📜

निस्सग्गिपाचित्तिय

१. चीवरवग्ग १. पठमकथिन सिक्खापुच्छा

पुच्छा – यं तेन आवुसो भगवता…पे… सम्मासम्बुद्धेन अतिरेकचीवरं दसाहं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – वेसालियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – छब्बग्गिये भन्ते भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू अतिरेकचीवरं धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. चीवरवग्ग २. उदोसित सिक्खापुच्छा

पुच्छा – एकरत्तं आवुसो तिचिवरेन विप्पवसन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सम्बहुले भन्ते भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू भिक्खूनं हत्थे चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. चीवरवग्ग ३. ततियकथिन सिक्खापुच्छा

पुच्छा – अकालचीवरं आवुसो पटिग्गहेत्वा मासं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्ब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सम्बहुले भन्ते भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अकालचीवरं पटिग्गहेत्वा मासं अतिक्कामेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

. चीवरवग्ग ४. पुराणचीवर सिक्खापुच्छा

पुच्छा – अञ्ञातिकाय आवुसो भिक्खुनिया पुराणचीवरं धोवापेन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आयस्मन्तं भन्ते उदायिं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उदायी अञ्ञातिकाय भिक्खुनिया पुराणचीवरं धोवापेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

. चीवरवग्ग ५. चीवरपटिग्गहण सिक्खापुच्छा

पुच्छा – अञ्ञातिकाय आवुसो भिक्खुनिया हत्थतो चीवरं पटिग्गण्हन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आयस्मन्तं भन्ते उदायिं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उदायी अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरं पटिग्गहेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

. चीवरवग्ग ६. अञ्ञातकविञ्ञत्ति सिक्खापुच्छा

पुच्छा – अञ्ञातकं आवुसो गहपतिंवा गहतानिंवा चीवरं विञ्ञापेन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आयस्मन्तं भन्ते उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो अञ्ञातकं सेट्ठिपुत्तं चीवरं विञ्ञापेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

. चीवरवग्ग ७. ततुत्तरि सिक्खापुच्छा

पुच्छा – अञ्ञातकं आवुसो गहपतिं वा गहपतानिं वा ततुत्तरि चीवरं विञ्ञापेन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – छब्बग्गिये भन्ते भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू न मत्तं जानित्वा बहुम्पि चीवरं विञ्ञापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – पुब्बे अप्पवारितस्स आवुसो अञ्ञातकं गहपतिं वा गहतानिं वा उपसङ्कमित्वा चीवरे विकप्पं आपज्जन्तस्स च अञ्ञातके गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जन्तस्स च निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आयस्मन्तं भन्ते उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो पुब्बे अप्पवारितो अञ्ञातकं गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जि. सोयेव भन्ते आयस्मा उपनन्दो सक्यपुत्तो पुब्बे अप्पवारितो अञ्ञातके गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. चीवरवग्ग १०. राज सिक्खापुच्छा

पुच्छा – अतिरेकतिक्खत्तुं आवुसो चोदनाय अतिरेक छक्खत्तुं ठानेन चीवरं अभिनिप्फादेन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आयस्मन्तं भन्ते उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो उपासकेन अज्जण्हो भन्ते आगमेहीति वुच्चमानो नागमेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. कोसियवग्ग, १. कोसिय सिक्खापुच्छा

पुच्छा – कोसियमिस्सकं आवुसो सन्थकं कारापेन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – आळवियं भन्ते पञ्ञत्तं.

पुच्छा – कं ० आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – छब्बग्गिये भन्ते आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू कोसियकारके उपसङ्कमित्वा एवमहंसु बहू आवुसो कोसकारके पचथ अम्हाकम्पि दस्सथ मयम्पि इच्छाम कोसियमिस्सकं सन्तकं कातुन्ति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. कोसियवग्ग २. सुद्धकाळक सिक्खापुच्छा

पुच्छा – सुद्धकाळकानं आवुसो एळकलोमानं सन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – वेसालियं भन्ते पञ्ञत्थं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – छब्बग्गिये भन्ते भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू सुद्धकाळकानं एळकलोमानं सन्थतं कारापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. कोसियवग्ग ३. द्वेभाग सिक्खापुच्छा

पुच्छा – अनादियित्वा आवुसो तुलं ओदातानं तुलं गोचरियानं नवं सन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – छब्बग्गिये भन्ते भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू थोकंयेव ओदातं अन्ते आदियित्वा तथेव सुद्धकाळकानं एळकलोमानं सन्थतं कारापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. कोसियवग्ग ४. छब्बस्स सिक्खापुच्छा

पुच्छा – यं तेन आवुसो भगवता…पे… सम्मासम्बुद्धेन अनुवस्सं कारापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सम्बहुले भन्ते भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अनुवस्सं सन्थतं कारापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कस्स आवुसो वचनं.

विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.

पुच्छा – केनावुसो आभतं.

विस्सज्जना – परम्पराय भन्ते आभतं.

पुच्छा – अत्थि नुखो आवुसो एत्थ कोचि विरद्धदोसो.

विस्सज्जना – नत्थि भन्ते.

संगायनत्थाय सङ्घस्स ञापनं

सुणातु मे भन्ते सङ्घो, अहं आयस्मन्तं विचित्तसाराभिवंसं तिपिटकधर धम्मभण्डागारिकं इमेसं निस्सग्गियपाचित्तियसिक्खापदानं याव छब्बस्ससिक्खापदं निदानादीनि पुच्छितब्बानि अनेकानि ठानानि पुच्छिं, पुट्ठोपुट्ठो च सो आयस्मा विचित्तसाराभिवंसो विस्सज्जेसि, इतिहिदं भन्ते इमानि सिक्खापदानि निम्मलानि सुपरिसुद्धानी तस्सेव भगवतो वचनानि अरहतो सम्मासम्बुद्धस्स, तस्मा यथापुरे महाकस्सपादयो महाथेरवरा पोराणसंगीतिकारा ब्रह्मचरियस्स चिरट्ठितिया बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं धम्मविनयं संगायिंसु चेव अनुसंगायिंसु च, एवमेव मयम्पि दानि सब्बेव छट्ठसंगीति महाधम्मसभा परियापन्ना छब्बस्स निस्सग्गिय सिक्खापदतो पट्ठाय इमानि निस्सग्गियसिक्खापदानि एकतो गणसज्झायं कत्वा संहायेय्याम.

२. कोसियवग्ग ५. निसीदनसन्थत सिक्खापुच्छा

पुच्छा – यं तेन आवुसो भगवता…पे… सम्मासम्बुद्धेन अनादियित्वा पुराणसन्थतस्स सामन्ता सुगतविदत्तिं नवं निसीदनसन्थतं कारापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सम्बहुले भन्ते भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू सन्थतानि उज्झित्वा आरञ्ञिकं पिण्डपातिकङ्गं पंसुकूलकङ्गं समादियिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. कोसियवग्ग ६. एळकलोम सिक्खापुच्छा

पुच्छा – एळकलोमानि आवुसो पटिग्गहेत्वा तियोजनं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – अञ्ञतरं भन्ते भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु एळकलोमानि पटिग्गहेत्वा तियोजनं अतिक्कामेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. कोसियवग्ग ७. एळकलोमधोवापन सिक्खापुच्छा

पुच्छा – अञ्ञातिकाय आवुसो भिक्खुनिया एळकलोमानि धोवापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सक्केसु भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – छब्बग्गिये भन्ते भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू अञ्ञातिकाहि भिक्खूनीहि एळकलोमानि धोवापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. कोसियवग्ग ८. रूपिय सिक्खापुच्छा

पुच्छा – रूपियं आवुसो पटिग्गण्हन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आयस्मन्तं भन्ते उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो रूपियं पटिग्गहेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कथं आवुसो तत्थ पटिपज्जन्तो रूपियं पटिग्गण्हाति नाम.

विस्सज्जना – सयं भन्ते गण्हाति, अञ्ञं वा गण्हापेसि, इदं अय्यस्स होतूति उपनिक्खित्तं सादियति, एवं खो भन्ते पटिपज्जन्तो भिक्खु रूपियं पटिग्गण्हाति नाम.

पुच्छा – कथं आवुसो तत्थ पटिपज्जन्तो भिक्खु रूपियं न पटिग्गण्हाति नाम.

विस्सज्जना – यथा भन्ते राजसिक्खापदे यथा च भन्ते मेण्डकसिक्खापदे आगच्छति, तथा भन्ते पटिपज्जन्तो भिक्खु रूपियं न पटिग्गण्हातिनाम.

२. कोसियवग्ग ९. रूपियसंवोहार सिक्खापुच्छा

पुच्छा – रूपियसंवोहारं आवुसो समापज्जन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – छब्बग्गिये भन्ते भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू नानप्पकारकं रूपियसंवोहारं समापज्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

. कोसियवग्ग, १०. कयविक्कय सिक्खापुच्छा

पुच्छा – नानप्पकारकं आवुसो कयविक्कयं आपज्जन्तस्स निस्सग्गियं पाचित्तियं भगवता कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आयस्मन्तं भन्ते उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो परिब्बाजकेन सद्धि कयविक्कयं समापज्जि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कथं आवुसो तत्थ पटिपज्जन्तो भिक्खु कयविक्कयं समापज्जतिनाम.

विस्सज्जना – इमिना इमं देहि इमिना इमं आहर इमिना इमं परिवत्तेहि इमिना इमं चेतामेहीति अज्झाचरति, एवं खो भन्ते पटिपज्जन्तो कयविक्कयं समापज्जतिनाम.

पुच्छा – कथं आवुसो तत्थ पटिपज्जन्तो भिक्खु न कयविक्कयं समापज्जतिनाम.

विस्सज्जना – यो भन्ते अग्घं पुच्छति, यो च भन्ते कप्पियकारकस्स आचिक्खति, यो च भन्ते अम्हाकञ्च इदं अत्थि अम्हाकञ्च इमिना च इमिना च अत्थोति भणति, एवं खो भन्ते पटिपज्जन्तो भिक्खु न कयविक्कयं समापज्जतिनाम.

३. पत्तवग्ग, १. पत्त सिक्खापुच्छा

पुच्छा – अतिरेकपत्तं आवुसो दसाहं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – छब्बग्गिये भन्ते भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू अतिरेकपत्तं धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

५१४ ३. पत्तवग्ग, २. ऊनपञ्चबन्धन सिक्खापुच्छा

पुच्छा – ऊनपञ्चबन्धनेन पत्तेन अञ्ञं नवं पत्तं चेतापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सक्केसु भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – छब्बग्गिये भन्ते भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू अप्पमत्तकेनपि भिन्नेन अप्पमत्तकेनपि खण्डेन विलिखितमत्तेनपि बहू पत्ते विय्यापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

न भिक्खवे पत्तो विञ्ञापेतब्बो, यो विञ्ञापेय्य आपत्ति दुक्कटस्स.

३. पत्तवग्ग ३. भेसज्ज सिक्खापुच्छा

पुच्छा – भेसज्जानि आवुसो पटिग्गहेत्वा सत्ताहं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सम्बहुले भन्ते भिक्खू आरब्भ आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू भेसज्जानि पटिग्गहेत्वा सत्ताहं अतिक्कामेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. पत्तवग्ग ४. वस्सिकसाटिक सिक्खापुच्छा

पुच्छा – अतिरेकमासे सेसे गिमाने आवुसो वस्सिकसाटिकचीवरं परियेसन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – छब्बग्गिये भन्ते भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू अतिरेकमासे सेसे गिम्हाने वस्सिकसाटिकचीवरं परियेसिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. पत्तवग्ग ५. चीवरअच्छिन्दन सिक्खापुच्छा

पुच्छा – भिक्खुस्स आवुसो सामं चीवरं दत्वा कुपितेन अनत्तमनेन अच्छिन्दन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आयस्मन्तं भन्ते उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो भिक्खुस्स सामं चीवरं दत्वा कुपितो अनत्तमनो अच्छिन्दि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. पत्तवग्गो, ६. सुत्तविञ्ञत्ति सिक्खापुच्छा

पुच्छा – सामं आवुसो सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – छब्बग्गिये भन्ते भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. पत्तवग्ग, ७. महापेसकार सिक्खापुच्छा

पुच्छा – पुब्बे अप्पवारितस्स आवुसो अञ्ञातकस्स गहपतिकस्स तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपज्जन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थि यं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आयस्मन्तं भन्ते उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो पुब्बे अप्पवारितो अञ्ञातकस्स गहपतिकस्स तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपज्जि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. पत्तवग्गो, ८. अच्चेकचीवर सिक्खापुच्छा

पुच्छा – अच्चेक चीवरं आवुसो पटिग्गहेत्वा चीवरकालसमयं अतिक्कामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सम्बहुले भन्ते भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अच्चेकचीवरं पटिग्गहेत्वा चीवरकालसमयं अतिक्कामेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. पत्तवग्गो, ९. सासङ्क सिक्खापुच्छा

पुच्छा – तिण्णं आवुसो चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपित्वा अतिरेकछारत्तं विप्पवसन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सम्बहुले भन्ते भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू तिण्णं चीवरानं अञ्ञतरं चीवरं अन्तरघरे निक्खिपित्वा अतिरेकछारत्तं विप्पवसिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. पत्तवग्गो, १०. परिणत सिक्खापुच्छा

पुच्छा – यं तेन आवुसो भगवता पस्सता अरहता सम्मासम्बुद्धेन जानं सङ्घिकं लाभं अत्थनो परिणामेन्तस्स निस्सग्गियं पाचित्तियं कत्थ पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं.

पुच्छा – कं आवुसो आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – छब्बग्गिये भन्ते भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – जानं आवुसो सङ्घिकं लाभं परिणतं अत्तनो परिणामेन्तो, कति आपत्तियो आपज्जति.

विस्सज्जना – जानं भन्ते सङ्घिकं लाभं परिणतं अत्तनो परिणामेन्तो द्वे आपत्तियो आपज्जति, परिणामेति पयोगे दुक्कटं, परिणामिते निस्सग्गियं पाचित्तियं, जानं भन्ते सङ्घिकं लाभं परिणतं अत्तनो परिणामेन्तो इमा द्वे आपत्तियो आपज्जति.

पुच्छा – कस्स आवुसो वचनं.

विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.

पुच्छा – केनावुसो आभतं.

विस्सज्जना – परम्पराय भन्ते आभतं.

पुच्छा – अत्थि नुखो आवुसो तत्थ कोचिपि विरद्धदोसो.

विस्सज्जना – नत्थि भन्ते.

संगायनत्थाय ञापनं

सुणातु मे भन्ते सङ्घो, अहं भन्ते इमेसं सोळसन्नं निस्सग्गियपाचित्तियसिक्खापदानं निदानादीनि अनेकानि पुच्छितब्बानि आयस्मन्तं विचित्तसाराभिवंसं तिपिटकधर धम्मभण्डागारिकं पुच्छिं, सो च पुट्ठो पुट्ठो विस्सज्जेति, इतिहिदं भन्ते सिक्खापदसञ्जातं निम्मलं सु परिसुद्धं तस्सेव भगवतो वचनं अरहतो सम्मासम्बुद्धस्स, तस्मा यथा पुरे महाकस्सपादयो महाथेर वरा पोराणसंगीतिकारा ब्रह्मचरियसङ्खातस्स बुद्धसासनस्स चिरट्ठितिया बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं धम्मविनयं संगायिंसुचेव अनुसंगायिंसुच, एवमेव मयम्पि दानि छट्ठसंगीति महाधम्मसभापरियापन्ना इमानि सिक्खापदानि यथानुप्पत्तट्ठानतो पट्ठाय एकतो गणसज्झायं कत्वा संगायेय्याम.

पाचित्तियपाळि

१. मुसावादवग्ग, १. मुसावाद सिक्खापुच्छा

पुच्छा – यं तेन आवुसो भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्पजानमुसावादे पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं, हत्थकं सक्यपुत्तं आरब्भ पञ्ञत्तं, हत्थको भन्ते सक्यपुत्तो तित्थियेहि सद्धिं सल्लपन्तो अवजानित्वा पटिजानाति पटिजानित्वा अवजानाति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. मुसावादवग्गो, २-३. ओमसवाद, पेसुञ्ञ सिक्खापुच्छा

पुच्छा – ओमसवादे पाचित्तियञ्च आवुसो भिक्खुपेसुञ्ञे पाचित्तियञ्च भगवता कत्थपञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं, छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू भिक्खूहि सद्धिं भण्डन्ता ओमसिंसु तस्मिंच वत्थुस्मिं, छब्बग्गिया भन्ते भिक्खू भिक्खूनं भण्डनजातानं कलहजातानं विवादापन्नानं पेसुञ्ञं उपसंहरिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. मुसावादवग्ग, ४. पदसोधम्म सिक्खापुच्छा

पुच्छा – अनुपसम्पन्नं आवुसो पदसो वाचेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते पञ्ञत्तं, छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू उपासके पदसो धम्मं वाचेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. मुसावादवग्गो ५. सहसेय्य सिक्खापुच्छा

पुच्छा – अनुपसम्पन्नेन आवुसो उत्तरिदिरत्ततिरत्तं सहसेय्यं कप्पेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कंआरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आळवियं भन्ते पञ्ञत्तं, सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अनुपसम्पन्नेन सहसेय्यं कप्पेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – केसं आवुसो एत्थ अनुपसम्पन्नेन सहसेय्यं कप्पेन्तानम्पि अनापत्ति होति.

विस्सज्जना – एकादसन्नं भन्ते पुग्गलानं अनुपसम्पन्नेन सहसेय्यं कप्पेन्तानं अनापत्ति, द्वेतिस्सो रत्तियो वसती, ऊनकद्वे तिस्सो रत्तियो वसति, द्वेरत्तियो वसित्वा ततियायरत्तिया पुरारुणा निक्खमित्वा पुन वसति, सब्बच्छन्ने सब्बअपरिच्छन्ने, सब्बपरिच्छन्ने सब्बअच्छन्ने, येभुय्येन अच्छन्ने येभुय्येन अपरिच्छन्ने, अनुपसम्पन्ने निपन्ने भिक्खु निसीदति, भिक्खुनिपन्ने अनुपसम्पन्नो निसीदति, उभोवा निसीदन्ति, उम्मत्तकस्स, आदिकम्मिकस्स, इमेसंखो भन्ते एकादसन्नं पुग्गलानं अनुपसम्पन्नेन सहसेय्यं कप्पेन्तानं अनापत्ति.

१. मुसावादवग्गो, ६. दुतिय सहसेय्य सिक्खापुच्छा

पुच्छा – मातुगामेन आवुसो सहसेय्यं कप्पेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं अनुरुद्धं आरब्भ पञ्ञत्तं, आयस्मा भन्ते अनुरुद्धो मातुगामेन सहसेय्यं कप्पेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. मुसावादवग्गो, ७. धम्मदेसना सिक्खापुच्छा

पुच्छा – मातुगामस्स आवुसो उत्तरि छप्पञ्चवाचाहि धम्मं देसेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं उदायिं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उदायी मातुगामस्स धम्मंदेसेति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. मुसावादवग्गो, ८. भूतारोचन सिक्खापुच्छा

पुच्छा – अनुपसम्पन्नस्स आवुसो उत्तरिमनुस्सधम्मं भूतं आरोचेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – वेसालियं भन्ते वग्गुमुदातीरिये भिक्खू आरब्भ पञ्ञत्तं, वग्गुमुदातीरिया भन्ते भिक्खू गिहीनं अञ्ञमञ्ञस्स उत्तरिमनुस्सधम्मस्स वण्णं भासिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. मुसावादवग्गो, ९. दुट्ठुल्लारोचन सिक्खापुच्छा

पुच्छा – भिक्खुस्स आवुसो दुट्ठुल्लापत्तिं अनुपसम्पन्नस्स आरोचेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू भिक्खुस्स दुट्ठुल्लापत्तिं अनुपसम्पन्नस्स आरोचेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. मुसावादवग्गो, १०. पथवीखणन सिक्खापुच्छा

पुच्छा – पथविंखणन्तस्स आवुसो पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आळवियं भन्ते आळविके भिक्खू आरब्भ पञ्ञत्तं, आळविका भन्ते भिक्खू पथविंखणिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. भूतगामवग्गो, १. भूतगाम सिक्खापुच्छा

पुच्छा – भूतगामपातब्यताय पाचित्तियं आवुसो भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आळवियं भन्ते आळविके भिक्खू आरब्भ पञ्ञत्तं, आळविका भन्ते भिक्खू रुक्खं छिन्दिं सु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

. भूतगामवग्ग, २. अञ्ञवादक सिक्खापुच्छा

पुच्छा – अञ्ञवादके विहेसके पाचित्तियं आवुसो भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – कोसम्बियं भन्ते आयस्मन्तं छन्नं आरब्भ पञ्ञत्तं, आयस्मा भन्ते छन्नो सङ्घमज्झे आपत्तिया अनुयुञ्जीयमानो अञ्ञेनञ्ञं पटिचरि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. भूतगामवग्ग, ३. उज्झापनक सिक्खापुच्छा

पुच्छा – उज्झापनके खिय्यनके पाचित्तियं आवुसो भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते मेत्तियभूमजके भिक्खू आरब्भ पञ्ञत्तं, मेत्तियभूमजका भन्ते भिक्खू आयस्मन्तं दब्बं मल्लपुत्तं भिक्खू उज्झापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. भूतगामवग्ग, ४. पठम सेनासन सिक्खापुच्छा

पुच्छा – सङ्घिकं आवुसो मञ्चंवा पीठंवा भिसिंवा कोच्छंवा अज्झोकासे सन्थरित्वा अनुद्धरित्वा अनापुच्छा पक्कमन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू सङ्घिकं सेनासनं अज्झोकासे सन्थरित्वा अनुद्धरित्वा अनापुच्छा पक्कमिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. भूतगामवग्ग, ५. दुतिय सेनासन सिक्खापुच्छा

पुच्छा – सङ्घिके आवुसो विहारे सेय्यं सन्थरित्वा अनुद्धरित्वा अनापुच्छा पक्कमन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सत्तरसवग्गिये भिक्खू आरब्भ पञ्ञत्तं, सत्तरसवग्गिया भन्ते भिक्खू सङ्घिके विहारे सेय्यं सन्थरित्वा अनुद्धरित्वा अनापुच्छा पक्कमिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कस्स आवुसो वचनं.

विस्सज्जना – भगवता भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.

पुच्छा – केनावुसो आभतं.

विस्सज्जना – परम्पराय भन्ते आभतं.

पुच्छा – अत्थि नुखो आवुसो एत्थ कोचिपि विरद्धदोसो.

विस्सज्जना – नत्थि भन्ते.

सङ्घस्स ञापनं

सुणातु मे भन्ते सङ्घो, अहं भन्ते आयस्मन्तं विचित्तसाराभिवंसं इमेसं पन्नरसन्नं सिक्खापदानं निदानादीनि पुच्छितब्बानि अनेकानि ठानानि पुच्छिं, सो च पुट्ठो पुट्ठो विस्सज्जेति, इति हिदं भन्ते निम्मलं सुपरिसुद्धं तस्सेव भगवतो वचनं अरहतो सम्मासम्बुद्धस्स, तस्मा यथापुरे महाकस्सपादयो महाथेरवरा पोराणसंगीतिकारा ब्रह्मचरियस्स चिरट्ठितिया बहुजनहिताय बहुजनसुखाय लोनुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं धम्मविनयं संगायिंसुचेव अनुसंगायिंसुच, एवमेव मयम्पि दानि छट्ठसंगीतिमहाधम्मसभा परियापन्ना यथानुप्पट्ठानतो पट्ठाय इमानि सिक्खापदानि एकतो गणसज्झायं कत्वा संगायेय्याम.

२. भूतगामवग्ग, ६. अनुपखज्ज सिक्खापुच्छा

पुच्छा – यं तेन आवुसो…पे… सम्मासम्बुद्धेन सङ्घिके विहारे जानं पुब्बुपगतं भिक्खुं अनुपखज्ज सेय्यं कप्पेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू थेरे भिक्खू अनुपखज्ज सेय्यं कप्पेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. भूतगामवग्ग, ७. निकड्ढन सिक्खापुच्छा

पुच्छा – भिक्खुं आवुसो कुपितेन अनत्तमनेन सङ्घिका विहारा निक्कड्ढेन्तस्स पाचित्तियं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू कुपिता अनत्तमना भिक्खू सङ्घिकाविहारा निक्कड्ढिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. भूतगामवग्ग, ८. वेहासकुटि सिक्खापुच्छा

पुच्छा – उपरिवेहासकुटिया आवुसो आहच्चपादकं मञ्चंवा पीठंवा अभिनिसीदन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु सङ्घिके विहारे उपरिवेहास कुटिया आहच्चपादकं मञ्चं सहसा अभिनिसीदि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. भूतगामवग्ग, ९. महल्लकविहार सिक्खापुच्छा

पुच्छा – द्वत्ति परियाये आवुसो अधिट्ठहित्वा ततुत्तरि अधिट्ठहन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – कोसम्बियं भन्ते आयस्मन्तं छन्नत्थेरं आरब्भ पञ्ञत्तं, आयस्मा भन्ते छन्दो कतपरियोसितं विहारं पुनप्पुनं छादापेसि पुनप्पुनं लेपापेसि, अतिभारितो विहारो परिपति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. भूतगामवग्ग, १०. सप्पाणक सिक्खापुच्छा

पुच्छा – जानं आवुसो सप्पाणकं उदकं तिणंवा मत्तिकंवा सिञ्चन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आळवियं भन्ते आळविके भिक्खू आरब्भ पञ्ञत्तं, आळविका भन्ते भिक्खू जानं सप्पाणकं उदकं तिणम्पि मत्तिकम्पि सिञ्चिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. ओवादवग्ग, १. ओवाद सिक्खापुच्छा

पुच्छा – असम्मतेन आवुसो भिक्खुनियो ओवदन्तस्स पाचित्तियं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू असम्मता भिक्खुनियो ओवदिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. ओवादवग्ग, २. अत्थङ्गत सिक्खापुच्छा

पुच्छा – अत्थङ्गते आवुसो सूरिये भिक्खुनियो ओवदन्तस्स पाचित्तियं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं चूळपन्थकं आरब्भ पञ्ञत्तं, आयस्मा भन्ते चूळपन्थको अत्थङ्गते सूरिये भिक्खुनियो ओवदि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. ओवादवग्ग, ३-४. भिक्खुनुपस्सय, आमिस सिक्खापुच्छा

पुच्छा – भिक्खुनुपस्सयं आवुसो उपसङ्कमित्वा भिक्खुनियो ओवदन्तस्सच आमिसहेतु थेरा भिक्खू भिक्खुनियो ओवदन्तीति भणन्तस्सच पाचित्तियं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – भिक्खुनुपस्सयं उपसङ्कमित्वा भिक्खुनियो ओवदन्तस्स पाचित्तियं भन्ते सक्केसु छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू भिक्खुनुपस्सयं उपसङ्कमित्वा भिक्खुनियो ओवदिंसु, आमिसहेतु थेरा भिक्खू भिक्खुनियो ओवदन्तीति भणन्तस्स पाचित्तियं सावत्थियं छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू आमिसहेतु थेरा भिक्खू भिक्खुनियो ओवदन्तीति भणिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. ओवादवग्ग, ५. चीवरदान सिक्खापुच्छा

पुच्छा – अञ्ञातिकाय आवुसो भिक्खुनिया चीवरं देन्तस्स पाचित्तियं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु अञ्ञातिकाय भिक्खुनिया चीवरं अदासि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. ओवादवग्ग, ६. चीवरसिब्बन सिक्खापुच्छा

पुच्छा – अञ्ञातिकाय आवुसो भिक्खुनिया चीवरं सिब्बेन्तस्स पाचित्तियं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं उदायिं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उदायी अञ्ञातिकाय भिक्खुनिया चीवरं सिब्बेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. ओवादवग्ग, ७. संविधान सिक्खापुच्छा

पुच्छा – भिक्खुनया आवुसो सद्धिं संविधाय एकद्धानमग्गं पटिपज्जन्तस्स पाचित्तियं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू भिक्खुनीहि सद्धिं संविधाय एकद्धानमग्गं पटिपज्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. ओवादवग्ग, ८. नावाभिरुहन सिक्खापुच्छा

पुच्छा – भिक्खुनिया आवुसो सद्धिं संविधाय एकं नावं अभिरुहन्तस्स पाचित्तियं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू भिक्खूनीहि सद्धिं संविधाय एकं नावं अभिरुहिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. ओवादवग्ग, ९. परिपाचित सिक्खापुच्छा

पुच्छा – जानं आवुसो भिक्खुनिपरिपाचितं पिण्डपातं भुञ्जन्तस्स पाचित्तियं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते देवदत्तं आरब्भ पञ्ञत्तं, देवदत्तो भन्ते जानं भिक्खुनिपरिपाचितं पिण्डपातं भुञ्जि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. ओवादवग्ग, १०. रहोनिसज्ज सिक्खापुच्छा

पुच्छा – भिक्खुनिया सद्धिं आवुसो एको एकाय रहो निसज्जं कप्पेन्तस्स पाचित्तियं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं उदायिं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उदायी भिक्खुनिया सद्धिं एको एकाय रहो निसज्जं कप्पेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. भोजनवग्ग, १. आवसथपिण्ड सिक्खापुच्छा

पुच्छा – ततुत्तरि आवुसो आवसथपिण्डं भुञ्जन्तस्स पाचित्तियं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू अनुवसित्वा अनुवसित्वा आवसथपिण्डं परिभुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. भोजनवग्ग, २. गणभोजन सिक्खापुच्छा

पुच्छा – गणभोजने पाचित्तियं आवुसो भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते देवदत्तं आरब्भ पञ्ञत्तं, देवदत्तो भन्ते सपरिसो कुलेसु विञ्ञापेत्वा भुञ्जि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. भोजनवग्ग ३. परम्परभोजन सिक्खापुच्छा

पुच्छा – परम्पर भोजने पाचित्तियं आवुसो भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – वेसालियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अञ्ञत्र निमन्तिता अञ्ञत्र भुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. भोजनवग्ग, ४. काणमातु सिक्खापुच्छा

पुच्छा – द्वत्तिपत्तपूरं पूवं पटिग्गहेत्वा ततुत्तरि पटिग्गण्हन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू न मत्तं जानित्वा पूवं पटिग्गहेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कस्स आवुसो वचनं.

विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.

पुच्छा – केनावुसो आभतं.

विस्सज्जना – परम्पराय भन्ते आभतं.

पुच्छा – अत्थि नुखो आवुसो एत्थ कोचिपि विरद्धदोसो.

विस्सज्जना – नत्थि भन्ते.

४. भोजनवग्ग, ५. पठमपवारणा सिक्खापुच्छा

पुच्छा – यं तेन सावुसो…पे… सम्मासम्बुद्धेन भुत्ताविना परिवातेन अनतिरित्तं खादनीयंवा भोजनीयंवा भुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू भुत्तावी पवारिता अञ्ञत्र भुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. भोजनवग्ग, ६. दुतिय पवारणा सिक्खापुच्छा

पुच्छा – भिक्खुं आवुसो भुत्ताविं पवारितं अनतिरित्तेन खादनीयेन भोजनीयेन अभिहट्ठुं पवारेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु भिक्खुं भुत्ताविं पवारितं अनतिरित्तेन भोजनीयेन अभिहट्ठुं पवारेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. भोजनवग्ग, ७. विकालभोजन सिक्खापुच्छा

पुच्छा – विकाले आवुसो खादनीयं वा भोजनीयं वा भुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते सत्तरसवग्गिये भिक्खू आरब्भ पञ्ञत्तं, सत्तरसवग्गिया भन्ते भिक्खू विकाले भोजनं भुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. भोजनवग्ग, ८. सन्निधिकारक सिक्खापुच्छा

पुच्छा – सन्निधिकारकं आवुसो खादनीयं वा भोजनीयं वा भुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं बेलट्ठसीसं आरब्भ पञ्ञत्तं, आयस्मा भन्ते बेलट्ठसीसो सन्निधिकारकं भोजनं भुञ्जि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. भोजनवग्ग, ९. पणीतभोजन सिक्खापुच्छा

पुच्छा – पणीत भोजनानि आवुसो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. भोजनवग्ग, १०. दन्तपोन सिक्खापुच्छा

पुच्छा – अदिन्नं आवुसो मुखद्वारं आहारं आहरन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – वेसालियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु अदिन्नं मुखद्वारं आहारं आहरि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

५. अचेलकवग्ग, १. अचेलक सिक्खापुच्छा

पुच्छा – अचेलकस्सवा आवुसो परिब्बाजकस्सवा परिब्बाजिकायवा सहत्था खादनीयंवा भोजनीयंवा देन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – वेसालियं भन्ते आयस्मन्तं आनन्दं आरब्भ पञ्ञत्तं, आयस्मा भन्ते आनन्दो अञ्ञतरिस्सा परिब्बाजिकाय एकं मञ्ञमानो द्वे पूवे अदासि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

५. अचेलकवग्ग, २. उय्योजन सिक्खापुच्छा

पुच्छा – भिक्खुं एहावुसो गामंवा निगमंवा पिण्डाय पविसिस्सामाति तस्स दापेत्वावा अदापेत्वावा उय्योजेन्तस्स आवुसो पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो भिक्खु एहावुसो गामं पिण्डाय पविसिस्सामाति तस्स अदापेत्वा उय्योजेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

५. अचेलकवग्ग, ३. सभोजन सिक्खापुच्छा

पुच्छा – सभोजने कुले अनुपखज्ज निसज्जं कप्पेन्तस्स आवुसो पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो सभोजने कुले अनुपखज्ज निसज्जं कप्पेसि, तस्मिं भन्तेवत्थुस्मिं पञ्ञत्तं.

५. अचेलकवग्ग ४-५. रहोपटिच्छन्न, रहोनिसज्ज सिक्खापुच्छा

पुच्छा – मातुगामेन सद्धिं रहो पटिच्छन्ने आसने निसज्जं कप्पेन्तस्सच आवुसो मातुगामेन सद्धिं एको एकाय रहो निसज्जं कप्पेन्तस्सच पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो मातुगामेन सद्धिं रहो पटिच्छन्ने आसने निसज्जं कप्पेसि, मातुगामेन सद्धिं एको एकाय रहो निसज्जं कप्पेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

५. अचेलकवग्ग, ६. चारित्त सिक्खापुच्छा

पुच्छा – निमन्तितेन आवुसो सभत्तेन सन्तं भिक्खुं अनापुच्छा पुरेभत्तंवा पच्छाभत्तंवा कुलेसु चारित्तं आपज्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो निमन्तितो सभत्तो समानो पुरेभत्तं पच्छाभत्तं कुलेसु चारित्तं आपज्जि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

५. अचेलकवग्ग, ७. महानाम सिक्खापुच्छा

पुच्छा – ततुत्तरि आवुसो भेसज्जं विञ्ञापेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सक्केसु भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू महानामेन सक्केन अज्जण्हो भन्ते आगमेताति वुच्चमाना नागमेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

५. अचेलकवग्ग ८-९-१०. उय्युत्तसेना चसो सिक्खापुच्छा

पुच्छा – उय्युत्तं आवुसो सेनं दस्सनाय गच्छन्तस्स च अतिरेकतिरत्तं सेनाय वसन्तस्स च उय्योधिकं गच्छन्तस्स च पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू उय्युत्तं सेनं दस्सनाय अगमंसु, तेयेव भन्ते छब्बग्गिया भिक्खू अतिरेकतिरत्तं सेनाय वसिंसु, तेयेव भन्ते छब्बग्गिया भिक्खू उय्योधिकं अगमंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. सुरापानवग्ग, १. सुरापान सिक्खापुच्छा

पुच्छा – सुरामेरयपाने आवुसो पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – कोसम्बियं भन्ते आयस्मन्तं सागतं आरब्भ पञ्ञत्तं, आयस्मा भन्ते सागतो मज्जं पिवि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. सुरापानवग्ग, २. अङ्गुलिपतोदक सिक्खापुच्छा

पुच्छा – अङ्गुलिपतोदके आवुसो पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू भिक्खुं अङ्गुलिपतोदकेन हासेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. सुरापानवग्ग, ३. हसधम्म सिक्खापुच्छा

पुच्छा – उदके हसधम्मे आवुसो पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सत्तरसवग्गिये भिक्खू आरब्भ पञ्ञत्तं, सत्तरसवग्गिया भन्ते भिक्खू अचिरवतिया नदिया उदके कीळिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. सुरापानवग्ग, ४. अनादरिय सिक्खापुच्छा

पुच्छा – अनादरिय आवुसो पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – कोसम्बियं भन्ते आयस्मन्तं छन्नं आरब्भ पञ्ञत्तं, आयस्मा भन्ते छन्नो आपत्तिया अनुयुञ्जियमानो अनादरियं अकासि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. सुरापानवग्ग, ५. भिंसापन सिक्खापुच्छा

पुच्छा – भिक्खुं भिंसापेन्तस्स आवुसो पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू भिक्खुं भिंसापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. सुरापानवग्ग, ६. जोतिक सिक्खापुच्छा

पुच्छा – जोतिं आवुसो समादहित्वा विसिब्बेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – भग्गेसु भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू जोतिं समादपेत्वा विसिब्बेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. सुरापानवग्ग, ७. नहान सिक्खापुच्छा

पुच्छा – ओरेनद्धमासं आवुसो नहायन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू राजानम्पि पस्सित्वा न मत्तं जानित्वा नहायिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कस्स आवुसो वचनं.

विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.

पुच्छा – केनावुसो आभतं.

विस्सज्जना – परम्पराय भन्ते आभतं.

पुच्छा – अत्थि नुखो आवुसो एत्थ कोचिपि विरुद्धदोसो.

विस्सज्जना – नत्थि भन्ते.

सुणातु मे भन्ते सङ्घो…पे… संगायेय्याम.

पुच्छा – यं तेन आवुसो…पे… सम्मासम्बुद्धेन अनादियित्वा तिण्णं दुब्बण्णकरणानं अञ्ञतरं दुब्बण्णकरणं नवं चीवरं परिभुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अत्तनो चीवरं न सञ्जानिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. सुरापानवग्ग, १०. चीवरअपनिधान सिक्खापुच्छा

पुच्छा – भिक्खुस्स आवुसो पत्तं वा चीवरं वा निसीदनं वा सूचिघरं वा कायबन्धनं वा अपनिधेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू भिक्खूनं पत्तम्पि चीवरम्पि अपनिधेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

७. सप्पाणकवग्ग, १. सञ्चिच्च सिक्खापुच्छा

पुच्छा – सञ्चिच्च आवुसो पाणं जीविता वोरोपेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं उदायिं आरब्भ पञ्ञत्तं आयस्मा भन्ते उदायी सञ्चिच्च पाणं जीविता वोरोपेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

७. सप्पाणकवग्ग, २. सप्पाणक सिक्खापुच्छा

पुच्छा – जानं आवुसो सप्पाणकं उदकं परिभुञ्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू जानं सप्पाणकं उदकं परिभुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

७. सप्पाणकवग्ग, ६. थेय्यसत्थ सिक्खापुच्छा

पुच्छा – जानं आवुसो थेय्यसत्थेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु जानं थेय्यसत्थेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

७. सप्पाणकवग्ग, ७. संविधान सिक्खापुच्छा

पुच्छा – मातुगामेन सद्धिं आवुसो संविधाय एकद्धानमग्गं पटिपज्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु मातुगामेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

८. सहधम्मिकवग्ग, १. सहधम्मिक सिक्खापुच्छा

पुच्छा – भिक्खूहि आवुसो सहधम्मिकं वुच्चमानेन न तावाहं आवुसो एतस्मिं सिक्खापदे सिक्खिस्सामि, याव न अञ्ञं भिक्खुं ब्यत्तं विनयधरं परिपुच्छिस्सामीति भणन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – कोसम्बियं भन्ते आयस्मन्तं छन्नं आरब्भ पञ्ञत्तं, आयस्मा भन्ते छन्नो भिक्खूहि सहधम्मिकं वुच्चमानो न तावाहं आवुसो एतस्मिं सिक्खापदे सिक्खिस्सामि, याव न अञ्ञं भिक्खुं ब्यत्तं विनयधरं परिपुच्छिस्सामीति भणि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

८. सहधम्मिकवग्ग, २. विलेखन सिक्खापुच्छा

पुच्छा – विनयं विवण्णेन्तस्स आवुसो पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू विनयं विवण्णेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

८. सहधम्मिकवग्ग, ३. मोहन सिक्खापुच्छा

पुच्छा – मोहनके आवुसो पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू मोहेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – भिक्खुस्स आवुसो कुपितेन अनत्तमनेन पहारं देन्तस्स च तलसत्तिकं उग्गिरन्तस्स च पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू कुपिता अनत्तमना सत्तरसवग्गियानं भिक्खूनं पहारं अदंसु, तलसत्तिकञ्च उग्गिरिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

८. सहधम्मिकवग्ग, ७. सञ्चिच्च सिक्खापुच्छा

पुच्छा – भिक्खुस्स आवुसो सञ्चिच्च कुक्कुच्चं उपदहन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू भिक्खूनं सञ्चिच्च कुक्कुच्चं उपदहिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

८. सहधम्मिकवग्ग, ८. उपस्सुति सिक्खापुच्छा

पुच्छा – भिक्खूनं आवुसो भण्डनजातानं कलहजातानं विवादा पन्नानं उपस्सुतिं तिट्ठन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू भिक्खूनं भण्डनजातानं कलह जातानं विवादापन्नानं उपस्सुतिं तिट्ठहिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

८. सहधम्मिकवग्ग, ९. कम्मपटिबाहन सिक्खापुच्छा

पुच्छा – धम्मिकानं आवुसो कम्मानं छन्दं दत्वा पच्छा खीयनधम्मं आपज्जन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू धम्मिकानं कम्मानं छन्दं दत्वा पच्छा खीयनधम्मं आपज्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

८. सहधम्मिकवग्ग १०. छन्दं अदत्वागमन सिक्खापुच्छा

पुच्छा – सङ्घे आवुसो विनिच्छकथाय वत्तमानाय छन्दं अदत्वा उट्ठायासना पक्कमन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते छब्बग्गियो भिक्खु सङ्घे विनिच्छयकथाय वत्तमानाय छन्दं अदत्वा उट्ठायासना पक्कामि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

८. सहधम्मिकवग्ग, १२. परिणामन सिक्खापुच्छा

पुच्छा – जानं आवुसो सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू जानं सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

९. रतनवग्ग, १. अन्तेपुर सिक्खापुच्छा

पुच्छा – पुब्बे अप्पटिसंविदितेन आवुसो रञ्ञो अन्तेपुरं पविसन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं आनन्दं आरब्भ पञ्ञत्तं, आयस्मा भन्ते आनन्दो पुब्बे अप्पटिसंविदितो रञ्ञो अन्तेपुरं पाविसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

९. रतनवग्ग, २. रतन सिक्खापुच्छा

पुच्छा – रतनं आवुसो उग्गण्हन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु रतनं उग्गहेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

९. रतनवग्ग, ३. विकालगामप्पविसन सिक्खापुच्छा

पुच्छा – सन्तं आवुसो भिक्खुं अनापुच्छा विकाले गामं पविसन्तस्स पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू सन्तं भिक्खुं अनापुच्छा विकाले गामं पविसिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पाटिदेसनीय

३. ततियपाटिदेसनी सिक्खापुच्छा

पुच्छा – सेक्खसम्मतेसु आवुसो कुलेसु खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा भुञ्जन्तस्स पाटिदेसनीयं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू नमत्तं जानित्वा पटिग्गहेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

सेखियकण्ड

पुच्छा – अनादरियं आवुसो पटिच्च पुरतो वा पच्छतो वा ओलम्बेन्तेन निवासेन्तस्सच पारुपन्तस्सच दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू पुरतो च पच्छतो च ओलम्बन्ता निवासेसुंचेव पारुपिंसुच, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च कायं विवरित्वा अन्तरघरे गच्छन्तस्स च निसीदन्तस्स च दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गीये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू कायं विवरित्वा अन्तरघरे गच्छिंसु चेव निसीदिंसुच, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च हत्थं वा पादं वा कीळापेन्तेन अन्तरघरे गच्छन्तस्स च निसीदन्तस्स च, तहं तहं ओलोकेन्तेन अन्तरघरे गच्छन्तस्स च निसीदन्तस्स च, उक्खित्तकाय अन्तरघरे गच्छन्तस्स च निसीदन्तस्स च दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू हत्थम्पि पादम्पि कीळापेन्ता तहं तहंपि ओलोकेन्ता अन्तरघरे गच्छिंसुचेव निसीदिंसु च, तेयेव भन्ते छब्बग्गिया भिक्खू उक्खित्तकाय अन्तरघरे गच्छिंसुचेव निसीदिंसुच, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च उज्जग्घिकाय वा उच्चासद्दं महासद्दं करोन्तेन वा अन्तरघरे गच्छन्तस्सच निसीदन्तस्सच दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू महाहसितं हसन्ता च उच्चासद्दं महासद्दं करोन्ता च अन्तरघरे गच्छिंसुचेव निसीदिंसुच, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च कायप्पचालकं वा बाहुप्प चालकं वा सीसप्पचालकं वा खम्भकतेन वा ओगुण्ठितेन वा अन्तरघरे गच्छन्तस्स च निसीदन्तस्स च उक्कुटिकाय किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू कायप्पचालकं बाहुप्पचालकं सीसप्पचालकं करोन्ता च खम्भीकता च ओगुण्ठिता च अन्तरघरे गच्छिंसुचेव निसीदिंसुच, उक्कुटिकायच अन्तरघरे गच्छिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च पल्लत्थिकाय अन्तरघरे निसिन्नस्स दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू पल्लत्थिकाय अन्तरघरे निसीदिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च असक्कच्चं पिण्डपातं पटिग्गण्हन्तस्स च तहं तहं ओलोकेन्तेन पिण्डपातं पटिग्गण्हन्तस्सच सूपञ्ञेव बहुं पटिग्गण्हन्तस्सच थूपीकतं पिण्डपातं पटिग्गण्हन्तस्सच दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू असक्कच्चं पिण्डपातं पटिग्गहेसुं, तहं तहं ओलोकेन्ता पिण्डपातं पटिग्गहेसुं, सूपञ्ञेव बहुं पटिग्गहेसुं, थूपीकतं पिण्डपातं पटिग्गहेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च आसक्कच्चं पिण्डपातं भुञ्जन्तस्सच तहं तहं ओलोकेन्तन पिण्डपातं भुञ्जन्तस्स च तहं तहं ओमसित्वा पिण्डपातं भुञ्जन्तस्स च सूपञ्ञेव बहुं भुञ्जन्तस्स च थूपकतो ओमद्दित्वा पिण्डपातं भुञ्जन्तस्स च सूपं वा ब्यञ्जनं वा ओदनेन पटिच्छादेन्तस्स च दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू असक्कच्चं पिण्डपातं भुञ्जिंसु, तहं तहं ओलोकेन्ता पिण्डपातं भुञ्जिंसु, तेयेव भन्ते छब्बग्गिया भिक्खू तहं तहं ओमसित्वा पिण्डपातं भुञ्जिंसु, तेयेव भन्ते छब्बग्गिया भिक्खू बहुं सूपं भुञ्जिंसु, तेयेव भन्ते छब्बग्गिया भिक्खू थूपकतो ओमद्दित्वा पिण्डपातं भुञ्जिंसु, तेयेव भन्ते छब्बग्गिया भिक्खू सूपम्पि ब्यञ्जनम्पि ओदनेन पटिच्छादेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च सूपंवा ओदनंवा अगिलानेन अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जन्तस्स दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू सूपम्पि ओदनम्पि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च उज्झानसञ्ञिना परेसं पत्तं ओलोकेन्तस्स च अतिमहन्तं कबळं करोन्तस्स च दीघं आलोपं करोन्तस्स च दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू उज्झानसञ्ञिनो परेसं पत्तं ओलोकेसुं, तेयेव भन्ते छब्बग्गिया भिक्खू अतिमहन्तं कबळं करिंसु, तेयेव भन्ते छब्बग्गिया भिक्खू दीघं आलोपं करिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च अनाहटे कबळे मुखद्वारं विवरन्तस्स च भुञ्जमाने सब्बं हत्थं मुखे पक्खिपन्तस्स च सकबळेन मुखेन ब्याहरन्तस्स च पिण्डुक्खेपकं पिण्डपातं भुञ्जन्तस्स च कबळावच्छेदकं पिण्डपातं भुञ्जन्तस्स च अवगण्डकारकं पिण्डपातं भुञ्जन्तस्स च हत्थनिद्धुनकं सित्थावकारकं जिव्हानिच्छारकं चपुचपुकारकं पिण्डपातं भुञ्जन्तस्स च दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू अनाहटे कबळे मुखद्वारं विवरिंसु, भुञ्जमाना सब्बं हत्थं मुखे पक्खिपिंसु, सकबळेन मुखेन ब्याहरिंसु, पिण्डुक्खेपकं भुञ्जिंसु, कबळावच्छेदकं भुञ्जिंसु, अवगण्डकारकं भुञ्जिंसु, हत्थनिद्धुनकं सित्थावकारकं जिव्हानिच्छारकं चपुचपुकारकं भुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च सुरुसुरुकारकं भुञ्जन्तस्सच हत्थनिल्लेहकंवा पत्तनिल्लेहकं वा ओट्ठनिल्लेहकं वा भुञ्जन्तस्स च सामिसेन हत्थेन पानीयथालकं पटिग्गण्हन्तस्स च ससित्थकं पत्तधोवनं अन्तरघरे चड्डेन्तस्स च दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सुरु सुरुकारकं भन्ते भुञ्जन्तस्स दुक्कटं कोसम्बियं पञ्ञत्तं, सम्बहुले भन्ते भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू सुरुसुरुकारकं खीरं पिविंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं. हत्थनिल्लेहकं भुञ्जन्तस्स च पत्तनिल्लेहकं भुञ्जन्तस्स च ओट्ठनिल्लेहकं भुञ्जन्तस्स दुक्कटं सावत्थियं पञ्ञत्तं, छब्बग्गिये भन्ते भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू हत्थनिल्लेहकं भुञ्जिंसु, पत्तनिल्लेहकं भुञ्जिंसु, ओट्ठनिल्लेहकं भुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

सामिसेन हत्थेन पानीयथालकं पटिग्गण्हन्तस्स च ससित्थकं पत्तधोवनं अन्तरघरे छड्डेन्तस्स च दुक्कटं भग्गेसु पञ्ञत्तं, सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भिक्खू सामिसेन हत्थेन पानीयथालकं पटिग्गहेसुं, तेयेव भन्ते सम्बहुला भिक्खू ससित्थकं पत्तधोवनं अन्तरघरे छड्डेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च छत्तपाणिस्स धम्मं देसेन्तस्स च दण्डपाणिस्स वा सत्थपाणिस्स वा आवुधपाणिस्स वा धम्मं देसेन्तस्स च दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू छत्तपाणिस्स दण्डपाणिस्स सत्थपाणिस्स आवुधपाणिस्स धम्मं देसेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च पादुकारुळ्हस्स च उपहनारुळ्हस्स च यानगतस्स च सयनगतस्स च धम्मं देसेन्तस्स दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू पादुकारुळ्हस्स उपहनारुळ्हस्स यानगतस्स सयनगतस्स धम्मं देसेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च पल्लत्थिकाय निसिन्नस्स च वेठितसीसस्स च ओगुण्ठितसीसस्स च छमायं निसीदित्वा आसने निसिन्नस्स च नीचे आसने निसीदित्वा उच्चे आसने निसिन्नस्स च ठितेन निसिन्नस्स च पच्छतो गच्छन्तेन पुरतो गच्छन्तस्स च उप्पथेन गच्छन्तेन पथेन गच्छन्तस्स च धम्मं देसेन्तस्स दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गियेव भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू पल्लत्थिकाय निसिन्नस्स च वेठितसीसस्स च ओगुण्ठितसीसस्स च छमायं निसीदित्वा आसने निसिन्नस्स च नीचे आसने निसीदित्वा उच्चे आसने निसिन्नस्स च ठितानिसिन्नस्स च पच्छतो गच्छन्ता पुरतो गच्छन्तस्स च उप्पथेन गच्छन्ता पथेन गच्छन्तस्स च धम्मं देसेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनादरियं आवुसो पटिच्च ठितेन उच्चारं वा पस्सावं वा करोन्तस्स च हरिते वा उदके वा उच्चारं वा पस्सावं वा खेळं वा करोन्तस्स च दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गियेव भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू ठिता उच्चारम्पि पस्सावम्पि अकंसु, तेयेव भन्ते छब्बग्गिया भिक्खू हरितेपि उदकेपि उच्चारम्पि पस्सावम्पि खेळम्पि अकंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

भिक्खुनीविभङ्ग

५. पञ्चम पाराजिक सिक्खापुच्छा

पुच्छा – भिक्खुनीनं आवुसो पञ्चम पाराजिकं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सुन्दरीनन्दं भिक्खुनिं आरब्भ पञ्ञत्तं, सुन्दरीनन्दा भन्ते भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

भिक्खुनीविभङ्ग, सङ्घादिसेस सिक्खापुच्छा

पुच्छा – उस्सयवादिकाय आवुसो भिक्खुनिया अड्डं करोन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तो, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तो.

विस्सज्जना – सावत्थियं भन्ते तुल्लनन्दं भिक्खुनिं आरब्भ पञ्ञत्तो, थुल्लनन्दा भन्ते भिक्खुनी उस्सयवादिका विहरि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.

पुच्छा – चोरिं आवुसो वुट्ठापेन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तो, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तो.

विस्सज्जना – सावत्थियं भन्ते थुल्लनन्दं भिक्खुनिं आरब्भ पञ्ञत्तो, थुल्लनन्दा भन्ते भिक्खुनी चोरिं वुट्ठापेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.

पुच्छा – एकाय आवुसो गामन्तरं गच्छन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तो, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तो.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुनिं आरब्भ पञ्ञत्तो, अञ्ञतरा भन्ते भिक्खुनी एका गामन्तरं गच्छि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.

पुच्छा – अवस्सुताय आवुसो भिक्खुनिया अवस्सुतस्स पुरिसपुग्गलस्स हत्थतो खादनीयंवा भोजनीयंवा सहत्था पटिग्गहेत्वा भुञ्जन्तस्स सङ्घादिसेसो कत्थ पञ्ञत्तो, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तो.

विस्सज्जना – सावत्थियं भन्ते सुन्दरीनन्दं भिक्खुनिं आरब्भ पञ्ञत्तो, सुन्दरीनन्दा भन्ते भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स हत्थतो आमिसं पटिग्गहेसि तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.

पुच्छा – कुपिताय आवुसो अनत्तमनाय भिक्खुनिया यावततियं समनुभासन्तिया न पटिनिसज्जन्तिया सङ्घादिसेसो कत्थ पञ्ञत्तो, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तो.

विस्सज्जना – सावत्थियं भन्ते चण्डकाळिं भिक्खुनिं आरब्भ पञ्ञत्तो, चण्डकाळी भन्ते भिक्खुनी कुपिता अनत्तमना एवं अभणि, बुद्धं पच्चाचिक्खामि, धम्मं पच्चाचिक्खामि, सङ्घं पच्चाचिक्खामि, सिक्खं पच्चाचिक्खामि, किन्नुमाव समणियो या समणियो सक्यधीतरो, सन्तञ्ञापि समणियो लज्जिनियो कुक्कुच्चिका सिक्खाकामा, तासाहं सन्तिके ब्रह्मचरियं चरिस्सामीति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तो.

पुच्छा – कस्स आवुसो वचनं.

विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.

पुच्छा – केनावुसो आभतं.

विस्सज्जना – परम्पराय भन्ते आभतं.

पुच्छा – अत्थि नुखो आवुसो एत्थ कोचिपि विरद्धदोसो.

विस्सज्जना – नत्थि भन्ते.

भिक्खुनी विभङ्गपाचित्तिय

१. लसुणवग्ग, १. पठम सिक्खापुच्छा

पुच्छा – यं तेन आवुसो भगवता…पे… सम्मासम्बुद्धेन लक्खणं खादन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते थुल्लनन्दं भिक्खुनिं आरब्भ पञ्ञत्तं, थुल्लनन्दा भन्ते भिक्खुनी न मत्तं जानित्वा बहुं लसुणं हरापेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. लसुणवग्ग, ६. छट्ठ सिक्खापुच्छा

पुच्छा – भिक्खुस्स आवुसो भुञ्जमानस्स अन्नेन वा पानेन वा विधूपनेन वा उपतिट्ठन्तिया भिक्खुनिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुनिं आरब्भ पञ्ञत्तं, अञ्ञतरा भन्ते भिक्खुनी भिक्खुस्स भुञ्जमानस्स पानीयेन विधूपनेन च उपतिट्ठति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. लसुणवग्ग, ८. अट्ठम सिक्खापुच्छा

पुच्छा – उच्चारंवा आवुसो पस्सावंवा सङ्कारंवा विघासंवा थिरोकुट्टे छड्डेन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुनिं आरब्भ पञ्ञत्तं, अञ्ञतरा भन्ते भिक्खुनी उच्चारं तिरोकुट्टे छड्डेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

१. लसुणवग्ग, १०. दसम सिक्खापुच्छा

पुच्छा – नच्चं वा आवुसो गीतं वा वादितं वा दस्सनाय गच्छन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिया भिक्खुनियो आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खुनियो नच्चम्पि गीतम्पि वादितम्पि दस्सनाय अगमंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – भिक्खुपन आवुसो नच्चं वा गीतं वा वादितं वा दस्सनाय गच्छन्तो कं नाम आपत्तिं आपज्जति.

विस्सज्जना – दुक्कटं भन्ते आपत्तिं आपज्जति.

१. पठम सिक्खापुच्छा

पुच्छा – रत्तन्धकारे आवुसो अपदीपे पुरिसेन सद्धिं एकेनेकाय सन्तिट्ठन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुनिं आरब्भ पञ्ञत्तं, अञ्ञतरा भन्ते भिक्खुनी रत्तन्धकारे अपदीपे पुरिसेन सद्धिं एकेनेका सन्तिट्ठि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. अन्धकारवग्ग, २-३. दुतिय, ततिय सिक्खापुच्छा

पुच्छा – पटिच्छन्ने वा आवुसो ओकासे अज्झोकासे वा पुरिसेन सद्धिं एकेनेकाय सन्तिट्ठन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुनिं आरब्भ पञ्ञत्तं, अञ्ञतरा भन्ते भिक्खुनी पटिच्छन्ने ओकासे अज्झोकासे च पुरिसेन सद्धिं एकेनेका सन्तिट्ठि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. अन्धकारवग्ग, ८. अट्ठम सिक्खापुच्छा

पुच्छा – दुग्गहितेन आवुसो दूपधारितेन परं उज्झापेन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुनिं आरब्भ पञ्ञत्तं, अञ्ञतरा भन्ते भिक्खुनी दुग्गहितेन दूपधारितेन परं उज्झापेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. अन्धकारवग्ग, ९. नवम सिक्खापुच्छा

पुच्छा – अत्तानं वा आवुसो परं वा निरयेन वा ब्रह्मचरियेन वा अभिसपन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते चण्डकाळिं भिक्खुनिं आरब्भ पञ्ञत्तं, चण्डकाळी भन्ते भिक्खुनी अत्तानम्पि परम्पि निरयेनपि ब्रह्मचरियेनपि अभिसपि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

२. अन्धकारवग्ग, १०. दसम सिक्खापुच्छा

पुच्छा – अत्तानं आवुसो वधित्वा वधित्वा रोदन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते चण्डकाळिं भिक्खुनिं आरब्भ पञ्ञत्तं, चण्डकाळी भन्ते भिक्खुनी भिक्खुनीहि सद्धिं भण्डित्वा अत्तानं वधित्वा वधित्वा रोदि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. नग्गवग्ग, ३. ततिय सिक्खापुच्छा

पुच्छा – भिक्खुनिया आवुसो चीवरं विसिब्बेत्वा वा विसिब्बापेत्वा वा नेव सिब्बेन्तिया न सिब्बापनाय उस्सुक्कं करोन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते थुल्लनन्दं भिक्खुनिं आरब्भ पञ्ञत्तं, थुल्लनन्दा भन्ते भिक्खुनी भिक्खुनिया चीवरं विसिब्बापेत्वा नेव सिब्बेसि न सिब्बापनाय उस्सुक्कं अकासि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

३. नग्गवग्ग, ८. अट्ठम सिक्खापुच्छा

पुच्छा – अगारिकस्स वा आवुसो परिब्बाजकस्स वा परिब्बाजिकाय वा समणचीवरं देन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते थुल्लनन्दं भिक्खुनिं आरब्भ पञ्ञत्तं, थुल्लनन्दा भन्ते भिक्खुनी अगारिकस्स समणचीवरं अदासि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. तुवट्टवग्ग, १-२. पठम, दुतिय सिक्खापुच्छा

पुच्छा – द्विन्नं आवुसो भिक्खुनीनं एकमञ्चे वा एकत्थरणपावुरणे वा तुवट्टेन्तीनं पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो द्वे एकमञ्चे तुवट्टेसुं, एकत्थरणपावुरणे तुवट्टेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. तुवट्टवग्ग, ३. ततिय सिक्खापुच्छा

पुच्छा – भिक्खुनिया आवुसो सञ्चिच्च अफासुं करोन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते थुल्लनन्दं भिक्खुनिं आरब्भ पञ्ञत्तं, थुल्लनन्दा भन्ते भिक्खुनी भिक्खुनिया सञ्चिच्च अफासुं अकासि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. तुवट्टवग्ग, ४. चतुत्थ सिक्खापुच्छा

पुच्छा – दुक्खितं आवुसो सहजीविनिं नेव उपट्ठेन्तिया न उपट्ठापनाय उस्सुक्कं करोन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते थुल्लनन्दंयेव भिक्खुनिं आरब्भ पञ्ञत्तं, थुल्लनन्दा भन्ते भिक्खुनी दुक्खितं सहजीविनिं नेवउपट्ठेसि न उपट्ठापनाय उस्सुक्कं अकासि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. तुवट्टवग्ग, ५. पञ्चम सिक्खापुच्छा

पुच्छा – भिक्खुनिया आवुसो उपस्सयं दत्वा कुपिताय अनत्तमनाय निक्कड्ढन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते थुल्लनन्दंयेव भिक्खुनिं आरब्भ पञ्ञत्तं, थुल्लनन्दा भन्ते भिक्खुनी भिक्खुनिया उपस्सयं दत्वा कुपिता अनत्तमना निक्कड्ढि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. तुवट्टवग्ग, ६. छट्ठ सिक्खापुच्छा

पुच्छा – संसट्ठाय आवुसो भिक्खुनिया यावततियं समनुभासनाय न पटिनिस्सज्जन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते चण्डकाळिं भिक्खुनिं आरब्भ पञ्ञत्तं, चण्डकाळी भन्ते भिक्खुनी संसट्ठा विहरि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. तुवट्टवग्ग, ७-८. सत्तम अट्ठम सिक्खापुच्छा

पुच्छा – अन्तोरट्ठे वा आवुसो तिरोरट्ठे वा सासङ्कसम्मते सप्पटिभये असत्थिकाय चारिकं चरन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो अन्तोरट्ठेपि तिरोरट्ठेपि सासङ्कसम्मते सप्पटिभये असत्थिकायो चारिकं चरिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. तुवट्टवग्ग, ९. नवम सिक्खापुच्छा

पुच्छा – अन्तोवस्सं आवुसो चारिकं चरन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो अन्तोवस्सं चारिकं पक्कमिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

४. तुवट्टवग्ग, १०. दसम सिक्खापुच्छा

पुच्छा – वस्सं वुट्ठाय आवुसो भिक्खुनिया चारिकं न पक्कमन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते सम्बहुला भिक्खुनियो आरब्भं पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो वस्संवुट्ठा चारिकं न पक्कमिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कस्स आवुसो वचनं.

विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.

पुच्छा – केनावुसो आभतं.

विस्सज्जना – परम्पराय भन्ते वचनं.

सुणातु मे भन्ते सङ्घो…पे… संगायेय्याम.

५. चित्तागारवग्ग, १. पठम सिक्खापुच्छा

पुच्छा – यं तेन आवुसो भगवता…पे… सम्मासम्बुद्धेन राजागारं वा चित्तागारं वा आरामं वा उय्यानं वा पोक्खरणिं वा दस्सनाय गच्छन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिया भिक्खुनियो आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खुनियो राजागारम्पि चित्तागारम्पि दस्सनाय गच्छिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

५. चित्तागारवग्ग, ४. चतुत्थ सिक्खापुच्छा

पुच्छा – गिहिवेय्यावच्चं आवुसो करोन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियोगिहि वेय्यावच्चं अकंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

५. चित्तागारवग्ग, ६. छट्ठ सिक्खापुच्छा

पुच्छा – अगारिकस्स वा आवुसो परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं भोजनीयं देन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते थुल्लनन्दं भिक्खुनिं आरब्भ पञ्ञत्तं, थुल्लनन्दा भन्ते भिक्खुनी अगारिकस्स सहत्था खादनीयम्पि भोजनीयम्पि अदासि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

५. चित्तागारवग्ग, ९-१०. नवम, दसम सिक्खापुच्छा

पुच्छा – तिरच्छानविज्जं आवुसो परियापुणन्तिया च वाचेन्तिया च पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिया भिक्खुनियो आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खुनियो तिरच्छानविज्जं परियापुणिंसुचेव वाचेसुञ्च, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – भिक्खु पन आवुसो तादिसं तिरच्छानविज्जं परियापुणन्तो च वाचेन्तो च किं नाम आपत्तिं आपज्जति.

विस्सज्जना – दुक्कटं भन्ते आपत्तिं आपज्जति.

६. आरामवग्ग, १. पठम सिक्खापुच्छा

पुच्छा – जानं आवुसो सभिक्खुकं आरामं अनापुच्छा पविसन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो आरामं अनापुच्छा पविसिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. आरामवग्ग, २. दुतिय सिक्खापुच्छा

पुच्छा – भिक्खुं आवुसो अक्कोसन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – वेसालियं भन्ते छब्बग्गिया भिक्खुनियो आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खुनियो आयस्मन्तं उपालिं अक्कोसिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. आरामवग्ग, ३. ततिय सिक्खापुच्छा

पुच्छा – चण्डिकताय आवुसो गणं परिभासन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते थुल्लनन्दं भिक्खुनिं आरब्भ पञ्ञत्तं, थुल्लनन्दा भन्ते भिक्खुनी चण्डिकताय गणं परिभासि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. आरामवग्ग, ५. पञ्चम सिक्खापुच्छा

पुच्छा – कुलं आवुसो मच्छरायन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुनिं आरब्भ पञ्ञत्तं, अञ्ञतरा भन्ते भिक्खुनी कुलं मच्छरायि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. आरामवग्ग, ६. छट्ठ सिक्खापुच्छा

पुच्छा – अभिक्खुके आवुसो आवासे वस्सं वसन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो अभिक्खुके आवासे वस्सं वसिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. आरामवग्ग, ७. सत्तम सिक्खापुच्छा

पुच्छा – वस्सं वुट्ठाय आवुसो भिक्खुनिया उभतोसङ्घे तीहि ठानेहि न पवारेन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो वस्सं वुट्ठा भिक्खुसङ्घं न पवारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. आरामवग्ग, ८. अट्ठम सिक्खापुच्छा

पुच्छा – ओवादाय वा आवुसो संवासाय वा नगच्छन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सक्केसु भन्ते छब्बग्गिया भिक्खुनियो आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खुनियो ओवादं नगच्छिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

६. आरामवग्ग, ९. नवम सिक्खापुच्छा

पुच्छा – उपोसथम्पि आवुसो न पुच्छन्तिया ओवादम्पि न याचन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो उपोसथं न पुच्छिंसु, ओवादम्पि न याचिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

७. गब्भिनीवग्ग, १-२. पठम, दुतिय सिक्खापुच्छा

पुच्छा – गब्भिनिं वा आवुसो पायन्तिं वा वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो गब्भिनिं वुट्ठापेसुं, पायन्तिं वुट्ठापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

७. गब्भिनीवग्ग, ३. ततिय सिक्खापुच्छा

पुच्छा – द्वे वस्सानि आवुसो छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं वुट्ठापेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

८. कुमारीभूतवग्ग, ९. नवम सिक्खापुच्छा

पुच्छा – पुरिससंसट्ठं आवुसो कुमारकसंसट्ठं चण्डिं सोकावासं सिक्खमानं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते थुल्लनन्दं भिक्खुनिं आरब्भ पञ्ञत्तं, थुल्लनन्दा भन्ते भिक्खुनी पुरिससंसट्ठं कुमारकसंसट्ठं चण्डिं सोकावासं चण्डकाळिं सेक्खमानं वुट्ठापेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

८. कुमारीभूतवग्ग, १०. दसम सिक्खापुच्छा

पुच्छा – मातापितूहि वा आवुसो सामिकेन वा अननुञ्ञातं सिक्खमानं वुट्ठापेन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते थुल्लनन्दं भिक्खुनिं आरब्भ पञ्ञत्तं, थुल्लनन्दा भन्ते भिक्खुनी मातापितूहिपि सामिकेनपि अननुञ्ञातं सिक्खमानं वुट्ठापेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

९. छत्तुपाहनवग्ग, १-२. पठम, दुतिय सिक्खापुच्छा

पुच्छा – छत्तुपाहनं आवुसो धारेन्तिया च यानेन यायन्तिया च पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिया भिक्खुनियो आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खुनियो छत्तुपाहनं धारेसुं, यानेन यायिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

९. छत्तुपाहनवग्ग, ४. चतुत्थ सिक्खापुच्छा

पुच्छा – इत्थालङ्कारं आवुसो धारेन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिया भिक्खुनियो आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खुनियो इत्थालङ्कारं धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – भिक्खु पन आवुसो पुरिसालङ्कारं धारेन्तो किं नाम आपत्तिं आपज्जेय्य.

विस्सज्जना – दुक्कटं भन्ते आपत्तिं आपज्जेय्य.

९. छत्तुपाहनवग्ग, ५. पञ्चम सिक्खापुच्छा

पुच्छा – गन्धवण्णकेन आवुसो नहायन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिया भिक्खुनियो आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खुनियो गन्धवण्णकेन नहायिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

९. छत्तुपाहनवग्ग, ११. एकादसम सिक्खापुच्छा

पुच्छा – भिक्खुस्स आवुसो पुरतो अनापुच्छा आसने निसीदन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो भिक्खुस्स पुरतो अनापुच्छा आसने निसीदिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

९. छत्तुपाहनवग्ग, १२. द्वादसम सिक्खापुच्छा

पुच्छा – अनोकासकतं आवुसो भिक्खुं पञ्हं पुच्छन्तिया पाचित्तियं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुला भिक्खुनियो आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खुनियो अनोकासकतं भिक्खुं पञ्हं पुच्छिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – सप्पिं वा आवुसो तेलं वा मधुं वा फाणितं वा मच्छं वा मंसं वा खीरं वा दधिं वा विञ्ञापेत्वा भुञ्जन्तिया पाटिदेसनीयं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिया भिक्खुनियो आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खुनियो सप्पिम्पि तेलम्पि मधुम्पि फाणितम्पि मच्छम्पि मंसम्पि खीरम्पि दधिम्पि विञ्ञापेत्वा भुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – चतुन्नं आवुसो विपत्तीनं कतमा विपत्ति.

विस्सज्जना – आचारविपत्ति भन्ते.

पुच्छा – छन्नं आवुसो आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठाति.

विस्सज्जना – चतूहि भन्ते समुट्ठानेहि समुट्ठाति, सिया कायतो समुट्ठाति, नवाचतो नचित्ततो, सिया कायतो च वाचतो च समुट्ठाति, नचित्ततो, सिया कायतो च चित्ततो च समुट्ठाति, नवाचतो, सिया कायतो च वाचतो च चित्ततो च समुट्ठाति, इमेहि भन्ते चतूहि समुट्ठानेहि समुट्ठाति.

पुच्छा – का आवुसो विपत्ति.

विस्सज्जना – असंवरो भन्ते विपत्ति.

पुच्छा – का आवुसो सम्पत्ति.

विस्सज्जना – संवरो भन्ते सम्पत्ति.

पुच्छा – का आवुसो पटिपत्ति.

विस्सज्जना – न एवरूपं करिस्सामीति यावजीवं आपाणकोटिकं समादाय सिक्खति सिक्खापदेसु, अयं भन्ते पटिपत्ति.

पुच्छा – कस्स आवुसो वचनं.

विस्सज्जना – भगवतो भन्ते वचनं अरहतो सम्मासम्बुद्धस्स.

पुच्छा – केनावुसो आभतं.

विस्सज्जना – परम्पराय भन्ते आभतं.

सुणातु मे भन्ते सङ्घो…पे… संगायेय्याम.