📜

महावग्गपाळि

संगायनस्स पुच्छा विस्सज्जना

पुच्छा – उभतो विभङ्गानन्तरं आवुसो पोराणकेहि संगीतिकारमहाथेरेहि कं नाम पावचनं संगीतं.

विस्सज्जना – उभतो विभङ्गानन्तरं भन्ते पोराणकेहि संगीतिकारमहाथेरेहि खन्धका संगीता.

पुच्छा – ते पन आवुसो खन्धका वग्गभेदेन कतिविधा.

विस्सज्जना – ते पन भन्ते खन्धका दुविधा वग्गभेदेन महावग्गो चूळवग्गोति.

पुच्छा – महावग्गे आवुसो कति खन्धका परियापन्ना.

विस्सज्जना – महावग्गे भन्ते दसखन्धका परियापन्ना, सेय्यथिदं, महाखन्धको उपोसथक्खन्धको वस्सूपनायिकक्खन्धको पवारणाक्खन्धको चम्मक्खन्धको भेसज्जक्खन्धको कथिनक्खन्धको चीवरक्खन्धको चम्पेय्यक्खन्धको कोसम्बकक्खन्धकोति.

पुच्छा – महाखन्धके आवुसो बहू कथायो, कतमा तासं आदिकथा.

विस्सज्जना – महाखन्धके भन्ते बोधिकथा आदि.

महाखन्धक

महाबोधिपुच्छा

पुच्छा – तस्मातिह आवुसो ततो पट्ठाय तं पुच्छिस्सामि, भगवा आवुसो पठमाभिसम्बुद्धकाले कत्थ कीवचीरं केनाकारेन विहासि.

विस्सज्जना – भगवा भन्ते पठमाभिसम्बुद्धो बोधिरुक्खमूले सत्ताहं एकपल्लङ्केन विहासि विमुत्तिसुखं पटिसंवेदी.

पुच्छा – तदा आवुसो भगवा कीदिसं धम्मं मनसिकत्वा कीदिसं उदानं उदानेसि.

विस्सज्जना – तदा भन्ते भगवा रत्तिया पठमं यामं रत्तिया मज्झिमं यामं रत्तिया पच्छिमं यामं पटिच्चसमुप्पादं अनुलोमं पटिलोमं मनसिकत्वा तीणि उदानानि उदानेसि.

अजपाल

पुच्छा – तस्स आवुसो सत्ताहस्स अच्चयेन भगवा कत्थ विहासि.

विस्सज्जना – तस्स भन्ते सत्ताहस्स अच्चयेन भगवा अजपाल निग्रोधमूले विहासि, सत्ताहं एकपल्लङ्केन विहासि विमुत्तिसुखं पटिसंवेदी.

मुचलिन्दा

पुच्छा – तस्सपि आवुसो सत्ताहस्स अच्चयेन भगवा कत्थ विहासि.

विस्सज्जना – तस्स भन्ते सत्ताहस्स अच्चयेन भगवा मुचलिन्दमूले सत्ताहं एकपल्लङ्केन निसीदि.

पुच्छा – तस्सपि आवुसो सत्ताहस्स अच्चयेन भगवा कत्थ विहासि.

विस्सज्जना – तस्सपि भन्ते सत्ताहस्स अच्चयेन भगवा राजायतनमूले सत्ताहं एकपल्लङ्केन निसीदि विमुत्तिसुखं पटिसंवेदी.

पुच्छा – तस्सपि आवुसो सत्ताहस्स अच्चयेन भगवा कत्थ विहासि.

विस्सज्जना – तस्स भन्ते सत्ताहस्स अच्चयेन भगवा पुनदेव अजपालनिग्रोधमूले विहासि.

पुच्छा – तस्मिं पन आवुसो अजपालनिग्रोधे विहरन्तस्स भगवतो कथं चेतसो परिवितक्को उदपादि.

विस्सज्जना – तस्मिं पन भन्ते अजपालनिग्रोधे विहरन्तस्स भगवतो रहोगतस्स पटिसल्लीनस्स धम्मगम्भीरतापटिसंयुत्तो चेतसो परिवितक्को उदपादि.

अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो अरनुबोधो सन्तो पणीतो अतक्कावचरा निपुणो पण्डितवेदनीयो.

आलयरामाखो पनायं पजा आलयरता आलयसम्मुदिता,

सहम्पति ब्रह्मा

पुच्छा – कथं आवुसो तदा धम्मदेसनाय ब्रह्मयाचना च भगवतो पटिञ्ञाच अहोसि.

विस्सज्जना – देसेतु भन्ते भगवा धम्मं, देसेतु सुगतो धम्मं, सन्ति सत्ता अप्परजक्खजातिका अस्सवनता धम्मस्स परिहायन्ति, भविस्सन्ति धम्मस्स अञ्ञातारोति इति भन्ते ब्रह्मुनो धम्मदेसनाय याचना अहोसि,

‘‘अपारुता तेसं अमतस्स द्वारा,

ये सोतवन्तो पमुञ्चन्तु सद्धं;

विहिंससञ्ञी पगुणं नभासिं,

धम्मं पणीतं मनुजेसु ब्रह्मे’’ति.

एवं खो भन्ते भगवतो धम्मदेसनाय पटिञ्ञा च अहोसि.

नस्सति वत लोको…

देसेतु भन्ते भगवा धम्मं…

अपारुता तेसं अमतस्स द्वारा,

ये सोतवन्तो पमुञ्चन्तु सद्धं.

पुच्छा – एवं खो आवुसो भगवा धम्मदेसनाय पटिञ्ञं कत्वा पठमं धम्मं देसेन्तो कत्थ कीदिसं धम्मं कस्स देसेसि.

विस्सज्जना – बाराणसियं भन्ते इसिपतने मिगदाये पञ्चवग्गिय भिक्खुपमुखानं ब्रह्मगणानं धम्मचक्कपवत्तनसुत्तं देसेसि.

पुच्छा – तस्मिं खो पन आवुसो धम्मचक्कपवत्तनसुत्ते देसियमाने मनुस्सलोके कस्स धम्माभिसमयो अहोसि.

विस्सज्जना – आयस्मतो भन्ते कोण्डञ्ञस्स धम्माभिसमयो अहोसि.

पुच्छा – कथं नु खो आवुसो इमस्मिं बुद्धसासने पठमं पब्बज्जा च उपसम्पदा च अहोसि.

विस्सज्जना – इमस्मिं भन्ते बुद्धसासने पठमं एहिभिक्खुपसम्पदा अहोसि.

लभेय्याहं भन्ते भगवतो सन्तिके पब्बजं, लभेय्यं उपसम्पदं.

एहि भिक्खु स्वाखातो धम्मो, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाय.

पुच्छा – इतरेसं पन आवुसो चतुन्नं पञ्चवग्गियानं कदा धम्माभिसमयो अहोसि.

विस्सज्जना – पाटिपदे भन्ते दिवसे आयस्मतो वप्पस्स, दुतिये भन्ते दिवसे आयस्मतो भद्दियस्स, ततिये भन्ते दिवसे आयस्मतो महानामस्स, चतुत्थे भन्ते दिवसे आयस्मतो अस्सजिस्स धम्माभिसमयो अहोसि.

पुच्छा – सब्बेसम्पि आवुसो तेसं पञ्चवग्गियानं भिक्खूनं कदा अरहत्तपत्ति होति.

विस्सज्जना – सब्बेसम्पि भन्ते तेसं पञ्चवग्गियानं भिक्खूनं पक्खस्स पञ्चमियं अनत्तलक्खणसुत्ते देसियमाने अरहत्तपत्ति होति.

पुच्छा – कदा आवुसो भगवता भिक्खू तत्थ तत्थ चारिकं चरित्वा धम्मदेसनत्थाय पेसिता.

विस्सज्जना – यसप्पमुखानं भन्ते चतुपञ्ञास सहायकानं पब्बजितकाले भगवता भिक्खू तत्थ तत्थ चारिकं चरित्वा धम्मदेसनत्थाय पेसिता.

सरणगमन

पुच्छा – कदा आवुसो भगवता तीहि सरणगमनेहि पब्बज्जूप सम्पदा अनुञ्ञातो अहोसि.

विस्सज्जना – यसप्पमुखानं भन्ते चतुपञ्ञासाय गिहि सहायकानं पब्बजित्वा तत्थ तत्थ चारिकं चरित्वा धम्मदेसनत्थाय पेसितकाले भगवता तीहि सरणगमनेहि पब्बज्जा च उपसम्पदा च अनुञ्ञाता.

अनुजानामि भिक्खवे तुम्हेव दानि तासु तासु दिसासु तेसु तेसु जनपदेसु पब्बाजेथ उपसम्पादेथ.

पुच्छा – भगवता आवुसो भिक्खूनं आरामो पटिग्गण्हितुं कत्थ किस्मिं वत्थुस्मिं अनुञ्ञातो.

विस्सज्जना – भगवता भन्ते भिक्खूनं आरामं पटिग्गण्हितुं राजगहे अनुञ्ञातो, राजा भन्ते मागधो सेनियो बिम्बिसारो बुद्धप्पमुखस्स भिक्खुसङ्घस्स वेळुवनं उय्यानं अदासि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातो.

एताहं भन्ते वेळुवनं उय्यानं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दम्मि –

अनुजानामि भिक्खवे आरामं.

पुच्छा – कथञ्च आवुसो द्विन्नं अग्गसावकानं पब्बज्जूपसम्पदा अहोसि.

विस्सज्जना – द्विन्नं भन्ते अग्गसावकानं एहि भिक्खुपसम्पदा अहोसि.

विप्पसन्नानि खो ते आवुसो इन्द्रियानि.

कंसि त्वं आवुसो उद्दिस्स पब्बजितो.

को वा ते सत्था.

कस्स वा त्वं धम्मं रोचेसि.

अत्थावुसो महासमणो सक्यपुत्तो सक्यकुला पब्बजितो.

किं वादी पनायस्मतो सत्था किमक्खायी.

ये धम्मा हेतुप्पभवा, तेसं हेतुं तथागतो;

आह तेसञ्च यो निरोधो, एवं वादी महासमणो.

अलं आवुसो मा अगमित्थ.

एते भिक्खवे द्वे सहायका आगच्छन्ति कोलितो उपतिस्सो च एतं मे सावकयुगं भविस्सति अग्गं भद्दयुगं.

लभेय्याम मयं भन्ते भगवतो सन्तिके पब्बज्जं लभेय्याम उपसम्पदं.

एथ भिक्खवो स्वाखातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाय.

पुच्छा – उपज्झायो आवुसो गण्हितुं भगवता कत्थ अनुञ्ञातो, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातो.

विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातो, सम्बहुला भन्ते भिक्खू अनुपज्झायका अनाचरियका अनोवदियमाना अननुसासियमाना दुन्निवत्था दुप्पारुता अनोकप्पसम्पन्ना पिण्डाय चरिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातो.

पुच्छा – उपज्झायम्हि आवुसो न सम्मावत्तन्तस्स दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते सम्बहुले सद्धिविहारिके आरब्भ पञ्ञत्तं, सम्बहुला भन्ते सद्धिविहारिका उपज्झायम्हि न सम्मावत्तिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कदा आवुसो भगवता तीहि सरणगमनेहि उपसम्पदं पटिक्खिपित्वा ञातिचतुत्थेन कम्मेन उपसम्पदा अनुञ्ञाता.

विस्सज्जना – राधब्राह्मणस्स भन्ते पब्बजितकाले भगवता तीहि सरणगमनेहि उपसम्पदं पटिक्खिपित्वा ञात्तिचतुत्थेन कम्मेन उपसम्पदा अनुञ्ञाता.

कोनु खो भिक्खवे तस्स ब्राह्मणस्स अधिकारं सरति.

अहं खो भन्ते तस्स ब्राह्मणस्स अधिकारं सरामि.

साधु साधु सारिपुत्त, कतञ्ञुनो हि सारिपुत्त सप्पुरिसा कतवेदिनो.

कथाहं भन्ते तं ब्राह्मणं उपसम्पादेमि.

यासा भिक्खवे मया तीहि सरणगमनेहि उपसम्पदाअनुञ्ञाता, तं अज्जतग्गे पटिक्खिपामि.

अनुजानामि भिक्खवे ञात्तिचतुत्थेन कम्मेन उपसम्पादेतुं.

पुच्छा – अयाचितकं आवुसो उपसम्पदापेक्खं उपसम्पादेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु उपसम्पन्नसमनन्तरं अनाचारं अचरि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – चतुन्नं आवुसो निस्सयानं आचिक्खणा भगवता कत्थ अनुञ्ञाता, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञाता.

विस्सज्जना – राजगहे भन्ते अञ्ञतरं भिक्खुं आरब्भ अनुञ्ञाता, अञ्ञतरो भन्ते भिक्खु उदरस्स कारणा पब्बजि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञाता.

एहि दानि आवुसो पिण्डाय चरिस्साम.

कथञ्हि नाम भिक्खु एवं स्वाक्खाते धम्मविनये उदरस्स कारणा पब्बजिस्सति.

पुच्छा – ऊनदसवस्सेन आवुसो उपसम्पादेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते आयस्मन्तं उपसेनं वङ्गन्तपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपसेनो वङ्गन्तपुत्तो एकवस्सो सद्धिविहारिकं उपसम्पादेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – बालेन आवुसो अब्यत्तेन उपसम्पादेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू ‘‘दसवस्सम्हा दसवस्सम्हा’’ति बाला अब्यत्ता उपसम्पादेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – आचरियो आवुसो गण्हितुं भगवता कत्थ अनुञ्ञातो, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातो.

विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातो, सम्बहुला भन्ते भिक्खू उपज्झायेसु पक्कन्तेसुपि विब्भन्तेसुपि कालङ्कतेसुपि पक्खसङ्कन्तेसुपि अनाचरियका अनोवदियमाना अननुसासियमाना दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्ना पिण्डाय चरिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातो.

पुच्छा – पञ्चहि आवुसो आबाधेहि फुट्ठं पब्बाजेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू पञ्चहि आबाधेहि फुट्ठं पब्बाजेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

साधु भन्ते अय्या पञ्चहि आबाधेहि फुट्ठं न पब्बाजेय्युं…

पुच्छा – राजभटं आवुसो पब्बाजेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू राजभटे पब्बाजेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – धजबन्धं आवुसो चोरं पब्बाजेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहेयेव भन्ते अङ्गुलिमालं चोरं आरब्भ पञ्ञत्तं, अङ्गुलिमालो भन्ते चोरो भिक्खूसु पब्बजितो होति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कारभेदकं आवुसो चोरं पब्बाजेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहेयेव भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू कारभेदकचोरं पब्बाजेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – इणायिकं आवुसो पब्बाजेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहेयेव भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू इणायिकं पब्बाजेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – दासं आवुसो पब्बजेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहेयेव भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू दासं पब्बाजेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – भण्डुकम्माय आवुसो अपलोकनं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – राजगहेयेव भन्ते अञ्ञतरं कम्मारभण्डुपुत्तं आरब्भ अनुञ्ञातं अञ्ञतरो भन्ते कम्मारभण्डुपुत्तो मातापितूहि सद्धिं भण्डित्वा भिक्खूसु पब्बजितो होति, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – ऊनवीसतिवस्सस्स आवुसो पुग्गलस्स उपसम्पदा भगवता कत्थ पटिक्खित्ता, कं आरब्भ किस्मिं वत्थुस्मिं पटिक्खित्ता.

विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ पटिक्खित्ता, सम्बहुला भन्ते भिक्खू ऊनवीसतिवस्सं पुग्गलं उपसम्पादेसुं, तस्मिं भन्ते वत्थुस्मिं पटिक्खित्ता.

भिक्खवे जानं ऊनवीसतिवस्सो पुग्गलो उपसम्पादेतब्बो, योउपसम्पादेय्य, यथाधम्मो कारेतब्बो.

पुच्छा – मातापितूहि आवुसो अननुञ्ञातं पुत्तं पब्बाजेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सक्केसु भन्ते पञ्ञत्तं, राजा भन्ते सुद्धोदनो भगवन्तं उपसङ्कमित्वा वरं याचि, साधु भन्ते अय्याअननुञ्ञातं मातापितूहि पुत्तं पब्बाजेय्युन्ति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

भिक्खवे अननुञ्ञातो मातापितूहि पुत्तो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्तिदुक्कटस्स.

पुच्छा – थेय्यसंवासकस्स आवुसो उपसम्पदा भगवता कत्थ पटिक्खित्ता, कं आरब्भ किस्मिं वत्थुस्मिं पटिक्खित्ता.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं पुराणकुलपुत्तं आरब्भ पटिक्खित्ता, अञ्ञतरो भन्ते पुराणकुलपुत्तो खीण कोलञ्ञो सामं पत्तचीवरं पटियादेत्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा आरामं गन्त्वा भिक्खूहि सद्धिं संवसि, भन्ते वत्थुस्मिं पटिक्खित्ता.

पुच्छा – तिरच्छानगतस्स आवुसो उपसम्पदा भगवता कत्थ पटिक्खित्ता, कं आरब्भ किस्मिं वत्थुस्मिं पटिक्खित्ता.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं नागं आरब्भ पटिक्खित्ता, अञ्ञतरो भन्ते नागो माणवकवण्णेन भिक्खू उपसङ्कमित्वा पब्बज्जं याचि, तं भिक्खू पब्बाजेसुं उपसम्पादेसुं, तस्मिं भन्ते वत्थुस्मिं पटिक्खित्ता.

पुच्छा – मातुघातकस्स च आवुसो पितुघातकस्स च उपसम्पदा भगवता कत्थ पटिक्खित्ता, कं आरब्भ किस्मिं वत्थुस्मिं पटिक्खित्ता.

विस्सज्जना – सावत्थियंयेव भन्ते अञ्ञतरं माणवकं आरब्भ पटिक्खित्ता, अञ्ञतरो च भन्ते माणवको अञ्ञतरो च माणवको मातरं जीविता वोरोपेसि पितरं जीविता वोरोपेसि, तस्मिं भन्ते वत्थुस्मिं पटिक्खित्ता.

मातुघातको भिक्खवे अनुपसम्पन्नो नउपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो, पितुघातको भिक्खवे अनुपसम्पन्नो नउपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो.

पुच्छा – अपत्तचीवरकं वा आवुसो याचितपत्तचीवरकं वा उपसम्पादेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अपत्तचीवरकं उपसम्पादेसुं, याचितकेन पत्तचीवरेन उपसम्पादेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – उपसम्पदं पुच्छिस्सं, सनिदानं सउद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो.

विस्सज्जना – उपसम्पदं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते द्वे आपत्तियो.

२. उपोसथक्खन्धक

पुच्छा – चातुद्दसे च आवुसो पन्नरसे च पक्खस्स च अट्ठमिया सन्निपतित्वा धम्मं भासितुं भगवता कत्थ अनुञ्ञातं, किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञाता, सम्बहुला भन्ते भिक्खू चातुद्देस पन्नरसे अट्ठमिया च पक्खस्स सन्निपतित्वा तुण्ही निसीदिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञाता.

अनुजानामि भिक्खवे चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स सन्निपतितुं.

ननु नाम सन्निपतितेहि धम्मो भासितब्बो.

पुच्छा – कदा आवुसो भिक्खूनं पातिमोक्खुद्देसो भगवता अनुञ्ञातो.

विस्सज्जना – यदा भन्ते भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि ‘‘यंनूनाहं यानि मया भिक्खूनं पञ्ञत्तानि सिक्खापदानि, तानि नेसं पातिमोक्खुद्देसं अनुजानेय्यं, सो नेसं भविस्सति उपोसथकम्म’’न्ति तदा भन्ते भगवता भिक्खूनं पातिमोक्खुद्देसो अनुञ्ञातो.

पुच्छा – सीमं आवुसो सम्मनितुं भगवता कत्थ अनुञ्ञातं, किस्मिञ्च वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – राजगहे भन्ते अनुञ्ञातं, राजगहे भन्ते भगवति विहरति भिक्खूनं एतदहोसि ‘‘भगवता पञ्ञत्तं एत्तावता सामग्गी, यावता एकावासोति कित्तावतानुखो एकावासो होती’’ति, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – कति आवुसो उपोसथा दिवसवसेन च कारकपुग्गलवसेन च कातब्बाकारवसेन च.

विस्सज्जना – दिवसवसेन भन्ते तयो उपोसथा, पुग्गलवसेन च भन्ते तयो उपोसथा, कातब्बाकारवसेन च भन्ते तयो उपोसथा.

पुच्छा – कति आवुसो उपोसथकम्मानि तेसु च कीदिसं उपोसथकम्मं भगवता अनुञ्ञातं, कीदिसं अननुञ्ञातं.

विस्सज्जना – चत्तारिमानि भन्ते उपोसथकम्मानि, अधम्मेन वग्गं उपोसथकम्मं, अधम्मेन समग्गं उपोसथकम्मं, धम्मेन वग्गं उपोसथकम्मं, धम्मेन समग्गं उपोसथकम्मं. तत्र भन्ते यदिदं अधम्मेन वग्गं उपोसथकम्मं, अधम्मेन समग्गं उपोसथकम्मं धम्मेन वग्गं उपोसथकम्मं, एवरूपं भन्ते उपोसथकम्मं अननुञ्ञातं, तत्र भन्ते यदिदं धम्मेन समग्गं उपोसथकम्मं, एवरूपं भन्ते उपोसथकम्मं अनुञ्ञातं.

पुच्छा – उपोसथं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो.

विस्सज्जना – उपोसथं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते तिस्सो आपत्तियो.

३. वस्सुपनायिकक्खन्धक

पुच्छा – वस्सूपनायिकं आवुसो भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते सम्बहुला भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कतिपनावुसो वस्सूपनायिका भगवता अनुञ्ञाता.

विस्सज्जना – द्वेमा भन्ते वस्सूपनायिका भगवता अनुञ्ञाता पुरिमिका पच्छिमिका, अपरज्जुगताय भन्ते आसळ्हिया पुरिमिका उपगन्तब्बा, मासगताय भन्ते आसळ्हिया पच्छिमिका उपगन्तब्बा, इमा खो भन्ते द्वे वस्सूपनायिका भगवता अनुञ्ञाता.

पुच्छा – वस्सं आवुसो उपगन्त्वा पुरिमं वा तेमासं पच्छिमं वा तेमासं अवसित्वा चारिकं पक्कमन्तस्स दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू वस्सं उपगन्त्वा अन्तरा वस्सं चारिकं पक्कमिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – सत्ताह करणीयेन आवुसो पहिते गन्तुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू उदेनेन उपासकेन पहिते न गच्छिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – सत्ताहकरणीयेन आवुसो सत्तन्नं अपहितेपि गन्तुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरस्स भिक्खुनो मातुगिलान वत्थुस्मिं अनुञ्ञातं.

अनुजानामि भिक्खवे सत्तन्नं सत्ताहकरणीयेन अपहितेपि गन्तुं, पगेव पहिते.

पुच्छा – किस्मिंचि आवुसो अन्तराये सति अन्तोवस्सं पक्कमितुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू कोसलेसु जनपदेसु वस्सं उपगच्छिंसु, ते वस्सूपगता वाळेहि उब्बाळ्हा अहेसुं, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – रुक्ख सुसिरे वा आवुसो रुक्खविटभिया वा अज्झोकासे वा वस्सं उपगच्छन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू रुक्खसुसिरेपि रुक्खविटभियापि अज्झोकासेपि वस्सं उपगच्छिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – असेनासनिकेन आवुसो वस्सं उपगच्छन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – तस्मिंयेव भन्ते सावत्थियं सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू असेनासनिका वस्सं उपगच्छिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – छवकुटिकाय वा आवुसो छत्ते वा चाटिया वा वस्सं उपगच्छन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियंयेव भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू छवकुटिकायपि छत्तेपि चाटियापि वस्सं उपगच्छिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – पटिस्सवं आवुसो विसं वादेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो रञ्ञो पसेनदिस्स कोसलस्स वस्सं वासं पटिस्सुणित्वा विसंवादेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – वस्सूपनायिकं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो.

विस्सज्जना – वस्सूपनायिकं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते एका आपत्ति.

४. पवारणाक्खन्धक

पुच्छा – वस्सं वुट्ठानं आवुसो भिक्खूनं तीहि ठानेहि पवारितुं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू सन्दिट्ठा सम्भत्ता अन्तोवस्सं नेव आलपिंसु न सल्लपिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

अनुजानामि भिक्खवे वस्सं वुट्ठानं भिक्खूनं तीहि ठानेहि पवारेतुं, दिट्ठेव वा सुतेन वा परिसङ्काय वा.

पुच्छा – कति आवुसो पवारणा दिवसवसेन च पुग्गलवसेन च कातब्बाकारवसेन च.

विस्सज्जना – दिवसवसेन भन्ते तिस्सो पवारणा, तथा पुग्गलवसेन कातब्बाकारवसेनच.

पुच्छा – कतीनं आवुसो सङ्घे पवारेतुं भगवता अनुञ्ञातं, कतीनं पनावुसो अञ्ञमञ्ञं पवारेतुं भगवता अनुञ्ञातं.

विस्सज्जना – पञ्चन्नं भन्ते भिक्खूनं सङ्घे पवारेतुं भगवता अनुञ्ञातं, चतुन्नं वा भन्ते तिण्णं वा द्विन्नं वा अञ्ञमञ्ञं पवारेतुं अनुञ्ञातं.

पुच्छा – एकेन पनावुसो वस्संवुट्ठेन भिक्खुना कथं पटिपज्जितब्बन्ति भगवता अनुञ्ञातं.

विस्सज्जना – एकेन पन भन्ते भिक्खुना ‘‘अज्ज मे पवारणा’’ति अधिट्ठातब्बन्ति भगवता अनुञ्ञातं.

पुच्छा – पवारणं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो.

विस्सज्जना – पवारणं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते तिस्सो आपत्तियो.

५. चम्मक्खन्धक

सोणमथेर वत्थु

पुच्छा – उपाहनं आवुसो भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – राजगहे भन्ते आयस्मन्तं सोणं आरब्भ अनुञ्ञातं, आयस्मतो भन्ते सोणस्स अच्चारद्धवीरियस्स चङ्कमतो पादा भिज्जिंसु, चङ्कमो लोहितेन फुटो अहोसि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – सब्बनीलिका वा आवुसो सब्बपीतिका वा सब्बलोहितिका वा सब्बमञ्जिट्ठिका वा सब्बकण्हा वा सब्बमहारङ्गरत्ता वा सब्बमहानामरत्ता वा उपाहनायो धारेन्तस्स दुक्कटं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू सब्बनीलिकायो उपाहनायो धारेसुं, सब्बपीतिकायो सब्बलोहितिकायो सब्बमञ्जिट्ठिकायो सब्बकण्हायो सब्बमहारङ्गरत्ता सब्बमहानामरत्तायोपि उपाहनायो धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – खल्लकबन्धा वा आवुसो पुटबन्धा वा पालिगुण्ठिमा वा तूलपुण्णिका वा तित्तिरपत्तिका वा मेण्डविसाणवद्धिका वा अजविसाणवद्धिका वा विच्छिकाळिका वा मोरपिञ्छ परिसिब्बिका वा चित्रा वा उपाहनायो धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू खल्लकबन्धा उपाहनायोपि धारेसुं, पुटबन्धा उपाहनायोपि धारेसुं, पालिगुण्ठिमा उपाहनायोपि धारेसुं, तूलपुण्णिका उपाहनायोपि धारेसुं, तित्तिरपत्तिका उपाहनायोपि धारेसुं, मेण्डविसाणवद्धिका उपाहनायोपि धारेसुं, अजविसाणवद्धिका उपाहनायोपि धारेसुं, विच्छिकाळिका उपाहनायोपि धारेसुं, मोरपिञ्छ परिसिब्बिता उपाहनायो धारेसुं, चित्रा उपाहनायोपि धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कट्ठपादुकायो आवुसो धारेन्तस्स दुक्कटं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते छब्बग्गीयेव भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू रत्तिया पच्चूससमयं पच्चुट्ठाय कट्ठपादुकायो अभिरुहित्वा अज्झोकासे चङ्कमन्ति उच्चासद्दा महासद्दा खटखटसद्दा अनेकविहितं तिरच्छानकथं कथेन्ता, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – यानेन आवुसो यायन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू यानेन यायिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – गिलानस्स आवुसो यानं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं गिलानं भिक्खुं आरब्भ अनुञ्ञातं, अञ्ञतरो भन्ते भिक्खु कोसलेसु जनपदे सावत्थिं गच्छन्तो भगवन्तं दस्सनाय अन्तरामग्गे गिलानो कुक्कुच्चायन्तो यानं नाभिरुहि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – उच्चासयनमहासयनानि आवुसो धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू उच्चासयनमहासयनानि धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – गोचम्मानि आवुसो धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं पापभिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु पाणातिपाते समादपेसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – पच्चन्तिमेसु आवुसो जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पदा च गुणङ्गुणूपहनञ्च धुवनहानञ्च चम्मानि अत्थरणानि च निस्सीमगतानं चीवरदानञ्चाति इमानि पञ्च भगवता कत्थ अनुञ्ञातानि, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातानि.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं सोणं कुटिकण्णं आरब्भ अनुञ्ञाता, आयस्मा भन्ते सोणो कुटिकण्णो एतानि पञ्चवत्थूनि आयस्मतो महाकच्चानस्स वचनेन भगवन्तं याचि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञाता.

पुच्छा – चम्मसञ्ञुत्तं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो.

विस्सज्जना – चम्मसञ्ञुत्तं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते तिस्सो आपत्तियो.

६. भेसज्जक्खन्धक

पुच्छा – पञ्च आवुसो भेसज्जानि पटिग्गहेत्वा कालेपि विकालेपि परिभुञ्जितुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुलानं भन्ते भिक्खूनं सारदिकेन आबाधेन पुट्ठानं यागुपि न सम्मा परिणामं गच्छि, भत्तम्पि भुत्तं न सम्मा परिणामं गच्छि, ते तेन किसा अहेसुं लूखा दुब्बण्णा उप्पण्डुप्पण्डुकजाता धमनिसन्थतगत्ता, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – मूलादिभेसज्जानि आवुसो भगवता कत्थ अनुञ्ञातानि, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातानि.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले गिलाने भिक्खू आरब्भ अनुञ्ञातानि, सम्बहुलानं गिलानानं भिक्खूनं मूलेहि भेसज्जेहि अत्थो अहोसि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातानि.

पुच्छा – अन्तोवुट्ठंवा आवुसो अन्तोपक्कं वा सामंपक्कं वा परिभुञ्जन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते आयस्मन्तं आनन्दं आरब्भ पञ्ञत्तं, आयस्मा भन्ते आनन्दो सामं तिलम्पि तण्डुलम्पि मुग्गम्पि विञ्ञापेत्वा अन्तो वासेत्वा अन्तो सामं पचि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

सुप्पिया वत्थु

पुच्छा – मनुस्समंसं आवुसो परिभुञ्जन्तस्स थुल्लच्चयञ्च अप्पटिवेक्खित्वा मंसं परिभुञ्जन्तस्स दुक्कटञ्च भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – बाराणसियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु अप्पटिवेक्खित्वा मनुस्समंसं भुञ्जि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

भिक्खवे मनुस्समंसं परिभुञ्जितब्बं, यो परिभुञ्जेय्य, आपत्ति थुल्लच्चयस्स, न च भिक्खवे अप्पटिवेक्खित्वा मंसं परिभुञ्जितब्बं, यो परिभुञ्जेय्य आपत्ति दुक्कटस्स.

पुच्छा – हत्थिमंसं वा आवुसो अस्समंसं वा परिभुञ्जन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – बाराणसियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू हत्थिमंसम्पि अस्समंसम्पि परिभुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – सुनक्खमंसं वा आवुसो अहिमंसं वा भुञ्जन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – बाराणसियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू सुनक्खमंसम्पि अहिमंसम्पि परिभुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – सीहमंसं वा आवुसो ब्यग्घमंसं वा दीपिमंसं वा अच्छमंसं वा तरच्छमंसं वा भुञ्जन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – बाराणसियंयेव भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू सीहमंसम्पि ब्यग्घमंसम्पि दीपिमंसम्पि अच्छमंसम्पि तरच्छमंसम्पि परिभुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – गिलानस्स आवुसो गुळं वा अगिलानस्स गुळोदकं वा भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू गिलानस्सेव भगवता गुळो अनुञ्ञातो नो अगिलानस्साति कुक्कुच्चायन्ता गुळं न भुञ्जिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – जानं आवुसो उद्दिस्स कतं मंसं परिभुञ्जन्तस्स दुक्कटं पञ्ञपेत्वा तिकोटिपरिसुद्धं मंसं भगवता कत्थ अनुञ्ञातं.

विस्सज्जना – वेसालियं भन्ते सीहस्स सेटापतिनो वत्थुस्मिं अनुञ्ञातं.

मेण्डक वत्थु

पुच्छा – पाथेय्यं आवुसो परियेसितुञ्च कप्पियकारकानं हत्थे उपनिक्खित्तहिरञ्ञतो निब्बत्तं कप्पियपच्चयं सादितुञ्च भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – अन्तरा च भन्ते भद्दियं अन्तरा च अङ्गुत्तरापं मेण्डकं गहपतिं आरब्भ अनुञ्ञातं, मेण्डको भन्ते गहपति भगवन्तं याचि ‘‘सन्ति भन्ते मग्गा कन्तारा अप्पोदका अप्पभक्खा न सुकरा अपाथेय्येन गन्तुं, साधु भन्ते भगवा भिक्खूनं पाथेय्यं अनुजानातू’’ति, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

केणिय वत्थु

पुच्छा – अट्ठ आवुसो पानानि भगवता कत्थ अनुञ्ञातानि, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातानि.

विस्सज्जना – आपणे भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातानि, सम्बहुला भन्ते भिक्खू कुक्कुच्चायन्ता पानानि न पटिग्गण्हिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातानि.

रोजमल्ला वत्थु

पुच्छा – सब्बञ्च आवुसो डाकं सब्बञ्च पिट्ठखादनीयं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – कुसिनारायं भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातं, सम्बहुला भन्ते भिक्खू कुक्कुच्चायन्ता डाकञ्च पिट्ठखादनीयञ्च न पटिग्गहेसुं, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – अकप्पियं आवुसो समादपेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – आतुमायं भन्ते अञ्ञतरं वुड्ढपब्बजितं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते वुड्ढपब्बजितो अकप्पिये समादपेति, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – सङ्घिकानि वा आवुसो पुग्गलिकानि वा बीजानि पुग्गलिकाय वा सङ्घिकाय वा भूमिया रोपितानि भागं दत्वा परिभुञ्जितुं भगवता कत्थ अनुञ्ञातं, किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – सावत्थियं भन्ते अनुञ्ञातं, सावत्थियं भन्ते भगवति विहरति सङ्घिकानिपि बीजानि पुग्गलिकाय भूमिया रोपियिंसु, पुग्गलिकानिपि बीजानि सङ्घिकाय भूमिया रोपियिंसु, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – विनयमहापदेससङ्खातानि आवुसो चत्तारि कप्पियाकप्पियअनुलोमानि भगवता कत्थ पञ्ञत्तानि, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तानि.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तानि, सम्बहुलानं भन्ते भिक्खूनं किस्मिञ्चि किस्मिञ्चिठाने कुक्कुच्चं उप्पज्जि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तानि.

पुच्छा – यावकालिकादीहि संसट्ठानं आवुसो यामकालिकादीनं परिभोगकालमरियादं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुलानं भन्ते भिक्खूनं एतदहोसि ‘‘कप्पति नुखो यावकालिकेन यामकालिकं सत्ताहकालिकं यावजीविकं, न नुखो कप्पति. कप्पतिनुखो यामकालिकेन सत्ताहकालिकं यावजीविकं, न नुखो कप्पति. कप्पति नुखो सत्ताहकालिकेन यावजीविकं, न नुखो कप्पती’’ति. तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – भेसज्जकं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो.

विस्सज्जना – भेसज्जकं विस्सज्जिस्सं सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते तिस्सो आपत्तियो.

७. कथिनक्खन्धक

पुच्छा – वस्संवुट्ठानं आवुसो भिक्खूनं कथिनं अत्थरितुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – सावत्थियं भन्ते तिंसमत्ते पावेय्यके भिक्खू आरब्भ अनुञ्ञातं, तिंसमत्ता भन्ते पावेय्यका भिक्खू सावत्थिं आगच्छन्ता भगवन्तं दस्सनाय उपकट्ठाय वस्सूपनायिकाय नासक्खिंसु सावत्थियं वस्सूपनायिकं सम्भावेतुं, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – कथिनकं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो.

विस्सज्जना – कथिनकं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते न कतमा आपत्ति.

८. चीवरक्खन्धक

जीवकवत्थु

पुच्छा – गहपतिचीवरं आवुसो सादियितुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – राजगहे भन्ते जीवकं कोमारभच्चं आरब्भ अनुञ्ञातं, जीवको भन्ते कोमारभच्चो भिक्खूनं गहपतिचीवरं अनुजानितुं भगवन्तं याचि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – आवुसो रजनानि भगवता कत्थ अनुञ्ञातानि, किस्मिं वत्थुस्मिं अनुञ्ञातानि.

विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ अनुञ्ञातानि, सम्बहुला भन्ते भिक्खू छकणेनपि पण्डुमत्तिकायपि चीवरं रजिंसु, चीवरं दुब्बण्णं होति, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातानि.

पुच्छा – अच्छिन्नकानि आवुसो चीवरानि धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – राजगहे भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, सम्बहुला भन्ते भिक्खू अच्छिन्नकानि चीवरानि धारेसुं दन्तकसावानि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कदा आवुसो भगवा अनुञ्ञासि छिन्नकं सङ्घाटिं छिन्नकं उत्तरासङ्गं छिन्नकं अन्तरवासकं.

विस्सज्जना – दक्खिणागिरितो भन्ते पच्छागतकाले भगवा अनुञ्ञासि छिन्नकं सङ्घाटिं छिन्नकं उत्तरासङ्गं छिन्नकं अन्तरवासकं.

पुच्छा – अग्गळं च आवुसो तुन्नञ्च ओवट्टिकञ्च कण्डुसकञ्च दळ्हीकम्मञ्च भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – बाराणसियं भन्ते अञ्ञतरं भिक्खुं आरब्भ अनुञ्ञातं, अञ्ञतरो भन्ते भिक्खु अग्गळं अच्छुपेसि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – वस्सिकसाटिका च आवुसो आगन्तुकभत्तञ्च गमिकभत्तञ्च गिलानभत्तञ्च गिलानुपट्ठाकभत्तञ्च गिलानभेसज्जञ्च धुवयागु च भिक्खुनिसङ्घस्स उदकसाटिकाचाति इमा अट्ठ भगवता कत्थ अनुञ्ञाता, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञाता.

विस्सज्जना – सावत्थियं भन्ते विसाखं मिगारमातरं आरब्भ अनुञ्ञाता, विसाखा भन्ते मिगारमाता भगवन्तं अट्ठवरानि याचि, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञाता.

पुच्छा – भगवता आवुसो मातापितूनं दानं अनुजानित्वा सद्धादेय्यं विनिपातेन्तस्स दुक्कटं कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरस्स भन्ते भिक्खुनो बहुं चीवरं उप्पन्नं अहोसि, सो च तंचीवरं मातापितूनं दातुकामो अहोसि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

मातापितरोति खो भिक्खवे ददमाने किं वदेय्याम, अनुजानामि भिक्खवे मातापितूनं दातुं, न च भिक्खवे सद्धादेय्यं विनिपातेतब्बं, यो विनिपातेय्य आपत्ति दुक्कटस्स –

पुच्छा – अञ्ञत्र वस्सं वुट्ठेन आवुसो अञ्ञत्र चीवरभागं सादियन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते आयस्मन्तं उपनन्दं सक्यपुत्तं आरब्भ पञ्ञत्तं, आयस्मा भन्ते उपनन्दो सक्यपुत्तो अञ्ञत्र वस्सं वुट्ठो अञ्ञत्र चीवरभागं सादियि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – अनाथकं आवुसो भिक्खुं गिलानं न उपट्ठहन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, भगवति भन्ते सावत्थियं विहरति अञ्ञतरस्स भिक्खुनो कुच्छिविकाराबाधो अहोसि, सो सके मुत्तकरीसे पलिपन्नो सयि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – नग्गियं आवुसो तित्थियसमादानं समादियन्तस्स थुल्लच्चयं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते अञ्ञतरं भिक्खुं आरब्भ पञ्ञत्तं, अञ्ञतरो भन्ते भिक्खु नग्गियं तित्थियसमादानं समादियि, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – सब्बनीलकानि वा आवुसो चीवरानि सब्बपीतकानि वा सब्बलोहितकानि वा सब्बमञ्जिट्ठकानि वा सब्बकण्हानिवाति एवरूपानि चीवरानि धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गिये भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू सब्बनीलकादीनि चीवरानि धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – कञ्चुकं वा आवुसो वेठनं वा धारेन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – सावत्थियं भन्ते छब्बग्गियेव भिक्खू आरब्भ पञ्ञत्तं, छब्बग्गिया भन्ते भिक्खू कञ्चुकम्पि धारेसुं वेठनम्पि धारेसुं, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – चीवरसञ्ञुत्तं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो.

विस्सज्जना – चीवरसञ्ञुत्तं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते तिस्सो आपत्तियो.

६. चम्पेय्यक्खन्धक

पुच्छा – सुद्धं आवुसो भिक्खुं अनापत्तिकं अवत्थुस्मिं अकारणे उक्खिपन्तस्स दुक्कटं भगवता कत्थ पञ्ञत्तं, कं आरब्भ किस्मिं वत्थुस्मिं पञ्ञत्तं.

विस्सज्जना – चम्पायं भन्ते सम्बहुले भिक्खू आरब्भ पञ्ञत्तं, भगवति भन्ते चम्पायं विहरति सम्बहुला भिक्खू कासीसु वासभगामे सुद्धं कस्सपगोत्तं भिक्खुं अनापत्तिकं अवत्थुस्मिं अकारणे उक्खिपिंसु, तस्मिं भन्ते वत्थुस्मिं पञ्ञत्तं.

पुच्छा – चम्पेय्यकं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो.

विस्सज्जना – चम्पेय्यकं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते एका आपत्ति.

१०. कोसम्बकक्खन्धक

पुच्छा – भेदगरुकेहि भिक्खवे भिक्खूहि न सो भिक्खु आपत्तिया अदस्सने उक्खिपितब्बोति च, भेदगरुकेन भिक्खवे भिक्खुना परेसम्पि सद्धाय आपत्तिदेसेतब्बाति च आवुसो अयं सामग्गिरसओवादो भगवता कत्थ दिन्नो, कं आरब्भ किस्मिं वत्थुस्मिं दिन्नो.

विस्सज्जना – कोसम्बियं भन्ते सम्बहुले भिक्खू आरब्भ दिन्नो, भगवति भन्ते कोसम्बियं विहरति अञ्ञतरो भिक्खु आपत्तिं आपन्नो अहोसि, सो तस्सा आपत्तिया आपत्ति दिट्ठि अहोसि, अञ्ञे भिक्खू तस्सा आपत्तिया अनापत्ति दिट्ठिनो अहेसुं. सो अपरेन समयेन तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसि, अञ्ञे भिक्खू तस्सा आपत्तिया आपत्तिदिट्ठिनो अहेसुं. अथ खो ते भन्ते भिक्खू सामग्गिं लभित्वा तं भिक्खुं आपत्तिया अदस्सने उक्खिपिंसु, तस्मिं भन्ते वत्थुस्मिं दिन्नो.

पुच्छा – सङ्घभेदस्स आवुसो मूलभूते भिक्खुम्हि उक्खित्तके ओसारिते तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिञ्च कातुं सामग्गी उपोसथञ्च कातुं भगवता कत्थ अनुञ्ञातं, कं आरब्भ किस्मिं वत्थुस्मिं अनुञ्ञातं.

विस्सज्जना – सावत्थियं भन्ते तेयेव उक्खित्तकानुवत्तके भिक्खू आरब्भ अनुञ्ञातं, ते भन्ते उक्खित्तकानुवत्तका भिक्खू तं उक्खित्तकं भिक्खुं ओसारेत्वा येन उक्खेपका भिक्खू तेनुपसङ्कमिंसु उपसङ्कमित्वा ते उक्खेपके भिक्खू एकदवोचुं ‘‘यस्मिं आवुसो वत्थुस्मिं अहोसि सङ्घस्स भण्डनं कलहो विग्गहो विवादो सङ्घभेदो सङ्घराजि सङ्घववत्थानं सङ्घनानाकरणं, सो एसो भिक्खुं आपन्नो च उक्खित्तो च पस्सि च ओसारितो च, हन्द मयं आवुसो तस्स वत्थुस्स वूपसमाय सङ्घसामग्गिं करोमा’’ति, तस्मिं भन्ते वत्थुस्मिं अनुञ्ञातं.

पुच्छा – कोसम्बकं पुच्छिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं आवुसो कति आपत्तियो.

विस्सज्जना – कोसम्बकं विस्सज्जिस्सं, सनिदानं सनिद्देसं. समुक्कट्ठपदानं भन्ते एका आपत्ति.