📜

सम्भेदकथा

८१.

सत्थ कप्पविचारेन,

कालो गच्छति धीमतं;

ब्यसनेन असाधूनं,

निद्दाय कलहेनवा.

८२.

सोकठानसहस्सानि,

भयठानसतानिच;

दिवसेदिवसे मुळ्हं,

आवीसन्ति नपण्डितं.

८३.

अतिदीघो महामुळ्हो,

मज्झिमोच विचक्खणो;

वासुदेवं पुरक्खित्वा,

सब्बेवामनका सट्ठा.

८४.

न लोके सोभते मुळ्हो,

केवलत्तपसंसको;

अपि सम्पिहिते कूपे,

कतविज्जो पकासते.

८५.

मदन्तदमनं सत्थं,

खलानं कुरुते मदं;

चक्खुसङ्खारकं तेजं,

उलुङ्कान मिवन्धकं.

८६.

अत्यप्पमपि साधूनं,

सिलालेखेव तिट्ठते;

जलेलेखेव नीचानं,

यं कतं तंपि नस्सति.

८७.

दब्बमप्पंपि साधूनं,

जलं कूपेव निस्सयो;

बहुत्तंपि असाधूनं,

नच वारिव अण्णवे.

८८.

दुट्ठचित्तो पनाहिस्स,

कोधो पासाणलिक्खितो;

कुज्झितब्बे सुजनस्स,

जलेलेखा चिरट्ठितो.

८९.

बालस्स जीवितं पापं,

मितरस्सि तरं भवे;

जनकायस्स राजाव,

राजधम्मोव राजुनं.

९०.

सप्पादानं बली सीहो,

पुळावको ततो किप्पीलिका,

नरा ततो बली राजा,

सब्बेस मन्तको बली.

९१.

भूपोण्णव ग्गि थी सिप्पि,

अभिज्झालुचपुग्गलो;

एतेसंपि महिच्छानं,

महिच्छिता अनिच्चता.

९२.

निद्दालुको असन्तुट्ठो,

अकतञ्ञूच भीरुको;

सक्कुणन्तिन साचारं,

सिक्खितुं ते कदाचिपि.

९३.

निद्दालु कामरामोच,

सुखितो भोगवालसो;

निच्छन्तो कम्मरामो च,

सत्तेते सत्थवज्जिता.

९४.

समिद्धो धनधञ्ञेन,

कट्ठो दकतिणग्गिहि;

सब्बतो दुग्गतेनट्ठो,

तस्मा नदुक्कतं करे.

९५.

पुञ्ञपापफलं यो चे,

नसद्धहति सच्चतो;

सो वे खिप्पंव अत्तानं,

आदासतलमानये.

९६.

सम्परायिकमत्थं यो,

नसद्धहति चेपिसो;

आवासे सग्ग गामीनं,

माक्कभे किंनपस्सति.

९७.

महन्तं वट्टरुक्खादिं,

खुद्दबीजं बहूफलं;

सक्खिकत्वा उदिक्खेय्य,

पुञ्ञपापकरो नरो.

९८.

यस्स सल्लहुकं होति,

गुरुसक्कारमाननं;

तस्स सल्लहुकायेव,

विज्जासम्पत्तिसम्पदा.

९९.

उपज्झाचरियानञ्च,

मातापितूनमेवच;

सक्कच्चं योनुपट्ठाति,

सुतो तस्सपितादिसो.

१००.

देसे देसे कुलानीच,

देसेदेसे च बन्धवो;

तादिसं सहजा यत्थ,

देसं पस्सामिनेवतु.

१०१.

पुत्तंवा भातरं दुट्ठं,

अनुसासेय्य नोजहे;

किंनु छेज्जं करंपादं,

लित्तं असुचिना सिया;

१०२.

बहुपुत्ते पिताएको,

अवस्सं पोसेति सदा;

बहुपुत्ता नसक्कोन्ति,

पोसेतुं पितरेककं.

१०३.

अतिजातमनुजातं ,

पुत्तमिच्छन्ति पण्डिता;

अवजातं नइच्छन्ति,

योहोति कुलगन्धनो.

१०४.

पञ्चठानानि सम्पस्सं,

पुत्तमिच्छन्ति पण्डिता;

जातोवा नो भरिस्सति,

किच्चंवा नो करिस्सति.

१०५.

कुलवंसो चिरं तिट्ठे,

दायज्जं पटिपच्चति;

अथवापन पेतानं,

दक्खिणंनुपदस्सति.

१०६.

अन्तोजातो धनक्कीतो,

दासब्योपगतो सयं;

दासाकरमरानीतो,

च्चेवन्ते चतुधा सियुं.

१०७.

दासा पञ्चेव चोरय्य-

सखञात्यत्तसदिसा;

तथा विञ्ञूहि विञ्ञेय्या,

मित्तादाराच बन्धवा.

१०८.

तयोव पण्डिता सत्थे,

अहमेवातिवादीच,

अहमपिति वादीच,

नाहन्तिच इमेतयो.

१०९.

विना सत्थं नगच्छेय्य,

सूरो सङ्कामभूमियं;

पण्डितद्धगू वाणिज्जो,

विदेसगमनो तथा.

११०.

सम्मा उपपरिक्खित्वा,

अक्खरेसु पदेसुच;

चोरघातो सिया सिस्सो,

गुरु चोरट्टकारको.

१११.

साधुत्तं सुजनसमागमा खलानं,

साधूनं नखलसमागमा खलत्तं;

आमोदंकुसुमभवंदधातिभूमि,

भूगन्धं नच कुसुमानि धारयन्ति.

११२.

सट्ठेन मित्तं कलुसेन धम्मं,

परोपतापेन समिद्धिभावं;

सुखेन विज्जं फरुसेन नारिं,

इच्छन्ति ये ते नवपण्डिताव.