📜

नायककथा

१६४.

कस्सको वाणिजोमच्चो,

समणो सुतसीलवा;

तेसु विपुलजातेसु,

रट्ठंपि विपुलं सिया.

१६५.

तेसु दुब्बलजातेसु,

रट्ठंपि दुब्बलं सिया;

तस्मा रट्ठंपि विपुलं,

धारये रट्ठसारवा.

१६६.

महारुक्खस्स फलिनो,

आमं छिन्दति यो फलं;

रसञ्चस्स नजानाति,

बीजञ्चस्स विनस्सति.

१६७.

महारुक्खुपमं रट्ठं,

यो अधम्मेन सासति;

रसञ्चस्स नजानाति,

रट्ठञ्चापि विनस्सति.

१६८.

महारुक्खस्स फलिनो,

पक्कं छिन्दति यो फलं;

रसञ्चस्स विजानाति,

बीजञ्चस्स ननस्सति.

१६९.

महारुक्खुपमं रट्ठं,

धम्मेन यो पसासति;

रसञ्चस्स विजानाति,

रट्ठञ्चापि ननस्सति.

१७०.

जनप्पदञ्च योराजा,

अधम्मेन पसासति;

सब्बो सधिहि सोराजा,

विरुद्धो होति खत्तियो.

१७१.

तथेव निगमे हिंसं,

ये युत्ता कयविक्कये;

सुङ्कदानबलीकारे,

स कोसेन विरुज्झति.

१७२.

महारवरखेत्तेसु,

सङ्ग, मे कतनिस्समे;

उस्सिते हिंसयं राजा,

सबलेन विरुज्झति.

१७३.

तथेव इसयो हिंसो,

संयमे ब्रह्मचारियो;

अधम्मचारि खत्तीयो,

सो सग्गेन विरुज्झति.

१७४.

सयंकता नपरेन,

महानज्जो जुवकता;

इस्सरेन तथा रञ्ञा,

सरट्ठे अधिपच्चता.

१७५.

पापंवापि हि पुञ्ञंवा,

पधानो यं करोतिचे;

लोकोपेवं करोत्येव,

तं विजानेय्य पण्डितो.

१७६.

कच्छपीनञ्च मच्छीनं,

कुक्कुटीनञ्च धेनूनं;

पुत्तपोसा यथाहोति,

तथा मच्चेसु राजूनं.

१७७.

अनायका विनस्सन्ति,

नस्सन्ति बहुनायका;

थीनायका विनस्सन्ति,

नस्सन्ति सुसुनायका.

१७८.

बहुवो यत्थ नेतारो,

सब्बे पण्डितमानिनो;

सब्बे महत्तमिच्छन्ति,

कतं नेसं विनस्सति.

१७९.

नोदयाय विनासाय,

बहुनायकता भूसं;

नोमिलन्ति विनस्सन्ति,

पद्मा न्यक्केहिसत्तहि.

१८०.

असन्तुट्ठो यती नट्ठो,

सन्तुट्ठोच महीपति;

सलज्जा गणिका नट्ठा,

निलज्जातु कुलङ्गना.

१८१.

गणस्स ग्गतो गच्छे,

सिद्धे कम्मे समंफलं;

कम्मविप्पत्ति चेहोति,

मुखरो तत्र हञ्ञते.

१८२.

पधिरो च तपस्सीनि,

सूरो रणवणो तथा;

मज्जपो पतिथी राजा,

एते नसद्दहामहं.

१८३.

जानेय्य पेसने भच्चं,

बन्धवापि भयागते;

आपदासु तथा मित्तं,

दारञ्च विभवक्खये.

१८४.

रणा पच्चागतं सूरं,

धनञ्च घरमागतं;

जिण्ण मन्नं पसंसेय्य,

दारञ्च गतयोब्बनं.

१८५.

सद्धापेमेसु सन्तेसु,

नगणे मासकं सतं;

सद्धावेमेस्व सन्तेसु,

मासकंपि सतं गणे.

१८६.

अदन्तदमनं दानं,

दानं सब्बत्थसाधकं;

दानेन पियवाचेन,

उन्नमन्ति नमन्तिच.

१८७.

दानं सिनेहभेसज्जं,

मच्छेरं दुस्सनोसधं;

दानं यसस्सभोसज्जं,

मच्छेरं कप्पनोसधं.

१८८.

दुब्भिक्खे अन्नदातंच,

सुभिक्खेच हिरञ्ञदं;

भयेचाभयतादानं,

सग्गेपि बहु मञ्ञते.

१८९.

सतंचक्खु सतंकण्णा,

नायकस्स सुता सदा;

तथापि अन्धपधीरो;

एसा नायकधम्मता.

१९०.

खमा जागरियु ट्ठानं,

संविभागो दयिक्खणा;

नायकस्स गुणाएते,

इच्छितब्बा हितत्थिना.

१९१.

परिभूतो मुदू होति,

अतितिक्खोच वेरवा;

एतञ्चउभयं ञत्वा,

अनुमज्झं समाचरे.

१९२.

नेकन्तमुदुना सक्का,

एकन्ततिखिणेनवा;

अत्तं महन्ते ठपेतुं,

तस्मा उभय माचरे.

१९३.

पिट्ठितो क्कं निसेवेय्य,

कुच्छिनातु हुतासनं;

सामिकं सब्बभावेन,

परलोकं अमायाय.

१९४.

नसेवे फरुसंसामिं,

तंपि सेवेन मच्छरिं;

ततो पग्गण्हकंसेवे,

सेवे निग्गण्हकं ततो;

१९५.

न सा राजा यो अजेय्यं जिनाति,

न सो सखायो सखारं जिनाति;

न सा भरिया पतिनो विरोधति,

न ते वुत्ता ये नभरन्ति जिण्णकं.

१९६.

सा सभा यत्थ नसन्ति सन्तो,

न ते सन्तो ये नवदन्ति धम्मं;

रागञ्च दोसञ्च पहाय मोहं,

धम्मं भणन्ताव भवन्ति सन्तो.

१९७.

सुतस्स रक्खा सतताभियोगो;

कुलस्स वत्तं पुरिसस्स विज्जा;

रञ्ञो पमादो पसमोधनस्स,

थीनन्तु जानामि न जातु रक्खं.