📜
वेज्जाचरिय कण्ड
आयुबेदकताभ्यासो ¶ , सब्बेसं पियदस्सनो;
अरियसीलगुणोपेतो, एस वेज्जो विधीयते.
नानागन्थजाननञ्च, सुदिट्ठकम्मसम्पदा;
दक्खता हत्थसीघता, पसादसूरसत्तिता.
साभाविकतङ्खणिक-ञाणसुभासितापि च;
उस्साहो दब्बो सब्बता, वेज्जाचेरस्स लक्खणं;
किलिट्ठवत्थं ¶ कोधो च, अतिमानञ्च गम्मता;
अनिमन्तितगमनं, एते पञ्च विवज्जिया.
दिट्ठकम्मता ¶ सोचञ्च, दक्खता विदितागमो;
चत्तारो सुभिसक्कस्स, सुगुणा विञ्ञुना मता.
रुजाय जयलक्खणं, रसो च भेसज्जम्पि च;
तिलक्खणभेदो चेव, विञ्ञेय्यो भिसक्केन वे.