📜
खन्धवग्गसंयुत्तपाळि
संगायनस्स पुच्छा विस्सज्जना
नकुलपितुसुत्त
पुच्छा – तेनावुसो ¶ भगवता जानता…पे… सम्मासम्बुद्धेन खन्धवग्गसंयुत्ते पठमं नकुलपितुसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – भग्गेसु भन्ते सुसुमारगिरे भेसकळावने मिगदाये नकुलपितरं गहपतिं आरब्भ भासितं. नकुलपिता भन्ते गहपति भगवन्तं ‘‘अहमस्मि भन्ते जिण्णो वुड्ढो महल्लको अद्धगतो वयोअनुप्पत्तो आतुरकायो अभिक्खणातङ्को, अनिच्चदस्सावी खो पनाहं भन्ते भगवतो मनोभावनीयानञ्च भिक्खूनं, ओवदतु मं भन्ते भगवा, अनुसासतु मं भन्ते भगवा, यं ममस्स दीघरत्तं हिताय सुखाया’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘एवमेतं गहपति, एवमेतं गहपति, आतुरो हायं गहपति कायो अण्डभूतो परियोनद्धो, यो हि गहपति इमं कायं परिहरन्तो मुहुत्तम्पि आरोग्यं पटिजानेय्य, किमञ्ञत्र बाल्या. तस्मातिह ते गहपति एवं सिक्खितब्बं ‘आतुरकायस्स मे सतो चित्तं अनातुरं भविस्सती’ति. एवञ्हि ते गहपति सिक्खितब्ब’’न्ति. एवं खो भन्ते भगवता भासितं.
तस्मातिह ¶ ते गहपति एवं सिक्खितब्बं.
पुच्छा – तञ्चावुसो ¶ भगवता संखित्तेन भासितं वित्थारेन केन कथञ्च विभत्तं.
विस्सज्जना – तं खो भन्ते भगवता संखित्तेन देसितं ‘‘कथञ्च गहपति आतुरकायो चेव होति आतुरचित्तो च. इध गहपति अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं, ‘‘अहं रूपं मम रूप’’न्ति परियुट्ठट्ठायी होति. तस्स ‘‘अहं रूपं मम रूप’’न्ति परियुट्ठट्ठायिनो तं रूपं विपरिणमति अञ्ञथा होति. तस्स रूपविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति एवमादिना भन्ते आयस्मता सारिपुत्तेन धम्मसेनापतिना वित्थारेन विभत्तं.
अनिच्चसुत्त
पुच्छा – तत्थेव ¶ आवुसो दुतियवग्गे पोराणकेहि धम्मसंगाहक महाथेरेहि पठमं संगीतं अनिच्चसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘रूपं भिक्खवेअनिच्चं, वेदना अनिच्चा, सञ्ञा अनिच्चा, सङ्खारा अनिच्चा, विञ्ञाणं अनिच्चं. एवं पस्सं भिक्खवे सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं ‘विमुत्त’मिति ञाणं होती’’ति. एवं खो भन्ते भगवता भासितं.
दुक्खअनत्तसुत्त
पुच्छा – दुक्खअनत्तसुत्तानि ¶ पनावुसो भगवता कत्थ कं आरब्भ कथञ्च भासितानि.
विस्सज्जना – सावत्थियंयेव भन्ते सम्बहुले भिक्खू आरब्भ ‘‘रूपं भिक्खवे दुक्खं, वेदना दुक्खा, सञ्ञा दुक्खा, सङ्खारा दुक्खा, विञ्ञाणं दुक्खं. रूपं भिक्खवे अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता. एवं पस्सं भिक्खवे सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं ‘विमुत्त’मिति ञाणं होति, खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानाती’’ति एवं खो भन्ते भगवता भासितानि.
भारसुत्त
पुच्छा – भारसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियंयेव भन्ते सम्बहुले भिक्खू आरब्भ ‘‘भारञ्च वो भिक्खवे देसेस्सामि भारहारञ्च भारादानञ्च भारनिक्खेपनञ्च, तं सुणाथ. कतमो च भिक्खवेभारो, ‘पञ्चुपादानक्खन्धा’ तिस्स वचनीयं. कतमे पञ्च, रूपुपादानक्खन्धो वेदनुपादानक्खन्धो सञ्ञुपादानक्खन्धो सङ्खारुपादानक्खन्धो विञ्ञाणुपादानक्खन्धो. अयं वुच्चति भिक्खवे भारो’’ति एवमादिना भगवता भासितं.
भारा ¶ हवे पञ्चक्खन्धा, भारहारो च पुग्गलो;
भारादानं दुखं लोके, भारनिक्खेपनं सुखं;
निक्खिपित्वा गरुं भारं, अञ्ञं भारं अनादिय;
समूलं तण्हमब्बुय्ह, निच्छातो परिनिब्बुतो.
नतुम्हाकसुत्त
पुच्छा – न तुम्हाकसुत्तं पनावुसो भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियंयेव भन्ते सम्बहुले भिक्खु आरब्भ ‘‘यं भिक्खवे नतुम्हाकं तं पजहथ, तं वो पहीनं हिताय सुखायभविस्सती’’ति एवमादिना भगवता भासितं.
अनत्तलक्खणसुत्त
पुच्छा – अनत्तलक्खणसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – बाराणसियं भन्ते इसिपतने मिगदाये पञ्चवग्गिये भिक्खू आरब्भ ‘‘रूपं भिक्खवे अनत्ता, रूपञ्च हिदं भिक्खवे अत्ता अभविस्स, नयिदं रूपं आबाधाय संवत्तेय्य, लब्भेथ च रूपे एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’’ति एवमादिना भगवता भासितं.
यमकसुत्त
पुच्छा – थेरवग्गे पनावुसो ततियं संगीतं यमकसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं यमकत्थेरं आरब्भ आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं. आयस्मतो भन्ते यमकत्थेरस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा खीणासवो भिक्खु कायस्स भेदा उच्छिज्जति विनस्सति, न होति परंमरणा’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘तं किं मञ्ञसि आवुसो यमक, रूपं निच्चं वा अनिच्चं वा’’ति एवमादिना भन्ते आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं.
पुच्छा – कथञ्चावुसो ¶ तत्थ आयस्मा सारिपुत्तत्थेरो धम्मसेनापति आयस्मतो यमकत्थेरस्स पटिविद्धसच्चस्स दिट्ठिसम्पन्नस्स अनुयोगवत्तझापनवसेन पटिपुच्छित्वा उत्तरि धम्मदेसनं वित्थारेन देसेसि.
विस्सज्जना – तं किं मञ्ञसि आवुसो यमक, रूपं ‘तथागतो’ति समनुपस्ससीति. ‘नो हेतं आवुसो’. वेदनं. सञ्ञं. सङ्खारे. विञ्ञाणं ‘तथागतो’ति समनुपस्ससीति. ‘नो हेतं आवुसो’ति एवमादिना भन्ते आयस्मा सारिपुत्तत्थेरो धम्मसेनापति आयस्मतो यमकत्थेरस्स अनुयोगवत्तझापनवसेन पटिपुच्छित्वा पटिपुच्छित्वा उत्तरि धम्मदेसनं पवत्तेसि.
तं ¶ किं मञ्ञसि आवुसो यमक, रूपं, वेदनं, सञ्ञं, सङ्खारे, विञ्ञाणं ‘तथागतो’ति समनुपस्ससि–
वक्कलिसुत्त
पुच्छा – तेनावुसो ¶ भगवता…पे… सम्मासम्बुद्धेन खन्धवग्गसंयुत्ते थेरवग्गे पञ्चमं वक्कलिसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते आयस्मन्तं वक्कलिं थेरं आरब्भ भासितं. आयस्मा भन्ते वक्कलिथेरो आबाधिको दुक्खितो बाळ्हगिलानो भगवन्तं एतदवोच ‘‘चिरपटिकाहं भन्ते भगवन्तं दस्सनाय उपसङ्कमितुकामो, नत्थि च मे कायस्मिं तावतिका बलमत्ता, यावताहं भगवन्तं दस्सनाय उपसङ्कमेय्य’’न्ति. तस्मिं भन्ते वत्थुस्मिं ‘‘अलं वक्कलि, किं ते इमिना पूतिकायेन दिट्ठेन, यो खो वक्कलि धम्मं पस्सति, सो मं पस्सति, यो मं पस्सति, सो धम्मं पस्सति. धम्मञ्हि वक्कलि पस्सन्तो मं पस्सति, मं पस्सन्तो धम्मं पस्सति. तं किं मञ्ञसि वक्कलि ¶ , रूपं निच्चं वा अनिच्चं वा’’ति एवमादिना भन्ते भगवता भासितं.
‘‘अहं ¶ वक्कलि, किं ते इमिना पूतिकायेन दिट्ठेन’’ –
‘‘तं किं मञ्ञसि वक्कलि, रूपं निच्चं वा अनिच्चं वा’’ –
अनिच्चं भन्ते.
‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’–
दुक्खं भन्ते.
यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’–
पुच्छा – कथञ्चावुसो ¶ पुनपि भगवा भिक्खू पेसेत्वा आयस्मतो वक्कलित्थेरस्स पग्गहवचनं आरोचापेसि. सोपि कथं अत्तनो पवत्तिं भगवतो पच्चारोचापेसि. कथञ्चस्स अभिसम्परायो अहोसि.
विस्सज्जना – सुणावुसो त्वं वक्कलि भगवतो वचनं द्विन्नञ्च देवतानं, इमं आवुसो रत्तिं द्वे देवतायो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं गिज्झकूटं ओभासेत्वा येन
भगवा ¶ तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु, एकमन्तं ठिता खो आवुसो एका देवता भगवन्तं एतदवोच ‘वक्कलि भन्ते भिक्खु विमोक्खाय चेतेती’ति. अपरा देवता भगवन्तं एतदवोच ‘सो हि नून भन्ते सुविमुत्तो विमुच्चिस्सती’ति. भगवा च तं आवुसो वक्कलि एवमाह ‘मा भायि वक्कलि, मा भायि वक्कलि, अपापकं ते मरणं भविस्सति, अपापिका कालकिरिया’ति. एवं खो भन्ते भगवा पुनपि भिक्खू पेसेत्वा आयस्मतो वक्कलित्थेरस्स पग्गहवचनं आरोचापेसि. सोपि भन्ते आयस्मा तेनहावुसो मम वचनेन भगवतो पादे सिरसा वन्दथ ‘‘वक्कलि भन्ते भिक्खु आबाधिको दुक्खितो बाळ्हगिलानो, सो भगवतो पादे सिरसा वन्दती’’ति, एवञ्च वदेथ ‘‘रूपं अनिच्चं, ताहं भन्ते न कङ्खामि, यदनिच्चं तं दुक्खन्ति नविचिकिच्छामि, यदनिच्चं दुक्खं विपरिणामधम्मं, नत्थि मे तत्थ छन्दो वा रागो वा पेमंवाति न विचिकिच्छामी’’ति एवमादिना भगवतो अत्तनो पवत्तिं पच्चारोचापेसि. सो हि भन्ते आयस्मा अचिरपक्कन्तेसु तेसु भिक्खूसु सत्थं आहरित्वा वेदनं विक्खम्भेत्वा मूलकम्मट्ठानं आदाय सम्पजानो अरहत्तं सच्छिकत्वा कालमकासि. एवं खो भन्ते तस्स आयस्मतो अभिसम्परायो अहोसि.
अस्सजिसुत्त
पुच्छा – अस्सजिसुत्तं ¶ पनावुसो भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते आयस्मन्तं अस्सजिं आरब्भ भासितं. आयस्मा भन्ते अस्सजि आबाधिको दुक्खितो बाळ्हगिलानो भगवन्तं एतदवोच ‘‘पुब्बे ख्वाहं भन्ते गेलञ्ञे पस्सम्भेत्वा पस्सम्भेत्वा कायसङ्खारे विहरामि, सोहं समाधिं नप्पटिलभामि. तस्स मय्हं भन्ते तं समाधिं अप्पटिलभतो एवं होति नो चस्साहं परिहायामी’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘ये ते अस्सजि समणब्राह्मणा समाधिसारका समाधिसामञ्ञा, तेसं तं समाधिं अप्पटिलभतं एवं होति ‘नो चस्सु मयं परिहायामा’ति. तं किं मञ्ञसि अस्सजि, रूपं निच्चं वा अनिच्चं वा’’ति एवमादिना भन्ते भगवता भासितं.
खेमकसुत्त
पुच्छा – खेमकसुत्तं ¶ पनावुसो कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.
विस्सज्जना – कोसम्बियं भन्ते सम्बहुले थेरे भिक्खू आरब्भ आयस्मता खेमकत्थेरेन भासितं. सम्बहुला भन्ते थेरा भिक्खू आयस्मन्तं दासकं पेसेत्वा चतुक्खत्तुं आयस्मन्तं खेमकं आबाधिकं दुक्खितं बाळ्हगिलानं गेलञ्ञकारणञ्च धम्मञ्च पुच्छिंसु ¶ , तस्मिं भन्ते वत्थुस्मिं ‘‘पञ्चिमे आवुसो उपादानक्खन्धा वुत्ता भगवता. सेय्यथिदं, रूपुपादानक्खन्धो वेदनुपादानक्खन्धो सञ्ञुपादानक्खन्धो सङ्खारुपादानक्खन्धो विञ्ञाणुपादानक्खन्धो, इमेसु ख्वाहं आवुसो पञ्चसु उपादानक्खन्धेसु न किञ्चि अत्तं वा अत्तनियं वा समनुपस्सामी’’ति एवमादिना भन्ते आयस्मता खेमकत्थेरेन भासितं.
पुच्छा – कथञ्चावुसो ¶ तत्थ आयस्मा खेमको उत्तरि धम्मदेसनं पवड्ढेत्वा वित्थारेन थेरानं भिक्खूनं देसेसि. कीदिसो च नेसं धम्मदेसकधम्मप्पटिग्गाहकानं धम्मदेसनाय आनिसंसो अधिगतो.
विस्सज्जना – चतुत्थे भन्ते वारे आयस्मा खेमको ‘‘अलं आवुसो दासक किं इमाय सन्धावनिकाय, आहरावुसो दण्डं, अहमेव थेरानं सन्तिकं गमिस्सामी’’ति दण्डमोलुब्भ आयस्मा खेमको येन थेरा भिक्खू तेनुपसङ्कमि, उपसङ्कमित्वा थेरेहि भिक्खूहि पुच्छितो ‘‘नख्वाहं आवुसो रूपं अस्मीति वदामि, नपि अञ्ञत्र रूपा अस्मीति वदामि. न ख्वाहं आवुसो वेदनं अस्मीति वदामि, नपि अञ्ञत्र वेदना अस्मीति वदामी’’ति एवमादिना भन्ते आयस्मा खेमको उत्तरिपि धम्मदेसनं पवड्ढेत्वा वित्थारेन देसेसि. इमस्मिञ्च पन भन्ते वेय्याकरणस्मिं भञ्ञमाने सट्ठिमत्तानं थेरानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिंसु आयस्मतोच खेमकस्स. एवं खो भन्ते तेसं थेरानं धम्मदेसकधम्मप्पटिग्गाहकानं धम्माभिसमयो अहोसि.
छन्नसुत्त
पुच्छा – छन्नसुत्तं ¶ पनावुसो कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.
विस्सज्जना – कोसम्बियं भन्ते आयस्मन्तं छन्नत्थेरं आरब्भ भासितं. आयस्मा भन्ते छन्नत्थेरो आयस्मन्तं आनन्दं एतदवोच ‘‘ओवदतु मं आयस्मा आनन्दो, अनुसासतु मं आयस्मा आनन्दो, करोतु मे आयस्मा आनन्दो धम्मिं कथं, यथाहं धम्मं पस्सेय्य’’न्ति. तस्मिं भन्ते वत्थुस्मिं ‘‘सम्मुखा मे तं आवुसो छन्न भगवतो सुतं, सम्मुखा पटिग्गहितं कच्चानगोत्तं भिक्खुं ओवदन्तस्स, द्वयनिस्सितो ख्वायं कच्चान लोको येभुय्येन अत्थितञ्चेव नत्थितञ्च, लोकसमुदयं खो कच्चान यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके नत्थिता, सा न होती’’ति एवमादिना भन्ते आयस्मता आनन्दत्थेरेन धम्मभण्डागारिकेन भासितं.
ओवदतु ¶ मं आयस्मा आनन्दो, अनुसासतु मं आयस्मा आनन्दो.
पुप्फसुत्त
पुच्छा – तेनावुसो…पे… ¶ सम्मासम्बुद्धेन खन्धवग्गसंयुत्ते पुप्फवग्गे पुप्फसुत्तं कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘नाहं भिक्खवे लोकेन विवदामि, लोकोव मया विवदति, न भिक्खवे धम्मवादी ¶ केनचि लोकस्मिं विवदति, यं भिक्खवे नत्थि सम्मतं लोके पण्डितानं, अहम्पितं ‘‘नत्थी’’ति वदामि, यं भिक्खवे अत्थिसम्मतं लोके पण्डितानं, अहम्पितं ‘‘अत्थी’’ति वदामी’’ति एवमादिना भगवता भासितं.
नाहं भिक्खवे लोकेन विवदामि.
न भिक्खवे धम्मवादी केनचि लोकस्मिं विवदति.
फेणपिण्डूपमसुत्त
पुच्छा – तत्थेव ¶ आवुसो फेणपिण्डूपमसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – अयुज्झायं भन्ते गङ्गाय नदिया तीरे सम्बहुले भिक्खू आरब्भ ‘‘सेय्यथापि भिक्खवे अयं गङ्गा नदी महन्तं फेणपिण्डं आवहेय्य, तमेनं चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य, तस्स तं पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायेय्य, तुच्छकञ्ञेव खायेय्य, असारकञ्ञेव खायेय्य, किं सिया भिक्खवे फेणपिण्डे सारो. एवमेव खो भिक्खवे यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तंवा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, तं भिक्खु पस्सति निज्झायति योनिसो उपपरिक्खति, तस्स तं पस्सतो निज्झायतो योनिसो उपपरिक्खतो रित्तकञ्ञेव खायति, तुच्छकञ्ञेव खायति, असारकञ्ञेव खायति, किञ्हि सिया भिक्खवे रूपे सारो’’ति एवमादिना भगवता भासितं.
फेणपिण्डूपमं ¶ रूपं, वेदना पुब्बुळुपमा;
मरीचिकूपमा सञ्ञा, सङ्खारा कदलूपमा;
मायूपमञ्च विञ्ञाणं, देसितादिच्चबन्धुना;
यथा यथा निज्झायति, योनिसो उपपरिक्खति;
रित्तकं तुच्छकं होति, यो नं पस्सति योनिसो.
इमञ्च ¶ कायं आरब्भ, भूरिपञ्ञेन देसितं;
पहानं तिण्णं धम्मानं, रूपं पस्सथ छड्डितं.
आयु उस्माच विञ्ञाणं, यदा कायं जहन्तिमं;
अपविद्धो तदा सेति, परभत्तं अचेतनं.
एतादिसायं सन्तानो, मायायं बाललापिनी;
वधको एस अक्खातो, सारो एत्थ न विज्जति.
एवं खन्धे अवेक्खेय्य, भिक्खु आरद्धवीरियो;
दिवा वा यदि वा रत्तिं, सम्पजानो पटिस्सतो.
जहेय्य सब्बसंयोगं, करेय्य सरणत्तनो;
चरेय्यादित्तसीसोव, पत्थयं अच्चुतं पदं.
दुतियधम्मकतिकसुत्त
पुच्छा – तत्थेव आवुसो धम्मकथिकवग्गे दुतियधम्मकथिकसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ भासितं. अञ्ञतमो भन्ते भिक्खु भगवन्तं एतदवोच ‘‘धम्मकथिको धम्मकथिकोति भन्ते वुच्चति, कित्तावता नु खो भन्ते धम्मकथिको होति, कित्तावता धम्मानुधम्मप्पटिपन्नो होति, कित्तावता दिट्ठधम्मनिब्बानप्पत्तो होती’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘रूपस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय धम्मं देसेति, ‘धम्मकथिको भिक्खू’ति अलं वचनाया’’ति एवमादिना भगवता भासितं.
सीलवन्तसुत्त, सुतवन्तसुत्त
पुच्छा – तत्थेव ¶ आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि संगीतं सीलवन्तसुत्तञ्च सुतवन्तसुत्तञ्च कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.
विस्सज्जना – बाराणसियं ¶ भन्ते आयस्मन्तं महाकोट्ठिकं आरब्भ आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं. आयस्मा भन्ते महाकोट्ठिको सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच ‘‘सीलवतावुसो सारिपुत्त भिक्खुना कतमे धम्मा योनिसो मनसिकातब्बा. सुतावतावुसो सारिपुत्त भिक्खुना कतमे धम्मा योनिसो मनसिकातब्बा’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘सीलवतावुसो कोट्ठिक भिक्खुना, सुतावतावुसो कोट्ठिक भिक्खुना पञ्चुपादानक्खन्धा अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो योनिसो मनसिकातब्बा’’ति एवमादिना आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं.
राधसंयुत्त
सत्तसुत्त
पुच्छा – राधसंयुत्ते ¶ पनावुसो दुतियं सत्तसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं राधत्थेरं आरब्भ भासितं. आयस्मा भन्ते राधत्थेरो भगवन्तं एतदवोच ‘‘सत्तो सत्तोति भन्ते वुच्चति, कित्तावता नु खो भन्ते सत्तोति वुच्चती’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘रूपे खो राध यो छन्दो यो रागो या नन्दी या तण्हा, तत्र सत्तो तत्र विसत्तो, तस्मा सत्तोति वुच्चती’’ति एवमादिना भगवता भासितं.
दिट्ठिसंयुत्त
सोअत्तासुत्त
पुच्छा – दिट्ठिसंयुत्ते ¶ पनावुसो ततियं संगीतं सोअत्ता सुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘किस्मिं नु खो भिक्खवे सति किं उपादाय किं अभिनिविस्स एवं दिट्ठि उप्पज्जति सो अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’ति एवमादिना भन्ते भगवता भासितं.
नत्थिदिन्नसुत्त
पुच्छा – तत्थेव ¶ आवुसो पञ्चमं नत्थिदिन्नसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियंयेव भन्ते सम्बहुले भिक्खू आरब्भ ‘‘किस्मिं नु खो भिक्खवे सति किं उपादाय किं अभिनिविस्स एवं दिट्ठि उप्पज्जति नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको’’ति एवमादिना भगवता भासितं.
ओक्कन्तसंयुत्त
चक्खुसुत्त
पुच्छा – ओक्कन्तसंयुत्ते ¶ पनावुसो पठमं चक्खुसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.
विस्सज्जना – सावत्थियं ¶ भन्ते सम्बहुले भिक्खू आरब्भ ‘‘चक्खुं भिक्खवे अनिच्चं विपरिणामि अञ्ञथाभावि. सोतं. घानं. जिव्हं. कायो. मनो अनिच्चो विपरिणामी अञ्ञथाभावी’’ति एवमादिना भगवता भासितं.
सारिपुत्तसंयुत्त
सुचिमुखीसुत्त
पुच्छा – सारिपुत्तसंयुत्ते ¶ पनावुसो दसमं सुचिमुखीसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.
विस्सज्जना – राजगहे भन्ते सुचिमुखिं परिब्बाजिकं आरब्भ आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं. सुचिमुखी भन्ते परिब्बाजिका आयस्मन्तं सारिपुत्तं एतदवोच ‘‘किं नु खो समण अधोमुखो भुञ्जसी’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘न ख्वाहं भगिनि अधोमुखो भुञ्जामी’’ति एवमादिना पटिक्खिपित्वा ‘‘ये हि केचि भगिनि समणब्राह्मणा वत्थुविज्जा तिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेन्ति, इमे वुच्चन्ति भगिनि समणब्राह्मणा अधोमुखा भुञ्जन्ती’’ति एवमादिना आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं.
किं ¶ नु खो समण अधो मुखो भुञ्जसि.
न ख्वाहं भगिनि अधोमुखो भुञ्जामि.
तेन हि समण उब्भमुखो भुञ्जसि.
न ख्वाहं भगिनि उब्भमुखो भुञ्जामि.