📜

बालदुज्जनकण्ड

२०६.

कायदुच्चरितादीहि , सम्पन्नो पापमानुजो;

बालोति लोकनाथेन, कित्तितो धम्मसामिना.

२०७.

दुचिन्तितचिन्ती चेव, दुब्भासितभासीपि च;

दुक्कटकम्मकारी च, पापको बालमानुजो.

२०८.

अतिपियो न कातब्बो, खलो कोतुहलं करो;

सिरसा वहमानोपि, अड्ढपूरो घटो यथा.

२०९.

सप्पो दुट्ठो खलो दुट्ठो, सप्पा दुट्ठतरो खलो;

मन्तोसधेहि तं सप्पं, खलं केनुपसम्मति.

२१०.

यो बालो मञ्ञति बाल्यं, पण्डितो वापि तेनसो;

बालो च पण्डितमानी, स वे बालोति वुच्चति.

२११.

मधूव मञ्ञति बालो, याव पापं न पच्चति;

यदा च पच्चति पापं, अथ दुक्खं निगच्छति.

२१२.

साधु बलवा बालो, साहसा विन्दते धनं;

कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जति.

२१३.

घरे दुट्ठो मूसिको च, वने दुट्ठो च वानरो;

सकुणे च दुट्ठो काको, नरेदुट्ठो च ब्राह्मणो.

२१४.

दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं;

दीघो बालानसंसारो, सद्धम्मं अविजानतं.

२१५.

तिलमत्तं परेसञ्च, अप्पदोसञ्च पस्सति;

नाळिकेरम्पि सदोसं, खलजातो न पस्सति.

२१६.

नत्तदोसं परे जञ्ञा, जञ्ञा दोसं परस्सतु;

गुय्हो कुम्माव अङ्गानि, परदोसञ्च लक्खये.

२१७.

लुद्धं अत्थेन गण्हेय्य, थद्धं अञ्जलिकम्मुना;

छन्दानुवत्तिया मूळ्हं, यथाभूतेन पण्डितं.

२१८.

यथा उदुम्बरपक्का, बहि रत्तका एव च;

अन्तोकिमिल सम्पुण्णा, एवं दुज्जनहदया.

२१९.

यावजीवम्पि चे बालो, पण्डितं पयिरुपासति;

न सो धम्मं विजानाति, दब्बी सूपरसं यथा.

२२०.

चरञ्चे नाधिगच्छेय्य, सेय्यं सदिसमत्तनो;

एकचरियं दळ्हं कयिरा, नत्थि बाले सहायता.

२२१.

अजातमतमूळ्हानं , वरमादयो न चन्तिमो;

सकिं दुक्खकरावाद-योन्तिमो तु पदे पदे.

२२२.

दुज्जनेन समं वेरं, सख्यञ्चापि न कारये;

उण्हो दहति चङ्गारो, सीतो कण्हायते करं.

२२३.

दुज्जनो पियवादी च, नेतं विस्सासकारणं;

मधु तिट्ठति जिव्हग्गे, हदये हलाहलं विसं.

२२४.

दुज्जनो परिहातब्बो, विज्जायालङ्कतोपि च;

मणिना भूसितो सप्पो, किमेसो न भयङ्करो.

२२५.

नाळिकेरसमाकारा, दिस्सन्तेपि हि सज्जना;

अञ्ञे बदरिकाकारा, बहिरेव मनोहरा.

यथापि पन सपक्का, बहि कण्टकमेव च;

अन्तो अमतसम्पुण्णा, एवं सुजनहदया.

यथा उदुम्बरपक्का, बहि रत्तकमेव च;

एवं किमिलसम्पुणा, एवं दुज्जनहदया.

२२६.

दोसभीतो अनारम्भो, तं का पुरिसलक्खणं;

कोह्यजिण्णभया ननु, भोजनं परिहीयते.

२२७.

पयोपानं भुजङ्गानं, केवलं विसवड्ढनं;

उपदेसो हि मूळ्हानं, पकोपाय न सन्तिया.

२२८.

ठातब्बं न गन्तब्बं, दुज्जनेन समं क्वचि;

दुज्जनो हि दुक्खं देति, न सो सुखं कदाचिपि.

२२९.

अबद्धा तत्थ बज्झन्ति, यत्थ बाला पभासरे;

बद्धापि तत्थ मुच्चन्ति, यत्थ धीरा पभासरे.

२३०.

परित्तं दारुमारुय्ह, यथा सीदे महण्णवे;

एवं कुसितमागम्म, साधु जीविपि सीदति;

तस्मा तं परिवज्जेय्य, कुसीतं हीनवीरियं.

२३१.

सद्धासीलादिसम्पन्नो , सुमित्तो साधुमानुसो;

तादिसं मित्तं सेवेय्य, वुद्धिकामो विचक्खणो.

२३२.

दानादिगुणसेट्ठेहि, मिदितब्बो मित्तो हि खो;

तादिसं अवङ्केनेव, मनसा भजेय्य सुधी.

३३३.

हितक्करो परो बन्धु, बन्धुपि अहितो परो;

अहितो देहजो ब्याधि, हितं अरञ्ञमोसधं.

२३४.

परोक्खे किच्चहन्तारं, पच्चक्खे पियवादिनं;

वज्जये तादिसं मित्तं, विसकुम्भं पयोमुखं.

१३५.

धनहीने चजे मित्तो, पुत्तदारा सहोदरा;

धनवन्तेव सेवन्ति, धनं लोके महासखा.

२३६.

जानिया पेसने भच्चे, बन्धवे ब्यसनागमे;

मित्तञ्च आपदिकाले, भरियञ्च विभवक्खये.

२३७.

उस्सवे ब्यसने चेव, दुब्भिक्खे सत्तुविग्गहे;

राजद्वारे सुसाने च, यो तिट्ठति सो बन्धवा.

२३८.

२ विस्ससे अमित्तस्स, मित्तञ्चापि न विस्ससे;

कदाचि कुपिते मित्ते, सब्बदोसं पकासति.

२३९.

माता मित्तं पिता चेति, सभावा तं तयं हितं;

कम्मकरणतो चञ्ञे, भवन्ति हितबुद्धियो.

२४०.

आपदासु मित्तं जञ्ञा, युद्धे सूरं इणे सुचिं;

भरियं खीणेसु वित्तेसु, ब्यसनेसु च बन्धवं.

२४१.

सकिं दुट्ठञ्च यो मित्तं, पुन सन्धातुमिच्छति;

स मच्चुमुपगण्हाति, गब्भं अस्सतरी यथा.

२४२.

इणसेसो अग्गिसेसो, रोगसेसो तथेव च;

पुनप्पुनं विवड्ढन्ति, तस्मा सेसं न कारये.

२४३.

पदुमंव मुखं यस्स, वाचा चन्दनसीतला;

तादिसं नो पसेवेय्य, हदये तु हलाहलं.

२४४.

सेवे फरुसं सामिं, न च सेवेय्य मच्छरिं;

ततो अपग्गण्ह सामिं, नेव निग्गहितं ततो.

२४५.

कुदेसञ्च कुमित्तञ्च, कुकुलञ्च कुबन्धवं;

कुदारञ्च कुदासञ्च, दूरतो परिवज्जये.

२४६.

सीतवाचो बहुमित्तो, फरुसो अप्पमित्तको;

उपमा एत्थ ञातब्बा, सूरियचन्दराजूनं.

२४७.

अहिता पटिसेधो च, हितेसु च पयोजनं;

ब्यसने अपरिच्चागो, इतिदं मित्तलक्खणं.

२४८.

पियो गरु भावनीयो, वत्ता च वचनक्खमो;

गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको;

तादिसं मित्तं सेवेय्य, भूतिकामो विचक्खणो.

पियो गरु भाव नीयो, वत्ता च वचनक्खमो;

गम्भिरञ्च कथं कत्ता, नो चट्ठाने नियोजको.

यम्हि एतानि ठानानि, संविज्जन्तिध पुग्गले;

सो मित्तो मित्तकामेन, अत्थकामानुकम्पतो;

अपि नासियमानेन, भजितब्बो तथाविधो.

२४९.

ओरसं कतसम्बन्धं, तथा वंसक्कमागतं;

रक्खको ब्यसनेहि, मित्तं ञेय्यं चतुब्बिधं.

२५०.

पियो गरु भावनियो, वत्ता च वचनक्खमो;

गम्भिरञ्च कथं कत्ता, न चट्ठाने नियोजको;

तं मित्तं मित्तकामेन, यावजीवम्पि सेवियं.

पियो गरु भावनीयो, वत्ता च वचनक्खमो;

गम्भिरञ्च कथं कत्ता, नो चट्ठाने नियोजको;

तादिसं मित्तं सेवेय्य, भूतिकामो विचक्खणो.