📜
पकिण्णककण्ड
कुलसीलगुणोपेतो ¶ , सब्बधम्मपरायणो;
पवीणो पेसनाज्झक्खो, धम्मज्झक्खो विधीयते.
वेदवेदङ्गतत्वञ्ञो, जप्पहोमपरायणो;
आसीवादवचोयुत्तो, एस राजपुरोहितो.
कप्पो ¶ ब्याकरणं जोति – सत्थं सिक्खा निरुत्ति च;
छन्दोविचिति चेतानि, वेदङ्गानि वदन्ति छ.
सकिं वुत्तगहितत्तो, लहुहत्थो जितक्खरो;
सब्बसत्थसमालोकी, पकट्ठो नाम लेखको.
समत्तनीतिसत्थञ्ञो ¶ , वाहने पूरितस्समो;
सूरवीरगुणोपेतो, सेनाझक्खो विधीयते.
सुधी वाक्यपटु, पञ्ञो, परचित्तोपलक्खणो;
धीरो यथात्थवादी च, एस दूतो विधीयते.
पुत्तनत्तगुणोपेतो, सत्थञ्ञो रसपाचको;
सूरो च कथिनो चेव, सूपकारो स वुच्चते.
इङ्गिताकारतत्तञ्ञो, बलवापियदस्सनो;
अप्पमादी सदा दक्खो, पतीहारो स उच्चते.
इत्थिमिस्से कुतो सीलं, मंसभक्खे कुतो दया;
सुरापाने कुतो सच्चं, महालोभे कुतो लज्जा;
महातन्दे कुतो सिप्पं, महाकोधे कुतो धनं.
सुरायोगो वेलालो च, समज्जचरणङ्गतो;
खिड्डा धुत्तो पापमित्तो, अलसो भोगनासका.
जीवन्तापि ¶ मता पञ्च, ब्यासेन परिकित्तिता;
दुक्खितो ब्याधिति मूळ्हो, इणवा निच्चसेवको.
निद्दालुको ¶ पमादो च, सुखितो रोगवालसो;
कामुको कम्मारामो च, सत्तेते सत्थवज्जिता.
गोणाहि सब्बगिहीनं, पोसका भोगदायको;
तस्मा हि मातापितूव, मानये सक्करेय्य च.
यथा ¶ माता पिता भाता, अञ्ञेवापि च ञातका;
गावो नो परमा मित्ता, यासु जायन्ति ओसधा.
अन्नदा ¶ बलदा चेता, वण्णदा सुखदा तथा;
एतमत्थवसं ञत्वा, नासु गावो हनिंसु ते.
ये च खादन्ति गोमंसं, मातुमंसंव खादरे;
मतेसु तेसु गिज्झानं, ददे सोते च वाहये.
द्विगुणो ¶ थीनमाहारो, बुद्धिचापि चतुग्गुणो;
छग्गुणो होति वायामो, कामोत्वट्ठगुणो भवे.
न ¶ लोके सोभते मूळ्हो, केवलत्तपसंसको;
अपि सम्पिहिते कूपे, कतविज्जो पकासते.
कोसज्जं भयतो दिस्वा, वीरियारम्भञ्च खेमतो;
आरद्धवीरिया होथ, एसा बुद्धानुसासनी.
विवादं ¶ भयतो दिस्वा, अविवादञ्च खेमतो;
समग्गा सखिला होथ, एसा बुद्धानुसासनी.
पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो;
भावेथट्ठङ्गिकं मग्गं, एसा बुद्धानुसासनी.
गरहा ¶ च पसंसा च, अनिच्चा तावकालिका;
अप्पकाचेकदेसाव, न ता इक्खेय्य पण्डितो;
धम्माधम्मंव इक्खेय्य, अत्थानत्थं हिताहितं.