📜

सुजनकण्ड

१७६.

सद्धासीलादिधम्मेहि, सप्पन्नो सेट्ठमानुसो;

वुत्तो बुद्धादिसन्तेहि, साधुसप्पुरिसो इति.

सद्दाधनं सीलधनं, हिरीओत्तप्पियं धनं;

सुतधनञ्च चागो च, पञ्ञा वे सत्तमं धनं.

यस्स एते धना अत्थि, इत्थिया पुरिसस्स वा;

अदलिद्दोति तं आहु, अमोघं तस्स जीवितं.

तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनं;

अनुयुञ्जेथ मेधावी, सरं बुद्धानसासनं.

१७७.

सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो.

१७८.

चज दुज्जनसंसग्गं, भज साधुसमागमं;

कर पुञ्ञमहोरत्तं, सर निच्चमनिच्चतं.

१७९.

यो वे कतञ्ञू कतवेदी धीरो,

कल्याणमित्तो दळ्हभत्ति च होति;

दुक्खितस्स सक्कच्च करोति किच्चं,

तथाविधं सप्पुरिसं वदन्ति.

१८०.

मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिनं;

सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.

१८१.

मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;

तं वे देवा तावतिंसा, आहु ‘‘सप्पुरिसो’’इति.

१८२.

कुलजातो कुलपुत्तो, कुलवंससुरक्खतो;

अत्तना दुक्खप्पत्तोपि, हीनकम्मं न कारये.

१८३.

उदेय्य भाणु पच्छिमे, नमेय्य मेरुअद्दिपि;

सीतलं यदि नरग्गि, पब्बतग्गे च उप्पलं;

विकसे न विपरिता, साधुवाचा कुदाचनं.

१८४.

सुखा रुक्खस्स छायाव, ततो ञातिमातापितु;

ततो आचेरस्स रञ्ञो, ततो बुद्धस्सनेकधा.

१८५.

भमरा पुप्फमिच्छन्ति, गुणमिच्छन्ति सज्जना;

मक्खिका पूतिमिच्छन्ति, दोसमिच्छन्ति दुज्जना.

१८६.

मातुहीनो दुब्भासो हि, पितुहीनो दुक्किरियो;

उभो मातुपितुहीना, दुब्भासा च दुक्किरिया.

१८७.

मातुसेट्ठो सुभासो हि, पितुसेट्ठो सुकिरियो;

उभोमातु पितुसेट्ठा, सुभासा च सुकिरिया.

१८८.

सुनखो सुनखं दिस्वा, दन्तं दस्सेति हिंसितुं;

दुज्जनो सुजनं दिस्वा, रोसयं हिंसमिच्छति.

१८९.

न च वेगेन किच्चानि, कत्तब्बानि कुदाचनं;

सहसा कारितं कम्मं, बालो पच्छानुतप्पति.

१९०.

कोधं वधित्वा न कदाचि सोचति,

मक्खप्पहानं इसयो वण्णयन्ति;

सब्बेसं वुत्तं फरुसं खमेथ,

एतं खन्तिं उत्तममाहु सन्तो.

१९१.

दुक्खो निवासो सम्बाधे, ठाने असुचीसङ्कते;

ततो अरिम्हि अप्पिये, ततोपि अकतञ्ञुना.

१९२.

ओवदेय्या’नुसासेय्य , असब्भा च निवारये;

सतञ्हि सो पियो होति, असतं होतिअप्पियो.

१९३.

उत्तमत्तनिवातेन, कक्खळं मुदुना जये;

नीचं अप्पकदानेन, वायामेन समं जये.

१९४.

विसं विसमिच्चाह, धनं सङ्घस्स उच्चते;

विसं एकंव हनति, हनति सङ्घस्स सब्बं.

१९५.

धनमप्पम्पि साधूनं, कूपे वारिव निस्सयो;

बहुंअपि असाधूनं, न च वारिव अण्णवे.

१९६.

अपत्थेय्यं न पत्थेय्य, अचिन्तेय्यं न चिन्तये;

धम्ममेव सुचिन्तेय्य, कालं मोघं न इच्छये.

१९७.

अचिन्तितम्पि भवति, चिन्तितम्पि विनस्सति;

न हि चिन्तामया भोगा, इत्थिया पुरिसस्स वा.

१९८.

असन्तस्स पियो होति, सन्ते न कुरुते पियं;

असतं धम्मं रोचेति, तं पराभवतो मुखं.

१९९.

गुणा कुब्बन्ति दूतत्तं, दूरेपि वसतं सतं;

केतके गन्धं घायित्वा, गच्छन्ति भमरा सयं.

२००.

पुब्बजातिकतं कम्मं, तं कम्ममीति कथ्यते;

तस्मा पुरिसाकारेनं, यतं करे अतन्दितो.

२०१.

मत्तिकपिण्डतो कत्ता, कुरुते यं यदिच्छति;

एवमत्तकतं कम्मं, माणवो पटिपज्जते.

२०२.

उट्ठायोट्ठाय बोधेय्यं, महब्भय मुपट्ठितं;

मरणब्याधिसोकानं, किमज्ज निपतिस्सति.

२०३.

पाणा यथात्तनोभिट्ठा, भूतानमपि ते तथा;

अत्तोपमेन भूतेसु, दयं कुब्बन्ति साधवो.

सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो;

अत्तानं उपमं कत्वा, न हनेय्य न घातये.

२०४.

बालो वा यदि वा वुद्धो, युवा वा गेहमागतो;

तस्स पूजा विधातब्बा, सब्बस्साभ्यागतो गरु.

२०५.

आकिण्णोपि असन्तेहि, असंसट्ठोव भद्दको;

बहुना सन्नजातेन, गच्छेन उब्बत्तेनिध.