📜

इत्थिकण्ड

२९५.

आसा लोकित्थियो नाम, वेला तासं न विज्जति;

सारत्ता च पगब्भा च, सिखी सब्बघसो यथा;

तस्मा तायो हित्वान, ब्रूहेय्य विवेकं सुधी.

आसा लोकित्थियो नाम, वेला तासं न विज्जति;

सारत्था च पगब्भा च, सिखी सब्बघसो यथा;

ता हित्वा पब्बजिस्सामि, विवेकमनुब्रूहयं.

२९६.

लोके हि अङ्गना नाम, कोधना मित्तभेदिका;

पिसुका अकतञ्ञू च दूरतो परिवज्जये.

२९७.

यथा नदी च पन्थो च, पानागारं सभा पपा;

एवं लोकित्थियो नाम, नासं कुज्झन्ति पण्डिता.

२९८.

सब्बा नदी वङ्कगती, सब्बे कट्ठमया वना;

सब्बित्थियो करे पापं, लभमाने निवातके.

२९९.

घटकुम्भसमा नारी, तत्थङ्गारसमो पुमा;

तस्मा घतञ्च अग्गिञ्च, नेकत्र ठपये बुधो.

३००.

इत्थीनञ्च धनं रूपं, पुरिसानं विज्जा धनं;

भिक्खूनञ्च धनं सीलं, राजानञ्च धनं बलं.

३०१.

पञ्चारत्या सुगन्धब्बा, सत्तारत्या धनुग्गहा;

एकमासा सुभरिया, अड्ढमासा सिस्सा मला.

३०२.

जिण्णे अन्नं पसंसेय्य, दारञ्च गतयोब्बने;

रणपुनागते सूरं, सस्सञ्च गेहमागते.

३०३.

द्वितिपति नारी चेव, विहारद्विति भिक्खु च;

सकुणो द्वितिपातो च, कतमायाबहुतरा.

३०४.

रत्ति विना न चन्दिमा, वीचिविना च सागरो;

हंसविना पोक्खरणी, पतिविना कञ्ञा सोभे.

३०५.

असन्तुट्ठा यती नट्ठा, सन्तुट्ठापि च पत्थि वा;

सलज्जा गणिका नट्ठा, निल्लज्जा च कुलित्थियो.

३०६.

चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभं;

थीनं भावो दुराजानो, मच्छस्सेवो’दके गतं.

३०७.

अनला मुदुसम्भासा, दुप्पूरा ता नदीसमा;

सीदन्ति नं विदित्वान, आरका परिवज्जये.

३०८.

आवट्टनी महामाया, ब्रह्मचरियविकोपना;

सीदन्ति नं विदित्वान, आरका परिवज्जये.

३०९.

इत्थीपि हि एकच्चिया, सेय्या पोस जनाधिप;

मेधाविनी सीलवती, सस्सुदेवा पतिब्बता;

३१०.

तस्सा यो जायति पोसो,

सूरो होस दिसम्पति;

तादिसा सुभगिया पुत्तो,

रज्जम्पि अनुसासति.

३११.

सल्लपे असिहत्थेन, पिसाचेनापि सल्लपे;

आसीविसम्पि आसीदे, येन दट्ठो न जीवति;

न त्वेव एको एकाय, मातुगामेन सल्लपे.

३१२.

हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;

इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा.

३१३.

न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;

इत्थीपि पण्डिता होति, लहुं अत्थविचिन्तिका.

३१४.

कूपोदकं वटच्छाया, सामाथी इट्ठकालयं;

सीतकाले भवे उण्हं, उण्हकाले च सीतलं.

३१५.

इत्थियो एकच्चियापि, सेय्या वुत्ताव मुनिना;

भण्डानं उत्तमा इत्थी, अग्गूपट्ठायिका इति.