📜

पणाम पटिञ्ञा

वत्थुत्तयं नमसित्वा, आचेरे कविपुङ्गवे;

कस्सं द्वादसमासानं, बन्धं तम्मासवसिकं.

.

चित्तसम्मतमासो हि, अतेवञ्ञेहि सोभति;

रम्मकमासो रम्ममासो, तेनेव वोहारो भवि.

.

तस्मिं सुचित्तमासम्हि, नागदुमा सुपुप्फरे;

पुप्फन्ति असनदुमा, वायन्ति कानने हि वे.

.

सङ्कन्त महुस्सवोपि, तम्हि मासम्हि वत्तते;

गन्धोदकेहि अञ्ञोञ्ञं, सिञ्चमाना सुमोदरे.

यथापि रम्मको मासो, गिम्हानं होति ब्राह्मण;

अते‘व’ञ्ञेहि मासेहि, दुमपुप्फेहि सोभति.

सम्बुद्धो चित्तमासस्स, काळपक्खे उपोसथे;

पातोयेव समादाय, पवरं पत्तचीवरं;

अनुकम्पाय नागानं, नागदीपमुपागमि.

.

वेसाखव्हयमासो तु, सुविसिट्ठो सुपाकटो;

लोकग्गनाथं पटिच्च, सन्तेहि अभिलक्खितो.

.

तम्हि वेसाखमासम्हि, चम्पकापि सुपुप्फरे;

बोधिं दकेहि सिञ्चित्वा, सज्जना सम्पमोदरे.

.

वनेसुव पोतकापि, पक्खन्दन्ति दिसोदिसं;

विकूजन्ता सभासाय, जनसोतरसायनं.

दुतिये दिवसे भत्त-काले आरोचिते जिनो;

रम्मे वेसाखमासम्हि, पुण्णामायं मुनिस्सरो.

.

जेट्ठसम्मतमासोपि, सोगतजनब्भन्तरे;

विख्यातो लक्खञ्ञो चेव, जेट्ठेन संयुतो हि वे.

.

तस्मिंहि जेट्ठमासम्हि, सुमना वनमल्लिका;

पुप्फन्ति च पवायन्ति, सब्बजनमनोहरा.

.

परिक्खणासुसभापि, अभवि म्रनमामण्डले;

खेतले जेट्ठजोतिपि, पज्जलि तस्मिञ्हि वे.

१०.

आसाळ्हो नाम मासोपि, अतीव विसिट्ठो भवि;

पटिसन्धिं गण्हि बुद्धो, तस्मिञ्हि मुनि सुधी.

११.

निक्खमिपि च सम्बुद्धो, धम्मचक्कं पवत्तयि;

उपसम्पदकम्मम्पि, करोन्ति तस्मिंपि हि.

१२.

पुन्नागदुमा पुप्फन्ति, पवायन्ति दिसोदिसं;

आदिच्चो तिट्ठति तम्हि, उत्तरायानकोटियं.

१३.

सीहे सावणमासम्हि, सलाकदानमुत्तमं;

देन्ति साधवो मानुसा, सद्दहन्ता वत्थुत्तयं.

१४.

पुप्फन्ति कटेरुहापि, तम्हि सावणमासके;

खे सवणनक्खत्तम्पि, अतीव जोतयी हि वे.

१५.

वस्सब्भन्तरभूते च, समणा सुगतोरसा;

मासे वाचनउग्गण्ह-कम्मंकंसु सुखासया.

१६.

कञ्ञारासिसम्मतेहि , पोट्ठपादसुमासके;

नदीसु दकपूरिता, कटपत्थतसादिसा.

१७.

नावामहाउस्सवम्पि, करोन्ति मानुजा तदा;

कीळन्ति सम्पमोदन्ति, विजिते नर नारियो.

१८.

कञ्चनयमदुमापि, विकसन्ति तदा हि वे;

मेघो थोकं थोकं हिमं, वस्सति पततिपि च.

१९.

वस्सिके अस्सयुजिम्हि, विकसन्ति अनेकधा;

पदुमादिदकजानि, पुप्फानि मनुञ्ञानि वे.

२०.

महापदीपपन्तीहि, सकलम्रनमाभूतले;

पूजेन्ति लोकग्गनाथं, साधवो सोगताजना.

२१.

तपोधना विचरन्ति, वस्संवुट्ठा दिसोदिसं;

साधवो दानसोण्डाव, सीतायन्ति सुखन्ति च.

२२.

कत्तिकमाससेट्ठेपि , सम्पमोदन्ति मानुजा;

कोसीतकीपुप्फानि च, विकसन्ति वायन्ति च.

२३.

कथिनमहादानम्पि, ददन्ति साधवो जना;

तदा चन्दकिरणोपि, अतीव पज्जोतो अहु.

२४.

अहोसि हिमपातो च, उत्तरवातो पवायति;

कत्तिकजोतिछणोपि, अहोसि तस्मिञ्हि वे.

२५.

धनुरासीमागसिर , मासे हेमन्तसम्मते;

सत्तिधरसुपूजाव्ह, सभापि सम्पवत्तिता.

२६.

देवसम्मतपुप्फानि, मनुञ्ञरुचिरानिपि;

पुप्फन्ति तम्हि मासम्हि, हिमपातो अहोसि च.

२७.

वीहयो होन्ति पक्का च, खेत्तेसु म्रनमाभूतले;

मिगसिरनक्खत्तम्पि, जोतेति आकासङ्गणे.

२८.

मकारे फुस्समासेपि, पुप्फन्ति पवायन्ति च;

सुनीलवल्लिपुप्फानि, जनमनोहरानिपि.

२९.

सेनाब्यूहम्पि करोन्ति, भूपाला म्रनमारट्ठिका;

सपरिसा उदिक्खन्ति, हत्थिअस्सादिआदयो.

३०.

तम्हिसी अतिसीतलम्पि, दक्खिणायनकोटियं;

अट्ठापुण्णमदिनम्हि, सूरियो लोकमानितो.

बोधितो नवमे मासे, फुस्सपुण्णमियं जिनो;

लंकादीपं विसोधेतुं, लङ्कादीपमुपागमि.

३१.

कुम्भेसु माघमासेहि, तूलदुमा सुपुप्फरे;

पुम्ताला मधुररसं, मानुजानं ददन्ति च.

३२.

यागुमहाउस्सवोपि, पाकटो म्रनमाभूतले;

अवसेससु मेघोपि, थनयं अभिवस्सति.

३३.

नरनारी मनुञ्ञानि, पदरानि पण्डानि च;

पुचिमन्ददुमा नव-पत्तानि धारेन्तिपि च.

३४.

मिने फग्गुणमासम्हि, सुरभिगन्धिका सुभा;

पुप्फन्ति वनम्हि दुमा, नवपत्तेहि सोभरे.

३५.

दक्खिणदेसतो तम्हि, वातो पवायति हि वे;

वाळुकपिट्ठे वालुक-थूपे कत्वान पूजय्युं.

३६.

पथमगिम्ह मासम्हि, नानादुमाति पुप्फरे;

तेन सब्बम्पि विपिनं, विचित्तं दस्सनियञ्हि वे.

विसुते जोतिपालम्हि, विसुतम्हि निकेतने;

वसता नेकगन्थानं, लेखकेन कतो अयं.