📜

कविदप्पणनीति

.

पखुक्कूपुरसेट्ठस्स , पच्छिमे आसि विस्सुतो;

चतुगावुतदेसम्ही, कनरयगामो सुसोभनो.

.

द्विनो द्विवेक साकम्हि, तम्हि जातेन जातिया;

लङ्काभारतआदीसु, वुट्ठपुब्ब सुतेसिना.

.

विसुताराम सीहानं, सिक्खितेन तिपेटकं;

सन्तिके नववस्सानि, संगीतिकिच्चकारिना.

.

दक्खिणाराम वासीनं, सन्तिकेपि सुविञ्ञुनं;

सिक्खितेन सत्तवीस-वस्सित्वान यसस्सिना.

.

सुन्दरे पुरसेट्ठम्हि, सुन्दरे विसुते सुभे;

सुन्दरे जोतिपालम्हि, वसता गणवाचिना.

.

निस्साय पेटके चेव, अनेकनीति पोत्थके;

बहुले गन्थसेट्ठेपि, कतोयं विधुमानितो.

.

तिट्ठतं अयं मे गन्थो, सुसारो याव सासनं;

तिट्ठतेव सुतेसीनं, सुसारं सुपकासयं.

.

अनेन सुविसिट्ठेन, पुञ्ञेनञ्ञेन कम्मुना;

मनिसिभिगुरूहेव, गच्छेय्यं अमतं सिवं.

‘‘अङ्गारिनो दानि दुमा भदन्ते’’

‘‘यथापि रम्मको मासो, गिम्हानं होति ब्राह्मण;

अते‘व’ञ्ञेहि मासेहि, दुमपुम्फेहि सोभति’’.

‘‘वनप्पगुम्बे यथफुस्सितग्गे,

गिम्हान मासे पठमस्मिं गिम्हे’’ –

नमो तस्स भगवतो अरहतो सम्बासम्बुद्धस्स