📜

पुत्तकण्ड

२८१.

अभिजातं अनुजातं, पुत्तमिच्छन्ति पण्डिता;

अवजातं न इच्छन्ति, यो होति कुलगन्धनो.

२८२.

पञ्चट्ठानानि सम्पस्सं, पुत्तमिच्छन्ति पण्डिता;

भतो वा नो भरिस्सति, किच्चं वा नो करिस्सति.

२८३.

कुलवंसो चिरं तिट्ठे, दायज्जं पटिपज्जति;

अथ वा पन पेतानं, दक्खिनं अनुपदस्सति.

२८४.

बहुपुत्ते पिता एको, अवस्सं पोसेति सदा;

बहुपुत्ता न सक्कोन्ति, पोसेतुं पितरेककं.

२८५.

पुत्तं वा भातरं दुट्ठु, अनुसासेय्य नो जहे;

किन्नु छेज्जं करं पादं, लित्तं असुचिना सिया.