📜
नायक कण्ड
अनायका ¶ विनस्सन्ति, नस्सन्ति बहुनायका;
थीनायका विनस्सन्ति, नस्सन्ति सुसुनायका.
गवं ¶ चे तरमानानं, उजुं गच्छति पुङ्गवो;
सब्बा गावी उजुं यन्ति, नेत्ते उजुं गते सति.
एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो सचे धम्मं चरति, पगेव इतरा पजा.
गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;
सब्बा गावी उजुंयन्ति, नेत्ते उजुं गते सति.
एवमेव ¶ मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो सचे धम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.
नोदयाह विनासाय, बहुनायकता भुसं;
मिलायन्ति विनस्सन्ति, पद्मान्यक्केहि सत्तहि.
सुतारक्खो अभियोगो, कुलारक्खो वत्तं भवे;
विज्जा हि कुलपुत्तस्स, नायकस्सापमादको.