📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

महारहनीति

पण्डितकथा

.

महारहरहं सक्य,

मुनिं नीवरणा तण्हा;

मुत्तं मुत्तं सुदस्सनं,

वन्दे बोधिवरं वरं.

.

मुनिना मुनिनागेन,

दुट्ठपब्बज्जिता जिता;

यथा यथाअसद्धम्म-

पुरणा पुरणादयो.

.

तथा तथागतोवादा,

नुगते लोकनीतियं;

कतयोगेन विदूना,

जेय्योवानत्थ कारिनो.

.

नितीध जन्तुनं सारो,

मित्ताचरियाच पीतरा;

नीतिमा सुबुद्धि ब्यत्तो,

सुतवा अत्थदस्सिमा.

.

कविहेरञ्ञका कत्वा,

सुत्तत्तं सत्थकञ्चनं;

गज्जपज्जाद्यालङ्कारं,

करोन्तीध मनोरम्मं.

.

वुत्यं विसदञाणस्स,

ञातो अत्थोतरस्स न;

सुरप्पभाय आदासो,

छायं दिस्से न माकरे.

.

महातेजोपि तेजोयं,

मत्तिकं नमुदुकंकरो;

आपो आपेति मुदुकं,

साधुवाचाच कक्खळं.

.

मुदुनाव रिपुं जेति,

मुदुना जेति दारुणं;

नोसिद्धं मुदुना किञ्चि,

यत्वतो मुदुना जये.

.

चन्दनं सीतलं लोके,

ततो चन्दंव सीतलं;

चन्दनचन्दसीतम्हा,

वाक्यं साधुसुभासितं.

१०.

पत्तकल्लोदितं अप्पं,

वाक्यं सुभासितं भवे;

खुद्दितस्स कदन्नंपि,

सुत्तं सादुरसो सिया.

११.

सत्थकापि बहूवाचा,

नादरा बहुभाणिनो;

सोपकारमुदासीनं,

ननुदिट्ठं नदीजलं.

१२.

संसारविसरुक्खस्स ,

द्वयमेवामतंफलं;

सुभासितस्ससारादो,

साधूहिरसमागमो.

१३.

पासाणछत्तं गरुकं,

ततो देवानचिक्खना;

ततो वुड्ढानमोवादो,

ततो बुद्धस्स सासनं;

१४.

तुलं सल्लहुकं लोके,

ततो चपलजातिको;

ततोनोवादिको ततो,

यति धम्मेपमादको.

१५.

अह गच्छति हायन्ती,

सत्तानमिध जीवितं;

तस्माहि मापमत्तत्वं,

गच्छन्तु जिनसासने.

१६.

पण्डितस्स पसंसाय,

दण्डोबालेन दीयते;

पण्डितो पण्डितेनेव,

वण्णितोव सुवण्णितो.

१७.

सतेसु जायते सूरो,

सहस्सेसुच पण्डितो;

वुत्ता सतसहस्सेसु,

दाता भवतिवा नवा.

१८.

भूपत्तंच पण्डितत्तञ्च,

नेवतुल्यं कदाचिपि;

सदेसेपूजितो राजा,

बुद्धो सब्बत्थपूजितो.

१९.

क्वातिभारो समत्थानं,

किंदूरो ब्यवहारिनं;

कोविदेसो सविज्जानं,

कोपरो पियवादिनं.

२०.

ननु ते येवसन्ता नो,

सागरा नकुलाचला;

अप्पम्पि मरियादं ये,

संवट्टेवि जहन्तिनो.

२१.

पलयेतीतमरियादा ,

भवन्तिकिर सागरा;

मरियादातिकं साधु,

नइच्छन्ति पलयेपि.

२२.

सतं दीघायुकं सब्ब,

सत्तानं सुखकारणं;

असतंपन सब्बेसं,

दुक्खहेतु नसंसयो.

२३.

पामोक्खे सुजने सन्ते,

सब्बेपि सुजना जना;

जातेकस्मिंसारगन्धे,

सब्बे गन्धमया दुमा.

२४.

अत्तना यदि एकेन,

विनतेन महाजना;

विनयं यन्ति सब्बेपि,

को तं नासेय्य पण्डितो.

२५.

सरीरस्स गुणानञ्च,

दूरमच्चन्त मन्तरं;

सरीरं खणविद्धंसि,

कप्पन्तिट्ठायिनो गुणा.

२६.

यदि निच्चमनिच्चेन,

निमलं मलवाहिना;

यो सो कायेन लभेथ,

किंनलद्धं भवे नुकिं.

२७.

धम्मत्थकाममोक्खानं,

पाणं संसिद्धिकारणं;

तन्निघाता किन्नहतं,

रक्खना किन्नरक्खितं.

२८.

अत्ता बन्धु मनुस्सस्स,

रिपु अत्ताव जन्तुनं;

अत्ताव नियतो ञाति,

अत्ताव नियतो रिपु.

२९.

अत्तनोपरिचागेन,

यंसितमनुरक्खनं;

करोन्ति सज्जनायेव,

न तं नीतिमता मतं.

३०.

तिणानि भूमिरुदकं,

चतुत्थी वाक्यसुट्ठुता;

एतानि हि सतंगेहे,

नोछिन्दन्ते कदाचिपि.

३१.

अम्बुं पिवन्तिनो नज्जो,

रुक्खो खादतिनो फलं;

मेघो क्वचिपि नो सस्सं,

परत्थाय सतंधनं.

३२.

सतं फरुसवाचाहि,

नयाति विकतिं मनो;

तिणुक्काहि नसक्काव,

तापेतुं सागरे जलं.

३३.

सम्पत्यं महत्तंचेतो,

भवत्युप्पलकोमलं;

विप्पत्यञ्च महासेले,

सिलासङ्घादकक्कसो.

३४.

अत्थं महन्तमापज्ज,

विज्जं सम्पत्तिमेवच;

चरेय्यामानथद्धोयो,

पण्डितो सो पवुच्चति.

३५.

नालब्भमभिपत्थेन्ति ,

नट्ठम्पि नचसोचरे;

विप्पत्यञ्च नमुय्हन्ति,

येनरा तेव पण्डितो.

३६.

गण्ठिट्ठाने एकपदे,

नातिमञ्ञेय्य पण्डितो;

किं अक्को वेळुपब्भारो,

तिमहादीपभानुदो.

३७.

गुणदोसेसुमेकेन,

नत्थि कोचि विवज्जितो;

सुखुमालस्स पदुमस्स,

नळा भवति कक्कसा.

३८.

सुमहन्तानि सत्थानि,

धारयन्तो बहुस्सुता;

छेत्तारो संसयानन्तु,

किलन्ते लोभमोहता.

३९.

दोसम्पि सगुणे दिस्वा,

गुणवादी वदन्तिनो;

न लोको विज्जमानम्पि,

चन्दे पस्सति लञ्छनं.

४०.

निपुणे सुतमेसेय्य,

विचिनित्वा सुतत्थिको;

भत्तं हुक्खलियं पक्कं,

भाजनंपि तथा भवे.

४१.

गुणा कुब्बन्ति दूतत्तं,

दूरेपि वसतं सतं;

केतके गन्ध घासाय,

गच्छन्ति भमरा सयं.

४२.

पण्डितो सुतसम्पन्नो,

यत्थअत्थीति चेसुतो;

महुस्साहेन तंठानं,

गन्तब्बं सुतरेसिना.

४३.

सब्बसुतं मधीयेथ,

हीनमुक्कट्ठ मज्झिमं;

सब्बस्सअत्थं जानेय्य,

नच सब्बं पयोजये;

होति तादिसकोकालो,

यत्थ अत्थावहं सुतं.

४४.

ठितो चिरत्तनं नीरे,

सक्खरो नन्तरंसुतो;

दब्भो नीरन्तिके जातो,

सब्बकालन्तरंसुतो.

४५.

वसुं गण्हन्ति दूरट्ठा,

पब्बते रतनोचिते;

न मिलक्खा समीपट्ठा,

एवं बाला बहुस्सुते.

४६.

हिरञ्ञेन मिगानंव,

सुसीलंपि असीलिनो;

अधम्मिकस्स धम्मेन,

बालानंपि सुतेन किं.

४७.

सुतेन हदयट्ठेन,

खलो नेवसुसीलवा;

मधुना कोटरट्ठेन,

निम्बो किं मधुरायते.

४८.

सकिंपि विञ्ञु धीरेन,

करोति सहसङ्गमं;

अत्तत्थञ्च परत्थञ्च,

निब्बानन्तं सुखं लभे.

४९.

हंसो मज्झे नकाकानं,

सीहो गुन्नं नसोभति;

गद्रभानं तुरङ्गोनो,

बालानञ्च नपण्डितो.

५०.

आकिण्णोपि असब्भीव,

असंसट्ठोव भद्दको;

बहुना सन्नजातेन,

गच्छे नुम्मत्तकेनिध.

५१.

नदीतिरे खतेकूपे,

अरणीतालवण्टके;

नवदे आपादि नत्थीति,

मुखेच वचनं तथा.

५२.

सुतसन्निच्चया धीरा,

तुण्हिभूता अपुच्छिता;

पुण्णा सुभासितेनापि,

घण्डाद्यघटितायथा.

५३.

अपुट्ठो पण्डितो भेरी,

पज्जुन्नो होति पुच्छितो;

बालो पुट्ठो अपुट्ठोच,

बहुं विकत्तते सदा.

५४.

सम्पन्नगुणा लङ्कारो,

सब्बसत्त हितावहो;

नचरेय्य परत्तत्थं,

कुतो सो पण्डितो भवे.

५५.

सपरत्थं चरे धीरो,

असक्कोन्तो सकं चरे;

तथापिच असक्कोन्तो,

पापात्तानं वियोजये.

५६.

बालेचुम्मत्तके भूपे,

गुरुमातापितूस्वपि;

नदोसं करिया पञ्ञो,

सङ्घेच जेट्ठभातरि.

५७.

अत्थनासं मनोतापं,

घरेदुच्चरितानिच;

वञ्चनं अवमानञ्च,

मतिमा नपकासये.

५८.

परदानं जनेत्तीव,

लेट्टुव परदब्बकं;

अत्ताव सब्बभूतानि,

यो पस्सति सो पस्सति.

५९.

परूपवादे पधिरो,

परवज्जेस्वलोचनो;

पङ्गुलो अञ्ञनारीसु,

दुस्सकप्पेस्वचेतनो.

६०.

सब्बं सुणाति सोतेन,

सब्बं पस्सति चक्खुना;

नचदिट्ठं सुतं धीरो,

सब्बं उच्चितुमरहति.

६१.

चक्खुमस्स यथाअन्धो,

सोतवा पधिरोयथा;

पञ्ञावास्स यथामूगो,

बलवा दुब्बलोरिव;

अथ अत्थेसमुप्पन्ने,

सयेथ मतसायितं.

६२.

पापमित्ते विवज्जेत्वा,

भजेय्यु त्तमपुग्गलं;

ओवादेचस्स तिट्ठेय्य,

पत्थेन्तो अचलंसुखं.

६३.

सुसुसा सुतवड्ढनं,

सुतं पञ्ञायवड्ढनं;

पञ्ञाय अत्थं जानाति,

ञातो अत्थो सुखावहो.

६४.

पामोज्ज करणं ठानं,

पसंसावहनंसुखं;

फलानिसंसो भावेति,

वहन्तो पोरिस्संधुरं.

६५.

अतिसीतं अतिउण्हं,

अतिसाय मिदंअहु;

इति विसट्ठ कम्मन्ते,

खणा अच्चन्ति माणवे.

६६.

योच सीतञ्च उण्हञ्च,

तिणातियो नमञ्ञति;

करं पुरिस किच्चानि,

सो सुखा नविहायति.

६७.

यसलाभं जिगीसन्तं,

नरं वज्जेन्ति दूरतो;

अपत्थेत्वान ते तस्मा,

तंमग्गं मग्गये बुधो.

६८.

देसमोसज्ज गच्छन्ति,

सीहा सप्पुरिसा गजा;

तत्थेव निधनं यन्ति,

काका कापुरिसा मिगा.

६९.

यस्मिंदेसे नसम्मारो,

नपिति नचबन्धवा;

नचविज्जागमो कोचि,

नतत्थ वसती वस्से.

७०.

धनवा गणको राजा,

नदी वेज्जा इमेजना;

यत्थ पञ्च नविज्जन्ते,

न तत्थवसती वसे.

७१.

असनं भयमन्तानं,

मच्चानं मरणं भयं;

उत्तमानन्तुसब्बेसं,

अवमानं परं भयं.

७२.

अमानना यत्थ सिया,

सन्तानं अवमानना;

हीनसमाननावापि,

न तत्थवसति वसे.

७३.

यत्थालसोच दक्खोच,

सूरो भीरुच पूजितो;

न सन्ता तत्थ वस्सन्ति,

अविसेसकरेन को.

७४.

दुक्खो निवासो सम्बाधे,

ठाने असुचिसङ्कटे;

ततो रिम्हिपियानन्ते,

ततोच अकतञ्ञुनं.

७५.

सिङ्गीनं पञ्चहत्थेन,

सतेन वाजिनं चजे;

हत्थीनन्तु सहस्सेन,

देसचागेन दुज्जने.

७६.

चजे एकं कुलस्सत्थं,

गामस्सत्थं कुलं चजे;

गामं जनपदस्सत्थं;

अत्तत्थं पथवी चजे.

७७.

चलत्येकेनपादेन,

तिट्ठत्येकेन पण्डितो;

असमिख्यपरंठानं,

पुब्बमायनंनचजे.

७८.

ठानभट्ठा नसोभन्ति,

दन्ताकेसान खानरा;

मतिमा इतिविञ्ञाय,

सठानं नचजे लहुं.

७९.

चजे धनं अङ्गवरस्सहेतु,

अङ्गं चजे जिवितं रक्खमानो;

अङ्गं धनं जिवितञ्चापि सब्बं,

चजे नरो धम्म मनुस्सरन्तो.

८०.

सोतं सुतेनेव न कुण्डलेन,

दानेन पाणी नतु कङ्कणेन;

आभाति कायो पुरिसुत्तमस्स,

परोपकारेन न चन्दनेन.