📜
सम्भेदकथा
सत्थ ¶ कप्पविचारेन,
कालो गच्छति धीमतं;
ब्यसनेन असाधूनं,
निद्दाय कलहेनवा.
सोकठानसहस्सानि,
भयठानसतानिच;
दिवसेदिवसे मुळ्हं,
आवीसन्ति नपण्डितं.
अतिदीघो ¶ महामुळ्हो,
मज्झिमोच विचक्खणो;
वासुदेवं पुरक्खित्वा,
सब्बेवामनका सट्ठा.
न लोके सोभते मुळ्हो,
केवलत्तपसंसको;
अपि सम्पिहिते कूपे,
कतविज्जो पकासते.
मदन्तदमनं सत्थं,
खलानं कुरुते मदं;
चक्खुसङ्खारकं तेजं,
उलुङ्कान मिवन्धकं.
अत्यप्पमपि ¶ साधूनं,
सिलालेखेव तिट्ठते;
जलेलेखेव नीचानं,
यं कतं तंपि नस्सति.
दब्बमप्पंपि साधूनं,
जलं कूपेव निस्सयो;
बहुत्तंपि असाधूनं,
नच वारिव अण्णवे.
दुट्ठचित्तो ¶ पनाहिस्स,
कोधो पासाणलिक्खितो;
कुज्झितब्बे सुजनस्स,
जलेलेखा चिरट्ठितो.
बालस्स जीवितं पापं,
मितरस्सि तरं भवे;
जनकायस्स राजाव,
राजधम्मोव राजुनं.
सप्पादानं बली सीहो,
पुळावको ततो किप्पीलिका,
नरा ततो बली राजा,
सब्बेस मन्तको बली.
भूपोण्णव ¶ ग्गि थी सिप्पि,
अभिज्झालुचपुग्गलो;
एतेसंपि महिच्छानं,
महिच्छिता अनिच्चता.
निद्दालुको असन्तुट्ठो,
अकतञ्ञूच भीरुको;
सक्कुणन्तिन साचारं,
सिक्खितुं ते कदाचिपि.
निद्दालु ¶ कामरामोच,
सुखितो भोगवालसो;
निच्छन्तो कम्मरामो च,
सत्तेते सत्थवज्जिता.
समिद्धो धनधञ्ञेन,
कट्ठो दकतिणग्गिहि;
सब्बतो दुग्गतेनट्ठो,
तस्मा नदुक्कतं करे.
पुञ्ञपापफलं ¶ यो चे,
नसद्धहति सच्चतो;
सो वे खिप्पंव अत्तानं,
आदासतलमानये.
सम्परायिकमत्थं यो,
नसद्धहति चेपिसो;
आवासे सग्ग गामीनं,
माक्कभे किंनपस्सति.
महन्तं वट्टरुक्खादिं,
खुद्दबीजं बहूफलं;
सक्खिकत्वा उदिक्खेय्य,
पुञ्ञपापकरो नरो.
यस्स ¶ सल्लहुकं होति,
गुरुसक्कारमाननं;
तस्स सल्लहुकायेव,
विज्जासम्पत्तिसम्पदा.
उपज्झाचरियानञ्च,
मातापितूनमेवच;
सक्कच्चं योनुपट्ठाति,
सुतो तस्सपितादिसो.
देसे देसे कुलानीच,
देसेदेसे च बन्धवो;
तादिसं सहजा यत्थ,
देसं पस्सामिनेवतु.
पुत्तंवा ¶ भातरं दुट्ठं,
अनुसासेय्य नोजहे;
किंनु छेज्जं करंपादं,
लित्तं असुचिना सिया;
बहुपुत्ते पिताएको,
अवस्सं पोसेति सदा;
बहुपुत्ता नसक्कोन्ति,
पोसेतुं पितरेककं.
अतिजातमनुजातं ¶ ,
पुत्तमिच्छन्ति पण्डिता;
अवजातं नइच्छन्ति,
योहोति कुलगन्धनो.
पञ्चठानानि सम्पस्सं,
पुत्तमिच्छन्ति पण्डिता;
जातोवा नो भरिस्सति,
किच्चंवा नो करिस्सति.
कुलवंसो ¶ चिरं तिट्ठे,
दायज्जं पटिपच्चति;
अथवापन पेतानं,
दक्खिणंनुपदस्सति.
अन्तोजातो धनक्कीतो,
दासब्योपगतो सयं;
दासाकरमरानीतो,
च्चेवन्ते चतुधा सियुं.
दासा पञ्चेव चोरय्य-
सखञात्यत्तसदिसा;
तथा विञ्ञूहि विञ्ञेय्या,
मित्तादाराच बन्धवा.
तयोव ¶ पण्डिता सत्थे,
अहमेवातिवादीच,
अहमपिति वादीच,
नाहन्तिच इमेतयो.
विना सत्थं नगच्छेय्य,
सूरो सङ्कामभूमियं;
पण्डितद्धगू वाणिज्जो,
विदेसगमनो तथा.
सम्मा ¶ उपपरिक्खित्वा,
अक्खरेसु पदेसुच;
चोरघातो सिया सिस्सो,
गुरु चोरट्टकारको.
साधुत्तं सुजनसमागमा खलानं,
साधूनं नखलसमागमा खलत्तं;
आमोदंकुसुमभवंदधातिभूमि,
भूगन्धं नच कुसुमानि धारयन्ति.
सट्ठेन ¶ मित्तं कलुसेन धम्मं,
परोपतापेन समिद्धिभावं;
सुखेन विज्जं फरुसेन नारिं,
इच्छन्ति ये ते नवपण्डिताव.