📜
निदानवग्गपाळि
निदानसंयुत्त
पटिच्चसमुप्पादसुत्त
पुच्छा – तेनावुसो ¶ भगवता…पे… सम्मासम्बुद्धेन निदानवग्गसंयुत्ते पठमं संगीतं पटिच्चसमुप्पादसुत्तं कत्थ तं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते पञ्चसते जनपदवासिनो भिक्खू आरब्भ भासितं. पञ्चसता भन्ते जनपदवासिनो भिक्खू सब्बे उग्घाटितञ्ञुनो धुतङ्गधरा आरद्धवीरिया युत्तयोगा विपस्सका सण्हं सुखुमं सुञ्ञतं पच्चयाकारधम्मदेसनं पत्थयमाना भगवन्तं अभिवादेत्वा भगवन्तं परिवारेत्वा निसीदिंसु. तस्मिं वत्थुस्मिं ‘‘पटिच्चसमुप्पादं वो भिक्खवे देसेस्सामि, तं सुणाथ साधुकं मनसि करोथ, भासिस्सामी’’ति एवमादिना भन्ते भगवता भासितं.
कतमो ¶ च भिक्खवे पटिच्चसमुप्पादो. अविज्जापच्चया भिक्खवे सङ्खारा, सङ्खारपच्चया विञ्ञाणं (पेय्याल) जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपासा सम्भवन्ति, एवमेतस्स केवलस्स दुक्खन्धस्स समुदयो होति. अयं वुच्चति भिक्खवे पटिच्चसमुप्पादो.
अविज्जाय त्वेव असेसविरागनिरोधो सङ्खारनिरोधो (पेय्याल) जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति, एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति –
विभङ्गसुत्त
पुच्छा – तत्थावुसो ¶ दुतियं संगीतं विभङ्गसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते पञ्चसते जनपदवासिनो विपञ्चितञ्ञुनो भिक्खू आरब्भ भासितं. पञ्चसता भन्ते जनपदवासिका भिक्खू विपञ्चितञ्ञुनो धुतङ्गधरा आरद्धवीरिया युत्तयोगा विस्सका सण्हं सुखुमं सुञ्ञतपटिसंयुत्तं पच्चयाकारधम्मदेसनं पत्थयमाना भगवन्तं परिवारेत्वा निसीदिंसु. तस्मिं वत्थुस्मिं ‘‘पटिच्च समुप्पादं वो भिक्खवे देदेस्सामि विभजिस्सामि, तं सुणाथ साधुकं मनसिकरोथ, भासिस्सामी’’ति एवमादिना भन्ते भगवता भासितं.
पञ्चवेरभयसुत्त
पुच्छा – पञ्चवेरभयसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते अनाथपिण्डिकं गहपतिं आरब्भ ‘‘यतो खो गहपति अरियसावकस्स पञ्च भयानि वेरानि वूपसन्तानि होन्ति, चतूहि च सोतापत्तियङ्गेहि समन्नागतो होति, अरियो चस्स ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य खीणनिरयोमि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो, सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति एवं खो भन्ते भगवता भासितं.
पुच्छा – कथञ्चावुसोतत्थ ¶ भगवता अरियसावकस्स पञ्चन्नं भयानं वेरानं वूपसन्तता पकासिता.
विस्सज्जना – ‘‘कतमानि ¶ पञ्च भयानि वेरानि वूपसन्तानि होन्ति. यं गहपति पाणातिपाती पाणातिपातपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदयति. पाणातिपाता टिविरतस्स एवं तं भयं वेरं वूपसन्तं होती’’ति एवमादिना भन्ते तत्थ भगवता अरियसावकस्स पञ्चन्नं भयानं वेरानं वूपसन्तता पकासिता.
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवता अरियसावकस्स चतूहि सोतापत्तियङ्गेहि समन्नागतता पकासिता.
विस्सज्जना – कतमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति. इध गहपति अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति ‘‘इतिपिसो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरोपुरिसदम्मसारथि सत्थादेवमनुस्सानं बुद्धो भगवा’’ति एवमादिना भन्ते तत्थ भगवता अरियसावकस्स चतूहि सोतापत्तियङ्गेहि समन्नागतता पकासिता.
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवता अरियसावकेन अरियस्स ञायस्स पञ्ञाय सुदिट्ठता सुप्पटिविद्धता पकासिता.
विस्सज्जना – कतमो चस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो. इध गहपति अरियसावको पटिच्चसमुप्पादञ्ञेव साधुकं योनिसो मनसि करोति ‘‘इति इमस्मिं सति इदं होति, इमस्मिं असति इदं न होति, इमस्सुप्पादा इदं उप्पज्जति, इमस्स निरोधा इदं निरुज्झति, यदिदं अविज्जापच्चया (पेय्याल) एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति, एवं खो भन्ते भगवता तत्थ अरियसावकेन अरियस्स ञायस्स पञ्ञाय सुदिट्ठता सुप्पटिविद्धता पकासिता.
यतो ¶ खो गहपति अरियसावकस्स इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति. इमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति. अयञ्चस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो–
दुक्खसुत्त
पुच्छा – दुक्खसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘दुक्खस्स भिक्खवे समुदयञ्च अत्थङ्गमञ्च देसेस्सामी’’ति एवमादिना भगवता भासितं.
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवता दुक्खसमुदयो पकासितो.
विस्सज्जना – कतमो च भिक्खवे दुक्खस्स समुदयो. चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा. अयं खो भिक्खवे दुक्खस्स समुदयो. सोतञ्च पटिच्च सद्दे च उप्पज्जति सोतविञ्ञाणं…पे… घानञ्च पटिच्च गन्धे च…पे… जिव्हञ्च पटिच्च रसे च…पे… कायञ्च पटिच्च फोट्ठब्बे च…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा. अयं खो भिक्खवे दुक्खस्स समुदयोति एवंखो भन्ते तत्थ भगवता दुक्खस्स समुदयो पकासितो.
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवता दुक्खस्स अत्थङ्गमो पकासितो.
विस्सज्जना – कतमो च भिक्खवे दुक्खस्स अत्थङ्गमो. चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तस्सायेव तण्हाय असेसविरागनिरोधा उपादाननिरोधो उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होतीति एवमादिना भन्ते तत्थ भगवता दुक्खस्स अत्थङ्गमो पकासितो.
पुत्तमंसूपमसुत्त
पुच्छा – पुत्तमंसूपमसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले अधुना पब्बजिते भिक्खू आरब्भ भासितं. भगवतो च भन्ते भिक्खुसङ्घस्स च महालाभसक्कारो उदपादि, एकच्चे च भन्ते भिक्खू नवा अचिरपब्बजिता कुलपुत्ता आहारं अपच्चवेक्खित्वा परिभुञ्जिंसु. तस्मिं भन्ते वत्थुस्मिं ‘‘चत्तारोमे भिक्खवे आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय. कतमे चत्तारो कबळीकारो आहारो ओळारिको वा सुखुमो वा फस्सो दुतियो मनोसञ्चेतना ततिया विञ्ञाणं चतुत्थ’’न्ति एवं खो भन्ते भगवता भासितं.
पुच्छा – कथञ्चावुसो ¶ तत्थ कबळीकारस्स आहारस्स दट्ठब्बाकारो भगवता पकासितो.
विस्सज्जना – सेय्यथापि भिक्खवे द्वे जायम्पतिका परित्तं सम्बलं आदाय कन्तारमग्गं पटिपज्जेय्युं. तेसमस्स एकपुत्तको पियो मनापोति एवमादिना भन्ते तत्थ भगवता ¶ कबळीकारस्स आहारस्स दट्ठब्बाकारो पकासितो.
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवता फस्साहारस्स दट्ठब्बाकारो पकासितो.
विस्सज्जना – सेय्यथापि भिक्खवे गावी निच्चम्मा कुट्टं चे निस्साय तिट्ठेय्य, ये कुट्टनिस्सिता पाणा, ते नं खादेय्युं. रुक्खं चे निस्साय तिट्ठेय्य. उदकं चे निस्साय तिट्ठेय्य. आकासं चे निस्साय तिट्ठेय्य, ये आकासनिस्सिता पाणा, ते नं खादेय्युन्ति एवमादिना भन्ते तत्थ भगवता फस्सस्स आहारस्स दट्ठब्बाकारो वित्थारेत्वा पकासितो.
एवमेव ¶ ख्वाहं भिक्खवे फस्साहारो दट्ठब्बोति वदामि.
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवता मनोसञ्चेतनाहारस्स दट्ठब्बाकारो पकासितो.
विस्सज्जना – सेय्यथापि भिक्खवे अङ्गारकासु साधिकपोरिसा पुण्णा अङ्गारानं वीतच्चिकानं वीतधूमानं. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुख कामो दुक्खप्पटिकूलोति एवमादिना भन्ते तत्थ भगवता मनोसञ्चेतनाहारस्स दट्ठब्बाकारो वित्थारेन पकासितो.
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवता विञ्ञाणाहारस्स दट्ठब्बाकारो पकासितो.
विस्सज्जना – सेय्यथापि भिक्खवे चोरं आगुचारिं गहेत्वा रञ्ञो दस्सेय्युं ‘‘अयं ते देवचोरो आगुचारी, इमस्स यं इच्छसि, तं दण्डं पणेही’’ति एवमादिना भन्ते तत्थ भगवता विञ्ञाणाहारस्स दट्ठब्बाकारो पकासितो.
सुसिमपरिब्बाजकसुत्त
पुच्छा – तेनावुसो ¶ भगवता…पे… सम्मासम्बुद्धेन सुसिमपरिब्बाजक सुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते आयस्मन्तं सुसिमं आरब्भ भासितं. आयस्मा भन्ते सुसिमो यावतको भिक्खूहि सद्धिं अहोसि कथासल्लापो, तं सब्बं भगवतो आरोचेसि. तस्मिं वत्थुस्मिं ‘‘पुब्बे खो सुसिम धम्मट्ठितिञाणं, पच्छा निब्बाने ञाण’’न्ति एवमादिना भन्ते भगवता भासितं.
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवा आयस्मतो सुसिमत्थेरस्स सम्पतिअरहत्तपत्तस्स अनुयोगवसेन पटिपुच्छित्वा पटिपुच्छित्वा उत्तरि धम्मदेसनं वित्थारेत्वा देसेसि.
विस्सज्जना – जातिपच्चया जरामरणन्ति सुसिम पस्ससीति. एवं भन्ते. भवपच्चया जातीति सुसिम पस्ससीति. एवं भन्तेति एवमादिना भन्ते भगवा तत्थ आयस्मतो सुसिमस्स सम्पतिअरहत्तपत्तस्स उत्तरिपि अनुयोगवसेन पटिपुच्छित्वा पटिपुच्छित्वा वित्थारतो धम्मं देसेसि.
तस्स ¶ मे भन्ते भगवा अच्चयं अच्चयतो पटिग्गण्हातु आयतिंसंवराय–
अभिसमयसंयुत्त
नखसिखासुत्त
पुच्छा – अभिसमयसंयुत्ते ¶ पनावुसो पठमं संगीतं नखसिखासुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘तं किं मञ्ञथ भिक्खवे, कतमं नु खो बहुतरं, यो वायं मया परित्तो नखसिखायं पंसुआरोपितो, अयं वा महापथवी’’ति एवमादिना भगवता भासितं.
धातुसंयुत्त
चङ्कमसुत्त
पुच्छा – धातुसंयुत्ते ¶ पनावुसो चङ्कमसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ ‘‘धातुसोव भिक्खवे सत्ता संसन्दन्ति समेन्ति, हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति, कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ती’’ति एवमादिना भगवता भासितं.
अस्सद्धसंसन्दनसुत्त
पुच्छा – अस्सद्धसंसन्दनसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘धातुसोव भिक्खवे सत्ता संसन्दन्ति समेन्ति, अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति, अहिरिका अहिरिकेहि सद्धिं संसन्दन्ति समेन्ति, अनोत्तप्पिनो. अप्पस्सुता. कुसीता. मुट्ठस्सतिनो. दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ती’’ति एवमादिना भगवता भासितं.
अनमतग्गसंयुत्त
पथवीसुत्त
पुच्छा – अनमतग्गसंयुत्ते ¶ आवुसो दुतियं संगीतं पथवीसुत्तं कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘अनमतग्गोयं भिक्खवे संसारो, पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. सेय्यथापि भिक्खवे पुरिसो इमं महापथविं कोलट्ठिमत्तं कोलट्ठिमत्तं मत्तिकागुळिकं करित्वा निक्खिपेय्य ‘अयं मे पिया, तस्स मे पितु अयं पिता’ति. अपरियादिन्नाव भिक्खवे तस्स पुरिसस्स पितुपितरो अस्सु. अथायं महापथवी परिक्खयं परियादानं गच्छेय्य. तं किस्सहेतु, अनमतग्गोयं भिक्खवे संसारो, पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हा संयोजनानं सन्धावतं संसरतं’’ एवमादिना भगवता भासितं.
एवं ¶ दीघरत्तं वो भिक्खवे दुक्खं पच्चनुभूतं तिब्बं पच्चनुभूतं ब्यसनं पच्चनुभूतं कटसी वड्ढिता.
अलमेव ¶ सब्बसङ्खारेसु निब्बिन्दितुं,
अलं विरज्जितुं, अलं विमुच्चितुं,
अस्सुसुत्त
पुच्छा – तत्थावुसो ततियं संगीतं अस्सुसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुलेयेव भिक्खू आरब्भ ‘‘तं किं मञ्ञथ भिक्खवे, कतमं नु खो बहुतरं, यं वा वो इमिना दीघेन अद्धुना सन्धावतं संसरतं अमनापसम्पयोगा मनापविप्पयोगा कन्दन्तानं रोदन्तानं अस्सु पस्सन्नं पग्घरितं, यं वा चतूसु महासमुद्देसु उदक’’न्ति एवमादिना भगवता भासितं.
सासपसुत्त
पुच्छा – तत्थावुसो ¶ छट्ठं संगीतं सासपसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ भासितं. अञ्ञतरो भन्ते भिक्खु भगवन्तं एतदवोच ‘‘कीवदीघो नु खो भन्ते कप्पो’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘दीघो खो भिक्खु कप्पो, सो न सुकरो सङ्खातुं एत्तकानि वस्सानि इतिवा, (पेय्याल) एत्तकानि वस्ससतसहस्सानि इतिवाति एवमादिना भगवता भासितं.
गङ्गासुत्त
पुच्छा – तेनावुसो…पे… ¶ सम्मासम्बुद्धेन अनमतग्गसंयुत्ते गङ्गासुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते अञ्ञतरं ब्राह्मणं आरब्भ भासितं. अञ्ञतरो भन्ते ब्राह्मणो भगवन्तं एतदवोच ‘‘कीव-
बहुका ¶ नु खो भो गोतम कप्पा अब्भतीता अतिक्कन्ता’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘बहुका खो ब्राह्मण कप्पा अब्भतीता अतिक्कन्ता, ते न सुकरा सङ्खातुं ‘एत्तका कप्पा’ इति वा ‘एत्तकानि कप्पसतानि’ इति वा ‘एत्तकानि कप्पसहस्सानि’ इतिवा ‘एत्तकानि कप्पसतसहस्सानि’ इति वा’’ति एव मादिना भगवता भासितं.
पुग्गलसुत्त
पुच्छा – पुग्गलसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ ‘‘अनमतग्गोयं भिक्खवे संसारो, पुब्बाकोटि न पञ्ञायति अविज्जा नीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. एकपुग्गलस्स भिक्खवे कप्पं सन्धावतो संसरतो सिया एवं महा अट्ठिकङ्कलो अट्ठिपुञ्जो अट्ठिरासि, यथा यं वेपुल्लो पब्बतो. सचे संहारको अस्स, सम्भतञ्च न विनस्सेत्या’’ति एवमादिना भगवता भासितं.
दुग्गतसुत्त, सुखितसुत्त
पुच्छा – तत्थावुसो ¶ दुग्गतसुत्तञ्च सुखितसुत्तञ्च भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘अनमतग्गोयं भिक्खवे संसारो, पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. यं भिक्खवे पस्सेय्याथ दुग्गतं दुरूपेतं, निट्ठमेत्थ गन्तब्बं ‘अम्हेहिपि एवरूपं पच्चनुभूतं इमिना दीघेन अद्धुना’ति, यं भिक्खवे पस्सेय्याथ सुखितं सुसज्जितं,
निट्ठमेत्थ ¶ गन्तब्बं, ‘‘अम्हेहिपि पच्चनुभूतं इमिना दीघेन अद्धुना’’ति एवमादिना भगवता भासितं.
तिंसमत्तसुत्त
पुच्छा – तिंसमत्तसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते तिंसमत्ते पावेय्यके भिक्खू आरब्भ ‘‘अनमतग्गोयं भिक्खवे संसारो, पुब्बाकोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. तं किं मञ्ञथ भिक्खवे, कतमं नु खो बहुतरं, यं वा वो इमिना दीघेन अद्धुना सन्धावतं संसरतं सीसच्छिन्नानं लोहितं पस्सन्नं पग्घरितं, यं वा चतूसु महासमुद्देसु उदक’’न्ति एवमादिना भवगता भासितं.
मातुसुत्त
पुच्छा – मातुसुत्तादीनि ¶ पनावुसो छसुत्तानि भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘अनमतग्गोयं भिक्खवे संसारो, पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. न सो भिक्खवे सत्तो सुलभरूपो, यो न माताभूतपुब्बो इमिना दीघेन अद्धुना. यो न पिताभूतपुब्बो. यो न भाताभूतपुब्बो. यो न भगिनिभूतपुब्बो. यो न पुत्तभूतपुब्बो. यो न धीताभूतपुब्बो ¶ इमिना दीघेन अद्धुना’’ति एवमादिना भन्ते भगवता भासितं.
कस्सपसंयुत्त
चन्दूपमसुत्त
पुच्छा – कस्सपसंयुत्ते ¶ पनावुसो चन्दूपमसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘चन्दूपमा भिक्खवे कुलानि उपसङ्कमथ अपकस्सेव कायं अपकस्स चित्तं निच्चनवका कुलेसु अप्पगब्भा. सेय्यथापि भिक्खवे पुरिसो जरुदपानं वा ओलोकेय्य पब्बतविसमं वा नदीविदुग्गं वा अपकस्सेव कायं अपकस्स चित्तं. एवमेव खो भिक्खवे चन्दूपमा कुलानि उपसङ्कमथ अपकस्सेव कायं अपकस्स चित्तं निच्चनवका कुलेसु अप्पगब्भा’’ति एवमादिना भगवता भासितं.
तं ¶ किं मञ्ञथ भिक्खवे, कथं रूपा भिक्खु अरहति कुलानि उपसङ्कमितुं.
पुच्छा – कथञ्चावुसो ¶ तत्थ भगवता परिसुद्धापरिसुद्ध धम्मदेसनं दस्सेत्वा भिक्खूनं ओवादो दिन्नो.
विस्सज्जना – ‘‘तं किं मञ्ञथ भिक्खवे, कथं रूपस्स भिक्खुनो अपरिसुद्धा धम्मदेसना होति, कथं रूपस्स भिक्खुनो परिसुद्धा धम्मदेसना ¶ होती’’ति एवमादिना परिसुद्धापरिसुद्धधम्मदेसना वित्थारतो दस्सेत्वा ‘‘कस्सपेन वा हि वो भिक्खवे ओवदिस्सामि यो वा पनस्स कस्सपसदिसो, ओवदितेहि च पन वो तथत्ताय पटिपज्जितब्ब’’न्ति. एवं खो भन्ते भगवतो भिक्खूनं ओवादो दिन्नो.
यो ¶ हि कोचि भिक्खवे भिक्खु एवंचित्तो परेसं धम्मं देसेति ‘‘अहो वत मे धम्मं सुणेय्युं, सुत्वा च पन धम्मं पसीदेय्युं, पसन्ना च मे पसन्नाकारं करेय्युं–
स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहि पस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूहि–
कस्सपेन ¶ वा हि वो भिक्खवे ओवदिस्सामि यो वा पनस्स कस्सपसदिसो, ओवदितेहि च पन वो तथत्ताय पटिपज्जितब्बं–
कुलूपकसुत्त
पुच्छा – तेनावुसो ¶ भगवता…पे… सम्मासम्बुद्धेन कस्सपसंयुत्ते चतुत्थं कुलूपकसुत्तं कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘तं किं मञ्ञथ भिक्खवे, कथं रूपो भिक्खु अरहति कुलूपको होतुं, कथं रूपो भिक्खु न अरहति कुलूपको होतु’’न्ति एवमादिना भगवता भासितं.
कस्सपेन ¶ वा हि वो भिक्खवे ओवदिस्सामि यो वा पनस्स कस्सपसदिसो, ओवदितेहि च पन वो तथत्ताय पटिपज्जितब्बं.
दुतिय ओवादसुत्त
पुच्छा – तत्थेवावुसो ¶ भगवता दुतिय ओवादसुत्तं कत्थ केन सद्धिं कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते आयस्मता महाकस्सपेन सद्धिं ‘‘ओवद कस्सप भिक्खू, करोहि कस्सप भिक्खूनं धम्मिं कथं, अहं वा कस्सप भिक्खू ओवदेय्यं त्वं वा, अहं वा भिक्खूनं धम्मिं कथं करेय्यं त्वं वा’’ति एवमादिना भगवता भासितं.
यस्स ¶ कस्सचि भन्ते सद्धा नत्थि कुसलेसु धम्मेसु, हिरी नत्थि. ओत्तप्पं नत्थि. वीरियं नत्थि. पञ्ञा नत्थि कुसलेसु धम्मेसु.
ततिय ओवादसुत्त
पुच्छा – तत्थेवावुसो ¶ भगवता ततियओवादसुत्तं कत्थ केन सद्धिं कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते आयस्मतायेव महाकस्सपेन सद्धिं ‘‘ओवद कस्सप भिक्खू. करोहि कस्सप भिक्खूनं धम्मिं कथं, अहं वा कस्सप भिक्खू ओवदेय्यं त्वं वा. अहं वा भिक्खूनं धम्मं कथं करेय्यं त्वं वा’’ति एवमादिना भगवता भासितं.
दुब्बचा ¶ खो भन्ते एतरहि भिक्खू दोवचस्सकरणेहि धम्मेहि समन्नागता अक्खमा अप्पदक्खिणग्गाहिनो अनुसासनिं–
सद्धम्मप्पतिरूपकसुत्त
पुच्छा – तत्थेवावुसो ¶ भगवता परियोसानं सद्धम्मप्पतिरूपकसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते आयस्मन्तंयेव महाकस्सपं आरब्भ भासितं. आयस्मा भन्ते महाकस्सपो भगवन्तं एतदेवोच ‘‘को नु खो भन्ते हेतु को पच्चयो, येन पुब्बे अप्पतरानि चेव सिक्खापदानि अहेसुं, बहुतरा च भिक्खू अञ्ञाय सण्ठहिंसु. को पन भन्ते हेतु को पच्चयो, येनेतरहि बहुतरानि चेव सक्खापदानि अप्पतरा च भिक्खू अञ्ञाय सण्ठहन्ती’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘एवञ्चेतं कस्सप होति सत्तेसु हायमानेसु सद्धम्मे अन्तरधायमाने बहुतरानिचेव सिक्खापदानि ¶ होन्ति, अप्पतराच भिक्खू अञ्ञाय सण्ठहन्ती’’ति एवमादिना भगवता भासितं.
लाभसक्कारसंयुत्त
मीळ्हकसुत्त
पुच्छा – तेनावुसो…पे… ¶ सम्मासम्बुद्धेन लाभसक्कारंयुत्ते पञ्चमं संगीतं मीळ्हकसुत्तं कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘दारुणो भिक्खवे लाभसक्कारसिलोको फरुसो अन्तरायिको अनुत्तरस्स योगक्खेमस्स अधिगमाय. सेय्यथापि भिक्खवे मीळ्हका गूथादी गूथपूरा पुण्णा गूथस्स, पुरतो चस्स महागूथपुञ्जो, सा तेन अञ्ञा मीळ्हका अतिमञ्ञेय्य ‘‘अहम्हि गूथादी गूथपूरा पुण्णा गूथस्स, पुरतो च म्यायं महागूथपुञ्जो’’ति एवमादिना भगवता भासितं.
तं ¶ हि तस्स भिक्खवे मोघपुरिसस्स होति दीघरत्तं अहिताय दुक्खाय.
एवं दारुणो खो भिक्खवे लाभसक्कारसिलोको.
तस्मातिह ¶ भिक्खवे एवं सिक्खितब्बं, ‘‘उप्पन्नं लाभसक्कारसि लोकं पजहिस्साम, न च नो उप्पन्नो लाभसक्कारसिलोको चित्तं परियादाय ठस्सभी’’ति, एवञ्हि खो भिक्खवे सिक्खितब्बं.
एकपुत्तकसुत्त
पुच्छा – तत्थो आवुसो पोराणकेहि धम्मसंगाहकेहि संगीतं एकपुत्तकसुत्तं कत्थ कं आरब्भं कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘दारुणो भिक्खवे लाभसक्कारसिलोको कटुको फरुसो अन्तरायिको अनुत्तरस्स योगक्खेमस्स अधिगमाय, सद्धा भिक्खवे उपासिका एकपुत्तकं पियं मनापं एवं सम्माआयाचमाना ¶ आयाचेय्य तादिसो तात भवाहि, यादिसो चित्तो च गहपति हत्थको च आळवको’’ति एवमादिना भगवता भासितं.
एसा ¶ भिक्खवे तुला एतं पमाणं मम सावकानं उपासकानं यदिदं चित्तो च गहपति हत्थको च आळवको.
सचे खो त्वं तात अगारस्मा अनगारियं पब्बजसि, तादिसो तात भवाहि, यादिसा सारिपुत्तमोग्गल्लाना.
मा च खो त्वं तात सेखं अप्पत्तमानसं लाभसक्कारसिलोको अनुपापुणातु–
एवं ¶ दारुणो भिक्खवे लाभसक्कारसिलोको कटुको फरुसो अन्तरायिको अनुत्तरस्स योगक्खेमस्स अधिगमाय.
एकवीतुसुत्त
पुच्छा – तत्थेव ¶ आवुसो पोराणकेहि धम्मसंगायकेहि संगीतं एकधीतुसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियंयेव भन्ते सम्बहुले भिक्खू आरब्भ ‘‘दारुणो भिक्खवे लाभसक्कारसिलोको कटुको फरुसो अन्तरायिको अनुत्तरस्स योगक्खेमस्स अधिगमाय. सद्धा भिक्खवे उपासिका एकं धीतरं पियं मनापं एवं सम्मा आयाचमाना आयाचेय्य ‘तादिसा अय्ये भवाहि, यादिसा खुज्जुत्तरा च उपासिका वेळुकण्डकिया च नन्दमाता’ति. एसा भिक्खवे तुला एतं पमाणं मम साविकानं उपासिकानं, यदिदं खुज्जुत्तरा च उपासिका वेळुकण्डकिया च नन्दमाता’’ति एवमादिना भन्ते भगवता भासितं.
सचे ¶ खो त्वं अय्ये अगारस्मा अनगारियं पब्बजसि, भादिसा अय्ये भवाहि, यादिसा खेमा च भिक्खुनी उप्पलवण्णा च–
तस्मातिह ¶ भिक्खवे एवं सिक्खितब्बं.
राहुलसंयुत्त
पुच्छा – राहुलसंयुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं राहुलं आरब्भ भासितं. आयस्मा भन्ते राहुलो भगवन्तं एतदवोच ‘‘साधु मे भन्ते भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति, तस्मिं भन्ते वत्थुस्मिं ‘‘तं किं मञ्ञसि राहुल, चक्खुनिच्चं वा अनिच्चं वाति. अनिच्चं भन्ते. यं पनानिच्चं, दुक्खं वा तं सुखं वाति. दुक्खं भन्ते. यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं ‘एतं मम, एसो हमस्मि, एसो मे अत्ता’ति. नो हेतं भन्ते’’ति एवमादिना भन्ते भगवता भासितं.
लक्खणसंयुत्त
अट्ठिसुत्त
पुच्छा – लक्खणसंयुत्ते ¶ पनावुसो पोराणकेहि धम्मसंगाहकत्थेरेहि पठमं संगीतं अट्ठिसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते आयस्मन्तञ्च लक्खणं आयस्मन्तञ्च महामोग्गल्लानं आरब्भ भासितं. आयस्मा भन्ते लक्खणो भगवता सम्मुखे आयस्मन्तं महामोग्गल्लानं एतदवोच ¶ ‘‘इधायस्मा महामोग्गल्लानो गिज्झकूटा पब्बता ओरोहन्तो अञ्ञतरस्मिं पदेसे सितं पात्वाकासि, को नु खो आवुसो मोग्गल्लान हेतु, को पच्चयो सितस्स पातुकम्माया’’ति. आयस्मा च भन्ते महामोग्गल्लानो ‘‘इधाहं आवुसो गिज्झकूटा पब्बता ओरोहन्तो अद्दसं अट्ठिकसङ्खलिकं वेहासं गच्छन्तिं’’ति एवमादिना आरोचेसि. तस्मिं भन्ते वत्थुस्मिं ‘‘चक्खुभूता वत भिक्खवे सावका विहरन्ति, ञाणभूता वत भिक्खवे सावका विहरन्ति, यत्रहि नाम सावको एवरूपं ञस्सति वा दक्खति वा सक्खिं वा करिस्सती’’ति एवमादिना भगवता भासितं.
अच्छरियं ¶ वत भो, अब्भुतं वत भो;
एवरूपोपि नाम सत्तो भविस्सति.
पिण्डसुत्त
पुच्छा – तेनावुसो ¶ जानता…पे… सम्मासम्बुद्धेन लक्खणसंयुत्ते ततियं संगीतं पिण्डसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते आयस्मन्तञ्च लक्खणं आयस्मन्तञ्च महामोग्गल्लानं आरब्भ भासितं. आयस्मा भन्ते लक्खणो भग्गवतो सम्मुखे आयस्मन्तं महामोग्गल्लानं एतदवोच ‘‘इधायस्मा महामोग्गल्लानो गिज्झकूटा पब्बता ओरोहन्तो अञ्ञतरस्मिं पदेसे सितं पात्वाकासि ¶ , को नुखो आवुसो मोग्गल्लानहेतु, को पच्चयो सितस्स पातुकम्माया’’ति. आयस्मा च भन्ते महामोग्गल्लानो ‘‘इधाहं आवुसो गिज्झकूटा पब्बता ओरोहन्तो अद्दसं मंसपिण्डं वेहासं गच्छन्तं, तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विराजेन्ति. सा सुदं अट्टस्सरं करोती’’ति एवमादिना आरोचेसि. तस्मिं भन्ते वत्थुस्मिं ‘‘चक्खुभूता वत भिक्खवे सावका विहरन्ति, ञाणभूता वत भिक्खवे सावका विहरन्ति, यत्रहि नाम सावको एवरूपं ञस्सति वा दक्खति वा सक्खिं वा करिस्सती’’ति एवमादिना भगवता भासितं.
असिलोमसुत्त
पुच्छा – तत्थेव ¶ आवुसो पोराणकेहि धम्मसंगाहकेहि महाथेरेहि संगीतं असिलोमसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते आयस्मन्तञ्च लक्खणं आयस्मन्तञ्च महामोग्गल्लानं आरब्भ भासितं. आयस्मा भन्ते लक्खणो भगवतो सम्मुखे आयस्मन्तं महामोग्गल्लानं ¶ एतदवोच ‘‘को नु खो आवुसो मोग्गल्लान हेतु, को पच्चयो सितस्स पातुकम्माया’’ति. आयस्मा च भन्ते महामोग्गल्लानत्थेरो ‘‘इधाहं आवुसो गिज्झकूटा पब्बता ओरोहन्तो अद्दसं असिलोमं वेहासं गच्छन्तं’’ति एवमादिना आरोचेसि. तस्मिं भन्ते वत्थुस्मिं चक्खुभूता वत भिक्खवे सावका विहरन्ति, ञाणभूता वत भिक्खवे सावका विहरन्ति. (पेय्याल) एसो भिक्खवे सत्तो इमस्मिंयेव राजगहे सूकरिको अहोसी’’ति एवमादिना भगवता भासितं.
सूचिलोमसुत्त
पुच्छा – तत्थेव ¶ आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि संगीतं सूचिलोमसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – तत्थेव भन्ते राजगहे आयस्मन्तञ्च लक्खणं आयस्मन्तञ्च महामोग्गल्लानं आरब्भ भासितं. आयस्मा भन्ते लक्खणो भगवतो सम्मुखे तथेव अवोच.
आयस्मा ¶ च भन्ते महामोग्गल्लानो तथेव आरोचेसि. तस्मिं भन्ते वत्थुस्मिं ‘‘चक्खुभूता वत भिक्खवे सावका विहरन्ति, ञाणभूता वत भिक्खवे सावका विहरन्ति, (पेय्याल) एसो भिक्खवे सत्तो इमस्मिंयेव राजगहे सूतो अहोसी’’ति एवमादिना भगवता भासिता.
पापभिक्खुसुत्त
पुच्छा – तत्थेव ¶ आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि संगीतानि पापभिक्खुसुत्तादीनि पञ्चसुत्तानि भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितानि.
विस्सज्जना – राजगहे आयस्मन्तञ्च लक्खणं आयस्मन्तञ्च महामोग्गल्लानं आरब्भ भासितानि. आयस्मा भन्ते लक्खणो भगवतो सम्मुखे पुब्बे वुत्तनयेनेव आरोचेसि. आयस्मा च भन्ते महामोग्गल्लानो ‘‘इधाहं आवुसो गिज्झकूटा पब्बता ओरोहन्तो अद्दसं भिक्खुं वेहासं गच्छन्तं. अद्दसं भिक्खुनिं वेहासं गच्छन्तिं. अद्दसं सिक्खमानं वेहासं गच्छन्तिं. अद्दसं सामणेरं वेहासं गच्छन्तं. अद्दसं सामणेरिं वेहासं गच्छन्तिं. तस्सा सङ्घाटिपि आदित्ता सम्पज्जलिता सजोतिभूता, पत्तोपि आदित्तो सम्पज्जलितो सजोतिभूतो, कायबन्धनम्पि आदित्तं सम्पज्जलितं सजोतिभूतं ¶ , कायोपि आदित्तो सम्पज्जलितो सजोतिभूतो, सा सुदं अट्टस्सरं करोती’’ति एवमादिना आरोचेसि. तस्मिं भन्ते वत्थुस्मिं ‘‘चक्खुभूता वत भिक्खवे सावका विहरन्ति ञाणभूता वत भिक्खवे सावका विहरन्ति. (पेय्याल). एसो भिक्खवे भिक्खु कस्सपस्ससम्मासम्बुद्धस्स पावचने पापभिक्खु अहोसि. एसा भिक्खवे भिक्खुनी कस्सपस्स सम्मासम्बुद्धस्स पावचने पापभिक्खुनी अहोसि. एसा भिक्खवे सिक्खमाना कस्सपस्स सम्मासम्बुद्धस्स पावचने पापसिक्खमाना अहोसि. एसो भिक्खवे सामणेरो कस्सपस्ससम्मासम्बुद्धस्स पावचने पापसामणेरो अहोसि. एसा भिक्खवे सामणेरी कस्सपस्स सम्मासम्बुद्धस्स पावचने पापसामणेरी अहोसी’’ति एवमादिना भगवता भासितानि.
ओपम्मसंयुत्त
नखसिखसुत्त
पुच्छा – ओपम्मसंयुत्ते ¶ आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि संगीतं नखसिखसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘तं किं मञ्ञथ भिक्खवे, कतमं नु खो बहुतरं, यो चायं मया परित्तो ¶ नखसिखायं पंसु आरोपितो, या चायं महापथवी’’ति एवमादिना भगवता भासितं.
तं किं मञ्ञथ भिक्खवे, कतमं नु खो बहुतरं.
तस्मातिह ¶ भिक्खवे एवं सिक्खितब्बं.
आणिसुत्त
पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि संगीतं आणिसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियंयेव भन्ते सम्बहुले भिक्खू आरब्भ ‘‘भूतपुब्बं भिक्खवे दसारहानं आनको नाम मुदिङ्गो अहोसि, तस्स दसारहा आनके घटिते अञ्ञं आणिं ओदहिंसु, अहु खो सो भिक्खवे समयो यं आनकस्स मुदिङ्गस्स पोराणं पोक्खरफलकं अन्तरधायि ¶ , आणिसङ्घाटोव अवसिस्सी’’ति एवमादिना भगवता भासितं.
भिक्खुसंयुत्त
नवसुत्त
पुच्छा – भिक्खुसंयुत्ते ¶ आवुसो भगवता नवसुत्तं कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं नवं भिक्खुं आरब्भ भासितं. अञ्ञतरो भन्ते नवो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो विहारं पविसित्वा अप्पोसुक्को तुण्हीभूतो सङ्कसायभि, न भिक्खूनं वेय्यावच्चं करोति चीवरकारसमये तस्मिं भन्ते वत्थुस्मिं ‘‘मा खो तुम्हे भिक्खवे एतस्स भिक्खुनो उज्झायित्था एसो खो भिक्खवे भिक्खु चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्म सुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी’’ति एवमादिना भगवता भासितं.
अहम्पि ¶ खो भन्ते सकं किच्चं करोमि,
एसो ¶ खो भिक्खवे भिक्खु चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी –
नयिदं सिथिलमारब्भ, नयिदं अप्पेन थामसा;
निब्बानं अधिगन्तब्बं, सब्बदुक्खप्पमोचनं;
अयञ्च दहरो भिक्खु, अयमुत्तमपुरिसो;
धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनिं–