📜
पुत्तकण्ड
अभिजातं ¶ अनुजातं, पुत्तमिच्छन्ति पण्डिता;
अवजातं न इच्छन्ति, यो होति कुलगन्धनो.
पञ्चट्ठानानि ¶ सम्पस्सं, पुत्तमिच्छन्ति पण्डिता;
भतो वा नो भरिस्सति, किच्चं वा नो करिस्सति.
कुलवंसो चिरं तिट्ठे, दायज्जं पटिपज्जति;
अथ वा पन पेतानं, दक्खिनं अनुपदस्सति.
बहुपुत्ते ¶ पिता एको, अवस्सं पोसेति सदा;
बहुपुत्ता न सक्कोन्ति, पोसेतुं पितरेककं.
पुत्तं वा भातरं दुट्ठु, अनुसासेय्य नो जहे;
किन्नु छेज्जं करं पादं, लित्तं असुचिना सिया.