन्तसामि,

न मार भायामि तमेकिकापि.

एसा अन्तरधायामि, कुच्छिं वा पविसामि ते;

पखुमन्तरिकायम्पि, तिट्ठन्तिं मं न दक्खसि.

चित्तस्मिं वसीभूताम्हि, इद्धिपादा सुभाविता;

सब्बबन्धनमुत्ताम्हि, न तं भायामि आवुसो’’ति.

एवं खो भन्ते उप्पलवण्णाय भिक्खुनिया भासितं.

चालासुत्त

पुच्छा – तत्थावुसो चालासुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते अन्धवने मारंयेव पापिमन्तं आरब्भ चालाय भिक्खुनिया अरियसाविकाय भासितं. मारो भन्ते पापिमा चालं भिक्खुनिं उपसङ्कमित्वा एतदवोच ‘‘किं नु त्वं भिक्खुनि न रोचेसी’’ति. जातिं ख्वाहं आवुसो न रोचेमी’’ति.

किं नु जातिं न रोचेसि, जातो कामानि भुञ्जति;

को नु तं इदमादपयि, जातिं मा रोच भिक्खुनीति.

तस्मिं भन्ते वत्थुस्मिं–

जातस्स मरणं होति, जातो दुक्खानि फुस्सति;

बन्धं वधं परिक्लेसं, तस्मा जातिं न रोचये.

बुद्धो धम्ममदेसेसि, जातिया समतिक्कमं;

सब्बदुक्खप्पहानाय, सो मं सच्चे निवेसयि.

ये च रूपूपगा सत्ता, ये च अरूपट्ठायिनो;

निरोधं अप्पजानन्ता, आगन्तारो पुनब्भवन्ति.

एवं खो भन्ते चालाय भिक्खुनिया भासितं.

किं नु जातिं न रोचेसि, जातो कामानि भुञ्जति;

को नु तं इदमादपयि, जातिं मा रोच भिक्खुनी.

जातस्स मरणं होति, जातो दुक्खानि फुस्सति;

बन्धं वधं परिक्लेसं, तस्मा जातिं न रोचये.

बुद्धो धम्ममदेसेसि, जातिया समतिक्कमं,

सब्बदुक्खप्पहानाय, सो मं सच्चे निवेसयि.

सेलासुत्त

पुच्छा – तत्थावुसो सेलासुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते मारंयेव पापिमन्तं आरब्ब्भ सेलाय भिक्खुनिया अरियसाविकाय भासितं. मारो भन्ते पापिमा सेलाय भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो सेलं भिक्खुनिं गाथाय अज्झभासि–

केनिदं पकतं बिम्बं, क्वनु बिम्बस्स कारको;

क्वनु बिम्बं समुप्पन्नं, क्वनु बिम्बं निरुज्झतीति.

तस्मिं भन्ते वत्थुस्मिं–

नयिदं अत्तकतं बिम्बं, नयिदं परकतं अघं;

हेतुं पटिच्च सम्भूतं, हेतुभङ्गा निरुज्झतीति.

एवमादिना भन्ते सेलाय भिक्खुनिया भासितं.

केनिदं पकतं बिम्बं, क्वनु बिम्बस्स कारको;

क्वनु बिम्बं समुप्पन्नं, क्वनु बिम्बं निरुज्झति-हु–

नयिदं अत्तकतं बिम्बं, नयिदं परकतं अघं;

हेतुं पटिच्च सम्भूतं, हेतुभङ्गा निरुज्झति.

वजिरासुत्त

पुच्छा – तत्थावुसो पोराणकेहि महाकस्सपादीहि धम्मसंगाहकथेरवरेहि संगीतं वजिरासुत्तं कत्थ कं आरब्भ केन कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते मारं पापिमन्तं आरब्भ वजिराय थेरिया भिक्खुनिया भासितं. मारो भन्ते पापिमा पुरिमनयेनेव वजिरं भिक्खुनिं गाथाय अज्झभासि–

केनायं पकतो सत्तो, कुवं सत्तस्स कारको,

कुवं सत्तो समुप्पन्नो, कुवं सत्तो निरुज्झतीति.

तस्मिं भन्ते वत्थुस्मिं–

किं नु सत्तोति पच्चेसि, मारदिट्ठिगतं नु ते;

सुद्धसङ्खारपुञ्जोयं, नयिध सत्तुपलब्भति.

यथा हि अङ्गसम्भारा, होति सद्दो रथो इति;

एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति.

दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च,

नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झतीति.

एवं खो भन्ते वजिराय भिक्खुनिया भासितं.

केनायं पकतो सत्तो, कुवं सत्तस्सकारको;

कुवं सत्तो समुप्पन्नो, कुवं सत्तो निरुज्झति-हु–

किं नु सत्तोति पच्चेसि, मार दिट्ठिगतं नु ते;

सुद्धसङ्खारपुञ्जोयं, नयिध सत्तुपलब्भति.

ब्रह्मसंयुत्त

गारवसुत्त

पुच्छा – ब्रह्मसंयुत्ते आवुसो पोराणेहि महाकस्सपथेरादीहि धम्मसंगाहकथेरवरेहि दुतियं संगीतं गारवसुत्तं कत्थ कथञ्च समुप्पन्नं.

विस्सज्जना – उरुवेलायं भन्ते समुप्पन्नं. भगवा भन्ते उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधमूले पठमाभिसम्बुद्धो. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि ‘‘दुक्खं खो अगारवो विहरति अप्पतिस्सो, कं नु ख्वाहं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्य’’न्ति.

अथ खो भन्ते भगवतो एतदहोसि ‘‘अपरिपुण्णस्स खो सीलक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं, न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अत्तना सीलसम्पन्नतरं अञ्ञं समणं वा

ब्राह्मणं वा, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्युं.

अपरिपुण्णस्स खो समाधिक्खन्धस्स;

अपरिपुण्णस्स खो पञ्ञाक्खन्धस्स;

अपरिपुण्णस्स खो विमुत्तिक्खन्धस्स.

अपरिपुण्णस्स खो विमुत्तिञाणदस्सनक्खन्धस्स पारिपूरिया अञ्ञं समणं वा ब्राह्मणं वा सक्कत्वा गरुं कत्वा उपनिनिस्साय विहरेय्यं. न खो पनाहं पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अत्तना विमुत्तिञाणदस्सनसम्पन्नतरं अञ्ञं समणं वा ब्राह्मणं वा, यमहं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्यं. यंनूनाहं य्वायं धम्मो मया अभिसम्बुद्धो, तमेव धम्मं सक्कत्वा गरुं कत्वा उपनिस्साय विहरेय्य’’न्ति. एवं खो भन्ते भगवतो चेतसो परिवितक्कवसेन उप्पन्नं.

ये च अतीता सम्बुद्धा, ये च बुद्धा अनागता;

यो चेतरहि सम्बुद्धो, बहूनं सोकनासनो;

सब्बे सद्धम्मगरुनो, विहंसु विहरन्ति च;

तथापि विहरिस्सन्ति, एसा बुद्धान धम्मता.

तस्मा हि अत्तकामेन, महत्तमभिकङ्खता;

सद्धम्मो गरुकातब्बो, सरं बुद्धान सासनं.

अञ्ञरतब्रह्मसुत्त

पुच्छा- तत्थावुसो पोराणकेहि महाकस्सपादीहि धम्मसंगाहकथेरवरेहि पठमं संगीतं अञ्ञतरब्रह्मसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – ब्रह्मलोके भन्ते अञ्ञतरं ब्रह्मानं आरब्भ आयस्मता महामोग्गल्लानत्थेरेन भासितं. अञ्ञतरस्स भन्ते ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति ‘‘नत्थि सो समणो वा ब्राह्मणो वा, यो इध आगच्छेय्या’’ति. तस्मिं भन्ते वत्थुस्मिं–

अज्जापि ते आवुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;

पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरन्ति;

एवं खो भन्ते आयस्मता महामोग्गल्लानत्थेरेन भासितं.

अज्जापि ते आवुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु;

पस्ससि वीतिवत्तन्त, ब्रह्मलोके पभस्सरं-हु–

न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु;

पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं;

स्वाहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो हु–

तेविज्जा इद्धिपत्ता च, चेतोपरियाय कोविदा;

खीणासवा अरहन्तो, बहू बुद्धस्स सावका-हु–

अरुणवतीसुत्त

पुच्छा – तत्थावुसो अरुणवतीसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘भूतपुब्बं भिक्खवे राजा अहोसि अरुणवा नाम. रञ्ञो खो पन भिक्खवे अरुणवतो अरुणवती नाम राजधानी अहोसी’’ति एवमादिना भन्ते भगवता अरुणवती सुत्तं भासितं.

आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने;

धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो;

यो इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति;

पहाय जाति संसारं, दुक्खस्सन्तं करिस्सति-हु–

ब्राह्मणसंयुत्त

धनञ्जानीसुत्त

पुच्छा – ब्राह्मणसंयुत्ते आवुसो पठमं संगीतं धनञ्जानीसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – राजगहे भन्ते भारद्वाजगोत्तं ब्राह्मणं आरब्भ भासितं. भारद्वाजगोत्तो भन्ते ब्राह्मणो भगवन्तं उपसङ्कमित्वा गाथाय अज्झभासि.

‘‘किं सु छेत्वा सुखं सेति,

किं सु छेत्वा न सोचति;

किस्सस्सु एकधम्मस्स,

वधं रोचेसि गोतमा’’ति–

तस्मिं भन्ते वत्थुस्मिं–

‘‘कोधं छेत्वा सुखं सेति;

कोधं छेत्वा न सोचति;

कोधस्स विसमूलस्स,

मधुरग्गस्स ब्राह्मण;

वधं अरिया पसंसन्ति,

तञ्हि छेत्वा न सोचती’’ति;

एवं खो भन्ते भगवता भासितं.

किं सु छेत्वा सुखंसेति, किं सु छेत्वा न सोचति;

किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतम–

पुच्छा – इमञ्च पनावुसो धम्मदेसनं सुत्वा भारद्वाजगोत्तो ब्राह्मणो इमस्मिं धम्मविनये पसन्नो कीदिसं पसन्नाकारमकासि, कीवत्तकञ्च अत्थं सम्पादेसि.

विस्सज्जना – इमञ्च पन भन्ते धम्मदेसनं सुत्वा भारद्वाजगोत्तो ब्राह्मणो ‘‘अभिक्कन्तं भो गोतम, अभिक्कन्तं भो गोतम, सेय्यथापि भो गोतम निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य चक्खुमन्तो रूपानि दक्खन्ती’’ति एवमादिना भन्ते इमस्मिं धम्मविनये पसन्नो पसन्नाकारमकासि. इमञ्च पन भन्ते धम्मदेसनं सुत्वा भारद्वाजगोत्तो ब्राह्मणो भगवतो सन्तिके पब्बज्जं उपसम्पदं याचित्वा अचिरूपसम्पन्नो याव अरहत्तं सम्पादेसि.

अक्कोससुत्त

पुच्छा – अक्कोसकभारद्वाजसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – राजगहे भन्ते अक्कोसकभारद्वाजं ब्राह्मणं आरब्भ भासितं. अक्कोसकभारद्वाजो भन्ते ब्राह्मणो भगवन्तं उपसङ्कमित्वा असब्भाहि फरुसाहि वाचाहि भगवन्तं अक्कोसति परिभासति. तस्मिं भन्ते वत्थुस्मिं ‘‘तं किं मञ्ञसि ब्राह्मण, अपि नुखो ते आगच्छन्ति मित्तामच्चा ञातिसालोहिता अतितियो’’ति एवमादिना भन्ते भगवता भासितं.

अक्कोधस्स कुतो कोधो,

दन्तस्स समजीविनो;

सम्मदञ्ञा विमुत्तस्स,

उपसन्तस्स तादिनो.

तस्सेव तेन पापियो,

यो कुद्धं पटिकुज्झति;

कुद्धं अप्पटिकुज्झन्तो,

सङ्गामं जेति दुज्जयं.

उभिन्नमत्थं चरति,

अत्तनो च परस्स च;

परं सङ्कुपितं ञत्वा,

यो सतो उपसम्मति.

उभिन्नं तिकिच्छन्तानं,

अत्तनो च परस्स च;

जना मञ्ञन्ति बालोति,

ये धम्मस्स अकोविदा.

पुच्छा – इमञ्च पनावुसो धम्मदेसनं सुत्वा अक्कोसकभारद्वाजो ब्राह्मणो इमस्मिं धम्मविनये पसन्नो कीदिसं पसन्नाकारमकासि. कीवत्तकञ्च अत्थं सम्पादेसि.

विस्सज्जना – इमञ्च पन भन्ते धम्मदेसनं सुत्वा अक्कोसकभारद्वाजो ब्राह्मणो ‘‘अभिक्कन्तं भो गोतम, अभिक्कन्तं भो गोतमा’’ति एवमादिना इमस्मिं धम्मविनये पसन्नो पसन्नाकारमकासि. याव अरहत्ता च पन महन्तं अत्थं सम्पादेसि.

बहुधीतरसुत्त

पुच्छा – तेनावुसो भगवता जानता…पे… सम्मासम्बुद्धेन ब्राह्मणसंयुत्ते बहुधीतरसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – कोसलेसु भन्ते अञ्ञतरस्मिं वनसण्डे अञ्ञतरं भारद्वाजगोत्तं ब्राह्मणं आरब्भ भासितं. अञ्ञतरो भन्ते भारद्वाजगोत्तो ब्राह्मणो गोणे नट्ठे परियेसन्तो भगवतो सन्तिके इमा गाथायो अभासि.

‘‘न हि नूनिमस्स समणस्स, बलीबद्दा चतुद्दस;

अज्जसट्ठिं न दिस्सन्ति, तेनायं समणो सुखी;

न हि नूनिमस्स समणस्स, तिलाखेत्तस्मि पापका;

एकपण्णा दुपण्णा च, तेनायं समणो सुखी.

(पेय्याल)

न हि नूनिमस्स समणस्स, पच्चूसम्हि इणायिका;

देथ देथाति चोदेन्ति, तेनायं समणो सुखी’’ति.

तस्मिं भन्ते वत्थुस्मिं–

न हि मय्हं ब्राह्मण, बलीबद्दा चतुद्दस;

अज्जसट्ठिं न दिस्सन्ति, तेनाहं ब्राह्मणा सुखी;

न हि मय्हं ब्राह्मण, तिलाखेत्तस्मि पापका;

एकपण्णा दुपण्णा च, तेनाहं ब्राह्मणा सुखी.

(पेय्याल)

न हि मय्हं ब्राह्मण, पच्चूसम्हि इणायिका;

देथ देथाति चोदेन्ति, तेनाहं ब्राह्मणा सुखीति.

एवं खो भन्ते भगवता भासितं.

(१)

हि नूनिमस्स समणस्स, बलीबद्दा चतुद्दस;

अज्जसट्ठिं न दिस्सन्ति, तेनाहं समणो सुखी.

(२)

न हि नूनिमस्स समणस्स, तिलाखेत्तस्मि पापका;

एकपण्णा दुपण्णा च, तेनायं समणो सुखी.

(३)

हि नूनिमस्स समणस्स, तुच्छकोट्ठस्मि मूसिका;

उस्सोळ्हिकाय नच्चन्ति, तेनायं समणो सुखी.

(४)

न हि नूनिमस्स समणस्स, सन्थारो सत्तमासिको;

उप्पाटकेहि सञ्छन्नो, तेनायं समणो सुखी.

(५)

न हि नूनिमस्स समणस्स, विधवा सत्त धीतरो;

एकपुत्ता दुपुत्ता च, तेनायं समणो सुखी.

(६)

हि नूनिमस्स समणस्स, पिङ्गला तिलकाहता;

सोत्तं पादेन बोधेति, तेनायं समणो सुखी.

(७)

न हि नूनिमस्स समणस्स, पच्चूसमि इणायिका;

देथ देथाति चोदेन्ति, तेनायं समणो सुखी.

(१)

हि मय्हं ब्राह्मण, बलीबद्दा चतुद्दस;

अज्जसट्ठिं न दिस्सन्ति, तेनाहं ब्राह्मणा सुखी.

(२)

न हि मय्हं ब्राह्मण, तिलाखेत्तस्मि पापका;

एकपण्णा दुपण्णा च, तेनाहं ब्राह्मणा सुखी.

(३)

न हि मय्हं ब्राह्मण, तुच्छकोट्ठस्मि मूसिका;

उस्सोळ्हीकाय नच्चन्ति, तेनाहं ब्राह्मणा सुखी.

(४)

न हि मय्हं ब्राह्मण, सन्थारो सत्तमासिको;

उप्पाटकेहि सञ्छन्नो, तेनाहं ब्राह्मणा सुखी.

(५)

हि मय्हं ब्राह्मण, विधवा सत्त धीतरो;

एकपुत्ता दुपुत्ता च, तेनाहं ब्राह्मणा सुखी.

(६)

न हि मय्हं ब्राह्मण, पिङ्गला तिलकाहता;

सोत्तं पादेन बोधेति, तेनाहं ब्राह्मणा सुखी.

(७)

न हि मय्हं ब्राह्मण, पच्चूसम्हि इणायिका;

देथ देथाति चोदेन्ति, तेनाहं ब्राह्मणा सुखी.

पुच्छा – इमञ्च पनावुसो धम्मदेसनं सुत्वा सो भारद्वाजगोत्तो ब्राह्मणो इमस्मिं धम्मविनये पसन्नो कीदिसं पसन्नाकारमकासि. कीव महन्तञ्च इमस्मिं धम्मविनये अत्थं सम्पादेसि.

विस्सज्जना – इमञ्च पन भन्ते धम्मदेसनं सुत्वा सो भारद्वाजगोत्तो ब्राह्मणो ‘‘अभिक्कन्तं भो गोतम अभिक्कन्तं भो गोतम, सेय्यथापि भोगोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, चक्खुमन्तो रूपानि दुक्खन्ती’’ति एवमादिना इमस्मि धम्मविनये पसन्नो पसन्नाकारमकासि. भगवतो च सन्तिके ‘‘लभेय्याहं भोतो गोतमस्स सन्तिके पब्बजं, लभेय्यं उपसम्पद’’न्ति एवमादिना पब्बज्जं उपसम्पदं याचित्वा अचिरूपसम्पन्नो याव अरहत्ता महन्तं विसेसं सम्पादेसि.

कसिभारद्वाजसुत्त

पुच्छा – तत्थावुसो एकादसमं महाकस्सपादीहि पोराणधम्मसंगाहकथेरेहि संगीतं कसिभारद्वाजसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – मगधेसु भन्ते दक्खिणागिरिस्मिं एकनाळायं ब्राह्मणगामे कसिभारद्वाजं ब्राह्मणं आरब्भ भासितं. कसिभारद्वाजो भन्ते ब्राह्मणो भगवन्तं गाथाय अज्झभासि.

‘‘कस्सको पटिजानासि, न च पस्सामि ते कसिं. कस्सको पुच्छितो ब्रूहि, कथं जानेमु तं कसि’’न्ति. तस्मिं भन्ते वत्थुस्मिं–

‘‘सद्धा बीजं तपो वुट्ठि, पञ्ञा मे युगनङ्गलं;

हिरी ईसा मनो योत्तं, सति मे फालपाचनं.

कायगुत्तो वचीगुत्तो, आहारे उदरे यतो;

सच्चं करोमि निद्दानं, सोरच्चं मे पमोचनं.

वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;

गच्छति अनिवत्तन्तं, यत्थ गन्त्वा न सोचति.

एवमेसा कसी कट्ठा, सा होति अमतप्फला;

एतं कसिं कसित्वान, सब्बदुक्खा पमुच्चती’’ति.

एवं खो भन्ते भगवता भासितं.

कस्सको पटिजानासि, न च पस्सामि ते कसिं;

कस्सको पुच्छितो ब्रूहि, कथं जानेमु तं कसिं.

सद्धा बीजं तपो वुट्ठि, पञ्ञा मे युगनङ्गलं;

हिरी ईसा मनो योत्तं, सति मे फालपाचनं.

पुच्छा – इमञ्च पनावुसो धम्मदेसनं सुत्वा सो कसिभारद्वाजो ब्राह्मणो इमस्मिं धम्मविनये पसन्नो कीदिसं पसन्नाकारमकासि.

विस्सज्जना – इमञ्च पन भन्ते धम्मदेसनं सुत्वा कसिभारद्वाजो ब्राह्मणो ‘‘अभिक्कन्तं भो गोतम, अभिक्कन्तं भो गोतमा’’तिएवमादिना इमस्मिं धम्मविनये पसन्नो पसन्नाकारमकासि.

सेय्यथापि भो गोतम उक्कुज्जितं वा निक्कुज्जेय्य.

उदयसुत्त

पुच्छा – उदयसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते उदयं ब्राह्मणं आरब्भ भासितं. उदयो भन्ते ब्राह्मणो भगवन्तं एतदवोच ‘‘पकट्ठकोयं समणो गोतमो पुनप्पुनं आगच्छती’’ति. तस्मिं भन्ते वत्थुस्मिं–

पुनप्पुनञ्चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;

पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.

एवमादिना भन्ते भगवता भासितं.

पुनप्पुनं चेव वपन्ति बीजं, पुनप्पुनं वस्सति देव राजा;

पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.

पुनप्पुनं याचका याचयन्ति, पुनप्पुनं दानपती ददन्ति;

पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेति ठानं.

पुनप्पुनं खीरनिका दुहन्ति, पुनप्पुनं वच्छो उपेति मातरं;

पुनप्पुनं किलमति फन्दति च, पुनप्पुनं गब्भमुपेति मन्दो.

पुनप्पुनं जायति मीयति च, पुनप्पुनं सिवथिकं हरन्ति;

मग्गञ्च लद्धा अपुनब्भवाय, न पुनप्पुनं जायति भूरिपञ्ञो-हु–

मातुपोसकसुत्त

पुच्छा – मातुपोसकसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते मातुपोसकं ब्राह्मणं आरब्भ भासितं. मातुपोसको भन्ते ब्राह्मणो भगवन्तं एतदवोच ‘‘अहञ्हि भो गोतम धम्मेन भिक्खं परियेसामि, धम्मेन भिक्खं परियेसित्वा मातापितरो पोसेमि, कच्चाहं भो गोतम एवंकारी किच्चकारी होमी’’ति, तस्मिं भन्ते वत्थुस्मिं ‘‘तग्घ त्वं ब्राह्मण एवंकारी किच्चकारी होसि, यो खो ब्राह्मण धम्मेन भिक्खं परियेसति, धम्मेन भिक्खं परियेसित्वा मातापितरो पोसेति, बहुं सो पुञ्ञं पसवती’’ति एवमादिना भन्ते भगवता भासिता.

यो मातरं वा पितरं वा, मच्चो धम्मेन पोसति;

ताय नं पारिचरियाय, मातापितूसु पण्डिता;

इधेव नं पसंसन्ति, पेच्च सग्गे पमोदति–

खोमदुस्ससुत्त

पुच्छा – तेनावुसो भगवता…पे… सम्मासम्बुद्धेन ब्राह्मणसंयुत्ते खोमदुस्ससुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सक्केसु भन्ते खोमदुस्से नाम सक्यानं निगमे खोमदुस्सके ब्राह्मणगहपतिके आरब्भ भासित, खोमदुस्सका भन्ते ब्राह्मणगहपतिका भगवन्तं एतदवोचुं ‘‘के च मुण्डका समणका, के च सभाधम्मं जानिस्सन्ती’’ति.

तस्मिं भन्ते वत्थुस्मिं–

‘‘नेसा सभा यत्थ न सन्ति सन्तो,

सन्तो न ते ये न वदन्ति धम्मं;

रागञ्च दोसञ्च पहाय मोहं,

धम्मं वदन्ता च भवन्ति सन्तो’’ति.

एवं खो भन्ते भगवता भासितं.

नेसा सभा यत्थ नसन्ति सन्तो,

सन्तो न ते ये न वदन्ति धम्मं;

रागञ्च दोसञ्च पहाय मोहं,

धम्मं वदन्ता च भवन्ति सन्तो–

वङ्गीससंयुत्त

आनन्दसुत्त

पुच्छा – वङ्गीससंयुत्ते पनावुसो चतुत्थं संङ्गीतं आनन्दसुत्तं कत्थकं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं वङ्गीसत्थेरं आरब्भ आयस्मता आनन्दत्थेरेन धम्मभण्डागारिकेन भासितं. आयस्मता भन्ते वङ्गीसो आयस्मन्तं आनन्दं गाथाय अज्झभासि–

‘‘कामरागेन डय्हामि, चित्तं मे परिडय्हति;

साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतमा’’ति.

तस्मिं भन्ते वत्थुस्मिं–

‘‘सञ्ञाय विपरियेसा, चित्तं ते परिडय्हति;

निमित्तं परिवज्जेहि, सुभं रागूपसंहितं;

सङ्खारे परतो पस्स, दुक्खतो मा च अत्ततो;

निब्बापेहि महारागं, मा डय्हित्थो पुनप्पुनं;

असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं;

सति कायगता त्यत्थु, निब्बिदाबहुलो भव;

अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्तो चरिस्ससी’’ति.

एवं खो भन्ते आयस्मता आनन्दत्थेरेन धम्मभण्डागारिकेन भासितं.

कामरागेन डय्हामि, चित्तं मे परिडय्हति;

साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतम–

सञ्ञाय विपरियेसा, चित्तं ते परिडय्हति;

निमित्तं परिवज्जेहि, सुभं रागूपसंहितं.

सङ्खारे परतोपस्स, दुक्खतो मा च अत्ततो;

निब्बापेहि महारागं, मा डय्हित्थो पुनप्पुनं.

असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं;

सति कायगता त्यत्थु, निब्बिदाबहुलो भव.

अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्तो चरिस्ससि.

वङ्गीससुत्त

पुच्छा – तत्थ आवुसो द्वादसमं वङ्गीससुत्तं कत्थ केन कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते आयस्मता वङ्गीसत्थेरेन अचिर अरहत्तप्पत्तेन विमुत्तिसुखपटिसंवेदिना–

‘‘कावेय्यमत्ता विचरिम्ह पुब्बे, गामागामं पुरापुरं,

अथद्दसाम सम्बुद्धं, सद्धा नो उपपज्जथ;

सो मे धम्म मदेसेसि, खन्धायतन धातुयो;

तस्साहं धम्मं सुत्वान, पब्बजिं अनगारियं;

बहुन्नं वत अत्थाय, बोधिं अज्झगमा मुनि;

भिक्खूनं भिक्खूनीनञ्च, ये नियामगतद्दसा;

स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं;

पुब्बे निवासं जानामि, दिब्बचक्खुं विसोधितं;

तेविज्जो इद्धिपत्तोम्हि, चेतोपरियाय कोविदो.

एवं खो भन्ते उदानवसेन भासितं.

कावेय्य मत्ता विचरिम्ह पुब्बे; गामागामंपुरापुरं,

अथद्दसाम सम्बुद्धं, सद्धा नो उपपज्जथ.

सो मे धम्ममदेसेसि, खन्धायतन धातुयो;

तस्साहं धम्मं सुत्वान, पब्बजिं अनगारियं.

बहुन्नं वत अत्थाय, बोधिं अज्झगमा मुनि;

भिक्खूनं भिक्खुनी नञ्च, ये नियामगतद्दसा.

स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

पुब्बेनिवासं जानामि; दिब्बचक्खु विसोधितं;

तेविज्जो इद्धिपत्तोम्हि, चेतोपरियायकोविदो.

वनसंयुत्त

आनन्दसुत्त

पुच्छा – वनसंयुत्ते पनावुसो पञ्चमं संगीतं आनन्दसुत्तं कदा कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – कोसलेसु भन्ते अञ्ञतरस्मिं वनसण्डे अचिरपरिनिब्बुते भगवति आयस्मन्तं आनन्दं आरब्भ तस्मिं वनसण्डे अधिवत्थाय देवताय भासितं. आयस्मा भन्ते आनन्दो अचिरपरिनिब्बुते भगवति अतिवेलं गिहिसञ्ञत्तिबहुलो विहरति, तस्मिं भन्ते वत्थुस्मिं–

‘‘रुक्खमूलगहनं पसक्किय,

निब्बानं हदयस्मिं ओपिय;

झाय गोतम मा पमादो,

किं ते बिळिबिळिका करिस्सती’’ति.

एवं खो भन्ते वनसण्डे अधिवत्थाय देवताय आयस्मतो आनन्दत्थेरस्स अनुकम्पिकाय अत्थकामाय भासितं.

रुक्खमूल गहनं पसक्किय, निब्बानं हदयस्मिं ओपिय;

झाय गोतम मा पमादो, किं ते बिळिबिळिका करिस्सति-हु–

यक्खसंयुत्त

इन्दकसुत्त

पुच्छा – यक्खसंयुत्ते पनावुसो पठमं संगीतं इन्दकसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – राजगहे भन्ते इन्दकूटे पब्बते इन्दकस्स यक्खस्स भवने इन्दकं यक्खं आरब्भ भासितं. इन्दको भन्ते यक्खो अत्तवादो भगवन्तं उपसङ्कमित्वा गाथाय अज्झभासि–

‘‘रूपं न जीवन्ति वदन्ति बुद्धा,

कथं न्वयं विन्दतिमं सरीरं;

कुतस्स अट्ठीयकपिण्डमेभि,

कथं न्वयं सज्जति गब्भरस्मि’’न्ति.

तस्मिं भन्ते वत्थुस्मिं–

‘‘पठमं कललं होति, कलला होति अब्बुदं,

अब्बुदा जायते पेसि, पेसि निब्बत्तती घनो;

घना पसाखा जायन्ति, केसा लोमा नखापिच;

यञ्चस्स भुञ्जती माता, अन्नं पानञ्च भोजनं;

तेन सो तत्थ यापेति, मातुकुच्छिगतोनरो’’ति.

एवं खो भन्ते भगवता भासितं.

आळवकसुत्त

पुच्छा – तेनावुसो भगवता…पे… सम्मासम्बुद्धेन यक्खसंयुत्ते आळवकसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – आळवियं भन्ते आळवकस्स यक्खस्स भवने आळवकं यक्खं आरब्भ भासितं. आळवको भन्ते यक्खो भगवन्तं गाथाय अज्झभासि–

किं सूधवित्तं पुरिसस्स सेट्ठं,

किं सु सुचिण्णं सुखमावहाति;

किं सु हवे सादुतरं रसानं,

कथं जीविं जीवितामाहु सेट्ठन्ति.

तस्मिं भन्ते वत्थुस्मिं–

सद्धीच वित्तं पुरिसस्स सेट्ठं,

धम्मो सुचिण्णो सुखमावहाति;

सच्चं हवे सादुतरं रसानं,

पञ्ञाजीविं जीवितमाहु सेट्ठन्ति.

एवमादिना भन्ते भगवता भासितं.

ख्वाहं तं आवुसो निक्खमिस्सामि, यं ते करणीयं, तं करोहि,

पञ्हं तं समण पुच्छिस्सामि, सचे मे न ब्याकरिस्ससि, चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामि, पादेसु वा गहेत्वा पारगङ्गाय खिपिस्सामि–

किं सूख वित्तं पुरिसस्स सेट्ठं, किं सु सुचिण्णं सुखमावहाति;

किं सु हवे सादुभरं रसानं, कथं जीविं जीवितमाहु सेट्ठं–

सद्धीध वित्तं पुरिसस्स सेट्ठं, धम्मो सुचिण्णो सुखमावहाति;

सच्चं हवे सादुतरं रसानं, पञ्ञाजीविं जीवितमाहु सेट्ठं;

कथंसु तरति ओघं, कथंसु तरति अण्णवं;

कथंसु दुक्ख मच्चेति, कथंसु परिसुज्झति.

सद्धाय तरति ओघं, अप्पमादेन अण्णवं;

वीरियेन दुक्ख मच्चेति, पञ्ञाय परिसुज्झति–

कथंसु लभते पञ्ञं, कथंसु विन्दते धनं;

कथंसु कित्तिं पप्पोति, कथं मित्तानि गन्थति;

अस्मा लोका परं लोकं, कथं पेच्च न सोचति–

सद्दहानो अरहतं, धम्मं निब्बानपत्तिया;

सुस्सूसं लभते पञ्ञं, अप्पमत्तो विचक्खणो;

पतिरूपकारी धुरवा, उट्ठाता विन्दते धनं;

सच्चेन कित्तिं पप्पोति, ददं मित्तानि गन्थति;

अस्मा लोका परं लोकं, एवं पेच्च न सोचति;

यस्सेते चतुरो धम्मा, सद्धस्स घरमेसिनो;

सच्चं धम्मो धिति चागो, स वे पेच्चन सोचति–

सक्कसंयुत्त

वतपदसुत्त

पुच्छा – सक्कसंयुत्ते पनावुसो वतपदसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ सक्कस्स भिक्खवे देवानमिन्दस्स पुब्बे मनुस्सभूतस्स सत्त वतपदानि समत्तानि समादिन्नानि अहेसुं, येसं समादिन्नत्ता सक्को सक्कत्तं अज्झगाति एवमादिना भन्ते भगवता भासितं.

सक्कस्स भिक्खवे देवानमिन्दस्स पुब्बे मनुस्सभूतस्स इमानि सत्त वतपदानि समत्तानि समादिन्नानि अहेसुं.

मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिनं;

सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं;

मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;

तं वे देवा तावतिंसा, आहु ‘‘सप्पुरिसो’’इति.

दलिद्दसुत्त

पुच्छा – दलिद्दसुत्तं पनावुसो कत्थ कं आरब्भ कथञ्च भासितं. विस्सज्जना. राजगहे भन्ते सम्बहुले भिक्खू आरब्भ ‘‘भूतपुब्बं भिक्खवे अञ्ञतरो पुरिसो इमस्मिंयेव राजगहे मनुस्सदलिद्दो अहोसि मनुस्सकपणो मनुस्सवराको, सो तथागतप्पवेदिते धम्मविनये सद्धं समादियि, सीलं, सुतं, चागं, पञ्ञं समादियी’’ति एवमादिना भन्ते भगवता भासितं.

यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता;

सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं.

यजमानसुत्त

पुच्छा – यजमानसुत्तं पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – राजगहे भन्ते सक्कं देवानमिन्दं आरब्भ भासितं. सक्को भन्ते देवानमिन्दो भगवन्तं गाथाय अज्झभासि–

‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;

करोतं ओपधिकं पुञ्ञं, कत्थ दिन्नं महप्फल’’न्ति.

तस्मिं भन्ते वत्थुस्मिं–

‘‘चत्तारो च पटिपन्ना, चत्तारोच फले ठिता;

एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो;

यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;

करोतं ओपधिकं पुञ्ञं, सङ्घे दिन्नं महप्फलं’’न्ति.

एवं खो भन्ते भगवता भासितं.

यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं,

करोतं ओपधितं पुञ्ञं, कत्थ दिन्नं महप्फलं–

चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;

एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो;

यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;

करोतं ओपधिकं पुञ्ञं, सङ्घे दिन्नं महप्फलं–

गहट्ठवन्दनासुत्त

पुच्छा – गहट्ठवन्दनासुत्तं पनावुसो भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘भूतपुब्बं भिक्खवे सक्को देवानमिन्दो मातलिं सङ्गाहकं आमन्तेसी’’ति एवमादिना भन्ते भगवता भासितं.

तं नमस्सन्ति तेविज्जा, सब्बे भुम्माच खत्तिया;

चत्तारो च महाराजा, तिदसाच यसस्सिनो;

अथको नाम सो यक्खो, यं त्वं सक्क नमस्ससि–

अहञ्च सीलसम्पन्ने, चिररत्तसमाहिते;

सम्मापब्बजिते वन्दे, ब्रह्मचरियपरायने.

ये गहट्ठा पुञ्ञकरा, सीलवन्तो उपासका;

धम्मेन दारं पोसेन्ति, ते नमस्सामि मातलि.