📜
पण्डितकण्ड
नीति ¶ सारो मनुस्सानं, मित्तो आचरियोपि च;
माता पिता च नीतिमा, सुतवा गन्थकारको.
अलसस्स ¶ कुतो सिप्पं, असिप्पस्स कुतो धनं;
अधनस्स कुतो मित्तं, अमित्तस्स कुतो सुखं;
असुखस्स कुतो पुञ्ञं, अपुञ्ञस्स कुतो वरं.
सुचिन्तितचिन्ती ¶ चेव, सुभासितभासीपि च;
सुकतकम्मकारी च, पण्डितो साधुमानुसो.
कविहेरञ्ञका ¶ कत्वा, उत्तत्तं सत्थकञ्चनं;
भूसनं गज्जपज्जादिं, करोन्ति च मनोहरं.
बहुं ¶ लहुञ्च गहणं, सम्मूपधारणम्पि च;
गहित असम्मुस्सनं, एतं सुविञ्ञुलक्खणं.
अजरामरंव पञ्ञो, विज्जमत्थञ्च चिन्तये;
गहितो इव केसेसु, मच्चुना धम्ममाचरे.
सिप्पसमं ¶ धनं नत्थि, सिप्पं चोरा न गण्हरे;
इध लोके सिप्पं मित्तं, परलोके सुखावहं.
भुञ्जनत्थं ¶ कथनत्थं, मुखं होतीति नो वदे;
यं वातं वा मुखारुळ्हं, वचनं पण्डितो नरो.
दुम्मेधेहि पसंसा च, विञ्ञूहि गरहा च या;
गरहाव सेय्यो विञ्ञूहि, यञ्चे बालप्पसंसना.
अचिन्तिये ¶ साट्ठकथे, पण्डितो जिनभासिते;
उपदेसं सदा गण्हे, गरुं सम्मा उपट्ठहं.
तस्मा साट्ठकथे धीरो, गम्भीरे जिनभासिते;
उपदेसं सदा गण्हे, गरुं सम्मा उपट्ठहं.
गरूपदेसहीनो ¶ हि, अत्थसारं न विन्दति;
अत्थसारविहीनो सो, सद्धम्मा परिहायति.
गरूपदेसलाभी च, अत्थसारसमायुतो;
सद्धम्मं परिपालेन्तो, सद्धम्मस्मा न हायति.
सब्बदब्बेसु ¶ विज्जेव, दब्बमाहु अनुत्तरं;
अहारत्ता अनग्घत्ता, अक्खयत्ता च सब्बदा.
अप्पकेनपि मेधावी, पाभतेन विचक्खणो;
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धमं.
पण्डिते ¶ च गुणा सब्बे, मूळ्हे दोसा हि केवलं;
तस्मा मूळ्हसहस्सेसु, पञ्ञो एको विसेसियते.
बाला ¶ इस्सन्ति दुम्मेधा, गुणी निद्दोसकारिनो;
गरुको पण्डितो एतस-मिस्सं तेह्यविद्वा समो.
मनुञ्ञमेव ¶ भासेय्य, नामनुञ्ञं कुदाचनं;
मनुञ्ञं भासमानस्स, गरुं भारं उदद्धरि;
धनञ्च नं अलाभेसि, तेन चत्तमनो अहु.
विज्जा ¶ ददाति विनयं, विनया याति पत्ततं;
पत्तत्ता धनं पप्पोति, धना धम्मं ततो सुखं.
ये वुड्ढमपचयन्ति, नरा धम्मस्स कोविदा;
दिट्ठेव धम्मे पासंसा, सम्पराये च सुग्गतिं.
मातरिव ¶ परदारेसु, परदब्बेसु लेद्दुंव;
अत्तनीव सब्बभूतेसु, यो पस्सति सो पण्डितो.
आसीसेथेव ¶ पुरिसो, न निब्बिन्देय्य पण्डितो;
अनवज्जेसु कम्मेसु, पसंसितेसु साधुभि.
आसीसेथेव ¶ पुरिसो, न निब्बिन्देय्य पण्डितो;
पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.
वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;
पुञ्ञक्रियवत्थूसु, पसंसितेसु विञ्ञुभि.
लोके ¶ उस्साहवन्तानं, जनानं किमसाधियं;
सागरेपि महासेतुं, कपियूथेहि बन्धति.
किं कुलेन विसालेन, गुणहीनो तु यो नरो;
अकुलिनोपि सत्थञ्ञो, देवताहिपि पुज्जते.
उक्कट्ठे ¶ सूरमिच्छन्ति, मन्तीसु अकुतूहलं;
पियञ्च अन्नपानम्हि, अत्थे जाते च पण्डितं.
रूपयोब्बन्नसम्पन्ना ¶ , विसालकुलसम्भवा;
विज्जाहीना न सोभन्ते, निग्गन्धा इव किं सुका.
वुत्यं ¶ विसदञाणस्स, ञातो अत्थो तरस्सन;
सूरप्पभाय आदासो, छायं दिस्से न माकरे.
अवेय्याकरणो त्वन्धो, बधिरो कोसवज्जितो;
साहिच्चरहितो पङ्गु, मूगो तक्कविवज्जितो.
धीरो ¶ च विविधानञ्ञू, परेसं विवरानुगू;
सब्बामित्ते वसीकत्वा, कोसियोव सुखी सिया.
महातेजोपि ¶ तेजोयं, मत्तिकं न मुदुं करे;
आपो आपेसि मुदुकं, साधुवाचाव कक्खळं.
कोत्थो पुत्तेन जातेन, यो न विदू न धम्मिको;
काणेन चक्खुना किं वा, चक्खु पीळेव केवलं.
मुदुनाव ¶ रिपुं जेति, मुदुना जेति दारुणं;
नो न सिद्धं मुदु किञ्चि, ततो च मुदुना जये.
सजातो येन जातेन, याति वंसो समुन्नतिं;
परिवत्तिनिसंसारे, मतो को वा न जायते.
दाने ¶ तपसि सूरे च, यस्स न पत्थितो यसो;
विज्जाय मत्थलाभे च, केवलं अधिकोवसो.
वरो एको गुणी पुत्तो, न च मूळ्हसतान्यपि;
एको चन्दो तमो हनति, न च तारागणो तथा.
पुञ्ञतित्थकतो येन, तपो क्वापि सुदुक्करो;
तस्स पुत्तो भवे वस्सो, समिद्धो धम्मिको सुद्धे.
लालये पञ्चवस्सानि, दसवस्सानि तालये;
पत्तेतु सोळसे वस्से, पुत्तं मित्तंव आचरे.
लालने ¶ बहवो दोसा, तालने बहवो गुणा;
तस्मा पुत्तञ्च सिस्सञ्च, तालये न तु लालये.
मागधा पाकता चेव, सक्कतवोहारोपि च;
एतेसु कोविदो पञ्ञो, धीरो पाळिं विसोधये.
सक्कतं ¶ पाकतञ्चेव-पभंसो च पिसाचिकी;
मागधी सोरसेनीव, छ भासा परिकित्तिता.
चन्दनं ¶ सीतलं लोके, चन्दिका सीतला ततो;
चन्दन चन्दिकातोपि, वाक्यं साधु सुभासितं.
पत्तकालोदितं अप्पं, वाक्यं सुभासितं भवे;
खुदितस्स कदन्नम्पि, भुत्तं सादुरसं सिया.
सत्थकापि ¶ बहूवाचा, नादरा बहुभाणिनो;
सोपकारमुदासिना, ननु दिट्ठं नदीजलं.
पासाणछत्तं गरुकं, ततो देवानाचिक्खना;
ततो वुड्ढानमोवादो, ततो बुद्धस्स सासनं.
तूलं ¶ सल्लहुकं लोके, ततो चपलजातिको;
ततोनोसावको ततो, यति धम्मपमादको.
पण्डितस्स पसंसाय, दण्डो बालेन दीयते;
पण्डितो पण्डितेनेव, वण्णितोव सुवण्णितो.
सतेसु जायते सूरो, सहस्सेसु च पण्डितो;
वुत्ता सतसहस्सेसु, दाता भवति वा न वा.
विद्वत्तञ्च राजत्तञ्च, नेव तुल्यं कदाचिपि;
सदेसे पूजितो राजा, विद्वा सब्बत्थ पूजितो.
सतं ¶ दीघायुकं सब्ब-सत्तानं सुखकारणं;
असतं पन सब्बेसं, दुक्खहेतु न संसयो.
पण्डिते सुजने सन्ते, सब्बेपि सुजना जना;
जातेकस्मिं सारगन्धे, सब्बे गन्धमया दुमा.
अत्ताव यदि विनीतो, निजस्सिता महाजना;
विनीतं यन्ति सब्बेपि, को तं नासेय्य पण्डितो.
सरीरस्स गुणानञ्च, दूरमच्चन्तमन्तरं;
सरीरं खणविद्धंसी, कप्पन्तट्ठायिनो गुणा.
अम्बुं पिवन्ति नो नज्जो, रुक्खो खादति नो फलं;
मेघो क्वचिपि नो सस्सं, परत्थाय सतं धनं.
सच्चं पुनपि सच्चन्ति, भुजमुक्खिप्प मुच्चते;
सकत्थो नत्थि नत्थेव, परस्सत्थ मकुब्बतो.
सतं ¶ फरुसवाचाहि, न याति विकतिं मनो;
तिणुक्काहि न सक्काव, तापेतुं सागरे जलं.
सेलो यथा एकघनो, वातेन न समीरति;
एवं निन्दापसंसासु, न समिञ्जन्ति पण्डिता.
धम्मत्थकाममोक्खानं ¶ , यस्सेकोपि न विज्जति;
अजगलथनस्सेव, तस्स जाति निरत्थका.
न कम्ममपि चिन्तेत्वा, चजे उय्योगमत्तनो;
अनुय्योगेन तेलानि, तिलेहि न सक्का लद्धुं.
यथा ¶ ह्येकेन चक्केन, न रथस्स पति भवे;
एवं पुरिसकारेन, विना कम्मं न सिज्झति.
उय्यामेन हि सिज्झन्ति, कारियानि न मनोरथं;
न हि सुत्तस्स सीहस्स, पविसन्ति मिगामुखे.
मातापितु ¶ कताभ्यासो, गुणितमेति बालको;
न गब्भजातिमत्तेन, पुत्तो भवति पण्डितो.
माता सत्तु पिता वेरी, येन बालो न पाठितो;
न सोभते सभामज्झे, हंसमज्झे बको यथा.
काचो ¶ कञ्चनसंसग्गो, धत्ते मरकतिं जुतिं;
तथा सब्भिसन्निधाना, मूळ्हो याति पवीणतं.
तस्मा अक्खरकोसल्लं, सम्मादेय्य हितत्थिको;
उपट्ठहं गरुं सम्मा, उट्ठानादीहि पञ्चहि.
उट्ठाना ¶ उपट्ठाना, च, सुस्सूसा पारिचरीया;
सक्कच्चं सिप्पुग्गहणा, गरुं आराधये बुधो.
काब्यसत्थ ¶ विनोदेन, कालो गच्छति धीमतं;
ब्यसनेन च मूळ्हानं, निदाय कलहेन वा.
छ दोसा पुरिसेनेह, हातब्बा भूतिमिच्छता;
निद्दातन्दी भयं कोधो, आलस्यं दीघसुत्तता.
निद्दासीली ¶ सभासीली, अनुट्ठाता च यो नरो;
अलसो कोधपञ्ञाणो, तं पराभवतो मुखं.
निग्गुणेसुपि सत्तेसु, दया कुब्बन्ति साधवो;
न हि संहरते जुतिं, चन्दो चण्डालवेस्मे.
यत्र ¶ विद्वज्जनो नत्थि, सीलाघ्यो तत्र अप्पधिपि;
निरत्थपादमे देसे, एरण्डोपि दुमायते.
ठानभट्ठा न सोभन्ते, दन्ता केसा नखा नरा;
इतिविञ्ञाय मतिमा, सट्ठानं न परिच्चजे.
परोपदेसे ¶ पण्डिच्चं, सब्बेसं सुकरञ्हि खो;
धम्मे सयमनुट्ठानं, कस्सचिसुमहत्तनो.
अप्पमादं पसंसन्ति, पुञ्ञकिरियासु पण्डिता;
अप्पमत्तो उभो अत्थे, अधिग्गण्हाति पण्डितो.
निधीनंव ¶ पवत्तारं, यं पस्से वज्जदस्सिनं;
निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे;
तादिसं भजमानस्स, सेय्यो होति न पापियो.
मुहुत्तमपि ¶ चे विञ्ञू, पण्डितं पयिरुपासति;
खिप्पं धम्मं विजानाति, जिव्हा सूपरसं यथा.
दुल्लभो पुरिसाजञ्ञो, न सो सब्बत्थ जायति;
यत्थ सो जायती धीरो, तं कुलं सुख मेधति.
तगरञ्च ¶ पलासेन, यो नरो उपनय्हति;
पत्तापि सुरति वायन्ति, एवं धीरूपसेवना.
निपुणे सुतमेसेय्य, विचिनित्वा सुतत्थिको;
भत्तं उक्खलियं पक्कं, भाजनेपि तथा भवे.
अप्पकं ¶ नातिमञ्ञेय्य, चित्ते सुतं निधापये;
वम्मिकोदकबिन्दूव, चिरेन परिपूरति.
गच्छं ¶ किपिल्लिको याति, योजनानं सतानिपि;
अगच्छं वेनय्योअपि, पदमेकं न गच्छति.
सेले सेले न मणिकं, गजे गजे न मुत्तिकं;
वने वने न चन्दनं, ठाने ठाने न पण्डितो.
पण्डितो ¶ सुतसम्पन्नो, यत्थ अत्थीति चे सुतो;
महुस्साहेन तं ठानं, गन्तब्बंव सुतेसिना.
पोत्थकेसु च यं सिप्पं, परहत्थेसु यं धनं;
यथाकिच्चे समुप्पन्ने, न तं सिप्पं न तं धनं.
उप्पलेन ¶ जलं जञ्ञा, किरियाय कुलं नरो;
ब्यत्तिप्पमाण वाचाय, जञ्ञा तिणेन मेदनिं.
जलप्पमाणं कुमुदमालं,
कुलप्पमाणं विनयोपमाणं;
ब्यत्तिप्पमाणं कथितवाक्यं,
पथविया पमाणं तिणमिलातं –
अप्पस्सुतो ¶ सुतं अप्पं, बहुं मञ्ञति मानवा;
सिन्धुदकमपस्सन्तो, कूपे तोयंव मण्डुको.
पठमे सिप्पं गण्हेय्य, एसेय्य दुतिये धनं;
चरेय्य ततिये धम्मं, एसा जनान धम्मता.
सुस्सूसा ¶ सुत्तवद्धनी, सुतं पञ्ञाय वद्धनं;
पञ्ञाय अत्थं जानाति, अत्थो ञातो सुखावहो.
नत्थि ¶ विज्जासमं मित्तं, न च ब्याधिसमो रिपु;
न च अत्थसमं पेमं, न च कम्मसमं बलं.
विना सत्थं न गच्छेय्य, सूरो सङ्गामभूमियं;
पण्डित्वद्धगू वाणिजो, विदेसगमनो तथा.
धननासं ¶ मनोतापं, घरे दुच्चरितानि च;
वञ्चनञ्च अवमानं, पण्डितो न पकासये.
अनव्हायं गमयन्तो, अपुच्छा बहुभासको;
अत्तगुणं पकासन्तो, तिविधो हीनपुग्गलो.
हंसो ¶ मज्झे न काकानं, सीहो गुन्नं न सोभते;
गद्रभमज्झे तुरङ्गो, बालमज्झेव पण्डितो.
पत्तानुरूपकं वाक्यं, सभावानुरूपं पियं;
अत्तानुरूपकं कोधं, यो जानाति स पण्डितो.
अप्परूपो ¶ बहुंभासो, अप्पपञ्ञो पकासको;
अप्पपूरो घटो खोभे, अप्पखीरा गावी चले.
न तित्ति राजा धनम्हि, पण्डितोपि सुभासिते;
चक्खुपि पियदस्सने, न तित्ति सागरो जले.
हीनपुत्तो ¶ राजमच्चो, बालपुत्तो च पण्डितो;
अधनस्स धनंबहु, पुरिसानं न मञ्ञथ.
यो ¶ सिस्सो सिप्पलोभेन, बहुं गण्हाति तं सिप्पं;
मूगोव सुपिनं पस्सं, कथेतुम्पि न उस्सहे.
न भिज्जेतुं कुम्भकारो, सोभेतुं कुम्भ घटति;
न खिपितुं अपायेसु, सिस्सानं वुड्ढिकारणा.
अधनस्स ¶ रसंखादो, अबलस्स हतो नरो;
अप्पञ्ञस्स वाक्यकरो, उम्मत्तक समाहिखो.
एकेनापि सुरुक्खेन, पुप्फितेन सुगन्धिना;
वासितं काननं सब्बं, सुपुत्तेन कुलं यथा.
इणकत्ता ¶ पिता सत्तु, माता च ब्यभिचारिनी;
भरिया रूपवती सत्तु, पुत्तो सत्तु अपण्डितो.
गुणदोसमसत्थञ्ञू, जनो विभजते कथं;
अधिकारो किमन्धस्स, रूपभेदोपलद्धियं.
सब्बत्थ ¶ सत्थतोयेव, गुणदोसविचेचनं;
यं करोति विनासत्थं, साहसं किमतोधिकं.
निहीयति ¶ पुरिसो निहीनसेवी,
न च हायेथ कदाचि तुल्यसेवी;
सेट्ठमुपनमं उदेति खिप्पं,
तस्मा अत्तनो उत्तरिं भजे.
पच्चुप्पन्नञ्च ¶ यो धम्मं, तत्थ तत्थ विपस्सति;
असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये.
छन्दा दोसा भया मोहा, यो धम्मं नातिवत्तति;
आपूरति तस्स यसो, सुक्कपक्खेव चन्दिमा.
पण्डितो ¶ सीलसम्पन्नो, सण्हो च पटिभानवा;
निवातवुत्ति अथद्धो, तादिसो लभते यसं.
दुल्लभं ¶ पाकतिकं वाक्यं, दुल्लभो खेमकरो सुतो;
दुल्लभा सदिसी जाया, दुल्लभो सजनो पियो.
अत्थं महन्तमापज्ज, विज्जं सम्पत्तिमेव च;
चरेय्यामानथद्धो यो, पण्डितो सो पवुच्चति.
सुतसन्निच्चया ¶ धीरा, तुण्हीभूता अपुच्छिता;
पुण्णासुभासितेनापि, घण्टादी घट्टिता यथा.
अपुट्ठो पण्डितो भेरी, पज्जुन्नो होति पुच्छितो;
बालो पुट्ठो अपुट्ठो च, बहुं विकत्थते सदा.
परूपवादे ¶ बधिरो, परवज्जे अलोचनो;
पङ्गुलो अञ्ञनारीसु, दुस्सतक्के अचेतनो.
चक्खुमास्स यथा अन्धो, सोतवा बधिरो यथा;
पञ्ञवास्स यथामूगो, बलवा दुब्बलोरिव;
अथ अत्थे समुप्पन्ने, सयेथ मतसायितं.
पापमित्ते ¶ विवज्जेत्वा, भजेय्युत्तमपुग्गलं;
ओवादे चस्स तिट्ठेय्य, पत्थेन्तो अचलं सुखं.
अतिसीतं अतिउण्हं, अतिसायमिदं अहु;
इति विस्सट्ठकम्मन्ते, अत्था अच्चेन्ति माणवे.
यो ¶ च सीतञ्च उण्हञ्च, तिणाभिय्यो न मञ्ञति;
करं पुरिसकिच्चानि, सो सुखं न विहायति.
यस्मिंदेसे ¶ न सम्मानो, न पियो न च बन्धवो;
न च विज्जागमो कोचि, न तत्थ दिवसं वसे.
धनवा सुतवा राजा, नदी वज्जो इमे पञ्च;
यत्थ देसे न विज्जन्ति, न तत्थ दिवसं वसे.
नभस्स ¶ भूसनं चन्दो, नारीनं भूसनं पति;
छमाय भूसनं राजा, विज्जा सब्बस्स भूसनं.
सुखत्थिको सचे विज्जं, विज्जत्थिको चजे सुखं;
सुखत्थिनो कुतो विज्जा, कुतो विज्जत्थिनो सुखं.
खणेन ¶ कणेन चेव, विज्जामत्थञ्च साधये;
खणचागे कुतो विज्जा, कणचागे कतो धनं.
आचरिया पादमादत्ते, पादं सिस्सो सजानना;
पादं सब्रह्मचारीहि, पादं कालक्कमेन च.
धम्मो ¶ जये नो अधम्मो, सच्चं जयति नासच्चं;
खमा जयति नो कोधो, देवो जयति नासूरो.
हत्थस्स भूसनं दानं, सच्चं कण्ठस्स भूसनं;
सोतस्स भूसनं सत्थं, भूसने किं पयोजनं.
विदेसेतु ¶ धनं विज्जा, ब्यसनेसु धनं मति;
परलोके धनं धम्मो, सीलं सब्बत्थ वे धनं.
पदोसे ¶ दीपको चन्दो, पभाते दीपको रवि;
तिलोके दीपको धम्मो, सुपुत्तो कुलदीपको.
विद्वा एव विजानाति, विद्वज्जनपरिस्समं;
न हि वञ्झा विजानाति, गुरुं पसववेदनं.
यस्स ¶ नत्थि सयं पञ्ञा, सत्थं तस्स करोति किं;
लोचनेहि विहीनस्स, दप्पणो किं करिस्सति.
किं करिस्सन्ति वत्तारो, सोतं यत्थ न विज्जते;
नग्गकपणके देसे, रजको किं करिस्सति.
मूळ्हसिधस्सापदेसेन, ¶ कुनारीभरणेन च;
खलसत्तूहि संयोगा, पण्डितोप्यावसीदति.
नत्थि अत्तसमं पेमं, नत्थि धञ्ञसमं धनं;
नत्थि पञ्ञासमा आभा, वुट्ठि वे परमा सरा.
भुजङ्गमं ¶ पावकञ्च खत्तियञ्च यसस्सिनं;
भिक्खुञ्च सीलसम्पन्नं, सम्मदेव समाचरे.
तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो;
बुद्धे धम्मे च सङ्घे च, धीरो सद्धं निवेसये.
गुणो ¶ सेट्ठङ्गतं याति, न उच्चे सयने वसे;
पासादसिखरे वासो, काको किं गरुळो सिया.
अनागतं भयं दिस्वा, दूरतो परिवज्जये;
आगतञ्च भयं दिस्वा, अभीतो होति पण्डितो.
असज्जाय मलामन्ता, अनुट्ठानमला घरा;
मलं वण्णस्स कोसज्जं, पमादो रक्खतो मलं.
अनुपुब्बेन ¶ मेधावी, थोकं थोकं खणे खणे;
कम्मारो रजतस्सेव, निद्धमे मलमत्तनो.
यञ्हि ¶ कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;
अकरोन्तं भासमानं, परिजानन्ति पण्डिता.
विसमं सभयं अतिवातो, पटिच्छन्नं देवनिस्सितं;
पन्थो च सङ्गामो तित्थं, अट्ठेते परिवज्जिया.
रत्तोदुट्ठो ¶ च मुळ्हो च, मानी लुद्धो तथालसो;
एकचिन्ती च बालो च, एते अत्थविनासका.
रत्तो दुट्ठो च मूळ्हो च, भीरु आमिसगरुको;
इत्थी सोण्डो पण्डको च, नवमो दारकोपि च.
नवते पुग्गला लोके, इत्तरा चलिता चला;
एतेहि मन्तितं गुय्हं, खिप्पं भवति पाकटं.
यो ¶ निरुत्तिं न सिक्खेय्य, सिक्खन्तो पिटकत्तयं;
पदे पदे विकङ्खेय्य, वने अन्धगजो यथा.
सुत्तं ¶ धातु गणोण्वादि, नामलिङ्गानुसासनं;
यस्स तिट्ठति जिव्हग्गे, सब्याकरणकेसरी.
सद्दत्थलक्खणे भेदी, यो यो निच्छितलक्खणे;
सो सो ञातुमकिच्छेन, पहोति पिटकत्तये.
यो ¶ सद्दसत्थकुसलो कुसलो निघण्डु,
छन्दो अलङ्कतिसु निच्चकताभियोगो;
सो यं कवित्तविकलोपि कवीसु सङ्ख्यं,
मोग्गय्ह विन्दति हि कित्ति’ ममन्दरूपं.
सुक्खोपि ¶ चन्दनतरु न जहाति गन्धं,
नागो गतो नरमुखे न जहाति लीळं;
यन्तगतो मधुरसं न जहाति उच्छु,
दुक्खोपि पण्डितजनो न जहाति धम्मं.
धनधञ्ञप्पयोगेसु, तथा विज्जागमेसु च;
आहारे ब्यवहारे च, चत्तलज्जो सदा भवे.
साभाविकी ¶ च पटिभा, सुतञ्च बहुनिम्मलं;
अमन्दो चाभियोगोयं, हेतु होतिह बन्धने.
जहेय्य ¶ पापके मित्ते, भजेय्य पण्डिते जने;
साधवो अभिसेवेय्य, सुणेय्य धम्ममुत्तमं.
कल्याणकारी कल्याणं, पापकारी च पापकं;
यादिसं वप्पते बीजं, तादिसं हरते फलं.
छन्दो ¶ निदानं गाथानं, अक्खरा तासं वियञ्जनं;
नामसन्निस्सिता गाथा, कवि गाथानमासयो.
तस्मा ¶ हि पण्डितो पोसो, सम्पस्सं हितमत्तनो;
पञ्ञवन्तंभिपूजेय्य, चेतियं विय सादरो.
धीरं पस्से सुणे धीरं, धीरेन सहसंवसे;
धीरेनल्लापसल्लापं, तं करे तञ्च रोचये.
नयं ¶ नयति मेधावी, अधुरायं न युञ्जति;
सुनयो सेय्यसो होति, सम्मा वुत्तो न कुप्पति;
विनयं सो पजानाति, साधु तेन समागमो.
सचे लभेथ निपकं सहायं,
सद्धिं चरं साधुविहारि धीरं;
अभिभुय्य सब्बानि परिस्सयानि,
चरेय्य तेनत्तमनो सतिमा.
नो ¶ चे लभेथ निपकं सहायं,
सद्धिं चरं साधुविहारि धीरं;
राजाव रट्ठं विजितं पहाय,
एको चरे मातङ्गरञ्ञेव नागो.
सोकट्ठानसहस्सानि ¶ , भयट्ठानसतानि च;
दिवसे दिवसे मूळ्ह-माविसन्ति न पण्डितं.
जलबिन्दुनिपातेन, चिरेन पूरते घटो;
तथा सकलविज्जानं, धम्मस्स च धनस्स च.
पण्डिता ¶ दुक्खं पत्वान, न भवन्ति विसादिनो;
पविस्स राहुनो मुखं, किं नो देति पुन ससी.
जवेन अस्सं जानन्ति, वाहेन च बलिबद्धं;
दुहेन धेनुं जानन्ति, भासमानेन पण्डितं.
मनसा ¶ चिन्तितं कम्मं, वचसा न पकासये;
अञ्ञलक्खितकारियस्स, यतो सिद्धि न जायते.
अनभ्यासे विसं विज्जा, अजिण्णे भोजनं विसं;
विसं सभा दलिद्दस्स, वुद्धस्स तरुणी विसं.
चत्तारो पञ्च आलोपे, आभुत्वा उदकं पिवे;
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.
यस्स एसो पसुतोपि, गुणवा पुज्जते नरो;
धनु वंसविसुद्धोपि, निग्गुणो किं करिस्सति.
इस्सी ¶ दयी असंतुट्ठो, कोधनो निच्चसङ्कीतो;
परभाग्योपजीवी च, छळेते दुक्खभागिनो.
सुमहन्तानि सत्तानी, धारयन्ता बहुस्सुता;
छेत्तारो संसयानञ्च, कलिं यन्ति लोभमोहिता.
नदीतीरे ¶ खते कूपे, अरणीतालवण्टके;
न वदे दकादी नत्थीति, मुखे च वचनं तथा.
सब्बं सुणाति सोतेन, सब्बं पस्सति चक्खुना;
न च दिट्ठं सुतं धीरो, सब्बं उच्चितु मरहति.
बालादपि ¶ गहेतब्बं, युत्तमुत्तमनीसिभि;
रविस्साविसये किं न, पदीपस्स पकासनं.
तस्मा ¶ हि पण्डितो पोसो, सम्पस्सं अत्तमत्तनो;
योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति.
किं तेन जातुजातेन, मातुयोब्बन्नहारिना;
आरोहति न यो सक-वंसअग्गे धजो यथा.
सम्मा उपपरिक्खित्वा, अक्खरेसु पदेसु च;
चोरघातो सिया सिस्सो, गुरु चोरट्टकारको.
अदन्तदमनं ¶ सत्थं, खलानं कुरुते मदं;
चक्खुसङ्खारकं तेजं, उलूकानंमिवन्धकं.
नरत्तं दुल्लभं लोके, विज्जा तत्र सुदुल्लभा;
कवित्तं दुल्लभं तत्र, सत्ति तत्र सुदुल्लभा.
येभुय्येन ¶ हि सत्तानं, विनासे पच्चुपट्ठिते;
अनयो नयरूपेन, बुद्धिमागम्म तिट्ठति.