📜

सळायतनवग्गसंयुत्तपाळि

अज्झत्तानिच्चसुत्त, बाहिरसुत्त

पुच्छा – तेनावुसो भगवता…पे… सम्मासम्बुद्धेन सळायतनवग्गसंयुत्ते पठमं अज्झत्तानिच्चसुत्तञ्च चतुत्थं बाहिरानिच्चसुत्तञ्च कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘चक्खुं भिक्खवे अनिच्चं, यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता, यदनत्ता तं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्ब’’न्ति एवमादिनाच. ‘‘रूपा भिक्खवे अनिच्चा. यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता, यदनत्ता तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति च एवमादिना भगवता भासितं.

सब्बवग्ग

आदित्तसुत्त

पुच्छा – तत्थावुसो सब्बवग्गे छट्ठं आदित्तसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – गयायं भन्ते गयासीसे पुराणजटिलं भिक्खुसहस्सं आरब्भ ‘‘सब्बं भिक्खवे आदित्तं, किञ्च भिक्खवे सब्बं आदित्तं. चक्खु भिक्खवे आदित्तं, रूपा आदित्ता, चक्खुविञ्ञाणं आदित्तं, चक्खुसम्फस्सो आदित्तो, यम्पिदं चक्खुसम्फस्सपच्चया उप्पज्जति, वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखंवा, तम्पि आदित्तं. केन आदित्तं. रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन्ति वदामी’’ति एवमादिना भगवता भासितं.

मिगजालवग्ग

पठम मिगजालसुत्त

पुच्छा – मिगजालवग्गे आवुसो पठममिगजालसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं मिगजालत्थेरं आरब्भ भासितं. आयस्मा भन्ते मिगजालत्थेरो भगवन्तं एतदवोच ‘‘एकविहारी एकविहारीति भन्ते वुच्चति, कित्तावतानुखो भन्ते एकविहारी होति, कित्तावताच पन सदुतियविहारी होती’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘सन्ति खो मिगजाल चक्खुविञ्ञेया रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, तञ्चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय तिट्ठति, तस्स तं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी, नन्दिया सति सारागो होति, सारागे सति संयोगो होति, नन्दिसंयोजनसंयुत्तो खो मिगजाल भिक्खु सदुतियविहारीति वुच्चती’’ति एवमादिना भगवता भासितं.

पठम छफस्सायतनसुत्त

पुच्छा – तत्थेव नवमं संगीतं पठमछफस्सायतनसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ ‘‘यो हि कोचि विक्खवे भिक्खु छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानाति, अवुसितं तेन ब्रह्मचरियं, आरका सो इमस्मा धम्मविनया’’ति एवमादिना भगवता भासितं.

अहं हि भन्ते छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानामि.

चक्खुं एतं मम, एसोहमस्मि, एसो मे अत्ताति समनुपस्ससि.

नो हेतं भन्ते.

एत्थ च ते भिक्खु चक्खु नेतं मम, नेसोहमस्मि, न मेसो अत्ताति एवमेतं यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं भविस्सति, एसेवन्तो दुक्खस्स.

गिलानवग्ग

पठम गिलानसुत्त

पुच्छा – गिलानवग्गे पनावुसो पठमं गिलानसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं नवं भिक्खुं गिलानं आबाधितं दुक्खितं बाळ्हगिलानं आरब्भ भासितं. अञ्ञतरो भन्ते भिक्खु गिलानो आबाधिको दुक्खितो बाळ्हगिलानो भगवन्तं एतदवोच ‘‘नख्वाहं भन्ते सीलविसुद्धत्थं भगवता धम्मं देसितं आजानामी’’ति. तस्मिं भन्ते वत्थुस्मिं तं भिक्खुं पटिपुच्छित्वा तस्स च वचनं साधुकारं दत्वा ‘‘रागविरागत्थो हि भिक्खु मया धम्मो देसितो, तं किं मञ्ञसि भिक्खु, चक्खु निच्चं वा अनिच्चं वाति. अनिच्चं भन्ते. यं पनानिच्चं दुक्खं वा तं सुखं वाति, दुक्खं भन्ते’’ति एवमादिना भगवता भासितं.

मे भन्ते खमनीयं.

साधु खो त्वं भिक्खु रागविरागत्थं मया धम्मं देसितं आजानासि,

छन्नवग्ग

पुण्णसुत्त

पुच्छा – छन्नवग्गे पनावुसो पञ्चमं संगीतं पुण्णसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं पुण्णत्थेरं आरब्भ भासितं, आयस्मा भन्ते पुण्णत्थेरो भगवन्तं एतदवोच ‘‘साधु मे भन्ते भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. तस्मिं वत्थुस्मिं ‘‘सन्ति खो पुण्ण चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, तञ्चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय तिट्ठति, तस्स तं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी, नन्दी समुदयो दुक्खसमुदयो पुण्णाति वदामी’’ति एवमादिना भन्ते भगवता भासितं.

पुच्छा – एवञ्चावुसो भगवा आयस्मतो पुण्णत्थेरस्स संखित्तेन ओवादं दत्वा कथञ्च नं पटिपुच्छि, कथञ्च सो भगवतो आरोचेसि, कथञ्चस्सायस्मतो पुण्णत्थेरस्स अभिसम्परायो अहोसि.

विस्सज्जना – एवं खो भन्ते भगवा आयस्मतो पुण्णत्थेरस्स संखित्तेन ओवादं दत्वा ‘‘इमिना त्वं पुण्ण मया संखित्तेन ओवादेन ओवदितो कतमस्मिं जनपदे विहरिस्ससी’’ति तं आयस्मन्तं पुण्णत्थेरं पटिपुच्छि. सो च भन्ते आयस्मा ‘‘अत्थि भन्ते सुनापरन्तो नाम जनपदो, तत्थाहं विहरिस्सामी’’ति एवमादिना भगवतो आरोचेसि. सो हि भन्ते आयस्मा सुनापरन्ते जनपदे वसित्वा तेनेव अन्तरवस्सेन तिस्सो विज्जा सच्छाकासि. तेनेव अन्तरवस्सेन परिनिब्बायि. एवं खो भन्ते तस्स आयस्मतो अभिसम्परायो अहोसि.

सन्ति खो तस्स भगवतो सावका कायेन च जीवितेन च अट्टीयमाना हरायमाना जिगुच्छमाना सत्थहारकं परियेसन्ति.

सक्खिस्ससि खो त्वं पुण्ण इमिना दमूपसमेन समन्नागतो सुनापरसन्तस्मिं जनपदे वत्थुं.

सळवग्ग

मालुक्यपुत्तसुत्त

पुच्छा – तेनावुसो भगवता…पे… सम्मासम्बुद्धेन सळवग्गे दुतियं मालुक्यपुत्तसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं मालुक्यपुत्तत्थेरं आरब्भ भासितं. आयस्मा भन्ते मालुक्यपुत्तत्थेरो भगवन्तं एतदवोच ‘‘साधु मे भन्ते भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. तस्मिं वत्थुस्मिं ‘‘एत्थ दानि मालुक्यपुत्त किं दहरे भिक्खू वक्खामाति’’आदिना थेरं अपसादेत्वा चेव उस्सादेत्वा च ‘‘तं किं मञ्ञसि मालुक्यपुत्त, ये ते चक्खुविञ्ञेय्या रूपा अदिट्ठा अदिट्ठपुब्बा, न च पस्ससि, न च ते होति पस्सेय्यन्ति, अत्थि ते तत्थ छन्दो वा रागो वा एवमादिना भन्ते भगवता भासितं.

पुच्छा – इमस्मिं च खो पनावुसो भगवता ओवादे संखित्तेन भासिते सो आयस्मा मालुक्यपुत्तत्थेरो भगवन्तं किं अवोच कथञ्चस्स भगवा अनुञ्ञासि. कीदिसो चस्सायस्मतो मालुक्यपुत्तत्थेरस्स धम्माभिसमयो अहोसि.

विस्सज्जना – इमस्मिं खो भन्ते ओवादे भगवता संखित्तेन भासिते आयस्मा मालुक्यपुत्तत्थेरो भगवन्तं एतदवोच ‘‘इमस्स ख्वाहं भन्ते भगवता संखित्तेन भासितस्स वित्थारेन अत्थं आजानामि.

रूपं दिस्वा मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.

तस्स वड्ढन्ति वेदना, अनेका रूपसम्भवा;

अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;

एवं आचिनतो दुक्खं, आरा निब्बान वुच्चति;

पेय्याल

न सो रज्जति धम्मेसु, धम्मं ञत्वा पटिस्सतो;

विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.

यथास्स जानतो धम्मं, सेवतो चापि वेदनं;

खीयति नोपचीयति, एवं सो चरती सतो;

एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चतीति.

इमस्स ख्वाहं भन्ते भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामीति. भगवा च भन्ते ‘‘साधु साधु मालुक्यपुत्त, साधु खो त्वं मालुक्यपुत्त मया संखित्तेन भासितस्स वित्थारेन अत्थं आजानासी’’ति साधुकारं दत्वा–

‘‘रूपं दिस्वा सति मुट्ठो, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठती’’ति–

आदिना

थेरस्स वचनं समनुञ्ञासि. सो च भन्ते आयस्मा मालुक्यपुत्तत्थेरो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि, ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरोच पनायस्मा मालुक्यपुत्तो अरहतं अहोसि. एवं खो भन्ते तस्स आयस्मतो अभिसम्परायो अहोसि.

रूपं दिस्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.

पमादविहारीसुत्त

पुच्छा – तत्थेव आवुसो चतुत्थं पमादविहारीसुत्तं भगवता कत्थ कं आरब्भ भासितं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘पमादविहारिञ्च वो भिक्खवे देसेस्सामि अप्पमादविहारिञ्च, तं सुणाथ. कथञ्च भिक्खवे पमादविहारी होति. चक्खुन्द्रियं असंवुतस्स भिक्खवे विहरतो चित्तं ब्यासिञ्चति चक्खुविञ्ञेय्येसु रूपेसु, तस्स ब्यासित्तचित्तस्स पामोज्जं न होति, पामोज्जे असति पीति न होति, पीतिया पस्सद्धि न होति, पस्सद्धिया असति दुक्खं होति, दुक्खिनो चित्तं न समाधियति, असमाहि ते चित्ते धम्मा न पातुभवन्ति, धम्मानं अपातुभावा पमादविहारीत्वेव सङ्खं गच्छती’’ति एवमादिना भन्ते भगवता भासितं.

लोककामगुणवग्ग

राहुलोवादसुत्त

पुच्छा – लोककामगुणवग्गे आवुसो अट्ठमं राहुलोवादसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सावत्थियंयेव भन्ते आयस्मन्तं राहुलं आरब्भ ‘‘तं किं मञ्ञसि राहुल, चक्खु निच्चं वा अनिच्चं वाति. अनिच्चं भन्ते. यं पनानिच्चं, दुक्खं वा तं सुखंवाति. दुक्खं भन्ते. यं पनानिच्चं दुक्खं विपरिणामधम्मं कल्लं नु तं समनुपस्सितुं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति. नो हेतं भन्ते’’ति एवमादिना भन्ते भगवता भासितं.

यंनूनाहं राहुलं उत्तरिं आसवानं खये विनेय्यं.

गण्हाहि राहुल निसीदनं.

गहपतिवग्ग

भारद्वाजसुत्त

पुच्छा – गहपतिवग्गे आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि चतुत्थं संगीतं भारद्वाजसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – कोसम्बियं भन्ते राजानं उदेनं आरब्भ आयस्मता पिण्डोलभारद्वाजत्थेरेन भासितं. राजा भन्ते उदेनो आयस्मन्तं पिण्डोलभारद्वाजं एतदवोच ‘‘को नु खो भो भारद्वाज हेतु को पच्चयो, येनिमे दहरा भिक्खू सुसू काळकेसा भद्रेन योब्बनेन समन्नागता पठमेन वयसा अनिकीळिताविनो कामेसु यावजीवं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरन्ति, अद्धानञ्च आपादेन्ती’’ति. तस्मिं वत्थुस्मिं ‘‘वुत्तं खो

एतं महाराज तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन एथ तुम्हे भिक्खवे मातुमत्तीसु मातुचित्तं उपट्ठपेथ. भगनिमत्तीसु भगिनिचित्तं उपट्ठपेथ, धीतुमत्तीसु धीतुचित्तं उपट्ठपेथा’’ति एवमादिना भन्ते आयस्मता पिण्डोल भारद्वाजत्थेरेन भासितं.

वेरहच्चानिसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि दसमं संगीतं वेरहच्चानिसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – कामण्डायं भन्ते वेरहच्चानिगोत्तं ब्राह्मणिं आरब्भ आयस्मता उदायित्थेरेन भासितं. वेरहच्चानीगोत्ता भन्ते ब्राह्मणी आयस्मन्तं उदायित्थेरं एतदवोच ‘‘किस्मिं नु खो भन्ते सति अरहन्तो सुखदुक्खं पञ्ञपेन्ति, किस्मिं असति अरहन्तो सुखदुक्खं न पञ्ञपेन्ती’’ति. तस्मिं वत्थुस्मिं ‘‘चक्खुस्मिं खो भगिनि सति अरहन्तो सुखदुक्खं पञ्ञपेन्ति, चक्खुस्मिं असति अरहन्तो सुखदुक्खं न पञ्ञपेन्ती’’ति एवमादिना भन्ते आयस्मता उदायित्थेरेन भासितं.

देवदहवग्ग

खणसुत्त

पुच्छा – देवदहवग्गे आवुसो खणसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सक्केसु भन्ते देवदहे नाम सक्यानं निगमे सम्बहुले भिक्खू आरब्भ ‘‘लाभा वो भिक्खवे, सुलद्धं वो भिक्खवे, खणो वो पटिलद्धो ब्रह्मचरियवासाया’’ति एवमादिना भन्ते भगवता भासितं.

समुद्दवग्ग

बाळिसिकोपमसुत्त

पुच्छा – समुद्दवग्गे पनावुसो ततियं बाळिसिकोपमसुत्तं भगवता कत्थ कं आरब्भ भासितं.

विस्सज्जना – राजगहे भन्ते जीवकम्बवने सम्बहुले भिक्खू आरब्भ ‘‘सेय्यथापि भिक्खवे बाळिसिको आमिसगतबळिसं गम्भीरे उदकरहदे पक्खिपेय्या’’ति एवमादिना भगवता भासितं.

आदित्तपरियायसुत्त

पुच्छा – सळायतनवग्गसंयुत्ते समुद्दवग्गे पनावुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि संगीतं अट्ठमं आदित्तपरियायसुत्तं भगवता कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सम्बहुले भन्ते भिक्खू आरब्भ ‘‘आदित्तपरियायं वो भिक्खवे धम्मपरियायं देसेस्सामि, तं सुणाथ. कतमो च भिक्खवे आदित्तपरियायो धम्मपरियायो. वरं भिक्खवे तत्ताय अयोसलाकाय आदित्ताय सम्पज्जलिताय सजोतिभूताय चक्खुन्द्रियं सम्पलिमट्ठं, नत्वेव चक्खुविञ्ञेय्येसु रूपेसु अनुब्यञ्जनसो निमित्तग्गाहो’’तिआदिना भगवता भासितं.

आसीविसवग्ग

पठमदारुक्खन्धोपमसुत्त

पुच्छा – आसीविसवग्गे आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि चतुत्थं संगीतं पठमदारुक्खन्धोपमसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – कोसम्बियं भन्ते गङ्गाय नदिया तीरे सम्बहुले भिक्खू आरब्भ ‘‘पस्सथ नो तुम्हे भिक्खवे अम्हं महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमान’’न्ति एवमादिना भगवता भासिता.

उपचारवचनं

पुच्छा – कथञ्चावुसो तत्थ भगवता ओरिमतीरादीनं उपचारवचनानं अत्थो वित्थारेन विभजित्वा पकासितो.

विस्सज्जना – ओरिमं तीरन्ति खो भिक्खु छन्नेतं अज्झत्तिकानं आयतनानं अधिवचनं. पारिमं तीरन्ति खो भिक्खु छन्नेतं बाहिरानं आयतनानं अधिवचनं. मज्झे संसीदोति खो भिक्खु नन्दिरागस्सेतं अधिवचनं. थले उस्सादोति खो भिक्खु अस्मिमानस्सेतं अधिवचनन्ति एवमादिना भन्ते भगवता तत्थ ओरिमतीरादीनं उपचारवचनानं अत्थो वित्थारेन विभजित्वा पकासितो.

पुच्छा – इमस्मिं खो पन आवुसो सुत्ते भगवता भासिते विसेसतो कस्स कीदिसो अत्थो कथञ्च पटिलद्धो.

विस्सज्जना – इमस्मिं भन्ते सुत्ते भगवता भासिते विसेसतो नन्दस्स गोपालकस्स पब्बज्जा च उपसम्पदा च याव अरहत्ताच विसेसतो अत्थो अधिगतो.

लभेय्याहं भन्ते भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पदं.

तेन हि त्वं नन्द सामिकानं गावो निय्यातेहि.

गमिस्सन्ति भन्ते गावो वच्छगिद्धिनियो.

किंसुकोपमसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि अट्ठमं संगीतं किंसुकोपमसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सक्केसु भन्ते कपिलवत्थुस्मिं निग्रोधारामे अञ्ञतरं कारकं भिक्खुं आरब्भ भासितं. अञ्ञतरो भन्ते कारको भिक्खु चत्तारो खाणासवे भिक्खू ञाणदस्सनविसुद्धं पुच्छित्वा असन्तुट्ठो तेसं भिक्खूनं पञ्हावेय्याकरणेन येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं एतदवोच ‘‘कित्तावता नु खो भन्ते भिक्खुनो दस्सनं सुविसुद्धं होती’’ति. तस्मिं वत्थुस्मिं ‘‘सेय्यथापि भिक्खु पुरिसस्स किंसुको अदिट्ठपुब्बो अस्स, सो येनञ्ञतरो पुरिसो किंसुकस्स दस्सावी तेनुपसङ्कमेय्या’’ति एवमादिना भन्ते भगवता भासितं.

छप्पाणकोपमसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि दसमं संगीतं छप्पाणकोपमसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सक्केसुयेव भन्ते सम्बहुले भिक्खू आरब्भ ‘‘सेय्यथापि, भिक्खवे पुरिसो अरुगत्तो पक्कगत्तो सरवनं पविसेय्या’ति एवमादिना भगवता भासितं.

पुच्छा – कथञ्चावुसो तत्थ भगवता असंवरो वित्थारेन विभजित्वा देसितो.

विस्सज्जना – कथञ्च भिक्खवे असंवरो होति, इध भिक्खवे भिक्खु चक्खुना रूपं दिस्वा पियरूपे रूपे अधिमुच्चति, अप्पियरूपे रूपे ब्यापज्जति, अनुपट्ठितकायस्सति च विहरति परित्तचेतसो. तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्तीति एवमादिना भन्ते भगवता तत्थ असंवरो वित्थारेन विभजित्वा देसितो.

पुच्छा – कथञ्चावुसो तत्थ भगवता संवरो विभजित्वा वित्थारेन देसितो.

विस्सज्जना – कथञ्च भिक्खवे संवरो होति, इध भिक्खवे भिक्खु चक्खुना रूपं दिस्वा पियरूपे रूपे नाधिमुच्चति, अप्पियरूपे रूपे न ब्यापज्जतीति, एवमादिना भन्ते भगवता तत्थ संवरो विभजित्वा वित्थारेन देसितो.

वेदनासंयुत्त

दट्ठब्बसुत्त

पुच्छा – तेनावुसो भगवता…पे… सम्मासम्बुद्धेन वेदनासंयुत्ते पञ्चमं दट्ठब्बसुत्तं कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सक्केसु भन्ते कपिलवत्थुस्मिं निग्रोधारामे सम्बहुले भिक्खू आरब्भ ‘‘तिस्सो इमा भिक्खवे वेदना. कतमा तिस्सो, सुखा वेदना दुक्खावेदना अदुक्खमसुखा वेदना. सुखा भिक्खवे वेदना दुक्खतो दट्ठब्बा, दुक्खा वेदना सल्लतो दट्ठब्बा, अदुक्खमसुखा वेदना अनिच्चतो दट्ठब्बा’’ति एवमादिना भगवता भासितं.

सुखा भिक्खवे वेदना दुक्खतो दट्ठब्बा.

यो सुखं दुक्खतो अद्दस, दुक्खमद्दक्खि सल्लतो;

अदुक्खमसुखं सन्तं, अद्दक्खिनं अनिच्चतो.

स वे सम्मद्दसो भिक्खु, परिजानाति वेदना;

सो वेदना परिञ्ञाय, दिट्ठे धम्मे अनासवो;

कायस्स भेदा धम्मट्ठो, सङ्ख्यं नोपेति वेदगू.

सल्लसुत्त

पुच्छा – तत्थेव आवुसो छट्ठं सल्लसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सक्केसु भन्ते कपिलवत्थुस्मिं निग्रोधारामे सम्बहुले भिक्खू आरब्भ ‘‘अस्सुतवा भिक्खवे पुथुज्जनो सुखम्पि वेदनं वेदयति, दुक्खम्पि वेदनं वेदयति, अदुक्खमसुखम्पि वेदनं वेदयति. सुतवा भिक्खवे अरियसावको सुखम्पि वेदनं वेदयति, दुक्खम्पि वेदनं वेदयति, अदुक्खमसुखम्पि वेदनं वेदयति. तत्र भिक्खवे को विसेसो, को अधिप्पयासो, किं नानाकरणं सुतवतो अरियभावकस्स अस्सुतवता पुथुज्जनेना’’ति एवमादिना भगवता भासितं.

जम्बुखादकसंयुत्त

निब्बानपञ्हासुत्त

पुच्छा – जम्बुखादकसंयुत्ते आवुसो पठमं निब्बानपञ्हासुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – मगधेसु भन्ते नालकगामके जम्बुखादकं परिब्बाजकं आरब्भ आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं. जम्बुखादको भन्ते परिब्बाजको आयस्मन्तं सारिपुत्तं एतदवोच ‘‘निब्बानं निब्बानन्ति आवुसो सारिपुत्त वुच्चति, कतमं नुखो आवुसो निब्बान’’न्ति. तस्मिं भन्ते वत्थुस्मिं ‘‘यो खो आवुसो रागक्खयो दोसक्खयो मोहक्खयो, इदं वुच्चति निब्बान’’न्ति एवमादिना आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं.

धम्मवादीपञ्हासुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि ततियं संगीतं धम्मवादीपञ्हासुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – मगधेसुयेव भन्ते नालकगामे जम्बुखादकं परिब्बाजकं आरब्भ आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं. जम्बुखादको भन्ते परिब्बाजको आयस्मन्तं सारिपुत्तं एतदवोच ‘‘के नु खो आवुसो सारिपुत्त लोके धम्मवादिनो, के लोके सुप्पटिपन्ना, के लोके सुगता’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘ये खो आवुसो रागप्पहानाय धम्मं देसेन्ति, दोसप्पहानाय धम्मं देसेन्ति, मोहप्पहानाय धम्मं देसेन्ति. ते लोके धम्मवादिनो’’ति एवमादिना आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं.

के लोके सुप्पटिपन्ना.

के लोके सुगता.

दुक्करपञ्हासुत्त

पुच्छा – तत्थेव पोराणकेहि धम्मसंगाहक महाथेरेहि परियोसानसुत्तभावेन संगीतं दुक्करपञ्हासुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – मगधेसुयेव नालकगामे जम्बुखादकं परिब्बाजकं आरब्भ आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं. जम्बुखादको भन्ते परिब्बाजको आयस्मन्तं सारिपुत्तं एतदवोच ‘‘किं नु खो आवुसो सारिपुत्त इमस्मिं धम्मविनये दुक्कर’’न्ति. तस्मिं भन्ते वत्थुस्मिं ‘‘पब्बज्जा खो आवुसो इमस्मिं धम्मविनये दुक्करा’’ति एवमादिना आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं.

मोग्गल्लानसंयुत्त

सक्कसुत्त

पुच्छा – मोग्गल्लानसंयुत्ते आवुसो दसमं संगीतं सक्कसुत्तं कत्थ कं आरब्भ केन कथञ्च भासितं.

विस्सज्जना – देवेसु भन्ते तावतिंसेसु सक्कं देवानमिन्दं आरब्भ ‘‘साधु खो देवानमिन्द बुद्धसरणगमनं होति, बुद्धसरणगमनहेतु खो देवानमिन्द एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति एवमादिना भन्ते आयस्मता महामोग्गल्लानत्थेरेन भासितं.

चित्तसंयुत्त

निगण्ठनाटपुत्तसुत्त

पुच्छा – चित्तसंयुत्ते आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि अट्ठमं संगीतं निगण्ठनाटपुत्तसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – मच्छिकासण्डे भन्ते निगण्ठं नाटपुत्तं आरब्भ चित्तेन गहपतिना भासितं. निगण्ठो भन्ते नाटपुत्तो चित्तं गहपतिं एतदवोच ‘‘सद्दहसि त्वं गहपति समणस्स गोतमस्स अत्थि अवितक्को अविचारो समाधि, अत्थि वितक्कविचारानं निरोधो’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘न ख्वाहं एत्थ भन्ते भगवतो सद्धाय गच्छामि, अत्थि अवितक्को अविचारो समाधि, अत्थि वितक्कविचारानं निरोधो’’ति एवमादिना चित्तेन गहपतिना भासितं.

इदं भवन्तो पस्सन्तु.

याव उजुको चायं चित्तो गहपति.

‘‘अहं खो भन्ते यावदेव आकङ्खामि, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि’’ –

इदं भवन्तो पस्सन्तु.

अचेलकस्सपसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि नवमं संगीतं अचेलकस्सपसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – तत्थेव भन्ते मच्छिकासण्डे अचेलं कस्सपं आरब्भ चित्तेन गहपतिना भासितं. अचेलो भन्ते कस्सपो चित्तं गहपतिं एतदवोच ‘‘इमेहि पन ते गहपति तिंसमत्तेहि वस्सेहि अत्थि कोचि उत्तरिमनुस्सधम्मो अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘गिहिनोपि सिया भन्ते अहञ्हि भन्ते यावदेव आकङ्खामि, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामी’’ति एवमादिना चित्तेन गहपतिना भासितं.

गामणिसंयुत्त

चण्डसुत्त

पुच्छा – तेनावुसो भगवता…पे… सम्मासम्बुद्धेन गामणिसंयुत्ते पठमं चण्डसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते चण्डं गामणिं आरब्भ भासितं. चण्डो भन्ते गामणि भगवन्तं एतदवोच ‘‘को नु खो भन्ते हेतु को पच्चयो, येन मिधेकच्चो चण्डो चण्डोत्वेव सङ्खं गच्छति. को पन भन्ते हेतु को पच्चयो, येन मिधेकच्चो सोरतो सोरतोत्वेव सङ्खं गच्छती’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘इध गामणि एकच्चस्स रागो अप्पहीनो होति, रागस्स अप्पहीनत्ता परे कोपेन्ति, परेहि कोपियमानो कोपं पातुकरोति, सो चण्डोत्वेव सङ्खं गच्छती’’ति एवमादिना भगवता भासितं.

खेत्तूपमसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि सत्तमं संगीतं खेत्तूपमसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – नाळन्दायं भन्ते पावारिकम्बवने असिबन्धकपुत्तं गामणिं आरब्भ भासितं. असिबन्धकपुत्तो भन्ते गामणि भगवन्तं एतदवोच ‘‘ननु भन्ते भगवा सब्बपाणभूतहितानुकम्पी विहरतीति. एवं गामणि तथागतो सब्बपाणभूतहितानुकम्पी विहरतीति. अथ किञ्चरहि भन्ते भगवा एकच्चानं सक्कच्चं धम्मं देसेति, एकच्चानं नो तथा सक्कच्चं धम्मं देसेती’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘तेन हि गामणि तञ्ञेवेत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य, तथा नं ब्याकरेय्यासी’’ति एवमादिना भगवता भासितं.

सङ्खधमसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहक महाथेरेहि अट्ठमं संगीतं सङ्खधमसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – नाळन्दायंयेव भन्ते पावारिकम्बवने असिबन्धकपुत्तं गामणिं निगण्ठसावकं आरब्भ भासितं. भगवा भन्ते असिबन्धकपुत्तं गामणिं निगण्ठसावकं एतदवोच ‘‘कथं नु खो गामणि निगण्ठो नाटपुत्तो सावकानं धम्मं देसेती’’ति. एवं खो भन्ते निगण्ठो नाटपुत्तो सावकानं धम्मं देसेति ‘‘यो कोचि पाणं अतिपातेति, सब्बो सो आपायिको नेरयिको. (पेय्याल) यंबहुलं यंबहुलं विहरति, तेन तेन नीयती’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘यंबहुलं यंबहुलञ्च गामणि विहरति, तेन तेन नीयति, एवं सन्ते न कोचि आपायिको नेरयिको भविस्सति, यथा निगण्ठस्स नाटपुत्तस्स वचन’’न्ति एवं खो भगवता संखित्तेन भासितं.

यं बहुलवाद

पुच्छा – कथञ्चावुसो तत्थ भगवता यंबहुलवादे दोसो पकासितो.

विस्सज्जना – तं किं मञ्ञसि गामणि, यो सो पुरिसो पाणातिपाती रत्तिया वा दिवसस्स वा समयासमयं उपादाय कतमो बहुतरो समयो यं वासो पाणमतिपातेति. यं वा सो पाणं नातिपातेतीति एवमादिना भन्ते तत्थ भगवता असिबन्धकं निगण्ठनाटपुत्तस्स सावकं गामणिं पुच्छित्वा पुच्छित्वा यंबहुलवादे दोसो पकासितो.

पुच्छा – कथञ्चावुसो तत्थ भगवता अनेकंस विपाककम्मस्स एकं सविपाकवादे दोसो पकासितो.

विस्सज्जना – इध गामणि एकच्चो सत्था एवंवादी होति एवंदिट्ठि यो कोचि पाणमतिपातेति, सब्बो सो आपायिको नेरयिकोति एवमादिना भन्ते तत्थ भगवता अनेकंस कम्मविपाकस्स एकंसविपाकवादे दोसो वित्थारेत्वा पकासितो.

पुच्छा – कथञ्चावुसो तत्थ भगवता यथाधम्मसासने गुणोविभजित्वा पकासितो.

विस्सज्जना – इध पन गामणि तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरोपुरिस दम्मसारथि सत्थादेवमनुस्सानं बुद्धो भगवा, सो अनेकपरियायेन पाणातिपातं गरहति विगरहति. ‘‘पाणातिपाता विरमथा’’ति चाहाति एवमादिना भन्ते भगवता तत्थ यथाधम्मसासने गुणो वित्थारेत्वा पकासितो.

भद्रकसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि एकादसमं संगीतं भद्रकसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – मल्लेसु भन्ते उरुवेलकप्पेनाम मल्लानं निगमे भद्रकं गामणिं आरब्भ भासितं. भद्रको भन्ते गामणि भगवन्तं एतदवोच ‘‘साधु मे भन्ते भगवा दुक्खस्स समुदयञ्च अत्थङ्गमञ्च देसेतू’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘अहञ्चे ते गामणि अतीतमद्धानं आरब्भ दुक्खस्स समुदयञ्च अत्थङ्गमञ्च देसेय्यं ‘एवं अहोसि अतीतमद्धान’न्ति. तत्र ते सिया कङ्खा सिया विमती’’ति एवमादिना भगवता भासितं.

साधु मे भन्ते भगवा दुक्खस्स

समुदयञ्च अत्थङ्गमञ्च देसेतु–

‘‘तं किं मञ्ञसि गामणि, अत्थि उरुवेलकप्पे मनुस्सा’’ –

रासियसुत्त

पुच्छा – तेनावुसो भगवता…पे… सम्मासम्बुद्धेन गामणिसंयुत्ते द्वादसमं संगीतं रासियसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – मल्लेसु भन्ते उरुवेलकप्पेनाम मल्लानं निगमे रासियं गामणिं आरब्भ भासितं. रासियो भन्ते गामणि भगवन्तं उपसङ्कमित्वा एतददोच ‘‘सुतं मे भन्ते ‘समणो गोतमो सब्बं तपं गरहति, सब्बं तमस्सिं लूखजीविं एकंसेन उपवदति उपक्कोसती’’ति. ये ते भन्ते एवमाहंसु ‘समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सिं लूखजीविं एकंसेन उपवदति उपक्कोसती’’ति. कच्चि ते भन्ते भगवतो वुत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ती’’ति. तस्मिं भन्ते वत्थुस्मिं ये ते गामणि एवमाहंसु ‘‘समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सिं लूखजीविं एकंसेन उपवदति उपक्कोसती’’ति एवमादिना भगवता भासितं.

पुच्छा – कथञ्चावुसो तत्थ भगवता गरहितब्बागरहितब्बा कामभोगिनो वित्थारेन विभजित्वा पकासिता.

विस्सज्जना – तयो खो मे गामणि कामभोगिनो सन्तो संविज्जमाना लोकस्मिं. कतमे तयो. इध गामणि एकच्चो कामभोगी अधम्मेन भोगे परियेसति साहसेन, अधम्मेन भोगे परियेसित्वा साहसेन न अत्तानं सुखेति न पीणेति, न संविभजति न पुञ्ञानि करोतीति एवमादिना भन्ते तत्थ भगवता गरहितब्बागरहितब्बा कामभोगिनो वित्थारेन विभजित्वा पकासिता.

पुच्छा – कथञ्चावुसो तत्थ भगवता गरहितब्बागरहितब्बा तपस्सिनो लूखजीविनो वित्थारेन विभजित्वा पकासिता.

विस्सज्जना – तयो मे गामणि तपस्सिनो लूखजीविनो सन्तो संविज्जमाना लोकस्मिं. कतमे तयो. इध गामणी एकच्चो तपस्सी लूखजीवी सद्धा अगारस्मा अनगारियं पब्बजितो होति ‘‘अप्पेव नाम कुसलं धम्मं अधिगच्छेय्यं, अप्पेव नाम उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरेय्य’’न्ति, सो अत्तानं आतापेति परितापेति, कुसलञ्च धम्मं नाधिगच्छति, उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोतीति एवमादिना भन्ते तत्थ भगवता गरहितब्बागरहितब्बा तपस्सिनो लूखजीविनो वित्थारेन विभजित्वा पकासिता.

अब्याकतसंयुत्त

खेमासुत्त

पुच्छा – अब्याकतसंयुत्ते पनावुसो पोराणकेहि धम्मसंगाहक महाथेरेहि पठमं संगीतं खेमासुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं. कथञ्च तं भगवतापि पुन भासितं.

विस्सज्जना – अन्तरा च भन्ते सावत्थिं अन्तरा च साकेतं तोरणवत्थुस्मिं पदेसे राजानं पसेनदिं कोसलं आरब्भ खेमाय भिक्खुनिया भासितं. राजा भन्ते पसेनदि कोसलो येन खेमा भिक्खुनी तेनुपसङ्कमि, उपसङ्कमित्वा अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो भन्ते राजा पसेनदिकोसलो खेमं भिक्खुनिं एतदवोच ‘‘किं नुखो अय्ये होति तथागतो परंमरणा’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘अब्याकतं खो एतं महाराज भगवता होति तथागतो परं मरणा’’ति एवमादिना खेमाय भिक्खुनिया भासितं. भगवता च भन्ते अपरेन समयेन रञ्ञा पसेनदिकोसलेन पुट्ठेन एवमेव पुन भासितं.

किं पनय्ये नहोति तथागतो परं मरणा.

कुतूहलसालासुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि नवमं संगीतं कुतूहलसालासुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – वेसालियं भन्ते वच्छगोत्तं परिब्बाजकं आरब्भ भासितं. वच्छगोत्तो भन्ते परिब्बाजको भगवन्तं उपसङ्कमित्वा ‘‘पुरिमानि भो गोतम दिवसानि पुरिमतरानि सम्बहुलानं नानातित्थियानं समणब्राह्मणानं परिब्बाजकानं कुतूहलसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तरकथा उदपादी’’ति एवमादिकं वचनं अवोच. तस्मिं भन्ते वत्थुस्मिं ‘‘अलञ्हि ते वच्छ कङ्खितुं, अलं विचिकिच्छितुं. कङ्खनीये च पन ते ठाने विचिकिच्छा उप्पन्ना’’ति एवमादिना भगवता भासितं.