📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
महारहनीति
पण्डितकथा
महारहरहं ¶ सक्य,
मुनिं नीवरणा तण्हा;
मुत्तं मुत्तं सुदस्सनं,
वन्दे बोधिवरं वरं.
मुनिना ¶ मुनिनागेन,
दुट्ठपब्बज्जिता जिता;
यथा यथाअसद्धम्म-
पुरणा पुरणादयो.
तथा तथागतोवादा,
नुगते लोकनीतियं;
कतयोगेन विदूना,
जेय्योवानत्थ कारिनो.
नितीध ¶ जन्तुनं सारो,
मित्ताचरियाच पीतरा;
नीतिमा सुबुद्धि ब्यत्तो,
सुतवा अत्थदस्सिमा.
कविहेरञ्ञका कत्वा,
सुत्तत्तं सत्थकञ्चनं;
गज्जपज्जाद्यालङ्कारं,
करोन्तीध मनोरम्मं.
वुत्यं ¶ विसदञाणस्स,
ञातो अत्थोतरस्स न;
सुरप्पभाय आदासो,
छायं दिस्से न माकरे.
महातेजोपि तेजोयं,
मत्तिकं नमुदुकंकरो;
आपो आपेति मुदुकं,
साधुवाचाच कक्खळं.
मुदुनाव ¶ रिपुं जेति,
मुदुना जेति दारुणं;
नोसिद्धं मुदुना किञ्चि,
यत्वतो मुदुना जये.
चन्दनं सीतलं लोके,
ततो चन्दंव सीतलं;
चन्दनचन्दसीतम्हा,
वाक्यं साधुसुभासितं.
पत्तकल्लोदितं ¶ अप्पं,
वाक्यं सुभासितं भवे;
खुद्दितस्स कदन्नंपि,
सुत्तं सादुरसो सिया.
सत्थकापि बहूवाचा,
नादरा बहुभाणिनो;
सोपकारमुदासीनं,
ननुदिट्ठं नदीजलं.
संसारविसरुक्खस्स ¶ ,
द्वयमेवामतंफलं;
सुभासितस्ससारादो,
साधूहिरसमागमो.
पासाणछत्तं गरुकं,
ततो देवानचिक्खना;
ततो वुड्ढानमोवादो,
ततो बुद्धस्स सासनं;
तुलं ¶ सल्लहुकं लोके,
ततो चपलजातिको;
ततोनोवादिको ततो,
यति धम्मेपमादको.
अह गच्छति हायन्ती,
सत्तानमिध जीवितं;
तस्माहि मापमत्तत्वं,
गच्छन्तु जिनसासने.
पण्डितस्स पसंसाय,
दण्डोबालेन दीयते;
पण्डितो पण्डितेनेव,
वण्णितोव सुवण्णितो.
सतेसु ¶ जायते सूरो,
सहस्सेसुच पण्डितो;
वुत्ता सतसहस्सेसु,
दाता भवतिवा नवा.
भूपत्तंच पण्डितत्तञ्च,
नेवतुल्यं कदाचिपि;
सदेसेपूजितो राजा,
बुद्धो सब्बत्थपूजितो.
क्वातिभारो ¶ समत्थानं,
किंदूरो ब्यवहारिनं;
कोविदेसो सविज्जानं,
कोपरो पियवादिनं.
ननु ते येवसन्ता नो,
सागरा नकुलाचला;
अप्पम्पि मरियादं ये,
संवट्टेवि जहन्तिनो.
पलयेतीतमरियादा ¶ ,
भवन्तिकिर सागरा;
मरियादातिकं साधु,
नइच्छन्ति पलयेपि.
सतं दीघायुकं सब्ब,
सत्तानं सुखकारणं;
असतंपन सब्बेसं,
दुक्खहेतु नसंसयो.
पामोक्खे ¶ सुजने सन्ते,
सब्बेपि सुजना जना;
जातेकस्मिंसारगन्धे,
सब्बे गन्धमया दुमा.
अत्तना यदि एकेन,
विनतेन महाजना;
विनयं यन्ति सब्बेपि,
को तं नासेय्य पण्डितो.
सरीरस्स ¶ गुणानञ्च,
दूरमच्चन्त मन्तरं;
सरीरं खणविद्धंसि,
कप्पन्तिट्ठायिनो गुणा.
यदि निच्चमनिच्चेन,
निमलं मलवाहिना;
यो सो कायेन लभेथ,
किंनलद्धं भवे नुकिं.
धम्मत्थकाममोक्खानं,
पाणं संसिद्धिकारणं;
तन्निघाता किन्नहतं,
रक्खना किन्नरक्खितं.
अत्ता ¶ बन्धु मनुस्सस्स,
रिपु अत्ताव जन्तुनं;
अत्ताव नियतो ञाति,
अत्ताव नियतो रिपु.
अत्तनोपरिचागेन,
यंसितमनुरक्खनं;
करोन्ति सज्जनायेव,
न तं नीतिमता मतं.
तिणानि ¶ भूमिरुदकं,
चतुत्थी वाक्यसुट्ठुता;
एतानि हि सतंगेहे,
नोछिन्दन्ते कदाचिपि.
अम्बुं पिवन्तिनो नज्जो,
रुक्खो खादतिनो फलं;
मेघो क्वचिपि नो सस्सं,
परत्थाय सतंधनं.
सतं फरुसवाचाहि,
नयाति विकतिं मनो;
तिणुक्काहि नसक्काव,
तापेतुं सागरे जलं.
सम्पत्यं ¶ महत्तंचेतो,
भवत्युप्पलकोमलं;
विप्पत्यञ्च महासेले,
सिलासङ्घादकक्कसो.
अत्थं महन्तमापज्ज,
विज्जं सम्पत्तिमेवच;
चरेय्यामानथद्धोयो,
पण्डितो सो पवुच्चति.
नालब्भमभिपत्थेन्ति ¶ ,
नट्ठम्पि नचसोचरे;
विप्पत्यञ्च नमुय्हन्ति,
येनरा तेव पण्डितो.
गण्ठिट्ठाने एकपदे,
नातिमञ्ञेय्य पण्डितो;
किं अक्को वेळुपब्भारो,
तिमहादीपभानुदो.
गुणदोसेसुमेकेन,
नत्थि कोचि विवज्जितो;
सुखुमालस्स पदुमस्स,
नळा भवति कक्कसा.
सुमहन्तानि ¶ सत्थानि,
धारयन्तो बहुस्सुता;
छेत्तारो संसयानन्तु,
किलन्ते लोभमोहता.
दोसम्पि सगुणे दिस्वा,
गुणवादी वदन्तिनो;
न लोको विज्जमानम्पि,
चन्दे पस्सति लञ्छनं.
निपुणे ¶ सुतमेसेय्य,
विचिनित्वा सुतत्थिको;
भत्तं हुक्खलियं पक्कं,
भाजनंपि तथा भवे.
गुणा कुब्बन्ति दूतत्तं,
दूरेपि वसतं सतं;
केतके गन्ध घासाय,
गच्छन्ति भमरा सयं.
पण्डितो सुतसम्पन्नो,
यत्थअत्थीति चेसुतो;
महुस्साहेन तंठानं,
गन्तब्बं सुतरेसिना.
सब्बसुतं ¶ मधीयेथ,
हीनमुक्कट्ठ मज्झिमं;
सब्बस्सअत्थं जानेय्य,
नच सब्बं पयोजये;
होति तादिसकोकालो,
यत्थ अत्थावहं सुतं.
ठितो चिरत्तनं नीरे,
सक्खरो नन्तरंसुतो;
दब्भो नीरन्तिके जातो,
सब्बकालन्तरंसुतो.
वसुं ¶ गण्हन्ति दूरट्ठा,
पब्बते रतनोचिते;
न मिलक्खा समीपट्ठा,
एवं बाला बहुस्सुते.
हिरञ्ञेन मिगानंव,
सुसीलंपि असीलिनो;
अधम्मिकस्स धम्मेन,
बालानंपि सुतेन किं.
सुतेन ¶ हदयट्ठेन,
खलो नेवसुसीलवा;
मधुना कोटरट्ठेन,
निम्बो किं मधुरायते.
सकिंपि विञ्ञु धीरेन,
करोति सहसङ्गमं;
अत्तत्थञ्च परत्थञ्च,
निब्बानन्तं सुखं लभे.
हंसो मज्झे नकाकानं,
सीहो गुन्नं नसोभति;
गद्रभानं तुरङ्गोनो,
बालानञ्च नपण्डितो.
आकिण्णोपि ¶ असब्भीव,
असंसट्ठोव भद्दको;
बहुना सन्नजातेन,
गच्छे नुम्मत्तकेनिध.
नदीतिरे खतेकूपे,
अरणीतालवण्टके;
नवदे आपादि नत्थीति,
मुखेच वचनं तथा.
सुतसन्निच्चया ¶ धीरा,
तुण्हिभूता अपुच्छिता;
पुण्णा सुभासितेनापि,
घण्डाद्यघटितायथा.
अपुट्ठो पण्डितो भेरी,
पज्जुन्नो होति पुच्छितो;
बालो पुट्ठो अपुट्ठोच,
बहुं विकत्तते सदा.
सम्पन्नगुणा लङ्कारो,
सब्बसत्त हितावहो;
नचरेय्य परत्तत्थं,
कुतो सो पण्डितो भवे.
सपरत्थं ¶ चरे धीरो,
असक्कोन्तो सकं चरे;
तथापिच असक्कोन्तो,
पापात्तानं वियोजये.
बालेचुम्मत्तके भूपे,
गुरुमातापितूस्वपि;
नदोसं करिया पञ्ञो,
सङ्घेच जेट्ठभातरि.
अत्थनासं ¶ मनोतापं,
घरेदुच्चरितानिच;
वञ्चनं अवमानञ्च,
मतिमा नपकासये.
परदानं जनेत्तीव,
लेट्टुव परदब्बकं;
अत्ताव सब्बभूतानि,
यो पस्सति सो पस्सति.
परूपवादे पधिरो,
परवज्जेस्वलोचनो;
पङ्गुलो अञ्ञनारीसु,
दुस्सकप्पेस्वचेतनो.
सब्बं सुणाति सोतेन,
सब्बं पस्सति चक्खुना;
नचदिट्ठं सुतं धीरो,
सब्बं उच्चितुमरहति.
चक्खुमस्स यथाअन्धो,
सोतवा पधिरोयथा;
पञ्ञावास्स यथामूगो,
बलवा दुब्बलोरिव;
अथ अत्थेसमुप्पन्ने,
सयेथ मतसायितं.
पापमित्ते ¶ विवज्जेत्वा,
भजेय्यु त्तमपुग्गलं;
ओवादेचस्स तिट्ठेय्य,
पत्थेन्तो अचलंसुखं.
सुसुसा सुतवड्ढनं,
सुतं पञ्ञायवड्ढनं;
पञ्ञाय अत्थं जानाति,
ञातो अत्थो सुखावहो.
पामोज्ज ¶ करणं ठानं,
पसंसावहनंसुखं;
फलानिसंसो भावेति,
वहन्तो पोरिस्संधुरं.
अतिसीतं अतिउण्हं,
अतिसाय मिदंअहु;
इति विसट्ठ कम्मन्ते,
खणा अच्चन्ति माणवे.
योच ¶ सीतञ्च उण्हञ्च,
तिणातियो नमञ्ञति;
करं पुरिस किच्चानि,
सो सुखा नविहायति.
यसलाभं जिगीसन्तं,
नरं वज्जेन्ति दूरतो;
अपत्थेत्वान ते तस्मा,
तंमग्गं मग्गये बुधो.
देसमोसज्ज गच्छन्ति,
सीहा सप्पुरिसा गजा;
तत्थेव निधनं यन्ति,
काका कापुरिसा मिगा.
यस्मिंदेसे ¶ नसम्मारो,
नपिति नचबन्धवा;
नचविज्जागमो कोचि,
नतत्थ वसती वस्से.
धनवा गणको राजा,
नदी वेज्जा इमेजना;
यत्थ पञ्च नविज्जन्ते,
न तत्थवसती वसे.
असनं ¶ भयमन्तानं,
मच्चानं मरणं भयं;
उत्तमानन्तुसब्बेसं,
अवमानं परं भयं.
अमानना यत्थ सिया,
सन्तानं अवमानना;
हीनसमाननावापि,
न तत्थवसति वसे.
यत्थालसोच दक्खोच,
सूरो भीरुच पूजितो;
न सन्ता तत्थ वस्सन्ति,
अविसेसकरेन को.
दुक्खो ¶ निवासो सम्बाधे,
ठाने असुचिसङ्कटे;
ततो रिम्हिपियानन्ते,
ततोच अकतञ्ञुनं.
सिङ्गीनं पञ्चहत्थेन,
सतेन वाजिनं चजे;
हत्थीनन्तु सहस्सेन,
देसचागेन दुज्जने.
चजे ¶ एकं कुलस्सत्थं,
गामस्सत्थं कुलं चजे;
गामं जनपदस्सत्थं;
अत्तत्थं पथवी चजे.
चलत्येकेनपादेन,
तिट्ठत्येकेन पण्डितो;
असमिख्यपरंठानं,
पुब्बमायनंनचजे.
ठानभट्ठा ¶ नसोभन्ति,
दन्ताकेसान खानरा;
मतिमा इतिविञ्ञाय,
सठानं नचजे लहुं.
चजे धनं अङ्गवरस्सहेतु,
अङ्गं चजे जिवितं रक्खमानो;
अङ्गं धनं जिवितञ्चापि सब्बं,
चजे नरो धम्म मनुस्सरन्तो.
सोतं ¶ सुतेनेव न कुण्डलेन,
दानेन पाणी नतु कङ्कणेन;
आभाति कायो पुरिसुत्तमस्स,
परोपकारेन न चन्दनेन.