📜
इत्थिकण्ड
आसा ¶ लोकित्थियो नाम, वेला तासं न विज्जति;
सारत्ता च पगब्भा च, सिखी सब्बघसो यथा;
तस्मा तायो हित्वान, ब्रूहेय्य विवेकं सुधी.
आसा ¶ लोकित्थियो नाम, वेला तासं न विज्जति;
सारत्था च पगब्भा च, सिखी सब्बघसो यथा;
ता हित्वा पब्बजिस्सामि, विवेकमनुब्रूहयं.
लोके हि अङ्गना नाम, कोधना मित्तभेदिका;
पिसुका अकतञ्ञू च दूरतो परिवज्जये.
यथा नदी च पन्थो च, पानागारं सभा पपा;
एवं लोकित्थियो नाम, नासं कुज्झन्ति पण्डिता.
सब्बा ¶ नदी वङ्कगती, सब्बे कट्ठमया वना;
सब्बित्थियो करे पापं, लभमाने निवातके.
घटकुम्भसमा ¶ नारी, तत्थङ्गारसमो पुमा;
तस्मा घतञ्च अग्गिञ्च, नेकत्र ठपये बुधो.
इत्थीनञ्च धनं रूपं, पुरिसानं विज्जा धनं;
भिक्खूनञ्च धनं सीलं, राजानञ्च धनं बलं.
पञ्चारत्या ¶ सुगन्धब्बा, सत्तारत्या धनुग्गहा;
एकमासा सुभरिया, अड्ढमासा सिस्सा मला.
जिण्णे अन्नं पसंसेय्य, दारञ्च गतयोब्बने;
रणपुनागते सूरं, सस्सञ्च गेहमागते.
द्वितिपति ¶ नारी चेव, विहारद्विति भिक्खु च;
सकुणो द्वितिपातो च, कतमायाबहुतरा.
रत्ति विना न चन्दिमा, वीचिविना च सागरो;
हंसविना पोक्खरणी, पतिविना कञ्ञा सोभे.
असन्तुट्ठा ¶ यती नट्ठा, सन्तुट्ठापि च पत्थि वा;
सलज्जा गणिका नट्ठा, निल्लज्जा च कुलित्थियो.
चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभं;
थीनं भावो दुराजानो, मच्छस्सेवो’दके गतं.
अनला ¶ मुदुसम्भासा, दुप्पूरा ता नदीसमा;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
आवट्टनी महामाया, ब्रह्मचरियविकोपना;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
इत्थीपि ¶ हि एकच्चिया, सेय्या पोस जनाधिप;
मेधाविनी सीलवती, सस्सुदेवा पतिब्बता;
तस्सा यो जायति पोसो,
सूरो होस दिसम्पति;
तादिसा सुभगिया पुत्तो,
रज्जम्पि अनुसासति.
सल्लपे ¶ असिहत्थेन, पिसाचेनापि सल्लपे;
आसीविसम्पि आसीदे, येन दट्ठो न जीवति;
न त्वेव एको एकाय, मातुगामेन सल्लपे.
न ¶ हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा.
न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, लहुं अत्थविचिन्तिका.
कूपोदकं ¶ वटच्छाया, सामाथी इट्ठकालयं;
सीतकाले भवे उण्हं, उण्हकाले च सीतलं.
इत्थियो एकच्चियापि, सेय्या वुत्ताव मुनिना;
भण्डानं उत्तमा इत्थी, अग्गूपट्ठायिका इति.