📜
सुजनकण्ड
सद्धासीलादिधम्मेहि, ¶ सप्पन्नो सेट्ठमानुसो;
वुत्तो बुद्धादिसन्तेहि, साधुसप्पुरिसो इति.
सद्दाधनं सीलधनं, हिरीओत्तप्पियं धनं;
सुतधनञ्च चागो च, पञ्ञा वे सत्तमं धनं.
यस्स एते धना अत्थि, इत्थिया पुरिसस्स वा;
अदलिद्दोति तं आहु, अमोघं तस्स जीवितं.
तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;
अनुयुञ्जेथ मेधावी, सरं बुद्धानसासनं.
सब्भिरेव ¶ समासेथ, सब्भि कुब्बेथ सन्थवं;
सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो.
चज दुज्जनसंसग्गं, भज साधुसमागमं;
कर पुञ्ञमहोरत्तं, सर निच्चमनिच्चतं.
यो ¶ वे कतञ्ञू कतवेदी धीरो,
कल्याणमित्तो दळ्हभत्ति च होति;
दुक्खितस्स सक्कच्च करोति किच्चं,
तथाविधं सप्पुरिसं वदन्ति.
मातापेत्तिभरं ¶ जन्तुं, कुले जेट्ठापचायिनं;
सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.
मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;
तं वे देवा तावतिंसा, आहु ‘‘सप्पुरिसो’’इति.
कुलजातो कुलपुत्तो, कुलवंससुरक्खतो;
अत्तना दुक्खप्पत्तोपि, हीनकम्मं न कारये.
उदेय्य ¶ भाणु पच्छिमे, नमेय्य मेरुअद्दिपि;
सीतलं यदि नरग्गि, पब्बतग्गे च उप्पलं;
विकसे न विपरिता, साधुवाचा कुदाचनं.
सुखा रुक्खस्स छायाव, ततो ञातिमातापितु;
ततो आचेरस्स रञ्ञो, ततो बुद्धस्सनेकधा.
भमरा ¶ पुप्फमिच्छन्ति, गुणमिच्छन्ति सज्जना;
मक्खिका पूतिमिच्छन्ति, दोसमिच्छन्ति दुज्जना.
मातुहीनो ¶ दुब्भासो हि, पितुहीनो दुक्किरियो;
उभो मातुपितुहीना, दुब्भासा च दुक्किरिया.
मातुसेट्ठो सुभासो हि, पितुसेट्ठो सुकिरियो;
उभोमातु पितुसेट्ठा, सुभासा च सुकिरिया.
सुनखो ¶ सुनखं दिस्वा, दन्तं दस्सेति हिंसितुं;
दुज्जनो सुजनं दिस्वा, रोसयं हिंसमिच्छति.
न च वेगेन किच्चानि, कत्तब्बानि कुदाचनं;
सहसा कारितं कम्मं, बालो पच्छानुतप्पति.
कोधं ¶ वधित्वा न कदाचि सोचति,
मक्खप्पहानं इसयो वण्णयन्ति;
सब्बेसं वुत्तं फरुसं खमेथ,
एतं खन्तिं उत्तममाहु सन्तो.
दुक्खो निवासो सम्बाधे, ठाने असुचीसङ्कते;
ततो अरिम्हि अप्पिये, ततोपि अकतञ्ञुना.
ओवदेय्या’नुसासेय्य ¶ , असब्भा च निवारये;
सतञ्हि सो पियो होति, असतं होतिअप्पियो.
उत्तमत्तनिवातेन, कक्खळं मुदुना जये;
नीचं अप्पकदानेन, वायामेन समं जये.
न ¶ विसं विसमिच्चाह, धनं सङ्घस्स उच्चते;
विसं एकंव हनति, हनति सङ्घस्स सब्बं.
धनमप्पम्पि ¶ साधूनं, कूपे वारिव निस्सयो;
बहुंअपि असाधूनं, न च वारिव अण्णवे.
अपत्थेय्यं न पत्थेय्य, अचिन्तेय्यं न चिन्तये;
धम्ममेव सुचिन्तेय्य, कालं मोघं न इच्छये.
अचिन्तितम्पि ¶ भवति, चिन्तितम्पि विनस्सति;
न हि चिन्तामया भोगा, इत्थिया पुरिसस्स वा.
असन्तस्स पियो होति, सन्ते न कुरुते पियं;
असतं धम्मं रोचेति, तं पराभवतो मुखं.
गुणा ¶ कुब्बन्ति दूतत्तं, दूरेपि वसतं सतं;
केतके गन्धं घायित्वा, गच्छन्ति भमरा सयं.
पुब्बजातिकतं कम्मं, तं कम्ममीति कथ्यते;
तस्मा पुरिसाकारेनं, यतं करे अतन्दितो.
मत्तिकपिण्डतो कत्ता, कुरुते यं यदिच्छति;
एवमत्तकतं कम्मं, माणवो पटिपज्जते.
उट्ठायोट्ठाय ¶ बोधेय्यं, महब्भय मुपट्ठितं;
मरणब्याधिसोकानं, किमज्ज निपतिस्सति.
पाणा यथात्तनोभिट्ठा, भूतानमपि ते तथा;
अत्तोपमेन भूतेसु, दयं कुब्बन्ति साधवो.
सब्बे ¶ तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो;
अत्तानं उपमं कत्वा, न हनेय्य न घातये.
बालो वा यदि वा वुद्धो, युवा वा गेहमागतो;
तस्स पूजा विधातब्बा, सब्बस्साभ्यागतो गरु.
आकिण्णोपि असन्तेहि, असंसट्ठोव भद्दको;
बहुना सन्नजातेन, गच्छेन उब्बत्तेनिध.