📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

कविदप्पणनीति

मातिका

यथाधम्मिकराजूनं, अमच्चा च पुरोहिता;

नीतिसत्थं सुनिस्साय, निच्छयन्ति विनिच्छयं.

अङ्गानि वेदा चत्तारो, मीमंसान्याय वित्थारो;

धम्मसत्थं पुराणञ्च, विज्जा हेता चतुद्दस.

आयुब्बेदो मनुब्बेदो, गन्धब्बो चेति ते तयो;

अत्थसत्थं चतुत्थञ्च, विज्जाह्याट्ठरस मता.

सुतिसमुतिसङ्ख्या च, रोगानीति विसेसका;

गन्धब्बा गणिका चेव, धनुब्बेदा च पूरणा.

तिकिच्छा इतिहासो च, जोतिमाया च छन्दति;

केतुमन्ता च सद्दा च, सिप्पाट्ठारसका इमे.

दमो दण्डो इतिख्यातो, तट्ठादण्डो महीपति;

तस्स नीति दण्डनीति, नयनानीति वुच्चति.

दण्डेन नीयते चेदं, दण्डं नयति वा पुन;

दण्डनीति इतिख्यातो, तिलोका नति वत्तते.

नानासत्थोद्धतं वक्खे, राजनीति समुच्चयं;

सब्बबीजमिदुं सत्थं, चाणक्य सारसङ्गहं.

मूलसुत्तं पवक्खामि, चाणक्येन यथोदितं;

यस्सं विञ्ञातमत्तेन, मूळ्हो भवति पण्डितो.

मित्तलाभो सुहदभेदो, विग्गहो सन्धिरेव च;

पञ्चतन्द्रा तथाञ्ञस्मा, गन्था कस्सियलिख्यते.

लोकनीतिम्हा –

(१) पण्डितकण्ड. (२) सुजनकण्ड. (३) बालदुज्जन कण्ड. (४) मित्तकण्ड. (५) इत्थिकण्ड. (६) राजकण्ड. (७) पकिण्णक कण्ड-

लोकनीति –

पण्डितो सुजनो कण्डो, दुज्जनो मित्तइत्थी च;

राजपकिण्णको चाति, सत्तकण्डे विभूसिनो.

चक्किन्दाभिसिरिनायं, सोधितो कासिके साके;

छनोत्यं दुतियासळ्हे, काळसत्तम आदिहे.

लोकनीतिं पवक्खामि, नानासत्थसमुद्धटं;

मागधेनेव सङ्खेपं, वन्दित्वा रतनत्तयं.

नीति लोके पुरिसस्स सारो,

माता पिता आचरियो मित्तो;

तस्मा हि नीतिं पुरिसो विजञ्ञा,

ञाणीमहा होति बहुस्सुतो.

महारहनीति –

(१) पण्डितकथा. (२) सम्भेदकथा. (३) मित्तकथा. (४) नायक कथा. (५) इत्थिकथा

महारह रहंसक्य-मुनिं नीवरणा तण्हा;

मुत्तं मुत्तं सुदस्सनं, वन्दे बोधिवरं वरं.

नीतिध जन्तूनं सारो, मित्ताचरिया च पितरो;

नीतिमा सुबुद्धिब्यत्तो, सुतवा अत्थदस्सिमा.

धम्मनीति –

(१) आचरियकथा (२) सिप्पकथा (३) पञ्ञाकथा (४) सुतकथा (५) कथानकथा (६) धनकथा (७) देसकथा (८) निस्सयकथा (९) मित्तकथा (१०) दुज्जनकथा (११) सुजनकथा (१२) बलकथा (१३) इत्थिकथा (१४) युत्तकथा (१५) दासकथा (१६) घरावासकथा (१७) कातब्बकथा (१८) अकातब्बकथा (१९) ञातब्बकथा (२०) अलङ्कारकथा (२१) राजधम्मकथा (२२) उपसेवककथा (२३) दुक्खादिमिस्सककथा (२४) पकिण्णककथा

चक्कातिचक्कचक्किन्दो, देवातिदेवादेविन्दो,

ब्रह्माति ब्रह्मब्रह्मिन्दो, जिनो पूरेतु मे भावं.

चिरं तिट्ठतु लोकम्हि, धंसकं सब्बपाणिनं;

महामोहतमं जयं, जोतन्तं जिनसासनं.

वन्दित्वा रतनं सेट्ठं, निस्साय पुब्बके गरु;

नीतिधम्मं पवक्खामि, सब्बलोक सुखावहं.

आचरियो च सिप्पञ्च, पञ्ञासुतकथाधनं;

देसञ्च निस्सयो मित्तं, दुज्जनो सुजनो बलं.

इत्थी पुत्तो च दासो च, घरावासो कताकतो;

ञातब्बो च अलङ्कारो, राजधम्मा पसेवको;

दुक्खादिमिस्सको चेव, पकिण्णकाति मातिका.

राजनीति –

सीहा एकं बका एकं, सिक्खे चत्तारि कुक्कुटा;

पञ्च काका राजा नाम, छ सुनक्खा तीणि गद्रभा.

.

महाकम्मं खुद्दकं वा, यं कम्मं कातुमिच्छति;

सब्बारम्भेन कातब्बं, सीहा एकं तदा भवे.

.

इन्द्रियानि सुसंयम, बकोव पण्डितो भवे;

देसक लोमपन्नानि, सब्बकम्मानि साधये.

.

पुब्बट्ठानञ्च युद्धञ्च, संविभागञ्च बन्धु हि;

थिया अक्कम्म भुत्तञ्च, सिक्खे चत्तारि कुक्कुटो.

.

गुय्हे मेथुनं पेक्खित्वा, भोजनं ञातिसङ्गहो;

विलोका पेक्खनालस्यं, पञ्च सिक्खेय्य वायसा.

.

अनालस्संतिसवन्तासो, सुनिद्धा सुप्पबोधना;

दळ्हभत्ति च सूरञ्च, छ एतेस्वानतो गुणो.

.

खिन्नोव वहते भारं, सीतुण्हञ्च न चिन्तयी;

सन्तुट्ठो च भवे निच्चं, तीणि सिक्खेय्य गद्रभा.

.

वीसति तानि गुणानि, चरेय्य इह पण्डितो;

विजेय्य रिपू सब्बेपि, तेजस्सी सो भविस्सति.

(१) पण्डितकण्ड (२) सुजनकण्ड (३) बालदुज्जनकण्ड (४) मित्तकण्ड (५) राजकण्ड (६) नायककण्ड (७) पुत्तकण्ड (८) वेज्जाचरियकण्ड (९) दासककण्ड (१०) इत्थिकण्ड (११) पकिण्णककण्ड

कविदप्पणनीतिंयो, वाचुग्गतं करोति चे;

भुवनमज्झे एसो हि, विञ्ञू पण्डितजातिको.

कविदप्पणनीति

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स