📜
पणाम पटिञ्ञा
वत्थुत्तयं ¶ नमसित्वा, आचेरे कविपुङ्गवे;
कस्सं द्वादसमासानं, बन्धं तम्मासवसिकं.
चित्तसम्मतमासो ¶ हि, अतेवञ्ञेहि सोभति;
रम्मकमासो रम्ममासो, तेनेव वोहारो भवि.
तस्मिं सुचित्तमासम्हि, नागदुमा सुपुप्फरे;
पुप्फन्ति असनदुमा, वायन्ति कानने हि वे.
सङ्कन्त महुस्सवोपि, तम्हि मासम्हि वत्तते;
गन्धोदकेहि अञ्ञोञ्ञं, सिञ्चमाना सुमोदरे.
यथापि ¶ रम्मको मासो, गिम्हानं होति ब्राह्मण;
अते‘व’ञ्ञेहि मासेहि, दुमपुप्फेहि सोभति.
सम्बुद्धो चित्तमासस्स, काळपक्खे उपोसथे;
पातोयेव समादाय, पवरं पत्तचीवरं;
अनुकम्पाय नागानं, नागदीपमुपागमि.
वेसाखव्हयमासो तु, सुविसिट्ठो सुपाकटो;
लोकग्गनाथं पटिच्च, सन्तेहि अभिलक्खितो.
तम्हि ¶ वेसाखमासम्हि, चम्पकापि सुपुप्फरे;
बोधिं दकेहि सिञ्चित्वा, सज्जना सम्पमोदरे.
वनेसुव पोतकापि, पक्खन्दन्ति दिसोदिसं;
विकूजन्ता सभासाय, जनसोतरसायनं.
दुतिये ¶ दिवसे भत्त-काले आरोचिते जिनो;
रम्मे वेसाखमासम्हि, पुण्णामायं मुनिस्सरो.
जेट्ठसम्मतमासोपि, सोगतजनब्भन्तरे;
विख्यातो लक्खञ्ञो चेव, जेट्ठेन संयुतो हि वे.
तस्मिंहि जेट्ठमासम्हि, सुमना वनमल्लिका;
पुप्फन्ति च पवायन्ति, सब्बजनमनोहरा.
परिक्खणासुसभापि, अभवि म्रनमामण्डले;
खेतले जेट्ठजोतिपि, पज्जलि तस्मिञ्हि वे.
आसाळ्हो नाम मासोपि, अतीव विसिट्ठो भवि;
पटिसन्धिं गण्हि बुद्धो, तस्मिञ्हि मुनि सुधी.
निक्खमिपि च सम्बुद्धो, धम्मचक्कं पवत्तयि;
उपसम्पदकम्मम्पि, करोन्ति तस्मिंपि हि.
पुन्नागदुमा पुप्फन्ति, पवायन्ति दिसोदिसं;
आदिच्चो तिट्ठति तम्हि, उत्तरायानकोटियं.
सीहे ¶ सावणमासम्हि, सलाकदानमुत्तमं;
देन्ति साधवो मानुसा, सद्दहन्ता वत्थुत्तयं.
पुप्फन्ति कटेरुहापि, तम्हि सावणमासके;
खे सवणनक्खत्तम्पि, अतीव जोतयी हि वे.
वस्सब्भन्तरभूते च, समणा सुगतोरसा;
मासे वाचनउग्गण्ह-कम्मंकंसु सुखासया.
कञ्ञारासिसम्मतेहि ¶ , पोट्ठपादसुमासके;
नदीसु दकपूरिता, कटपत्थतसादिसा.
नावामहाउस्सवम्पि, करोन्ति मानुजा तदा;
कीळन्ति सम्पमोदन्ति, विजिते नर नारियो.
कञ्चनयमदुमापि, विकसन्ति तदा हि वे;
मेघो थोकं थोकं हिमं, वस्सति पततिपि च.
वस्सिके ¶ अस्सयुजिम्हि, विकसन्ति अनेकधा;
पदुमादिदकजानि, पुप्फानि मनुञ्ञानि वे.
महापदीपपन्तीहि, सकलम्रनमाभूतले;
पूजेन्ति लोकग्गनाथं, साधवो सोगताजना.
तपोधना विचरन्ति, वस्संवुट्ठा दिसोदिसं;
साधवो दानसोण्डाव, सीतायन्ति सुखन्ति च.
कत्तिकमाससेट्ठेपि ¶ , सम्पमोदन्ति मानुजा;
कोसीतकीपुप्फानि च, विकसन्ति वायन्ति च.
कथिनमहादानम्पि, ददन्ति साधवो जना;
तदा चन्दकिरणोपि, अतीव पज्जोतो अहु.
अहोसि हिमपातो च, उत्तरवातो पवायति;
कत्तिकजोतिछणोपि, अहोसि तस्मिञ्हि वे.
धनुरासीमागसिर ¶ , मासे हेमन्तसम्मते;
सत्तिधरसुपूजाव्ह, सभापि सम्पवत्तिता.
देवसम्मतपुप्फानि, मनुञ्ञरुचिरानिपि;
पुप्फन्ति तम्हि मासम्हि, हिमपातो अहोसि च.
वीहयो होन्ति पक्का च, खेत्तेसु म्रनमाभूतले;
मिगसिरनक्खत्तम्पि, जोतेति आकासङ्गणे.
मकारे ¶ फुस्समासेपि, पुप्फन्ति पवायन्ति च;
सुनीलवल्लिपुप्फानि, जनमनोहरानिपि.
सेनाब्यूहम्पि ¶ करोन्ति, भूपाला म्रनमारट्ठिका;
सपरिसा उदिक्खन्ति, हत्थिअस्सादिआदयो.
तम्हिसी अतिसीतलम्पि, दक्खिणायनकोटियं;
अट्ठापुण्णमदिनम्हि, सूरियो लोकमानितो.
बोधितो नवमे मासे, फुस्सपुण्णमियं जिनो;
लंकादीपं विसोधेतुं, लङ्कादीपमुपागमि.
कुम्भेसु ¶ माघमासेहि, तूलदुमा सुपुप्फरे;
पुम्ताला मधुररसं, मानुजानं ददन्ति च.
यागुमहाउस्सवोपि, पाकटो म्रनमाभूतले;
अवसेससु मेघोपि, थनयं अभिवस्सति.
नरनारी मनुञ्ञानि, पदरानि पण्डानि च;
पुचिमन्ददुमा नव-पत्तानि धारेन्तिपि च.
मिने ¶ फग्गुणमासम्हि, सुरभिगन्धिका सुभा;
पुप्फन्ति वनम्हि दुमा, नवपत्तेहि सोभरे.
दक्खिणदेसतो तम्हि, वातो पवायति हि वे;
वाळुकपिट्ठे वालुक-थूपे कत्वान पूजय्युं.
पथमगिम्ह मासम्हि, नानादुमाति पुप्फरे;
तेन सब्बम्पि विपिनं, विचित्तं दस्सनियञ्हि वे.
विसुते जोतिपालम्हि, विसुतम्हि निकेतने;
वसता नेकगन्थानं, लेखकेन कतो अयं.