📜
सङ्घादिसेस सिक्खापुच्छा
१. सुक्कविस्सट्ठिसङ्घादिसेस सिक्खापुच्छा
पुच्छा – यं ¶ तेन आवुसो भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन उपक्कमित्वा असुचिं मोचेन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तो.
विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तो.
पुच्छा – कं आवुसो आरब्भ पञ्ञत्तो.
विस्सज्जना – आयस्मन्तं भन्ते सेय्यसकं आरब्भ पञ्ञत्तो.
पुच्छा – किस्मिं आवुसो वत्थुस्मिं पञ्ञत्तो.
विस्सज्जना – आयस्मा भन्ते सेय्यसको हत्थेन उपक्कमित्वा असुचिं मोचेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.
पुच्छा – अत्थि ¶ आवुसो तत्थ पञ्ञत्ति अनुपञ्ञत्ति अनुप्पन्नपञ्ञत्ति.
विस्सज्जना – एका भन्ते पञ्ञत्ति, एका अनुपञ्ञत्ति, अनुप्पन्नपञ्ञत्ति तस्मिं नत्थि.
पुच्छा – कतमा आवुसो तत्थ मूलपञ्ञत्ति.
विस्सज्जना – सञ्चेतनिका सुक्कविस्सट्ठि सङ्घादिसेसोति अयं भन्ते तत्थ मूलपञ्ञत्ति.
पुच्छा – कतमा पनावुसो तत्थ अनुपञ्ञत्ति.
विस्सज्जना – अञ्ञत्र सुपिनन्ताति अयं भन्ते तत्थ अनुपञ्ञत्ति.
पुच्छा – कतमा ¶ पनावुसो तत्थ परिपुण्णपञ्ञत्ति.
विस्सज्जना – सञ्चेतनिका सुक्कविस्सट्ठि अञ्ञत्रसुपिनन्ता सङ्घादिसोति अयं भन्ते तत्थ परिपुण्णपञ्ञत्ति.
पुच्छा – साधारण पञ्ञत्तिनुखो आवुसो असाधारण पञ्ञत्तिनुखो.
विस्सज्जना – असाधारणपञ्ञत्ति भन्ते.
पुच्छा – तत्थ आवुसो उपक्कमित्वा असुचिं मोचेन्तो कति आपत्तियो आपज्जति.
विस्सज्जना – उपक्कमित्वा भन्ते असुचिं मोचेन्तो तिस्सो आपत्तियो आपज्जति, चेतेति उपक्कमति मुच्चति आपत्ति
सङ्घादिसेसस्स ¶ , चेतेति उपक्कमति न मुच्चति आपत्ति थुल्लच्चयस्स, पयोगे दुक्कटं.
पुच्छा – केसं आवुसो अनापत्ति.
विस्सज्जना – छन्नं भन्ते अनापत्ति सुपिनन्तेन मोचेन्तस्स न मोचनाधिप्पायस्स उम्मत्तकस्स खित्तचित्तस्स वेदनाट्टस्स आदिकम्मिकस्स इमेसं खो भन्ते छन्नं अनापत्ति.
पुच्छा – पञ्चन्नं ¶ आवुसो पातिमोक्खुद्देसानं कतमेन उद्देसेन उद्देसं आगच्छति.
विस्सज्जना – पञ्चन्नं भन्ते पातिमोक्खुद्देसानं ततियेन उद्देसेन उद्देसं आगच्छति.
पुच्छा – चतुन्नं आवुसो विपत्तीनं कतमा विपत्ति.
विस्सज्जना – चतुन्नं भन्ते विपत्तीनं सीलविपत्ति.
पुच्छा – का आवुसो विपत्ति.
विस्सज्जना – असंवरो भन्ते विपत्ति.
पुच्छा – का ¶ आवुसो सम्पत्ति.
विस्सज्जना – संवरो भन्ते सम्पत्ति.
पुच्छा – का आवुसो पटिपत्ति.
विस्सज्जना – न एव रूपं करिस्सामीति यावजीवं आपाणकोटिकं समादाय सिक्खति सिक्खापदेसु अयं भन्ते पटिपत्ति.
पुच्छा – कति आवुसो अत्थवसे पटिच्च भगवता उपक्कमित्वा असुचिं मोचेन्तस्स सङ्घादिसेसो पञ्ञत्तो.
विस्सज्जना – दस ¶ भन्ते अत्थवसे पटिच्च भगवता उपक्कमित्वा असुचिं मोचेन्तस्स सङ्घादिसेसो पञ्ञत्तो सङ्घसुट्ठुताय…पे… विनयानुग्गहाय.
पुच्छा – कत्थ आवुसो ठितं.
विस्सज्जना – सिक्खाकामेसु भन्ते ठितं.
पुच्छा – के आवुसो धारेन्ति.
विस्सज्जना – येसं भन्ते वत्तति ते धारेन्ति.
पुच्छा – कस्स ¶ आवुसो वचनं.
विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.
पुच्छा – केनावुसो आभतं.
विस्सज्जना – परम्पराय भन्ते आभतं.
पुच्छा – अत्थि नुखो आवुसो तत्थ सनिदाने सपदभाजनीये सविनीतवत्थुके उपनेतब्बं वा अपनेतब्बं वा अक्खरपदपच्चाभट्ठं वा विरद्धपदब्यञ्जनं वा.
संगायनत्थाय सङ्घस्स ञापनं
सुणातु ¶ मे भन्ते सङ्घो आयस्मन्तं विचित्तसाराभिवंसं तिपिटकधर धम्मभण्डागारिकं पठमस्स सङ्घादिसेस सिक्खापदस्स निदानम्पि पुच्छिं, पुग्गलम्पि पुच्छिं, वत्थुम्पि पुच्छिं, पञ्ञत्तिम्पि पुच्छिं, अनुपञ्ञत्तिम्पि पुच्छि, आपत्तिम्पि पुच्छिं, अनापत्तिम्पि पुच्छिं, अञ्ञानिपि एवरूपानि अनेकानि पुच्छितब्बट्ठानानि पुच्छिं, पुट्ठो पुट्ठो च सो आयस्मा विचित्तसाराभिवंसो विस्सज्जेसि, इतिहिदं भन्ते पठम सङ्घादिसेस सिक्खापदं सपरिवारं निम्मलं सुपरिसुद्धं तस्सेव भगवतो वचनं अरहतो सम्मासम्बुद्धस्स. तस्मा यथापुरे महाकस्सपादयो महाथेरवरा पोराणसंगीतिकारा ब्रह्मचरियस्स चिरट्ठितिया बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं ¶ धम्मविनयं संगायिंसुचेव अनुसंगायिंसुच, एवमेव मयम्पि सब्बेव छट्ठसंगीतिमहाधम्मसभा परियापन्ना इदं पठमं सङ्घादिसेस सिक्खापदं निदानतो पट्ठाय एकच्चानं वचसा सज्झायवसेन एकच्चानं मनसा मनसिकरणवसेनच एकतो गणसज्झायं कत्वा संगायेय्याम.
पुच्छा – यं ¶ तेन आवुसो भगवता…पे… सम्मासम्बुद्धेन मातुकामेन सद्धिं कायसंसग्गं समापज्जन्तस्स च, मातुगामं दुट्ठुल्लाहि वाचाहि ओभासन्तस्स च, मातुगामस्स सन्तिके अत्तकाम पारिचरियाय वण्णं भासन्तस्स च, सञ्चरित्तं समापज्जन्तस्स च सङ्घादिसेसो कत्थ पञ्ञत्तो.
विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तो.
पुच्छा – कं ¶ आवुसो आरब्भ पञ्ञत्तो.
विस्सज्जना – आयस्मन्तं भन्ते उदायित्थेरं आरब्भ पञ्ञत्तो.
पुच्छा – किस्मिं आवुसो वत्थुस्मिं पञ्ञत्तो.
विस्सज्जना – आयस्मा भन्ते उदायित्थेरो मातुगामेन सद्धिं कायसंसग्गं समापज्जि, आयस्मायेव भन्ते उदायित्थेरो मातुगामं दुट्ठुल्लाहि वाचाहि ओभासि, आयस्मायेव भन्ते उदायित्थेरो मातुगामस्स सन्तिके अत्तकाम पारिचरियाय वण्णं अभासि, आयस्मायेव भन्ते उदायित्थेरो सञ्चरित्तं समापज्जिं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.
६. कुटिकार सङ्घादिसेस सिक्खापुच्छा
पुच्छा – यं ¶ तेन आवुसो…पे… सम्मासम्बुद्धेन सञ्ञाचिकाय कुटिं कारापेन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तो.
विस्सज्जना – आळवियं भन्ते पञ्ञत्थो.
पुच्छा – कं आवुसो आरब्भ पञ्ञत्तो.
विस्सज्जना – आळविके भन्ते भिक्खू आरब्भ पञ्ञत्तो.
पुच्छा – किस्मिं ¶ आवुसो वत्थुस्मिं पञ्ञत्तो.
विस्सज्जना – आळविका भन्ते भिक्खू सञ्ञाचिकायो कुटियो कारापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.
७. विहारकार सङ्घादिसेस सिक्खापुच्छा
पुच्छा – यं तेन आवुसो…पे… सम्मासम्बुद्धेन महल्लकं विहारं कारापेन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तो.
विस्सज्जना – कोसम्बियं भन्ते.
पुच्छा – कं ¶ आवुसो आरब्भ पञ्ञत्तो.
विस्सज्जना – आयस्मन्तं भन्ते छन्नत्थेरं आरब्भ पञ्ञत्तो.
पुच्छा – किस्मिं आवुसो वत्थुस्मिं पञ्ञत्तो.
विस्सज्जना – आयस्मा भन्ते छन्नो विहारवत्थुं सोधेन्तो अञ्ञतरं चेतियरुक्खं छेदापेसि गामपूजितं निगमपूजितं नगर पूजितं जनपदपूजितं रट्ठपूजितं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.
८-९. दुट्ठदोस सङ्घादिसेस सिक्खापुच्छा
पुच्छा – यं तेन आवुसो भगवता…पे… सम्मासम्बुद्धेन भिक्खुं अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेन्तस्स च, भिक्खुं अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेन्तस्स च सङ्घादिसेसो कत्थ पञ्ञत्तो.
विस्सज्जना – राजगहे ¶ भन्ते पञ्ञत्तो.
पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तो.
विस्सज्जना – मेत्तियभूमजका भन्ते भिक्खू आरब्भ पञ्ञत्तो, मेत्तियभूमजका भन्ते भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेसुं, तेयेव भन्ते मेत्तियभूमजका भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेसुं, तस्मिं भन्ते वत्थुस्मिं, पञ्ञत्तो.
१०. सङ्घभेदक सङ्घादिसेस सिक्खापुच्छा
पुच्छा – यं ¶ तेन आवुसो भगवता…पे… सम्मासम्बुद्धेन सङ्घभेदकस्स भिक्खुनो यावततियं समनुभासनाय अप्पटिनिस्सज्जन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तो.
विस्सज्जना – राजगहे भन्ते पञ्ञत्तो.
पुच्छा – कं ¶ आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्थो.
विस्सज्जना – देवदत्तं भन्ते आरब्भ पञ्ञत्तो.
देवदत्तो भन्ते समग्गस्स सङ्घस्स भेदाय परक्कमि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.
११. भेदानुवत्तक सिक्खापुच्छा
पुच्छा – यं ¶ तेन आवुसो भगवता…पे… सम्मासम्बुद्धेन भेदानुवत्तकानं भिक्खूनं यावततियं समनुभासनाय अप्पटिनिस्सज्जन्तानं सङ्घादिसेसो कत्थ पञ्ञत्तो.
विस्सज्जना – राजगहे भन्ते पञ्ञत्तो.
पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तो.
विस्सज्जना – सम्बहुले भन्ते भिक्खू आरब्भ पञ्ञत्तो, सम्बहुला भन्ते भिक्खू देवदत्तस्स सङ्घाभेदाय परक्कमन्तस्स अनुवत्तका अहेसुं वग्गवादका, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.
१२. दुब्बच, सङ्घादिसेस सिक्खापुच्छा
पुच्छा – यं ¶ तेन आवुसो भगवता…पे… सम्मासम्बुद्धेन दुब्बचस्स भिक्खुनो यावततियं समनुभासनाय अप्पटिनिस्सज्जन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तो.
विस्सज्जना – कोसम्बियं भन्ते पञ्ञत्तो.
पुच्छा – कं ¶ आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तो.
विस्सज्जना – आयस्मन्तं भन्ते छन्नं आरब्भ पञ्ञत्तो, आयस्मा भन्ते छन्नो भिक्खूहि सहधम्मिकं वुच्चमानो अत्तानं अवचनीयं अकासि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.
१३. कुलदूसक सङ्घादिसेस सिक्खापुच्छा
पुच्छा – यं ¶ तेन आवुसो भगवता…पे… सम्मासम्बुद्धेन कुलदूसकस्स भिक्खुनो यावततियं समनुभासनाय अप्पटिनिस्सज्जन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तो.
विस्सज्जना – सावत्थियं ¶ भन्ते पञ्ञत्तो.
पुच्छा – कं आरब्भ आवुसो किस्मिं वत्थुस्मिं पञ्ञत्तो.
विस्सज्जना – अस्सजि पुनब्बसुके भन्ते भिक्खू आरब्भ पञ्ञत्तो, अस्सजिपुनब्बसुका भन्ते भिक्खू सङ्घेन पब्बाजनीयकम्मकता छन्दगामिता दोसगामिता मोहगामिता भयगामिता पापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.
अनियत सिक्खापुच्छा
पुच्छा – यं ¶ तेन आवुसो भगवता…पे… सम्मासम्बुद्धेन पठमो च अनियतो दुतियो च अनियतो कत्थ पञ्ञत्तो.
विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तो.
पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तो.
विस्सज्जना – आयस्मन्तं भन्ते उदायिं आरब्भ पञ्ञत्तो, आयस्मा भन्ते उदायी मातुगामेन सद्धिं एकोएकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसज्जं कप्पेसि, तस्मिञ्च वत्थुस्मिं, आयस्मायेव भन्ते उदायी मातुगामेन सद्धिं रहो निसज्जं अकासि, तस्मिञ्च भन्ते वत्थुस्मिं पञ्ञत्तो.
पुच्छा – कस्स ¶ आवुसो वचनं.
विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.
पुच्छा – केनावुसो आभतं.
विस्सज्जना – परम्पराय भन्ते आभतं.
पुच्छा – अत्थि नुखो आवुसो एत्थ कोचिपि विरद्धदोसो.
विस्सज्जना – नत्थि भन्ते.
संगायनत्थाय सङ्घस्सञापनं
सुणातु ¶ मे भन्ते सङ्घो, अहं भन्ते आयस्मन्तं विचित्तसाराभिवंसं तिपिटकधर धम्मभण्डागारिकं पठम दुट्ठदोस सिक्खापदतो पट्ठाय पुच्छितब्बानि अनेकानि ठानानि पुच्छिं, सो च आयस्मा पुट्ठो पुट्ठो विस्सज्जेति, इतिहिदं भन्ते सब्बं सिक्खापदं निम्मलं सुपरिसुद्धं तस्सेव भगवतो वचनं अरहतो सम्मासम्बुद्धस्स, तस्मा यथापुरे महाकस्सपादयो महाथेरवरा पोराणसंगीतिकारा ब्रह्मचरियस्स चिरट्ठितिया बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं संगायिंसुचेव अनुसंगायिंसुच, एवमेव मयम्पि दानि सब्बेव छट्ठसंगीति महाधम्मसभापरियापन्ना इमानि सिक्खापदानि एकतो गणसज्झायं कत्वा संगायेय्याम.