📜

इत्थिकथा

१९८.

नमातरा धीतुया वापि,

भगीनिया विचक्खणो;

नविवित्तासने मन्ते,

नारी मायाविनीननु.

१९९.

विज्जुतानञ्च लोलत्तं,

सत्थानञ्चतितिक्खणं;

सीघतं वायुतेजानं,

अनुकुब्बन्ति नारियो.

२००.

द्विगुणो थीन माहारो,

बुद्धिचापि चतुग्गुणो;

छगुणो होति वायामो,

कामोत्व ट्ठ गुणोभवे.

२०१.

एकमेकायइत्थीया,

अट्ठट्ठपतिनो सियुं;

सूराच बलवन्तोच,

सब्बाकामरसाहरा;

करेय्य नवमे छन्दं,

उन्नत्ता हि नपूरति.

२०२.

लपन्ति सद्धिमञ्ञेन,

पस्सन्तञ्ञं सविब्भमा;

चित्तकं चिन्तयन्तञ्ञं,

नारीनंनाम को पियो.

२०३.

जिव्हासहस्सिको यो हि,

जीवे वस्ससतं नरो;

तेन निकम्मुनो वुत्तो,

थीदोसो किंखयंगतो.

२०४.

अग्गि आपो थियो मुळ्हो,

सप्पो राजकुलानिच;

पयतनापगन्तब्बो,

मच्चुपाणहरानिति.

२०५.

इत्थीनं दुज्जना नञ्च,

विसासोनोपपज्जते;

वीसस्स सिङ्गिनो रोग,

नदीराजकुलस्सच.

२०६.

सत्थं सुनिच्छितमतीपि विचिन्तनीयं,

स्वाराधितोप्य वनिपो परिसङ्कनीयो;

हत्थङ्गतापि युवतीपरिरक्खनीया,

सत्थावनीपयुवतीसु कुतोवसित्थं.

२०७.

अयुत्तकम्मारद्धनं विरोधो,

सङ्घस्स युद्धञ्च महाबलेहि;

विस्सासकम्मं पमादासु निच्चं,

द्वारानिमच्चुस्स वदन्ति पञ्ञा.

२०८.

वातं जालेन नरो परामसे,

ओसिञ्चे सागरं एकपाणिना;

सकेनतालेन जनेय्य घोसं,

यो सब्बभावं पमदासु ओसजे.

२०९.

इत्थीपि हि एकच्चिया,

सेय्या वुत्ताव मुनिना;

भण्डान मुत्तमं इत्थी,

अग्गुपट्ठायिकातिच.

२१०.

यो नं भरति सब्बदा,

निच्चं आतापि उस्सुको;

सब्बकामहरं पोसं,

भत्तारं नातिमञ्ञति.

२११.

नाचापि सोत्थि भत्तारं,

इस्साचारेन रोसये;

भत्तुच गरुनोसब्बे,

पटिपूजेति पण्डितो.

२१२.

उट्ठायिका अनालासा,

सङ्गहितपरिज्जना;

भत्तु मनापं चरति,

भत्तकं अनुरक्खति.

२१३.

एवं वत्तति यानारी,

भत्तुछन्दवसानुगा;

मनापानाम तेदेवा,

यत्थ सा उपपज्जति.

२१४.

कोकिलानं सरो रूपं,

नारीरूपं पतिब्बतं;

विज्जा रूप मरूपानं,

खमा रूपं तपस्सीनं.

२१५.

आनेय कुलजं पञ्ञो,

विरूपमपि कञ्ञकं;

हीनायपि सुरूपाय,

विवाहंसदिसं करे.

२१६.

विसम्हामतमादेय्य ,

अमज्जम्हापिकञ्चनं;

निचम्हाप्युत्तमाविज्जा,

रतनित्थीपिदुकुला.

२१७.

बालित्थी मक्खिकातुण्डं,

इसीनञ्च कमण्डलुं;

सेतम्बु फलं तम्बुलं,

नोच्छिट्ठमुपजायते.

२१८.

बालक्को पण्णधूमोच,

वुद्धित्थी पल्ललोदकं;

आयुक्खयकरं निच्चं,

रत्तोच दधिभोजनं.

२१९.

थियो सेवेय्य नच्चन्तं,

सादुं भुञ्जेय्यनाहितं;

पूजये मानये वुद्धे,

गुरुं मायाय नोभजे.

२२०.

आचारो कुल माख्याति,

देस माख्याति भासितं;

सम्भवो पेम माख्याति,

देह माख्यातिभोजनं.

२२१.

देहीतिवचनाद्वारा ,

देहट्ठापञ्चदेवता;

सज्ज नियन्ति धी कित्ति,

हिरी सिरी मतीपिच.

२२२.

देहीतिवचनं दुक्खं,

नत्थीतिवचनं तथा;

वाक्यंदेहीतिनत्थीति,

माभवेय्य भवेभवे.

२२३.

बोधयन्ति नयाचन्ति,

देहीति पच्छिमाजना;

पस्स वत्थुमदानस्स,

माभवतूति ईदिसो.

२२४.

महा अत्यप्पकं याति,

निगुणे गुणवापिह;

अट्ठानट्ठेय्यभावेन,

गजिन्दोइव दब्बके.

२२५.

महन्तं निस्सयंकत्वा,

खुद्दोप्यतिमहा भवे;

हेमपब्बतमापज्ज,

सोवण्णाकिर पक्खिनो.

२२६.

बहून मप्पसारानं,

एकिभावो हिदुज्जयो;

तिणेन वट्टते रज्जु,

ताय नागोपि बन्धते.

२२७.

असहायो समत्थोपि,

तेजसि किं करिस्सति;

निवातसण्ठितो अग्गि,

सयमेवूपसम्मति.

२२८.

खन्तुं तपनजोतेजो,

सक्काहोति न वण्णजो;

भूपादीहि कतोदण्डो,

सक्काहोति न भच्चजो.

२२९.

थीसंसग्गे कुतोसुद्धो,

मंसभक्खे कुतोदया;

सुरापाणे कुतोसच्चं,

पकोधम्हि कुतोतपो.

२३०.

थीया गुय्हं नसंसेय्य,

अमित्तस्सच पण्डितो;

योचा मिस्सेन संहीरो,

हदयत्थेनो योनरो.

२३१.

गुय्हमत्थ

सम्बोधयति योनरो;

मन्तभेदभया तस्स,

दासभूतो तितिक्खति.

२३२.

वहे अमित्त खन्धेन,

यावकाले अनागते;

तम्हेव चागते काले,

भिन्दे घटमि वुप्पले.

२३३.

खलं सालं पसुं खेत्तं,

गन्त्वाचस्स अभिक्खणं;

मितं धञ्ञं निधापेय्य,

मितञ्च पाचये घरे.

२३४.

कोधं लोभं मदं मानं,

तन्दिं मिस्सं पमत्तकं;

सोण्ठंनिद्धालुकं मक्खं,

मच्छेरञ्च जहे बुधो.

२३५.

कोधो अब्भन्तरे जातो,

धूवं नासेति कोधनं;

वत्थालङ्कारपुण्णायं,

मञ्जूसायं सिखीयथा.

२३६.

उप्पज्जते सचे कोधो;

आवज्जे ककचूपमं;

उप्पज्जे चे रसे तण्हा,

पुत्तमंसूपमं सरे.

२३७.

गुण मद्धिसमं मक्खे,

परेन कलहे सति;

अद्धिसमं पकासेति,

अणुमत्तंववज्जकं.

२३८.

तस्सेव तेन पापीयो,

यो कुद्धं पटिकुज्झति;

कुद्ध मपटिकुज्झन्तो,

सङ्गामं जेति दुज्जयं.

२३९.

रागोनाम मनोसल्लं,

गुणत्थवरतक्करो;

राहु विज्जाससङ्कस्स,

तपोधनहुतासनो.

२४०.

पमादो जायते मदा,

पमादा जायते खयो;

खया पदोसा जायन्ति,

मदं किं नजहे बुधो.

२४१.

नमन्ति फलिनोरुक्खा,

नमन्ति विबुधाजना;

सुक्खकट्ठञ्च मुळ्होच,

भिज्जतेव ननमन्ति.

२४२.

ठाने वुद्धान मोकासं,

ददे वुद्धापचायिको;

ननु तालो अजीवोपि,

समीप ञ्ञे परोनतो.

२४३.

गरुकातब्बपोसेसु,

निच्चवुत्तिं करोति यो;

निचत्तं सो पहन्तान,

उत्तमत्ते पतिट्ठति.

२४४.

यत्थ पोसं नजानन्ति,

जातिया विनयेन वा;

न तत्थ मानं करिया,

वस मञ्ञातकेजने.

२४५.

अञ्ञातवासं वसता,

जातवेदसमेनापि;

खमितब्बं सपञ्ञेन,

अपि दासस्स तज्जितं.

२४६.

धनधञ्ञापयोगेसु,

तथा विज्जागमेसुच;

दूतेच ब्यवहारेच,

चत्तलज्जो सदा भवे.

२४७.

नहि कोचि कते किच्चे,

कत्तारं सम्मपेक्खते;

तस्मा सब्बानिकम्मानि,

सावसेसानि कारये.

२४८.

इणसेसो अग्गिसेसो,

सत्तुसेसो तयोइमे;

पुनप्पुनंपि वड्ढन्ति,

तस्मा सेसं नकारये.

२४९.

नत्थि विज्जासमं वित्तं,

नत्थि ब्याधिसमो रिपु;

नत्थि अत्तसमं पेमं,

नत्थि कम्मपरं बलं.

२५०.

अत्तना कुरुते लक्खी,

अलक्खीचापि अत्तना;

नहि लक्खी अलक्खीच,

अञ्ञो अञ्ञस्स कुरुते.

२५१.

सयं आयं वयं रञ्ञा,

सयं जञ्ञा कताकतं;

अत्तनाव भवक्खेय्य,

कतानि अकतानिच.

२५२.

उपकारं हितेनेव,

सत्तुना सत्तु मुद्धरे;

पादलग्गं करट्ठेन,

कण्टकेन कण्टकं.

२५३.

नमे नमन्तस्स भजे भजन्तं,

किच्चानि क्रुपस्स करेय्य किच्चं;

ना नत्थकामस्स करेय्य अत्थं,

असम्भजन्तंपि नसम्भजेय्य.

२५४.

चजे चजन्तं नवतं करिया,

अपेतचित्तेन नसम्भजेय्य;

दिजो दुमं खीणफल मञत्वा,

अञ्ञं सपेक्खेय्य महाति लोको.