📜

महावग्गसंयुत्तपाळि

अविज्जावग्ग

उपड्ढसुत्त

पुच्छा – महावग्गसंयुत्ते पनावुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि दुतियं संगीतं उपड्ढसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सक्केसु भन्ते सक्करे नाम सक्यानं निगमे आयस्मन्तं आनन्दत्थेरं आरब्भ भासितं. आयस्मा भन्ते आनन्दत्थेरो भगवन्तं एतदवोच ‘‘उपड्ढमिदं भन्ते ब्रह्मचरियं यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘मा हेवं आनन्द, मा हेवं आनन्द, सकलमेविदं आनन्द ब्रह्मचरियं यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति एवमादिना भगवता भासितं.

ममं हि आनन्द कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ति.

बोज्झङ्गसंयुत्त

कुण्डलियसुत्त

पुच्छा – बोज्झङ्गसंयुत्ते पनावुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि छट्ठं संगीतं कुण्डलियसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – साकेते भन्ते अञ्जनवने मिगदाये कुण्डलियं परिब्बाजकं आरब्भ भासितं. कुण्डलियो भन्ते परिब्बाजको भगवन्तं उपसङ्कमित्वा ‘‘अहमस्मि भो गोतम आरामनिस्सयी परिसावचरो, तस्स मय्हं भो गोतम पच्छाभत्तं भुत्तपातरासस्स अयमाचारो होति आरामेन आरामं उय्यानेन उय्यानं अनुचङ्कमामि अनुविचरामि, सो तत्थ पस्सामि एके समणब्राह्मणे इतिवादप्पमोक्खानिसंसञ्चेव कथं कथन्ते उपारम्भानिसंसञ्च, भवं पन गोतमो किमानिसंसो विहरती’’ति एतं वचनं अवोच. तस्मिं भन्ते वत्थुस्मिं ‘‘विज्जाविमुत्तिफलानिसंसो खो कुण्डलिय तथागतो विहरती’’ति एवमादिना भगवता भासितं.

पठम गिलानसुत्त

पुच्छा – तेनावुसो भगव्वता जानता…पे… सम्मासम्बुद्धेन बोज्झङ्गसंयुत्ते दुतिये गिलानवग्गे पठमगिलानसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – राजगहे भन्ते पिप्पलिगुहायं आयस्मन्तं महाकस्सपत्थेरं आरब्भ भासितं. आयस्मा भन्ते महाकस्सपत्थेरो पिप्पलिगुहायं विहरति आबाधिको दुक्खितो बाळ्हगिलानो. अथ खो भन्ते भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकस्सपो तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि, निसज्ज खो भगवा आयस्मन्तं महाकस्सपं एतदवोच– ‘‘कच्चि ते कस्सप खमनीयं, कच्चि यापनीयं, कच्चि दुक्खा वेदना पटिक्कमन्ति नो अभिक्कमन्ति, पटिक्कमोसानं पञ्ञायति नो अभिक्कमोति. न मे भन्ते खमनीयं न यापनीयं, बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति नो पटिक्कमन्ति, अभिक्कमोसानं पञ्ञायति नो पटिक्कमो’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘सत्तिमे कस्सप बोज्झङ्गा मया सम्मदक्खाता भाविता बहुलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’’ति एवमादिना भगवता भासितं.

उदायिसुत्त

पुच्छा – तत्थेव आवुसो ततिये उदायिवग्गे पोराणकेहि धम्मसंगाहकमहाथेरेहि दसमं संगीतं उदायिसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सुम्भेसु भन्ते सेतकेनाम सुम्भानं निगमे आयस्मन्तं उदायित्थेरं आरब्भ भासितं. आयस्मा भन्ते उदायित्थेरो भगवन्तं उपसङ्कमित्वा ‘‘अच्छरियं भन्ते, अब्भुतं भन्ते, याव बहुकतञ्च मे भन्ते भगवति पेमञ्च गारवो च हिरी च ओत्तप्पञ्चाति एवमादिकं वचनं अवोच. तस्मिं भन्ते वत्थुस्मिं ‘‘साधु साधु उदायि एसो हि ते उदायि मग्गो पटिलद्धो. यो ते भावितो बहुलीकतो, तथा तथा विहरन्तं तथत्ताय उपनेस्सति, यथा त्वं ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानिस्सती’’ति. एवं खो भगवता भासितं.

सतिपट्ठानसंयुत्त

सतिसुत्त

पुच्छा – सतिपट्ठानसंयुत्ते आवुसो पोराणकेहि धम्मसंगाहक महाथेरेहि दुतियं संगीतं सतिसुत्तं भगवता कत्थ कं कारब्भ कथञ्च भासितं.

विस्सज्जना – वेसालियं भन्ते अम्बपालिवने सम्बहुले भिक्खू आरब्भ ‘‘सतो भिक्खवे भिक्खु विहरेय्य सम्पजानो अयं वो अम्हाकं अनुसासनी’’ति एवमादिना भगवता भासितं.

सालसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि चतुत्थं संगीतं सालसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – कोसलेसु भन्ते सालायनाम केसलानं ब्राह्मणगामे सम्बहुले भिक्खू आरब्भ ‘‘ये ते भिक्खवे भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, ते वो भिक्खवे भिक्खू चतुन्नं सतिपट्ठानानं भावनाय समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा’’ति एवमादिना भन्ते भगवता भासितं.

सकुणग्घिसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि छट्ठं संगीतं सकुणग्घिसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘भूतपुब्बं भिक्खवे सकुणग्घि लापं सकुणं सहसा अज्झप्पत्ता अग्गहेसि. अथ खो भिक्खवे लापो सकुणो सकुणग्घिया हरियमानो एवं परिदेवसि मयमेवम्ह अलक्खिका, मयं अप्पपुञ्ञा, ये मयं अगोचरे चरिम्ह परविसये, सचेज्ज मयं गोचरे चरेय्याम सके पेत्तिके विसये, न म्याहं सकुणग्घि अलं अभविस्स यदिदं युद्धाया’’ति एवमादिना भगवता भासितं.

मयमेवम्ह अलक्खिका, मयं अप्पपुञ्ञा.

को पन ते लाप गोचरो सको पेत्तिको विसयो.

यदिदं नङ्गलकट्ठकरणं लेड्डुट्ठानं.

एहि खो दानि मे सकुणग्घि, एहि खो दानि मे सकुणग्घि,

(दारुगुळोविय विनिवत्तित्वा तस्सेव लेड्डुस्स अन्तरे पच्चुपादि. अट्ठकथा)

एवञ्हि तं भिक्खवे होति यो अगोचरे चरति परविसये.

तस्मातिह भिक्खवे मा अगोचरे चरित्थ परविसये.

गोचरे भिक्खवे चरथ सके पेत्तिके विसये.

गोचरे भिक्खवे चरतं सके पेत्तिके विसये न लच्छति मारो ओतारं, न लच्छति मारो आरम्मणं.

भिक्खुनुपस्सयसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि दसमं संगीतं भिक्खुनुपस्सयसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं आनन्दत्थेरं आरब्भ भासितं. आयस्मा भन्ते आनन्दो यावत्तको अहोसि भिक्खुनीहि सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि. तस्मिं भन्ते वत्थुस्मिं ‘‘एवमेतं आनन्द, एवमेतं आनन्द, योहि कोचि आनन्द भिक्खु वा भिक्खुनी वा चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तो विहरति, तस्सेतं पाटिकङ्खं उळारं पुब्बेनापरं विसेसं सञ्जानिस्सती’’ति एवमादिना भगवता भासितं.

चुन्दसुत्त

पुच्छा – तत्थेव आवुसो दुतिये नालन्दवग्गे पोराणकेहि धम्मसंगाहकमहाथेरेहि ततियं संगीतं चुन्दसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तंयेव आनन्दत्थेरं आरब्भ भासितं. आयस्मा भन्ते आनन्दत्थेरो चुन्देन समणुद्देसेन सद्धिं येन भगवा तेनुपसङ्कमि. उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो भन्ते आयस्मा आनन्दो भगवन्तं एतदवोच ‘‘अयं भन्ते चुन्दो समणुद्देसो एवमाह ‘आयस्मा भन्ते सारिपुत्तो परिनिब्बुतो, इदमस्स पत्तचीवर’न्ति. अपि च मे भन्ते मधुरकजातो विय कायो, दिसापि मे न पक्खायन्ति, धम्मापि मं नप्पटिभन्ति ‘आयस्मा सारिपुत्तो परिनिब्बुतो’ति सुत्वा’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘किं नु खो ते आनन्द सारिपुत्तो सीलक्खन्धं वा आदाय परिनिब्बुतो, समाधिक्खन्धं वा, पञ्ञाक्खन्धंवा, विमुत्तिक्खन्धंवा, विमुत्तिञाणदस्सनक्खन्धं वा आदाय परिनिब्बुतो’’ति एवमादिना भगवता भासितं.

अयं भन्ते चुन्दोसमणुद्देसो एवमाह.

तस्मातिहानन्द अत्तदीपा विहरथ अत्तसरणा अनञ्ञसरणा धम्मदीपा धम्मसरणा अनञ्ञसरणा.

बाहियसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि पञ्चमं संगीतं बाहियसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं बाहियं आरब्भ भासितं. आयस्मा भन्ते बाहियो भगवन्तं एतदवोच ‘‘साधु मे भन्ते भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. तस्मिं भन्ते वत्थुस्मिं ‘‘तस्मातिह त्वं बाहिय आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादिकुसलानं धम्मानं, सीलञ्च सुविसुद्धं दिट्ठिच उजुका’’ति एवमादिना भगवता भासितं.

सीलट्ठितिवग्ग

चिरट्ठितिसुत्त

पुच्छा – तत्थेव आवुसो ततिये सीलट्ठितिवग्गे पोराणकेहि धम्मसंगाहकमहाथेरेहि दुतियं संगीतं चिरट्ठितिसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – पाटलिपुत्ते भन्ते आयस्मन्तं भद्दं आरब्भ आयस्मता आनन्दत्थेरेन धम्मभण्डागारिकेन भासितं. आयस्मा भन्ते भद्दो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा आनन्दो तेनुपसङ्कमि, उपसङ्कमित्वा आयस्मन्तं आनन्दं एतदवोच ‘‘को नु खो आवुसो आनन्द हेतु को पच्चयो, येन तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होति, को पनावुसो आनन्द हेतु को पच्चयो, येन तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘साधु साधु आवुसो भद्द, भद्दको खो ते आवुसो भद्द उम्मङ्गो’’ति एवमादिना आयस्मता आनन्दत्थेरेन धम्मभण्डागारिकेन भासितं.

भद्दको ते आवुसो भद्द उम्मङ्गो.

‘‘चतुन्नं खो आवुसो सतिपट्ठानानं अभावितत्ता अबहुलीकतत्ता तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होती’’ –

सिरिवड्ढसुत्त

पुच्छा – तस्सावुसो भगवता अरहतो सम्मासम्बुद्धस्स पावचनसमुदयभूताय महावग्गपाळिया सतिपट्ठानसंयुत्ते सीलट्ठितिवग्गे नवमं सिरिवड्ढसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – राजगहे भन्ते सिरिवड्ढं गहपतिं आरब्भ आयस्मता आनन्दत्थेरेन धम्मभण्डागारिकेन भासितं. सिरिवड्ढो भन्ते गहपति आबाधिको होति दुक्खितो बाळ्हगिलानो. अथखो भन्ते आयस्मा आनन्दो येनसिरिवड्ढस्स गहपतिस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि . निसज्ज खो आयस्मा आनन्दो सिरिवड्ढं गहपतिं एतदवोच ‘‘कच्चि ते गहपति खमनीयं, कच्चि यापनीयं, कच्चि दुक्खा वेदना पटिक्कमन्ति नो अभिक्कमन्ति, पटिक्कमोसानं पञ्ञायति नो अभिक्कमो’’ति. न मे भन्ते खमनीयं, न यापनीयं, बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति नो पटिक्कमन्ति, अभिक्कमोसानं पञ्ञायति नो पटिक्कमो’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘तस्मातिह ते गहपति एवं सिक्खितब्बं ‘काये कायानुपस्सी विहरिस्सामि आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा दोमनस्सं. वेदनासु. चित्ते. धम्मेसु धम्मानुपस्सी विहरिस्सामि आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झा दोमनस्स’न्ति. एवञ्हि ते गहपति सिक्खितब्ब’’न्ति. एवं खो आयस्मता आनन्दत्थेरेन धम्मभण्डागारिकेन भासितं.

इद्धिपादसंयुत्त

मोग्गल्लानसुत्त

पुच्छा – इद्धिपादसंयुत्ते आवुसो चतुत्थं मोग्गल्लानसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ भासितं. सम्बहुला भन्ते भिक्खू हेट्ठामिगारमातुपासादे विहरन्ति उद्धता उन्नळा चपला मुखरा विकिण्णवाचा मुट्ठस्सतिनो असम्पजाना असमाहिता भन्तचित्ता पाकतिन्द्रिया. तस्मिं भन्ते वत्थुस्मिं आयस्मन्तं महामोग्गल्लानं ते भिक्खू संवेजेत्वा ‘‘किं नु तुम्हे भिक्खवे संविग्गा लोमहट्ठजाता एकमन्तं ठिता’’ति एवमादिना भगवता भासितं.

अच्छरियं वत भो, अब्भुतं वत भो.

निवातञ्च वत.

अयञ्च मिगारमातुपासादो गम्भीरनेमो.

तुम्हेव खो भिक्खवे संवेजेतुकामेन मोग्गल्लानेन भिक्खुना पादङ्गुट्ठकेन मिगारमातुपासादो सङ्कम्पितो सम्पकम्पितो सम्पधालितो.

तं किं मञ्ञथ भिक्खवे, कतमेसं धम्मानं भावितत्ता बहुलीकतत्ता मोग्गल्लानो भिक्खु एवं महिद्धिको एवं महानुभावो.

अनुरुद्धसंयुत्त

बाळ्हगिलानसुत्त

पुच्छा – अनुरुद्धसंयुत्ते आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि दसमं संगीतं बाळ्हगिनानसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ आयस्मता अनुरुद्धत्थेरेन भासितं. सम्बहुला भन्ते भिक्खू आयस्मन्तं अनुरुद्धं आबाधिकं दुक्खितं बाळ्हगिलानं एतदवोचुं ‘‘कतमेनायस्मतो अनुरुद्धस्स विहारेन विहरतो उप्पन्ना सारीरिका दुक्खा वेदना चित्तं न परियादाय तिट्ठन्ती’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘चतूसु खो मे आवुसो सतिपट्ठानेसु सुप्पतिट्ठितचित्तस्स विहरतो उप्पन्ना सारीरिका दुक्खा वेदना चित्तं न परियादाय तिट्ठन्ती’’ति एवमादिना आयस्मता अनुरुद्धत्थेरेन भासितं.

आनापानसंयुत्त

महाकप्पिनसुत्त

पुच्छा – आनापानसंयुत्ते आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि सत्तमं संगीतं महाकप्पिनसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘पस्सथ नो तुम्हे भिक्खवे एतस्स भिक्खुनो कायस्स इञ्जितत्तं वा फन्दितब्बं वा’’ति एवमादिना भगवता भासितं.

इच्छानङ्गलसुत्त

पुच्छा – तत्थेव आवुसो दुतियवग्गे पठमं इच्छानङ्गलसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – इच्छानङ्गले भन्ते सम्बहुले भिक्खू आरब्भ ‘‘सचे खो भिक्खवे अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं ‘कतमे नावुसो विहारेन समणो गोतमो वस्सावासं बहुलं विहासी’ति. एवं पुट्ठा तुम्हे भिक्खवे तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ आनापानस्सतिसमाधिना खो आवुसो भगवा वस्सावासं बहुलं विहासी’’ति एवमादिना भन्ते भगवता भासितं.

सोतापत्तिसंयुत्त

चक्कवत्तिराजसुत्त

पुच्छा – सोतापत्तिसंयुत्ते आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि पठमं संगीतं चक्कवत्तिराजसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘किञ्चापि भिक्खवे राजा चक्कवत्ती चतुन्नं दीपानं इस्सरियाधिपच्चं रज्जं कारेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति देवानं तावतिंसानं सहब्यतं, सो तत्थ नन्दने वने अच्छरासङ्घपरिवुतो दिब्बेहि च पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति सो चतूहि धम्मेहि असमन्नागतो, अथ खो सो अपरिमुत्तोव निरया, अपरिमुत्तो तिरच्छानयोनिया, अपरिमुत्तो पेत्तिविसया, अपरिमुत्तो अपायदुग्गतिविनिपाता’’ति एवमादिना भन्ते भगवता भासितं.

दीघावु उपासकसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि ततियं संगीतं दीघावुउपासकसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – राजगहे भन्ते दीघावुं उपासकं आरब्भ भासितं. भगवा भन्ते दीघावुं उपासकं आबाधिकं दुक्खितं बाळ्हगिलानं एतदवोच ‘‘कच्चि ते दीघावु खमनीयं, कच्चि यापनीयं, कच्चि दुक्खा वेदना पटिक्कमन्ति नो अभिक्कमन्ति, पटिक्कमोसानं पञ्ञायति नो अभिक्कमो’’ति. न मे भन्ते खमनीयं, न यापनीयं बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति नो पटिक्कमन्ति, अभिक्कमोसानं पञ्ञायति नो पटिक्कमोति. तस्मिं भन्ते वत्थुस्मिं ‘‘तस्मातिह ते दीघावु एवं सिक्खितब्बं बुद्धे अवेच्चप्पसादेन समन्नागतो भविस्सामी’’ति एवमादिना भगवता भासितं.

यानिमानि भन्ते भगवता चत्तारि सोतापत्तियङ्गानि देसितानि, संविज्जन्ते ते धम्मा मयि–

तस्मातिह त्वं दीघावु इमेसु चतूसु सोतापत्तियङ्गेसु पतिट्ठाय छ विज्जाभागिये धम्मे उत्तरि भावेय्यासि–

मा त्वं तात दीघावु एवं मनसाकासि.

इङ्घ त्वं तात दीघावु यदेव ते भगवा आह, तदेव त्वं साधुकं मनसिकरोहि.

पण्डितो भिक्खवे दीघावु उपासको.

पच्चपादि धम्मस्सानुधम्मं.

च मं धम्माधिकरणं विहेठेसि.

दीघावु भिक्खवे उपासको पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका.

वेळुद्वारेय्यसुत्त

पुच्छा – तेनावुसो भगवता…पे… सम्मासम्बुद्धेन सोतापत्तिसंयुत्ते सत्तमं संगीतं वेळुद्वारेय्यसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – कोसलेसु भन्ते वेळुद्वारे नाम कोसलानं ब्राह्मण गामे वेळुद्वारेय्यके ब्राह्मणगहपतिके आरब्भ भासितं.

वेळुद्वारेय्यका भन्ते ब्राह्मणगहपतिका भगवन्तं एतदवोचुं ‘‘मयं भो गोतम एवंकामा एवंछन्दा एवंअधिप्पाया पुत्तसम्बाधसयनं अज्झावसेय्याम…पे… जातरूपरजतं सादियेय्याम, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्याम, तेसं नो भवं गोतमो अम्हाकं एवंकामानं एवंछन्दानं एवंअधिप्पायानं तथा दम्मं देसेतु, यथा मयं पुत्तसम्बाधसयनं अज्झावसेय्याम…पे… कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्यामा’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘अत्तूपनायिकं वो गहपतयो धम्मपरियायं देसेस्सामि, तं सुणाथ साधुकं मनसि करोथ, भासिस्सामी’’ति एवमादिना भगवता भासितं.

सरणानिवग्ग

पठम महानामसुत्त

पुच्छा – तत्थेव आवुसो ततिये सरणानिवग्गे पोराणकेहि धम्मसंगाहकमहाथेरेहि पठमं संगीतं पठममहानामसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सक्केसु भन्ते कपिलवत्थुस्मिं निग्रोधारामे महानामं सक्कं आरब्भ भासितं. महानामो भन्ते सक्को भगवन्तं एतदवोच ‘‘इदं भन्ते कपिलवत्थु इद्धञ्चेव फीतञ्च बाहुजञ्ञं आकिण्णमनुस्सं सम्बाधब्यूहं, सो ख्वाहं भन्ते भगवन्तं वा पयिरुपासित्वा मनोभावनीये वा भिक्खू सायन्हसमयं कपिलवत्थुं पविसन्तो भन्तेनपि हत्थिना समागच्छामि, भन्तेनपि अस्सेन समागच्छामि, भन्तेनपि रथेन समागच्छामि, भन्तेनपि सकटेन समागच्छामि, भन्तेनपि पुरिसेन समागच्छामि, तस्स मय्हं भन्ते तस्मिं समये मुस्सतेव भगवन्तं आरब्भ सति, मुस्सति धम्मं आरब्भ सति, मुस्सति सङ्घं आरब्भ सति, तस्स मय्हं भन्ते एवं होति इमम्हि चाहं समये कालं करेय्यं, का मय्हं गति, को अभिसम्परायो’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘मा भायि महानाम, मा भायि महानाम, अपापकं ते मरणं भविस्सति अपापिका कालं किरिया’’ति एवमादिना भगवता भासितं.

दुतिय सरणानिसक्कसुत्त

पुच्छा – तत्थेव आवुसो धम्मसंगाहकमहाथेरेहि पञ्चमं संगीतं दुतियसरणानिसक्कसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सक्केसु भन्ते कपिलवत्थुस्मिं निग्रोधारामे महानामंयेव सक्कं आरब्भ भासितं.

महानामो भन्ते सक्को भगवन्तं एतदवोच ‘‘इध भन्ते सरणानि सक्को कालङ्कतो, सो भगवता ब्याकतो ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति. तत्र सुदं भन्ते सम्बहुला सक्का सङ्गम्म समागम्म उज्झायन्ति खीयन्ति विपाचेन्ति ‘अच्छरियं वत भो, अब्भुतं वत

भो , एत्थ दानि को न सोतापन्नो भविस्सति, यत्र हि नाम सरणानि सक्को कालङ्कतो, सो भगवता ब्याकतो ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’ति, सरणानि सक्को सिक्खाय अपरिपूरकारी अहोसी’’ति तस्मिं भन्ते वत्थुस्मिं ‘‘यो सो महानाम दीघरत्तं उपासको बुद्धं सरणं गतो, धम्मं सरणं गतो, सङ्घं सरणं गतो, सो कथं विनिपातं गच्छेय्या’’ति एवमादिना भगवता भासितं.

पठम अनाथपिण्डिकसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि छट्ठं संगीतं पठमअनाथपिण्डिकसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते अनाथपिण्डिकं गहपतिं आरब्भ आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं.

आयस्मा भन्ते सारिपुत्तत्थेरो आयस्मता आनन्दत्थेरेन पच्छासमणेन सद्धिं येन अनाथपिण्डिकस्स गहपतिस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि, निसज्ज खो आयस्मा सारिपुत्तो अनाथपिण्डिकं गहपतिं आबाधिकं दुक्खितं बाळ्हगिलानं एतदवोच ‘‘कच्चि ते गहपति खमनीयं कच्चि यापनीयं, कच्चि दुक्खा वेदना पटिक्कमन्ति, नो अभिक्कमन्ति, पटिक्कमोसानं पञ्ञायति, नो अभिक्कमो’’ति, न मे भन्ते खमनीयं, न यापनीयं, बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति, अभिक्कमोसानं पञ्ञायति, नो पटिक्कमोति. तस्मिं भन्ते वत्थुस्मिं ‘‘यथा रूपेन खो गहपति बुद्धे अप्पसादेन समन्नागतो अस्सुतवा पुथुज्जनो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं नियरं उपपज्जति तथारूपो ते बुद्धे अप्पसादो नत्थि, अत्थि च खो ते गहपति बुद्धे अवेच्चप्पसादो ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो…पे… भगवा’ति तञ्च पन ते बुद्धे अवेच्चप्पसादं अत्तनि समनुपस्सतो ठानसो वेदना पटिप्पस्सम्भेय्या’’ति एवमादिना आयस्मता सारिपुत्तत्थेरेन धम्मसेनापतिना भासितं.

यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता;

सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं.

सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनं;

अदलिद्दोति तं आहु, अमोघं तस्स जीवितं.

तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;

अनुयुञ्जेथ मेधावी, सरं बुद्धानसासनं.

पुञ्ञाभिसन्दवग्ग

महानामसुत्त

पुच्छा – तत्थेव आवुसो पुञ्ञाभिसन्दवग्गो पोराणकेहि धम्मसंगाहकमहाथेरेहि सत्तमं संगीतं महानामसुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सक्केसु भन्ते कपिलवत्थुस्मिं महानामं सक्कं आरब्भ भासितं.

महानामो भन्ते सक्को भगवन्तं एतदवोच ‘‘कित्तावता नु खो भन्ते उपासको होती’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘यतो खो महानाम बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होती’’ति एवमादिना भगवता भासितं.

कित्तावता नु खो भन्ते उपासको होति.

काळिगोधसुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि नवमं संगीतं काळिगोधसुत्तं भगवता कत्थ कं कारब्भ कथञ्च भासितं.

विस्सज्जना – सक्केसु भन्ते काळिगोधं नाम साकियानिं आरब्भ ‘‘चतूहि खो गोधे धम्मेहि समन्नागता अरियसाविका सोतापन्ना होति अविनिपातधम्मा नियता सम्बोधिपरायणा’’ति एवमादिना भगवता भासितं.

लाभा ते गोधे, सुलद्धं ते गोधे, सोतापत्तिफलं तया गोधे –

नन्दियसक्कसुत्त

पुच्छा – तेनावुसो जानता…पे… सम्मासम्बुद्धेन सोतापत्तिसंयुत्ते पुञ्ञाभिसन्दवग्गे दसमं नन्दियसक्कसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – सक्केसु भन्ते कपिलवत्थुस्मिं निग्रोधारामे नन्दियं सक्कं आरब्भ भासितं. नन्दियो भन्ते सक्को भगवन्तं एतदवोच ‘‘यस्सेव नु खो भन्ते अरियसावकस्स चत्तारि सोतापत्तियङ्गानि सब्बेन सब्बं सब्बथासब्बं नत्थि, स्वेव नु खो भन्ते अरियसावको पमादविहारी’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘यस्स खो नन्दिय चत्तारि सोतापत्तियङ्गानि सब्बेनसब्बं सब्बथासब्बं नत्थि, तमहं बाहिरो पुथुज्जनपक्खे ठितोति वदामी’’ति एवमादिना भगवता भासितं.

सच्चसंयुत्त

तिरच्छानकथासुत्त

पुच्छा – सच्चसंयुत्ते आवुसो पोराणकेहि धम्मसंगायकमहाथेरेहि दसमं संगीतं तिरच्छानकथासुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ मा भिक्खवे अनेकविहितं तिरच्छानकथं कथेय्याथ. सेय्यथिदं, राजकथं चोरकथं महामत्तकथं सेनाकथं भयकथं युद्धकथं अन्नकथं पानकथं वत्थकथं सयनकथं एवमादिना भन्ते भगवता भासितं.

इदं दुक्खन्ति कथेय्याथ.

तस्मातिह भिक्खवे इदं दुक्खन्ति योगो करणीयो…पे… अयं दुक्खनिरोधगामिनी पटिपदाति योगो करणीयो.

धम्मचक्कपवत्तनसुत्त

पुच्छा – तत्थेव आवुसो धम्मचक्कप्पवत्तनवग्गे पोराणकेहि धम्मसंगाहकमहाथेरेहि पठमं संगीतं धम्मचक्कपवत्तनसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – बाराणसियं भन्ते इसिपतने मिगदाये पञ्चवग्गिये भिक्खू आरब्भ ‘‘द्वे मे भिक्खवे अन्ता पब्बजितेन नसेवितब्बा. कतमे द्वे, यो चायं कामेसु कामसुखल्लिकानुयोगो हीनो गम्मो पोथुज्जनिको अनरियो अनत्थसंहितो, यो चायं अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहितो, एते खो भिक्खवे उभो अन्ते अनुपगम्म मज्झिमापटिपदा तथागतेन अभिसम्बुद्धा’’ति एवमादिना भगवता भासितं.

आसवक्खयसुत्त

पुच्छा – तत्थेव आवुसो कोटिगामवग्गे पोराणकेहि धम्मसंगाहकमहाथेरेहि पञ्चमं संगीतं आसवक्खयसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘जानतोहं भिक्खवे पस्सतो आसवानं खयं वदामि, नो अजानतो अपस्सतो. किञ्च भिक्खवे जानतो पस्सतो आसवानं खयो होति, इदं दुक्खन्ति भिक्खवे जानतो पस्सतो आसवानं खयो होति, अयं दुक्खसमुदयोति, अयं दुक्खनिरोधोति, अयं दुक्खनिरोधगामिनीपटिपदाति जानतो पस्सतो आसवानं खयो होति. एवं खो भिक्खवे जानतो एवं पस्सतो आसवानं खयो होति. तस्मातिह भिक्खवे ‘‘इदं दुक्ख’’न्ति योगो करणीयो, अयं दुक्खसमुदयोति, अयं दुक्खनिरोधोति, अयं दुक्खनिरोधगामिनीपटिपदाति योगो करणीयो’’ति एवं खो भगवता भासितं.

सीसपावनसुत्त

पुच्छा – तत्थेव आवुसो सीसपावनवग्गे पोराणकेहि धम्मसंगाहकमहाथेरेहि पठमं संगीतं सीसपावनसुत्तं भगवता कत्थ कं आरब्भ कथञ्च भासितं.

विस्सज्जना – कोसम्बियं भन्ते सीसपावने सम्बहुले भिक्खू आरब्भ ‘‘तं किं मञ्ञथ भिक्खवे, कतमं नुखो बहुतरं यानि वा मया परित्तानि सीसपापण्णानि पाणिना गहितानि यदिदं उपरि सीसपावने’’ति एवमादिना भगवता भासितं.

पञ्चगतिपेय्यालवग्ग

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि परियोसानभावेन संगीतो पञ्चगतिपेय्यालवग्गे, भगवता कत्थ कं आरब्भ कथञ्च भासितो.

विस्सज्जना – वेसालियं भन्ते सम्बहुले भिक्खू आरब्भ ‘‘तं किं मञ्ञथ भिक्खवे, कतमं नु खो बहुतरं, यो वायं मया परित्तो नखसिखायं पंसु आरोपितो, अयं वा महापथवी’’ति एवमादिना भगवता भासितो.

पुच्छा – के आवुसो सिक्खन्ति.

विस्सज्जना – सेक्खा च भन्ते पुथुज्जनकल्याणका च सिक्खन्ति.

पुच्छा – के आवुसो सिक्खितसिक्खा.

विस्सज्जना – अरहन्तो भन्ते सिक्खितसिक्खा.

पुच्छा – कत्थ आवुसो ठितं.

विस्सज्जना – सिक्खाकामेसु भन्ते ठितं.

पुच्छा – के आवुसो धारेन्ति.

विस्सज्जना – येसं भन्ते वत्तति ते धारेन्ति.

पुच्छा – कस्स आवुसो वचनं.

विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.

पुच्छा – केन आवुसो आभतं.

विस्सज्जना – परम्पराय भन्ते आभतं.