📜

पण्डितकण्ड

.

नीति सारो मनुस्सानं, मित्तो आचरियोपि च;

माता पिता च नीतिमा, सुतवा गन्थकारको.

.

अलसस्स कुतो सिप्पं, असिप्पस्स कुतो धनं;

अधनस्स कुतो मित्तं, अमित्तस्स कुतो सुखं;

असुखस्स कुतो पुञ्ञं, अपुञ्ञस्स कुतो वरं.

.

सुचिन्तितचिन्ती चेव, सुभासितभासीपि च;

सुकतकम्मकारी च, पण्डितो साधुमानुसो.

.

कविहेरञ्ञका कत्वा, उत्तत्तं सत्थकञ्चनं;

भूसनं गज्जपज्जादिं, करोन्ति च मनोहरं.

.

बहुं लहुञ्च गहणं, सम्मूपधारणम्पि च;

गहित असम्मुस्सनं, एतं सुविञ्ञुलक्खणं.

.

अजरामरंव पञ्ञो, विज्जमत्थञ्च चिन्तये;

गहितो इव केसेसु, मच्चुना धम्ममाचरे.

.

सिप्पसमं धनं नत्थि, सिप्पं चोरा न गण्हरे;

इध लोके सिप्पं मित्तं, परलोके सुखावहं.

१०.

भुञ्जनत्थं कथनत्थं, मुखं होतीति नो वदे;

यं वातं वा मुखारुळ्हं, वचनं पण्डितो नरो.

११.

दुम्मेधेहि पसंसा च, विञ्ञूहि गरहा च या;

गरहाव सेय्यो विञ्ञूहि, यञ्चे बालप्पसंसना.

१२.

अचिन्तिये साट्ठकथे, पण्डितो जिनभासिते;

उपदेसं सदा गण्हे, गरुं सम्मा उपट्ठहं.

तस्मा साट्ठकथे धीरो, गम्भीरे जिनभासिते;

उपदेसं सदा गण्हे, गरुं सम्मा उपट्ठहं.

१३.

गरूपदेसहीनो हि, अत्थसारं न विन्दति;

अत्थसारविहीनो सो, सद्धम्मा परिहायति.

१४.

गरूपदेसलाभी च, अत्थसारसमायुतो;

सद्धम्मं परिपालेन्तो, सद्धम्मस्मा न हायति.

१५.

सब्बदब्बेसु विज्जेव, दब्बमाहु अनुत्तरं;

अहारत्ता अनग्घत्ता, अक्खयत्ता च सब्बदा.

१६.

अप्पकेनपि मेधावी, पाभतेन विचक्खणो;

समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धमं.

१७.

पण्डिते च गुणा सब्बे, मूळ्हे दोसा हि केवलं;

तस्मा मूळ्हसहस्सेसु, पञ्ञो एको विसेसियते.

१८.

बाला इस्सन्ति दुम्मेधा, गुणी निद्दोसकारिनो;

गरुको पण्डितो एतस-मिस्सं तेह्यविद्वा समो.

१९.

मनुञ्ञमेव भासेय्य, नामनुञ्ञं कुदाचनं;

मनुञ्ञं भासमानस्स, गरुं भारं उदद्धरि;

धनञ्च नं अलाभेसि, तेन चत्तमनो अहु.

२०.

विज्जा ददाति विनयं, विनया याति पत्ततं;

पत्तत्ता धनं पप्पोति, धना धम्मं ततो सुखं.

२१.

ये वुड्ढमपचयन्ति, नरा धम्मस्स कोविदा;

दिट्ठेव धम्मे पासंसा, सम्पराये च सुग्गतिं.

२२.

मातरिव परदारेसु, परदब्बेसु लेद्दुंव;

अत्तनीव सब्बभूतेसु, यो पस्सति सो पण्डितो.

२३.

आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

अनवज्जेसु कम्मेसु, पसंसितेसु साधुभि.

आसीसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं, यथा इच्छिं तथा अहु.

२४.

वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पुञ्ञक्रियवत्थूसु, पसंसितेसु विञ्ञुभि.

२५.

लोके उस्साहवन्तानं, जनानं किमसाधियं;

सागरेपि महासेतुं, कपियूथेहि बन्धति.

२६.

किं कुलेन विसालेन, गुणहीनो तु यो नरो;

अकुलिनोपि सत्थञ्ञो, देवताहिपि पुज्जते.

२७.

उक्कट्ठे सूरमिच्छन्ति, मन्तीसु अकुतूहलं;

पियञ्च अन्नपानम्हि, अत्थे जाते च पण्डितं.

२८.

रूपयोब्बन्नसम्पन्ना , विसालकुलसम्भवा;

विज्जाहीना न सोभन्ते, निग्गन्धा इव किं सुका.

२९.

वुत्यं विसदञाणस्स, ञातो अत्थो तरस्सन;

सूरप्पभाय आदासो, छायं दिस्से न माकरे.

३०.

अवेय्याकरणो त्वन्धो, बधिरो कोसवज्जितो;

साहिच्चरहितो पङ्गु, मूगो तक्कविवज्जितो.

३१.

धीरो च विविधानञ्ञू, परेसं विवरानुगू;

सब्बामित्ते वसीकत्वा, कोसियोव सुखी सिया.

३२.

महातेजोपि तेजोयं, मत्तिकं न मुदुं करे;

आपो आपेसि मुदुकं, साधुवाचाव कक्खळं.

३३.

कोत्थो पुत्तेन जातेन, यो न विदू न धम्मिको;

काणेन चक्खुना किं वा, चक्खु पीळेव केवलं.

३४.

मुदुनाव रिपुं जेति, मुदुना जेति दारुणं;

नो न सिद्धं मुदु किञ्चि, ततो च मुदुना जये.

३५.

सजातो येन जातेन, याति वंसो समुन्नतिं;

परिवत्तिनिसंसारे, मतो को वा न जायते.

३६.

दाने तपसि सूरे च, यस्स न पत्थितो यसो;

विज्जाय मत्थलाभे च, केवलं अधिकोवसो.

३७.

वरो एको गुणी पुत्तो, न च मूळ्हसतान्यपि;

एको चन्दो तमो हनति, न च तारागणो तथा.

३८.

पुञ्ञतित्थकतो येन, तपो क्वापि सुदुक्करो;

तस्स पुत्तो भवे वस्सो, समिद्धो धम्मिको सुद्धे.

३९.

लालये पञ्चवस्सानि, दसवस्सानि तालये;

पत्तेतु सोळसे वस्से, पुत्तं मित्तंव आचरे.

४०.

लालने बहवो दोसा, तालने बहवो गुणा;

तस्मा पुत्तञ्च सिस्सञ्च, तालये न तु लालये.

४१.

मागधा पाकता चेव, सक्कतवोहारोपि च;

एतेसु कोविदो पञ्ञो, धीरो पाळिं विसोधये.

४२.

सक्कतं पाकतञ्चेव-पभंसो च पिसाचिकी;

मागधी सोरसेनीव, छ भासा परिकित्तिता.

४३.

चन्दनं सीतलं लोके, चन्दिका सीतला ततो;

चन्दन चन्दिकातोपि, वाक्यं साधु सुभासितं.

४४.

पत्तकालोदितं अप्पं, वाक्यं सुभासितं भवे;

खुदितस्स कदन्नम्पि, भुत्तं सादुरसं सिया.

४५.

सत्थकापि बहूवाचा, नादरा बहुभाणिनो;

सोपकारमुदासिना, ननु दिट्ठं नदीजलं.

४६.

पासाणछत्तं गरुकं, ततो देवानाचिक्खना;

ततो वुड्ढानमोवादो, ततो बुद्धस्स सासनं.

४७.

तूलं सल्लहुकं लोके, ततो चपलजातिको;

ततोनोसावको ततो, यति धम्मपमादको.

४८.

पण्डितस्स पसंसाय, दण्डो बालेन दीयते;

पण्डितो पण्डितेनेव, वण्णितोव सुवण्णितो.

४९.

सतेसु जायते सूरो, सहस्सेसु च पण्डितो;

वुत्ता सतसहस्सेसु, दाता भवति वा न वा.

५०.

विद्वत्तञ्च राजत्तञ्च, नेव तुल्यं कदाचिपि;

सदेसे पूजितो राजा, विद्वा सब्बत्थ पूजितो.

५१.

सतं दीघायुकं सब्ब-सत्तानं सुखकारणं;

असतं पन सब्बेसं, दुक्खहेतु न संसयो.

५२.

पण्डिते सुजने सन्ते, सब्बेपि सुजना जना;

जातेकस्मिं सारगन्धे, सब्बे गन्धमया दुमा.

५३.

अत्ताव यदि विनीतो, निजस्सिता महाजना;

विनीतं यन्ति सब्बेपि, को तं नासेय्य पण्डितो.

५४.

सरीरस्स गुणानञ्च, दूरमच्चन्तमन्तरं;

सरीरं खणविद्धंसी, कप्पन्तट्ठायिनो गुणा.

५५.

अम्बुं पिवन्ति नो नज्जो, रुक्खो खादति नो फलं;

मेघो क्वचिपि नो सस्सं, परत्थाय सतं धनं.

५६.

सच्चं पुनपि सच्चन्ति, भुजमुक्खिप्प मुच्चते;

सकत्थो नत्थि नत्थेव, परस्सत्थ मकुब्बतो.

५७.

सतं फरुसवाचाहि, न याति विकतिं मनो;

तिणुक्काहि न सक्काव, तापेतुं सागरे जलं.

५८.

सेलो यथा एकघनो, वातेन न समीरति;

एवं निन्दापसंसासु, न समिञ्जन्ति पण्डिता.

५९.

धम्मत्थकाममोक्खानं , यस्सेकोपि न विज्जति;

अजगलथनस्सेव, तस्स जाति निरत्थका.

६०.

न कम्ममपि चिन्तेत्वा, चजे उय्योगमत्तनो;

अनुय्योगेन तेलानि, तिलेहि न सक्का लद्धुं.

६१.

यथा ह्येकेन चक्केन, न रथस्स पति भवे;

एवं पुरिसकारेन, विना कम्मं न सिज्झति.

६२.

उय्यामेन हि सिज्झन्ति, कारियानि न मनोरथं;

न हि सुत्तस्स सीहस्स, पविसन्ति मिगामुखे.

६३.

मातापितु कताभ्यासो, गुणितमेति बालको;

न गब्भजातिमत्तेन, पुत्तो भवति पण्डितो.

६४.

माता सत्तु पिता वेरी, येन बालो न पाठितो;

न सोभते सभामज्झे, हंसमज्झे बको यथा.

६५.

काचो कञ्चनसंसग्गो, धत्ते मरकतिं जुतिं;

तथा सब्भिसन्निधाना, मूळ्हो याति पवीणतं.

६६.

तस्मा अक्खरकोसल्लं, सम्मादेय्य हितत्थिको;

उपट्ठहं गरुं सम्मा, उट्ठानादीहि पञ्चहि.

६७.

उट्ठाना उपट्ठाना, च, सुस्सूसा पारिचरीया;

सक्कच्चं सिप्पुग्गहणा, गरुं आराधये बुधो.

६८.

काब्यसत्थ विनोदेन, कालो गच्छति धीमतं;

ब्यसनेन च मूळ्हानं, निदाय कलहेन वा.

६९.

छ दोसा पुरिसेनेह, हातब्बा भूतिमिच्छता;

निद्दातन्दी भयं कोधो, आलस्यं दीघसुत्तता.

निद्दासीली सभासीली, अनुट्ठाता च यो नरो;

अलसो कोधपञ्ञाणो, तं पराभवतो मुखं.

७०.

निग्गुणेसुपि सत्तेसु, दया कुब्बन्ति साधवो;

न हि संहरते जुतिं, चन्दो चण्डालवेस्मे.

७१.

यत्र विद्वज्जनो नत्थि, सीलाघ्यो तत्र अप्पधिपि;

निरत्थपादमे देसे, एरण्डोपि दुमायते.

७२.

ठानभट्ठा न सोभन्ते, दन्ता केसा नखा नरा;

इतिविञ्ञाय मतिमा, सट्ठानं न परिच्चजे.

७३.

परोपदेसे पण्डिच्चं, सब्बेसं सुकरञ्हि खो;

धम्मे सयमनुट्ठानं, कस्सचिसुमहत्तनो.

७४.

अप्पमादं पसंसन्ति, पुञ्ञकिरियासु पण्डिता;

अप्पमत्तो उभो अत्थे, अधिग्गण्हाति पण्डितो.

७५.

निधीनंव पवत्तारं, यं पस्से वज्जदस्सिनं;

निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे;

तादिसं भजमानस्स, सेय्यो होति न पापियो.

७६.

मुहुत्तमपि चे विञ्ञू, पण्डितं पयिरुपासति;

खिप्पं धम्मं विजानाति, जिव्हा सूपरसं यथा.

७७.

दुल्लभो पुरिसाजञ्ञो, न सो सब्बत्थ जायति;

यत्थ सो जायती धीरो, तं कुलं सुख मेधति.

७८.

तगरञ्च पलासेन, यो नरो उपनय्हति;

पत्तापि सुरति वायन्ति, एवं धीरूपसेवना.

७९.

निपुणे सुतमेसेय्य, विचिनित्वा सुतत्थिको;

भत्तं उक्खलियं पक्कं, भाजनेपि तथा भवे.

८०.

अप्पकं नातिमञ्ञेय्य, चित्ते सुतं निधापये;

वम्मिकोदकबिन्दूव, चिरेन परिपूरति.

८१.

गच्छं किपिल्लिको याति, योजनानं सतानिपि;

अगच्छं वेनय्योअपि, पदमेकं न गच्छति.

८२.

सेले सेले न मणिकं, गजे गजे न मुत्तिकं;

वने वने न चन्दनं, ठाने ठाने न पण्डितो.

८३.

पण्डितो सुतसम्पन्नो, यत्थ अत्थीति चे सुतो;

महुस्साहेन तं ठानं, गन्तब्बंव सुतेसिना.

८४.

पोत्थकेसु च यं सिप्पं, परहत्थेसु यं धनं;

यथाकिच्चे समुप्पन्ने, न तं सिप्पं न तं धनं.

८५.

उप्पलेन जलं जञ्ञा, किरियाय कुलं नरो;

ब्यत्तिप्पमाण वाचाय, जञ्ञा तिणेन मेदनिं.

जलप्पमाणं कुमुदमालं,

कुलप्पमाणं विनयोपमाणं;

ब्यत्तिप्पमाणं कथितवाक्यं,

पथविया पमाणं तिणमिलातं –

८६.

अप्पस्सुतो सुतं अप्पं, बहुं मञ्ञति मानवा;

सिन्धुदकमपस्सन्तो, कूपे तोयंव मण्डुको.

८७.

पठमे सिप्पं गण्हेय्य, एसेय्य दुतिये धनं;

चरेय्य ततिये धम्मं, एसा जनान धम्मता.

८८.

सुस्सूसा सुत्तवद्धनी, सुतं पञ्ञाय वद्धनं;

पञ्ञाय अत्थं जानाति, अत्थो ञातो सुखावहो.

८९.

नत्थि विज्जासमं मित्तं, न च ब्याधिसमो रिपु;

न च अत्थसमं पेमं, न च कम्मसमं बलं.

९०.

विना सत्थं न गच्छेय्य, सूरो सङ्गामभूमियं;

पण्डित्वद्धगू वाणिजो, विदेसगमनो तथा.

९१.

धननासं मनोतापं, घरे दुच्चरितानि च;

वञ्चनञ्च अवमानं, पण्डितो न पकासये.

९२.

अनव्हायं गमयन्तो, अपुच्छा बहुभासको;

अत्तगुणं पकासन्तो, तिविधो हीनपुग्गलो.

९३.

हंसो मज्झे न काकानं, सीहो गुन्नं न सोभते;

गद्रभमज्झे तुरङ्गो, बालमज्झेव पण्डितो.

९४.

पत्तानुरूपकं वाक्यं, सभावानुरूपं पियं;

अत्तानुरूपकं कोधं, यो जानाति स पण्डितो.

९५.

अप्परूपो बहुंभासो, अप्पपञ्ञो पकासको;

अप्पपूरो घटो खोभे, अप्पखीरा गावी चले.

९६.

न तित्ति राजा धनम्हि, पण्डितोपि सुभासिते;

चक्खुपि पियदस्सने, न तित्ति सागरो जले.

९७.

हीनपुत्तो राजमच्चो, बालपुत्तो च पण्डितो;

अधनस्स धनंबहु, पुरिसानं न मञ्ञथ.

९८.

यो सिस्सो सिप्पलोभेन, बहुं गण्हाति तं सिप्पं;

मूगोव सुपिनं पस्सं, कथेतुम्पि न उस्सहे.

९९.

न भिज्जेतुं कुम्भकारो, सोभेतुं कुम्भ घटति;

न खिपितुं अपायेसु, सिस्सानं वुड्ढिकारणा.

१००.

अधनस्स रसंखादो, अबलस्स हतो नरो;

अप्पञ्ञस्स वाक्यकरो, उम्मत्तक समाहिखो.

१०१.

एकेनापि सुरुक्खेन, पुप्फितेन सुगन्धिना;

वासितं काननं सब्बं, सुपुत्तेन कुलं यथा.

१०२.

इणकत्ता पिता सत्तु, माता च ब्यभिचारिनी;

भरिया रूपवती सत्तु, पुत्तो सत्तु अपण्डितो.

१०३.

गुणदोसमसत्थञ्ञू, जनो विभजते कथं;

अधिकारो किमन्धस्स, रूपभेदोपलद्धियं.

१०४.

सब्बत्थ सत्थतोयेव, गुणदोसविचेचनं;

यं करोति विनासत्थं, साहसं किमतोधिकं.

१०५.

निहीयति पुरिसो निहीनसेवी,

न च हायेथ कदाचि तुल्यसेवी;

सेट्ठमुपनमं उदेति खिप्पं,

तस्मा अत्तनो उत्तरिं भजे.

१०६.

पच्चुप्पन्नञ्च यो धम्मं, तत्थ तत्थ विपस्सति;

असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये.

१०७.

छन्दा दोसा भया मोहा, यो धम्मं नातिवत्तति;

आपूरति तस्स यसो, सुक्कपक्खेव चन्दिमा.

१०८.

पण्डितो सीलसम्पन्नो, सण्हो च पटिभानवा;

निवातवुत्ति अथद्धो, तादिसो लभते यसं.

१०९.

दुल्लभं पाकतिकं वाक्यं, दुल्लभो खेमकरो सुतो;

दुल्लभा सदिसी जाया, दुल्लभो सजनो पियो.

११०.

अत्थं महन्तमापज्ज, विज्जं सम्पत्तिमेव च;

चरेय्यामानथद्धो यो, पण्डितो सो पवुच्चति.

१११.

सुतसन्निच्चया धीरा, तुण्हीभूता अपुच्छिता;

पुण्णासुभासितेनापि, घण्टादी घट्टिता यथा.

११२.

अपुट्ठो पण्डितो भेरी, पज्जुन्नो होति पुच्छितो;

बालो पुट्ठो अपुट्ठो च, बहुं विकत्थते सदा.

११३.

परूपवादे बधिरो, परवज्जे अलोचनो;

पङ्गुलो अञ्ञनारीसु, दुस्सतक्के अचेतनो.

चक्खुमास्स यथा अन्धो, सोतवा बधिरो यथा;

पञ्ञवास्स यथामूगो, बलवा दुब्बलोरिव;

अथ अत्थे समुप्पन्ने, सयेथ मतसायितं.

११४.

पापमित्ते विवज्जेत्वा, भजेय्युत्तमपुग्गलं;

ओवादे चस्स तिट्ठेय्य, पत्थेन्तो अचलं सुखं.

११५.

अतिसीतं अतिउण्हं, अतिसायमिदं अहु;

इति विस्सट्ठकम्मन्ते, अत्था अच्चेन्ति माणवे.

११६.

यो च सीतञ्च उण्हञ्च, तिणाभिय्यो न मञ्ञति;

करं पुरिसकिच्चानि, सो सुखं न विहायति.

११७.

यस्मिंदेसे न सम्मानो, न पियो न च बन्धवो;

न च विज्जागमो कोचि, न तत्थ दिवसं वसे.

११८.

धनवा सुतवा राजा, नदी वज्जो इमे पञ्च;

यत्थ देसे न विज्जन्ति, न तत्थ दिवसं वसे.

११९.

नभस्स भूसनं चन्दो, नारीनं भूसनं पति;

छमाय भूसनं राजा, विज्जा सब्बस्स भूसनं.

१२०.

सुखत्थिको सचे विज्जं, विज्जत्थिको चजे सुखं;

सुखत्थिनो कुतो विज्जा, कुतो विज्जत्थिनो सुखं.

१२१.

खणेन कणेन चेव, विज्जामत्थञ्च साधये;

खणचागे कुतो विज्जा, कणचागे कतो धनं.

१२२.

आचरिया पादमादत्ते, पादं सिस्सो सजानना;

पादं सब्रह्मचारीहि, पादं कालक्कमेन च.

१२३.

धम्मो जये नो अधम्मो, सच्चं जयति नासच्चं;

खमा जयति नो कोधो, देवो जयति नासूरो.

१२४.

हत्थस्स भूसनं दानं, सच्चं कण्ठस्स भूसनं;

सोतस्स भूसनं सत्थं, भूसने किं पयोजनं.

१२५.

विदेसेतु धनं विज्जा, ब्यसनेसु धनं मति;

परलोके धनं धम्मो, सीलं सब्बत्थ वे धनं.

१२६.

पदोसे दीपको चन्दो, पभाते दीपको रवि;

तिलोके दीपको धम्मो, सुपुत्तो कुलदीपको.

१२७.

विद्वा एव विजानाति, विद्वज्जनपरिस्समं;

न हि वञ्झा विजानाति, गुरुं पसववेदनं.

१२८.

यस्स नत्थि सयं पञ्ञा, सत्थं तस्स करोति किं;

लोचनेहि विहीनस्स, दप्पणो किं करिस्सति.

१२९.

किं करिस्सन्ति वत्तारो, सोतं यत्थ न विज्जते;

नग्गकपणके देसे, रजको किं करिस्सति.

१३०.

मूळ्हसिधस्सापदेसेन, कुनारीभरणेन च;

खलसत्तूहि संयोगा, पण्डितोप्यावसीदति.

१३१.

नत्थि अत्तसमं पेमं, नत्थि धञ्ञसमं धनं;

नत्थि पञ्ञासमा आभा, वुट्ठि वे परमा सरा.

१३२.

भुजङ्गमं पावकञ्च खत्तियञ्च यसस्सिनं;

भिक्खुञ्च सीलसम्पन्नं, सम्मदेव समाचरे.

१३३.

तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो;

बुद्धे धम्मे च सङ्घे च, धीरो सद्धं निवेसये.

१३४.

गुणो सेट्ठङ्गतं याति, न उच्चे सयने वसे;

पासादसिखरे वासो, काको किं गरुळो सिया.

१३५.

अनागतं भयं दिस्वा, दूरतो परिवज्जये;

आगतञ्च भयं दिस्वा, अभीतो होति पण्डितो.

१३६.

असज्जाय मलामन्ता, अनुट्ठानमला घरा;

मलं वण्णस्स कोसज्जं, पमादो रक्खतो मलं.

१३७.

अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे;

कम्मारो रजतस्सेव, निद्धमे मलमत्तनो.

१३८.

यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;

अकरोन्तं भासमानं, परिजानन्ति पण्डिता.

१३९.

विसमं सभयं अतिवातो, पटिच्छन्नं देवनिस्सितं;

पन्थो च सङ्गामो तित्थं, अट्ठेते परिवज्जिया.

१४०.

रत्तोदुट्ठो च मुळ्हो च, मानी लुद्धो तथालसो;

एकचिन्ती च बालो च, एते अत्थविनासका.

१४१.

रत्तो दुट्ठो च मूळ्हो च, भीरु आमिसगरुको;

इत्थी सोण्डो पण्डको च, नवमो दारकोपि च.

१४२.

नवते पुग्गला लोके, इत्तरा चलिता चला;

एतेहि मन्तितं गुय्हं, खिप्पं भवति पाकटं.

१४३.

यो निरुत्तिं न सिक्खेय्य, सिक्खन्तो पिटकत्तयं;

पदे पदे विकङ्खेय्य, वने अन्धगजो यथा.

१४४.

सुत्तं धातु गणोण्वादि, नामलिङ्गानुसासनं;

यस्स तिट्ठति जिव्हग्गे, सब्याकरणकेसरी.

१४५.

सद्दत्थलक्खणे भेदी, यो यो निच्छितलक्खणे;

सो सो ञातुमकिच्छेन, पहोति पिटकत्तये.

१४६.

यो सद्दसत्थकुसलो कुसलो निघण्डु,

छन्दो अलङ्कतिसु निच्चकताभियोगो;

सो यं कवित्तविकलोपि कवीसु सङ्ख्यं,

मोग्गय्ह विन्दति हि कित्ति’ ममन्दरूपं.

१४७.

सुक्खोपि चन्दनतरु न जहाति गन्धं,

नागो गतो नरमुखे न जहाति लीळं;

यन्तगतो मधुरसं न जहाति उच्छु,

दुक्खोपि पण्डितजनो न जहाति धम्मं.

१४८.

धनधञ्ञप्पयोगेसु, तथा विज्जागमेसु च;

आहारे ब्यवहारे च, चत्तलज्जो सदा भवे.

१४९.

साभाविकी च पटिभा, सुतञ्च बहुनिम्मलं;

अमन्दो चाभियोगोयं, हेतु होतिह बन्धने.

१५०.

जहेय्य पापके मित्ते, भजेय्य पण्डिते जने;

साधवो अभिसेवेय्य, सुणेय्य धम्ममुत्तमं.

१५१.

कल्याणकारी कल्याणं, पापकारी च पापकं;

यादिसं वप्पते बीजं, तादिसं हरते फलं.

१५२.

छन्दो निदानं गाथानं, अक्खरा तासं वियञ्जनं;

नामसन्निस्सिता गाथा, कवि गाथानमासयो.

१५३.

तस्मा हि पण्डितो पोसो, सम्पस्सं हितमत्तनो;

पञ्ञवन्तंभिपूजेय्य, चेतियं विय सादरो.

१५४.

धीरं पस्से सुणे धीरं, धीरेन सहसंवसे;

धीरेनल्लापसल्लापं, तं करे तञ्च रोचये.

१५५.

नयं नयति मेधावी, अधुरायं न युञ्जति;

सुनयो सेय्यसो होति, सम्मा वुत्तो न कुप्पति;

विनयं सो पजानाति, साधु तेन समागमो.

१५६.

सचे लभेथ निपकं सहायं,

सद्धिं चरं साधुविहारि धीरं;

अभिभुय्य सब्बानि परिस्सयानि,

चरेय्य तेनत्तमनो सतिमा.

१५७.

नो चे लभेथ निपकं सहायं,

सद्धिं चरं साधुविहारि धीरं;

राजाव रट्ठं विजितं पहाय,

एको चरे मातङ्गरञ्ञेव नागो.

१५८.

सोकट्ठानसहस्सानि , भयट्ठानसतानि च;

दिवसे दिवसे मूळ्ह-माविसन्ति न पण्डितं.

१५९.

जलबिन्दुनिपातेन, चिरेन पूरते घटो;

तथा सकलविज्जानं, धम्मस्स च धनस्स च.

१६०.

पण्डिता दुक्खं पत्वान, न भवन्ति विसादिनो;

पविस्स राहुनो मुखं, किं नो देति पुन ससी.

१६१.

जवेन अस्सं जानन्ति, वाहेन च बलिबद्धं;

दुहेन धेनुं जानन्ति, भासमानेन पण्डितं.

१६२.

मनसा चिन्तितं कम्मं, वचसा न पकासये;

अञ्ञलक्खितकारियस्स, यतो सिद्धि न जायते.

१६३.

अनभ्यासे विसं विज्जा, अजिण्णे भोजनं विसं;

विसं सभा दलिद्दस्स, वुद्धस्स तरुणी विसं.

चत्तारो पञ्च आलोपे, आभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.

१६४.

यस्स एसो पसुतोपि, गुणवा पुज्जते नरो;

धनु वंसविसुद्धोपि, निग्गुणो किं करिस्सति.

१६५.

इस्सी दयी असंतुट्ठो, कोधनो निच्चसङ्कीतो;

परभाग्योपजीवी च, छळेते दुक्खभागिनो.

१६६.

सुमहन्तानि सत्तानी, धारयन्ता बहुस्सुता;

छेत्तारो संसयानञ्च, कलिं यन्ति लोभमोहिता.

१६७.

नदीतीरे खते कूपे, अरणीतालवण्टके;

न वदे दकादी नत्थीति, मुखे च वचनं तथा.

१६८.

सब्बं सुणाति सोतेन, सब्बं पस्सति चक्खुना;

न च दिट्ठं सुतं धीरो, सब्बं उच्चितु मरहति.

१६९.

बालादपि गहेतब्बं, युत्तमुत्तमनीसिभि;

रविस्साविसये किं न, पदीपस्स पकासनं.

१७०.

तस्मा हि पण्डितो पोसो, सम्पस्सं अत्तमत्तनो;

योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति.

१७१.

किं तेन जातुजातेन, मातुयोब्बन्नहारिना;

आरोहति न यो सक-वंसअग्गे धजो यथा.

१७२.

सम्मा उपपरिक्खित्वा, अक्खरेसु पदेसु च;

चोरघातो सिया सिस्सो, गुरु चोरट्टकारको.

१७३.

अदन्तदमनं सत्थं, खलानं कुरुते मदं;

चक्खुसङ्खारकं तेजं, उलूकानंमिवन्धकं.

१७४.

नरत्तं दुल्लभं लोके, विज्जा तत्र सुदुल्लभा;

कवित्तं दुल्लभं तत्र, सत्ति तत्र सुदुल्लभा.

१७५.

येभुय्येन हि सत्तानं, विनासे पच्चुपट्ठिते;

अनयो नयरूपेन, बुद्धिमागम्म तिट्ठति.