📜

नायक कण्ड

२७६.

अनायका विनस्सन्ति, नस्सन्ति बहुनायका;

थीनायका विनस्सन्ति, नस्सन्ति सुसुनायका.

२७७.

गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;

सब्बा गावी उजुं यन्ति, नेत्ते उजुं गते सति.

२७८.

एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो सचे धम्मं चरति, पगेव इतरा पजा.

गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;

सब्बा गावी उजुंयन्ति, नेत्ते उजुं गते सति.

एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;

सो सचे धम्मं चरति, पगेव इतरा पजा;

सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.

२७९.

नोदयाह विनासाय, बहुनायकता भुसं;

मिलायन्ति विनस्सन्ति, पद्मान्यक्केहि सत्तहि.

२८०.

सुतारक्खो अभियोगो, कुलारक्खो वत्तं भवे;

विज्जा हि कुलपुत्तस्स, नायकस्सापमादको.