📜

राजकण्ड

२५१.

महाजनं यो रञ्जेति, चतूहिपि वत्थूहि वा;

राजाति वुच्चते लोके, इति सल्लक्खये विद्वा.

२५२.

दानञ्च अत्थचरिया, पियवाचा अत्तसमं;

सङ्गहा चतुरो इमे, मुनिन्देन पकासिता.

दानम्पि अत्थचरियतञ्च, पियवादितञ्च समानत्ततञ्च;

करियचरियसुसङ्गहं बहूनं, अनवमतेन गुणेन याति सग्गं;

दानञ्च पेय्यवज्जञ्च, अत्थचरिया च या इध;

समानत्तता च धम्मेसु, तत्थ तत्थ यथारहं;

एते खो सङ्गहा लोके, रथस्साणीव यायतो.

२५३.

दानं सीलं परिच्चागं, अज्जवं मद्दवं तपं;

अक्कोधं अविहिंसञ्च, खन्ती च अविरोधनं;

दसेते धम्मे राजानो, अप्पमत्तेन धारय्युं.

२५४.

एकयामं सये राजा, द्विया मञ्ञेव पण्डितो;

घरावासो तियामोव, चतुयामो तु याचको.

२५५.

अपुत्तकं घरं सुञ्ञं, रट्ठं सुञ्ञं अराजकं;

असिप्पस्स मुखं सुञ्ञं, सब्बसुञ्ञं दलिद्दत्तं.

२५६.

धनमिच्छे वाणिजेय्य, विज्जमिच्छे भजे सुतं;

पुत्तमिच्छे तरुणित्थिं, राजामच्चं इच्छागते.

२५७.

पक्खीनं बलमाकासो, मच्छानमुदकं बलं;

दुब्बलस्स बलं राजा, कुमारानं रुदं बलं.

२५८.

खमा जागरियुट्ठानं, संविभागो दयिक्खणा;

नायकस्स गुणा एते, इच्छितब्बा सतं सदा.

२५९.

सकिं वदन्ति राजानो, सकिं समणब्राह्मणा;

सकिं सप्पुरिसा लोके, एस धम्मो सनन्तनो.

२६०.

अलसो गीहि कामभोगी न साधु,

असञ्ञतो पब्बजितो न साधु;

राजा न साधु अनिसम्मकारी,

यो पण्डितो कोधनो तं न साधु.

२६१.

आयं खयं सयं जञ्ञा, कताकतं सयं जञ्ञा;

निग्गहे निग्गहारहं, पग्गहे पग्गहारहं.

२६२.

माता पुत्तकतं पापं, सिस्सकतं गुरु तथा;

राजा रट्ठकतं पापं, राजकतं पुरोहितो.

२६३.

अक्कोधेन जिने कोधं, असाधुं साधुना जिने;

जिने कदरियं दानेन, सच्चेनालिकवादिनं.

२६४.

अदन्तदमनं दानं, दानं सब्बत्थसाधकं;

दानेन पियवाचाय, उन्नमन्ति नमन्ति च.

अदन्तदमनं दानं, अदानं दन्तदूसकं;

दानेन पियवाचाय, उन्नमन्ति नमन्ति च.

२६५.

दानं सिनेहभेसज्जं, मच्छेरं दोसनोसधं;

दानं यसस्सीभेसज्जं, मच्छेरं कपणोसधं.

२६६.

न रञ्ञा समकं भुञ्जे, कामभोगं कुदाचनं;

आकप्पं रसभुत्तं वा, मालागन्धविलेपनं;

वत्थसब्बमलङ्कारं, न रञ्ञा सदिसं करे.

२६७.

मे राजा सखा होति, न राजा होति समको;

एसो सामिको मय्हन्ति, चित्ते निट्ठं सण्ठापये.

२६८.

नातिदूरे भजे रञ्ञो, नच्चासन्ने पवातके;

उजुके नातिनिन्ने च, न भजे उच्चमासने;

छ दोसे वज्जे सेवको, अग्गीव संयतो तिट्ठे.

पच्छतो न पुरतो, नापि आसन्नदूरतो;

न कच्छे नोपि पटिवाते, न चापि ओणतुण्णते;

इमे दोसे विवज्जेत्वा, एकमन्तं ठिता अहु –

२६९.

जप्पेन मन्तेन सुभासितेन,

अनुप्पदानेन पवेणिया वा;

यथा यथा यत्थ लभेथ अत्थं,

तथा तथा तत्थ परक्कमेय्य.

२७०.

कस्सको वाणिजो मच्चो, समणो सुतसील वा;

तेसु विपुलजातेसु, रट्ठम्पि विपुलं सिया.

२७१.

तेसु दुब्बलजातेसु, रट्ठम्पि दुब्बलं सिया;

तस्मा सरट्ठं विपुलं, धारये रट्ठभारवा.

२७२.

महारुक्खस्स फलिनो, आमं छिन्दति यो फलं;

रसञ्चस्स न जानाति, बीजञ्चस्स विनस्सति.

२७३.

महारुक्खूपमं रट्ठं, अधम्मेन पसासति;

रसञ्चस्स न जानाति, रट्ठञ्चस्स विनस्सति.

२७४.

महारुक्खस्स फलिनो, पक्कं छिन्दति यो फलं;

रसञ्चस्स विजानाति, बीजञ्जस्स न नस्सति.

२७५.

महारुक्खूपमं रट्ठं, धम्मेन यो पसासति;

रसञ्चस्स विजानाति, रट्ठञ्चस्स न नस्सति.