📜

मित्तकथा

११३.

कत्वान कुसलंकम्मं,

कत्वाचा कुसलं पुरे;

सुखितदुक्खिता होन्ति,

सो बालो यो नपस्सति.

११४.

सयंकतेन पापेन,

अनिट्ठं लभते फलं;

ते मे सो मे जनेन्तीति,

पुनागुं कुरुते जळो.

११५.

कालखेपेन हापेति,

दानसीलादिकं जळो;

अथिरम्पि थिरं मञ्ञे,

अत्तानं सस्सतीसमं.

११६.

बालोव पापकं कत्वा,

नतंछट्टेतुमुस्सहे;

किं ब्यग्घतादि गच्छन्तो,

पदं मक्खेतुमुस्सहे.

११७.

परनस्सनतो नट्ठो,

पुरेव परनासको;

सीघंवा दस्सनं याति,

तिणं पासादज्झापकं.

११८.

भोजना मेथुना निद्दा,

गवे पोसेच विज्जति;

विज्जा विसेसो पोसस्स,

ततोहीनो गोसमो भवे.

११९.

मुळ्हसिस्सो पदेसेन,

कुनारीभरणेनच;

खलसत्थूहिसंयोगा,

पण्डितोप्यवसीदति.

१२०.

द्वेचिमेकण्टका तिक्खा,

सरीरसोभिता कामे;

निधनो योच कामेति,

योचकुप्पत्यनिस्सारो.

१२१.

निधनोचापि कामेति,

दुब्बलो कलहंपियो;

मन्दसत्थो विवादत्थि,

तिविधं मुळ्हलक्खणं.

१२२.

अप्पसुतो सुते अप्पे,

बहुंमञ्ञति मानवो;

सिन्धुदकम पस्सन्तो,

कूपेतोयंव मण्डुको.

१२३.

तदमिनापि जानाति,

सोब्भेसु पदरेसुच;

सुनन्ता यन्ति कुसुम्भा,

तुण्हीयन्ति महोदधि.

१२४.

यं ऊनकं तं सुनति,

यं पूरं सन्तमेव तं;

अड्ढकुम्भूपमो बालो,

रहतो पूरोव पण्डितो.

१२५.

बुधेहिभासमानोपि ,

खलो बहुतकेतवो;

घंसियमानो अङ्गारो,

निलमत्तं नगच्छति.

१२६.

चारुता परदाराय,

धनं लोकतप्पतिया;

पसुतं साधुनासाय,

खले खलतरा गुणा.

१२७.

इतो हस्सतरं लोके,

किञ्चि तस्स नविज्जति;

दुज्जनोतिच यंआह,

सज्जनं दुज्जनो सयं.

१२८.

रोगण्डचङ्कुरो तेजो,

विसमस्सतरो घणो;

अविनासिय समन्ति,

न खलोच सनिस्सयं.

१२९.

नविना परवादेन,

रमन्ते दुज्जना खलु;

न सा सब्बरसे भुत्वा,

विना वच्चे नतुस्सति.

१३०.

तप्पते याति सन्धानं,

दवो भवति वनतं;

मुदुं दुज्जनचित्तं किं,

लोहेन उपमीयते.

१३१.

तस्मा दुज्जनसंसग्गं,

आसीविस मिवोरगं;

आरका परिवज्जेय्य,

भूतिकामो विचक्खणो.

१३२.

दुज्जनेन हि संसग्गो,

सत्तुतापि नयुज्जते;

तत्तो दहति अङ्गारो,

सन्तातु कालतंकरो.

१३३.

दुज्जनो वज्जनीयोव,

विज्जायालङ्कतोपि चे;

मणिना लङ्कतो सन्तो,

सप्पो किं नभयङ्करो.

१३४.

अग्गिनो दहतो दायं,

सखाभवति मालुतो;

सोव दीपंतु नासेति,

खले नत्थेव मित्तता.

१३५.

नस्मसे कतपापम्हि,

नस्मसे अलिकवादिनि;

नस्मसेत्तत्थपञ्ञम्हि,

अतिसन्तेपि नस्मसे.

१३६.

मारेतुं कित्तका सक्का,

दुज्जना गगणूपमा;

मारिता कोधचित्तेतु,

मारितो होन्ति दुज्जना.

१३७.

भूमि कण्टकसंकिण्णा,

छादितुं नेवसक्यते;

उपाहन मत्तकेन,

छन्ना भवति मेदनी.

१३८.

सत्ता सदापसेवन्ति,

सोदकं वापिआदिकं;

सभोगं सधनञ्चेवं,

तुच्छाचे ते जहन्ति ते.

१३९.

धनहीनं चजे मित्तो,

पुत्तदारा सहोदरा;

अत्थवन्तंव सेवन्ति,

अत्थो लोके महासखा.

१४०.

न रूपिनी न पञ्ञाणो,

नकुलीनो पधानता;

काले विपत्तिसम्पत्ते,

धनिमाव विसेसता.

१४१.

कल्याणमित्तं कन्तारं,

युद्धं सभायं भासितुं;

असत्था गन्तु मिच्छन्ति,

मुळ्हा तेचतुरोजना.

१४२.

अहिता पटिसेधोच,

हितेसुच पयोजनं;

ब्यसनेस्व परिच्चागो,

सङ्खेपा मित्तलक्खणं.

१४३.

आतुरे ब्यसनेपत्ते,

दुब्भिक्खे सत्तु विग्गहे;

राजद्वारे सुसानेच,

यो तिट्ठति सबन्धवो.

१४४.

सो बन्धु यो हितेयुत्तो,

सो पिता यो तु पोसको;

सो ञाति यत्र विसासो,

सा भरिया यत्र निब्बूति.

१४५.

हितेसिनो सुमित्तोच,

विञ्ञूच दुल्लभा जना;

यथो सधंच सादुंच,

रोगहारीच सुजनो.

१४६.

अगरुको अनालस्सो,

असट्ठोच सच्चवा सुचि;

अलुद्धो अत्थकामोच,

एदिसो सुहदुत्तमो.

१४७.

यो धुवानि परिच्चज्ज,

अधूवान्युपसेवति;

धुवापि तस्स नस्सन्ति,

अधुवेसु कथावका.

१४८.

लुद्धमत्थेनगण्हेय्य ,

थद्ध मञ्जलिकम्मुना;

छन्दानुवत्तिया मुळ्हं,

यथाभूतेन पण्डितं.

१४९.

उत्तमं पाणिपातेन,

सूरं भेदेन विजये;

निचं दब्बपदानेन,

विक्कमेन समं जये.

१५०.

यस्सयस्स हि योभावो,

तेनतेन हि तंनरं;

अनुपविस्स मेधावी,

खिप्पमत्तवसं नये.

१५१.

येन इच्छति सम्बन्धं,

तेन तीणि नकारये;

विवाद मत्थसम्बन्धं,

परोक्खे दारदस्सनं.

१५२.

अच्चाभिक्खणसंसग्गा,

असम्मोसरणेनच;

एतेन मित्ता जीरन्ति,

अकाले याचनायच.

१५३.

तस्मा नाभिक्खणं गच्छे,

नचगच्छे चिराचिरं;

कालेन याचं याचेय्य,

एवं मित्ता नजीरये.

१५४.

एते भिय्यो समं यन्ति,

सन्धि तेसं नजीरति;

यो अधिप्पन्नं सहति,

योच जानाति देसनं.

१५५.

सचे सन्ता विवादन्ति,

खिप्पं सन्धिरये पुन;

बाला पत्ताव भिज्जन्ति,

न ते समथमज्झगुं.

१५६.

येनमित्तेन संसग्गो,

योगक्खेमो विहीयति;

पुब्बेव ज्झाभवन्तस्स,

रक्खे अक्खिव पण्डितो.

१५७.

येनमित्तेन संसग्गा,

योगक्खेमो पवड्ढति;

करेय्यत्तसमं वुत्ति,

सब्बकिच्चेसु पण्डितो.

१५८.

गुणो सब्बञ्ञुतुल्योपि,

सीदते को अनिस्सयो;

अनग्घ मपिमाणिक्कं,

हेमं निस्साय सोभते.

१५९.

पब्बेपब्बे कमेनुच्छु,

विसेसरसिवग्गतो;

तथा सुमित्तिको साधु,

विपरितोव दुज्जनो.

१६०.

तेनेव मुनिना वुत्तं,

येकेचिलोकियाधम्मा;

तथा निब्बानगामीनो,

सन्ति लोकुत्तराधम्मा.

१६१.

कल्याणमित्त १ मागम्म,

सब्बे ते होन्ति पाणिनं;

तस्मा कल्याणमित्तेसु,

कातब्बो आदरो सदा.

१६२.

यो वे कतञ्ञू कतवेदिको धिरो,

कल्याणमित्तो दळ्हभत्तिच होति;

दुक्खितस्स सक्कच्चं करेति किच्चं,

तथाविधं सप्पुरिसाति वदन्ति.

१६३.

यस्सहि धम्मं पुरिसो विजञ्ञा,

येचस्स कङ्खं विनयन्ति सन्तो;

तञ्हिस्स दीपञ्च परायनञ्च,

न तेन मित्तं जिरयेथ पञ्ञो.