📜
बालदुज्जनकण्ड
कायदुच्चरितादीहि ¶ , सम्पन्नो पापमानुजो;
बालोति लोकनाथेन, कित्तितो धम्मसामिना.
दुचिन्तितचिन्ती चेव, दुब्भासितभासीपि च;
दुक्कटकम्मकारी च, पापको बालमानुजो.
अतिपियो ¶ न कातब्बो, खलो कोतुहलं करो;
सिरसा वहमानोपि, अड्ढपूरो घटो यथा.
सप्पो दुट्ठो खलो दुट्ठो, सप्पा दुट्ठतरो खलो;
मन्तोसधेहि तं सप्पं, खलं केनुपसम्मति.
यो ¶ बालो मञ्ञति बाल्यं, पण्डितो वापि तेनसो;
बालो च पण्डितमानी, स वे बालोति वुच्चति.
मधूव मञ्ञति बालो, याव पापं न पच्चति;
यदा च पच्चति पापं, अथ दुक्खं निगच्छति.
न ¶ साधु बलवा बालो, साहसा विन्दते धनं;
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जति.
घरे ¶ दुट्ठो मूसिको च, वने दुट्ठो च वानरो;
सकुणे च दुट्ठो काको, नरेदुट्ठो च ब्राह्मणो.
दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं;
दीघो बालानसंसारो, सद्धम्मं अविजानतं.
तिलमत्तं ¶ परेसञ्च, अप्पदोसञ्च पस्सति;
नाळिकेरम्पि सदोसं, खलजातो न पस्सति.
नत्तदोसं परे जञ्ञा, जञ्ञा दोसं परस्सतु;
गुय्हो कुम्माव अङ्गानि, परदोसञ्च लक्खये.
लुद्धं ¶ अत्थेन गण्हेय्य, थद्धं अञ्जलिकम्मुना;
छन्दानुवत्तिया मूळ्हं, यथाभूतेन पण्डितं.
यथा उदुम्बरपक्का, बहि रत्तका एव च;
अन्तोकिमिल सम्पुण्णा, एवं दुज्जनहदया.
यावजीवम्पि ¶ चे बालो, पण्डितं पयिरुपासति;
न सो धम्मं विजानाति, दब्बी सूपरसं यथा.
चरञ्चे नाधिगच्छेय्य, सेय्यं सदिसमत्तनो;
एकचरियं दळ्हं कयिरा, नत्थि बाले सहायता.
अजातमतमूळ्हानं ¶ , वरमादयो न चन्तिमो;
सकिं दुक्खकरावाद-योन्तिमो तु पदे पदे.
दुज्जनेन ¶ समं वेरं, सख्यञ्चापि न कारये;
उण्हो दहति चङ्गारो, सीतो कण्हायते करं.
दुज्जनो पियवादी च, नेतं विस्सासकारणं;
मधु तिट्ठति जिव्हग्गे, हदये हलाहलं विसं.
दुज्जनो ¶ परिहातब्बो, विज्जायालङ्कतोपि च;
मणिना भूसितो सप्पो, किमेसो न भयङ्करो.
नाळिकेरसमाकारा, दिस्सन्तेपि हि सज्जना;
अञ्ञे बदरिकाकारा, बहिरेव मनोहरा.
यथापि ¶ पन सपक्का, बहि कण्टकमेव च;
अन्तो अमतसम्पुण्णा, एवं सुजनहदया.
यथा उदुम्बरपक्का, बहि रत्तकमेव च;
एवं किमिलसम्पुणा, एवं दुज्जनहदया.
दोसभीतो अनारम्भो, तं का पुरिसलक्खणं;
कोह्यजिण्णभया ननु, भोजनं परिहीयते.
पयोपानं भुजङ्गानं, केवलं विसवड्ढनं;
उपदेसो हि मूळ्हानं, पकोपाय न सन्तिया.
न ¶ ठातब्बं न गन्तब्बं, दुज्जनेन समं क्वचि;
दुज्जनो हि दुक्खं देति, न सो सुखं कदाचिपि.
अबद्धा तत्थ बज्झन्ति, यत्थ बाला पभासरे;
बद्धापि तत्थ मुच्चन्ति, यत्थ धीरा पभासरे.
परित्तं ¶ दारुमारुय्ह, यथा सीदे महण्णवे;
एवं कुसितमागम्म, साधु जीविपि सीदति;
तस्मा तं परिवज्जेय्य, कुसीतं हीनवीरियं.
सद्धासीलादिसम्पन्नो ¶ , सुमित्तो साधुमानुसो;
तादिसं मित्तं सेवेय्य, वुद्धिकामो विचक्खणो.
दानादिगुणसेट्ठेहि, मिदितब्बो मित्तो हि खो;
तादिसं अवङ्केनेव, मनसा भजेय्य सुधी.
हितक्करो ¶ परो बन्धु, बन्धुपि अहितो परो;
अहितो देहजो ब्याधि, हितं अरञ्ञमोसधं.
परोक्खे ¶ किच्चहन्तारं, पच्चक्खे पियवादिनं;
वज्जये तादिसं मित्तं, विसकुम्भं पयोमुखं.
धनहीने चजे मित्तो, पुत्तदारा सहोदरा;
धनवन्तेव सेवन्ति, धनं लोके महासखा.
जानिया ¶ पेसने भच्चे, बन्धवे ब्यसनागमे;
मित्तञ्च आपदिकाले, भरियञ्च विभवक्खये.
उस्सवे ब्यसने चेव, दुब्भिक्खे सत्तुविग्गहे;
राजद्वारे सुसाने च, यो तिट्ठति सो बन्धवा.
न ¶ २ विस्ससे अमित्तस्स, मित्तञ्चापि न विस्ससे;
कदाचि कुपिते मित्ते, सब्बदोसं पकासति.
माता मित्तं पिता चेति, सभावा तं तयं हितं;
कम्मकरणतो चञ्ञे, भवन्ति हितबुद्धियो.
आपदासु ¶ मित्तं जञ्ञा, युद्धे सूरं इणे सुचिं;
भरियं खीणेसु वित्तेसु, ब्यसनेसु च बन्धवं.
सकिं दुट्ठञ्च यो मित्तं, पुन सन्धातुमिच्छति;
स मच्चुमुपगण्हाति, गब्भं अस्सतरी यथा.
इणसेसो ¶ अग्गिसेसो, रोगसेसो तथेव च;
पुनप्पुनं विवड्ढन्ति, तस्मा सेसं न कारये.
पदुमंव मुखं यस्स, वाचा चन्दनसीतला;
तादिसं नो पसेवेय्य, हदये तु हलाहलं.
न ¶ सेवे फरुसं सामिं, न च सेवेय्य मच्छरिं;
ततो अपग्गण्ह सामिं, नेव निग्गहितं ततो.
कुदेसञ्च ¶ कुमित्तञ्च, कुकुलञ्च कुबन्धवं;
कुदारञ्च कुदासञ्च, दूरतो परिवज्जये.
सीतवाचो बहुमित्तो, फरुसो अप्पमित्तको;
उपमा एत्थ ञातब्बा, सूरियचन्दराजूनं.
अहिता पटिसेधो च, हितेसु च पयोजनं;
ब्यसने अपरिच्चागो, इतिदं मित्तलक्खणं.
पियो ¶ गरु भावनीयो, वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको;
तादिसं मित्तं सेवेय्य, भूतिकामो विचक्खणो.
पियो ¶ गरु भाव नीयो, वत्ता च वचनक्खमो;
गम्भिरञ्च कथं कत्ता, नो चट्ठाने नियोजको.
यम्हि एतानि ठानानि, संविज्जन्तिध पुग्गले;
सो मित्तो मित्तकामेन, अत्थकामानुकम्पतो;
अपि नासियमानेन, भजितब्बो तथाविधो.
ओरसं कतसम्बन्धं, तथा वंसक्कमागतं;
रक्खको ब्यसनेहि, मित्तं ञेय्यं चतुब्बिधं.
पियो गरु भावनियो, वत्ता च वचनक्खमो;
गम्भिरञ्च कथं कत्ता, न चट्ठाने नियोजको;
तं मित्तं मित्तकामेन, यावजीवम्पि सेवियं.
पियो गरु भावनीयो, वत्ता च वचनक्खमो;
गम्भिरञ्च कथं कत्ता, नो चट्ठाने नियोजको;
तादिसं मित्तं सेवेय्य, भूतिकामो विचक्खणो.