📜

पकिण्णककण्ड

३१६.

कुलसीलगुणोपेतो , सब्बधम्मपरायणो;

पवीणो पेसनाज्झक्खो, धम्मज्झक्खो विधीयते.

३१७.

वेदवेदङ्गतत्वञ्ञो, जप्पहोमपरायणो;

आसीवादवचोयुत्तो, एस राजपुरोहितो.

कप्पो ब्याकरणं जोति – सत्थं सिक्खा निरुत्ति च;

छन्दोविचिति चेतानि, वेदङ्गानि वदन्ति छ.

३१८.

सकिं वुत्तगहितत्तो, लहुहत्थो जितक्खरो;

सब्बसत्थसमालोकी, पकट्ठो नाम लेखको.

३१९.

समत्तनीतिसत्थञ्ञो , वाहने पूरितस्समो;

सूरवीरगुणोपेतो, सेनाझक्खो विधीयते.

३२०.

सुधी वाक्यपटु, पञ्ञो, परचित्तोपलक्खणो;

धीरो यथात्थवादी च, एस दूतो विधीयते.

३२१.

पुत्तनत्तगुणोपेतो, सत्थञ्ञो रसपाचको;

सूरो च कथिनो चेव, सूपकारो स वुच्चते.

३२२.

इङ्गिताकारतत्तञ्ञो, बलवापियदस्सनो;

अप्पमादी सदा दक्खो, पतीहारो स उच्चते.

३२३.

इत्थिमिस्से कुतो सीलं, मंसभक्खे कुतो दया;

सुरापाने कुतो सच्चं, महालोभे कुतो लज्जा;

महातन्दे कुतो सिप्पं, महाकोधे कुतो धनं.

३२४.

सुरायोगो वेलालो च, समज्जचरणङ्गतो;

खिड्डा धुत्तो पापमित्तो, अलसो भोगनासका.

३२५.

जीवन्तापि मता पञ्च, ब्यासेन परिकित्तिता;

दुक्खितो ब्याधिति मूळ्हो, इणवा निच्चसेवको.

३२६.

निद्दालुको पमादो च, सुखितो रोगवालसो;

कामुको कम्मारामो च, सत्तेते सत्थवज्जिता.

३२७.

गोणाहि सब्बगिहीनं, पोसका भोगदायको;

तस्मा हि मातापितूव, मानये सक्करेय्य च.

३२८.

यथा माता पिता भाता, अञ्ञेवापि च ञातका;

गावो नो परमा मित्ता, यासु जायन्ति ओसधा.

३२९.

अन्नदा बलदा चेता, वण्णदा सुखदा तथा;

एतमत्थवसं ञत्वा, नासु गावो हनिंसु ते.

३३०.

ये च खादन्ति गोमंसं, मातुमंसंव खादरे;

मतेसु तेसु गिज्झानं, ददे सोते च वाहये.

३३१.

द्विगुणो थीनमाहारो, बुद्धिचापि चतुग्गुणो;

छग्गुणो होति वायामो, कामोत्वट्ठगुणो भवे.

३३२.

लोके सोभते मूळ्हो, केवलत्तपसंसको;

अपि सम्पिहिते कूपे, कतविज्जो पकासते.

३३३.

कोसज्जं भयतो दिस्वा, वीरियारम्भञ्च खेमतो;

आरद्धवीरिया होथ, एसा बुद्धानुसासनी.

३३४.

विवादं भयतो दिस्वा, अविवादञ्च खेमतो;

समग्गा सखिला होथ, एसा बुद्धानुसासनी.

३३५.

पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो;

भावेथट्ठङ्गिकं मग्गं, एसा बुद्धानुसासनी.

३३६.

गरहा च पसंसा च, अनिच्चा तावकालिका;

अप्पकाचेकदेसाव, न ता इक्खेय्य पण्डितो;

धम्माधम्मंव इक्खेय्य, अत्थानत्थं हिताहितं.