📜
नायककथा
कस्सको ¶ वाणिजोमच्चो,
समणो सुतसीलवा;
तेसु विपुलजातेसु,
रट्ठंपि विपुलं सिया.
तेसु दुब्बलजातेसु,
रट्ठंपि दुब्बलं सिया;
तस्मा रट्ठंपि विपुलं,
धारये रट्ठसारवा.
महारुक्खस्स ¶ फलिनो,
आमं छिन्दति यो फलं;
रसञ्चस्स नजानाति,
बीजञ्चस्स विनस्सति.
महारुक्खुपमं रट्ठं,
यो अधम्मेन सासति;
रसञ्चस्स नजानाति,
रट्ठञ्चापि विनस्सति.
महारुक्खस्स फलिनो,
पक्कं छिन्दति यो फलं;
रसञ्चस्स विजानाति,
बीजञ्चस्स ननस्सति.
महारुक्खुपमं ¶ रट्ठं,
धम्मेन यो पसासति;
रसञ्चस्स विजानाति,
रट्ठञ्चापि ननस्सति.
जनप्पदञ्च योराजा,
अधम्मेन पसासति;
सब्बो सधिहि सोराजा,
विरुद्धो होति खत्तियो.
तथेव ¶ निगमे हिंसं,
ये युत्ता कयविक्कये;
सुङ्कदानबलीकारे,
स कोसेन विरुज्झति.
महारवरखेत्तेसु,
सङ्ग, मे कतनिस्समे;
उस्सिते हिंसयं राजा,
सबलेन विरुज्झति.
तथेव इसयो हिंसो,
संयमे ब्रह्मचारियो;
अधम्मचारि खत्तीयो,
सो सग्गेन विरुज्झति.
सयंकता ¶ नपरेन,
महानज्जो जुवकता;
इस्सरेन तथा रञ्ञा,
सरट्ठे अधिपच्चता.
पापंवापि हि पुञ्ञंवा,
पधानो यं करोतिचे;
लोकोपेवं करोत्येव,
तं विजानेय्य पण्डितो.
कच्छपीनञ्च ¶ मच्छीनं,
कुक्कुटीनञ्च धेनूनं;
पुत्तपोसा यथाहोति,
तथा मच्चेसु राजूनं.
अनायका विनस्सन्ति,
नस्सन्ति बहुनायका;
थीनायका विनस्सन्ति,
नस्सन्ति सुसुनायका.
बहुवो ¶ यत्थ नेतारो,
सब्बे पण्डितमानिनो;
सब्बे महत्तमिच्छन्ति,
कतं नेसं विनस्सति.
नोदयाय विनासाय,
बहुनायकता भूसं;
नोमिलन्ति विनस्सन्ति,
पद्मा न्यक्केहिसत्तहि.
असन्तुट्ठो यती नट्ठो,
सन्तुट्ठोच महीपति;
सलज्जा गणिका नट्ठा,
निलज्जातु कुलङ्गना.
न ¶ गणस्स ग्गतो गच्छे,
सिद्धे कम्मे समंफलं;
कम्मविप्पत्ति चेहोति,
मुखरो तत्र हञ्ञते.
पधिरो च तपस्सीनि,
सूरो रणवणो तथा;
मज्जपो पतिथी राजा,
एते नसद्दहामहं.
जानेय्य ¶ पेसने भच्चं,
बन्धवापि भयागते;
आपदासु तथा मित्तं,
दारञ्च विभवक्खये.
रणा पच्चागतं सूरं,
धनञ्च घरमागतं;
जिण्ण मन्नं पसंसेय्य,
दारञ्च गतयोब्बनं.
सद्धापेमेसु सन्तेसु,
नगणे मासकं सतं;
सद्धावेमेस्व सन्तेसु,
मासकंपि सतं गणे.
अदन्तदमनं ¶ दानं,
दानं सब्बत्थसाधकं;
दानेन पियवाचेन,
उन्नमन्ति नमन्तिच.
दानं सिनेहभेसज्जं,
मच्छेरं दुस्सनोसधं;
दानं यसस्सभोसज्जं,
मच्छेरं कप्पनोसधं.
दुब्भिक्खे ¶ अन्नदातंच,
सुभिक्खेच हिरञ्ञदं;
भयेचाभयतादानं,
सग्गेपि बहु मञ्ञते.
सतंचक्खु सतंकण्णा,
नायकस्स सुता सदा;
तथापि अन्धपधीरो;
एसा नायकधम्मता.
खमा जागरियु ट्ठानं,
संविभागो दयिक्खणा;
नायकस्स गुणाएते,
इच्छितब्बा हितत्थिना.
परिभूतो ¶ मुदू होति,
अतितिक्खोच वेरवा;
एतञ्चउभयं ञत्वा,
अनुमज्झं समाचरे.
नेकन्तमुदुना सक्का,
एकन्ततिखिणेनवा;
अत्तं महन्ते ठपेतुं,
तस्मा उभय माचरे.
पिट्ठितो ¶ क्कं निसेवेय्य,
कुच्छिनातु हुतासनं;
सामिकं सब्बभावेन,
परलोकं अमायाय.
नसेवे फरुसंसामिं,
तंपि सेवेन मच्छरिं;
ततो पग्गण्हकंसेवे,
सेवे निग्गण्हकं ततो;
न सा राजा यो अजेय्यं जिनाति,
न सो सखायो सखारं जिनाति;
न सा भरिया पतिनो विरोधति,
न ते वुत्ता ये नभरन्ति जिण्णकं.
न ¶ सा सभा यत्थ नसन्ति सन्तो,
न ते सन्तो ये नवदन्ति धम्मं;
रागञ्च दोसञ्च पहाय मोहं,
धम्मं भणन्ताव भवन्ति सन्तो.
सुतस्स रक्खा सतताभियोगो;
कुलस्स वत्तं पुरिसस्स विज्जा;
रञ्ञो पमादो पसमोधनस्स,
थीनन्तु जानामि न जातु रक्खं.