📜
कविदप्पणनीति
पखुक्कूपुरसेट्ठस्स ¶ , पच्छिमे आसि विस्सुतो;
चतुगावुतदेसम्ही, कनरयगामो सुसोभनो.
द्विनो ¶ द्विवेक साकम्हि, तम्हि जातेन जातिया;
लङ्काभारतआदीसु, वुट्ठपुब्ब सुतेसिना.
विसुताराम सीहानं, सिक्खितेन तिपेटकं;
सन्तिके नववस्सानि, संगीतिकिच्चकारिना.
दक्खिणाराम वासीनं, सन्तिकेपि सुविञ्ञुनं;
सिक्खितेन सत्तवीस-वस्सित्वान यसस्सिना.
सुन्दरे ¶ पुरसेट्ठम्हि, सुन्दरे विसुते सुभे;
सुन्दरे जोतिपालम्हि, वसता गणवाचिना.
निस्साय पेटके चेव, अनेकनीति पोत्थके;
बहुले गन्थसेट्ठेपि, कतोयं विधुमानितो.
तिट्ठतं ¶ अयं मे गन्थो, सुसारो याव सासनं;
तिट्ठतेव सुतेसीनं, सुसारं सुपकासयं.
अनेन सुविसिट्ठेन, पुञ्ञेनञ्ञेन कम्मुना;
मनिसिभिगुरूहेव, गच्छेय्यं अमतं सिवं.
‘‘अङ्गारिनो ¶ दानि दुमा भदन्ते’’
‘‘यथापि रम्मको मासो, गिम्हानं होति ब्राह्मण;
अते‘व’ञ्ञेहि मासेहि, दुमपुम्फेहि सोभति’’.
‘‘वनप्पगुम्बे ¶ यथफुस्सितग्गे,
गिम्हान मासे पठमस्मिं गिम्हे’’ –
नमो तस्स भगवतो अरहतो सम्बासम्बुद्धस्स