📜

वेज्जाचरिय कण्ड

२८६.

आयुबेदकताभ्यासो , सब्बेसं पियदस्सनो;

अरियसीलगुणोपेतो, एस वेज्जो विधीयते.

२८७.

नानागन्थजाननञ्च, सुदिट्ठकम्मसम्पदा;

दक्खता हत्थसीघता, पसादसूरसत्तिता.

२८८.

साभाविकतङ्खणिक-ञाणसुभासितापि च;

उस्साहो दब्बो सब्बता, वेज्जाचेरस्स लक्खणं;

२८९.

किलिट्ठवत्थं कोधो च, अतिमानञ्च गम्मता;

अनिमन्तितगमनं, एते पञ्च विवज्जिया.

२९०.

दिट्ठकम्मता सोचञ्च, दक्खता विदितागमो;

चत्तारो सुभिसक्कस्स, सुगुणा विञ्ञुना मता.

२९१.

रुजाय जयलक्खणं, रसो च भेसज्जम्पि च;

तिलक्खणभेदो चेव, विञ्ञेय्यो भिसक्केन वे.