📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

लोकनीति

१. पण्डितकण्डो

.

लोकनीतिं पवक्खामि,

नानासत्थसमुद्धटं;

मागधेनेव सङ्खेपं,

वन्दित्वा रतनत्थयं.

.

नीतिलोके पुरिसस्स सारो,

माता पिता आचरियोच मित्तो;

तस्मा हि नीतिं पुरिसो विजञ्ञा,

ञाणी महा होति बहुस्सुतोच.

.

अलसस्स कुतो सिप्पं,

असिप्पस्स कुतो धनं;

अधनस्स कुतो मित्तं,

अमित्तस्स कुतो सुखं;

असुखस्स कुतो पुञ्ञं,

अपुञ्ञस्स कुतो वरं.

.

सिप्पा समं धनं नत्थि,

सिप्पं चोरा नगण्हरे;

इध लोके सिप्पं मित्तं,

परलोके सुखावहं.

.

अप्पकं नातिमञ्ञेय्य,

चित्ते सुतं निधापये;

वम्मिकोदकबिन्दूव,

चिरेन परिपूरति.

.

खुद्दोति नातिमञ्ञेय्य,

विज्जं वा सिप्पमेव वा;

एकम्पि परियोदातं,

जीवितकप्पकारणं.

.

सेले सेले न माणिकं,

गजे गजे न मुत्तिकं;

वने वने न चन्दनं,

ठाने ठाने न पण्डितं.

.

पण्डितो सुतसम्पन्नो,

यत्थ अत्थीति चे सुतो;

महुस्साहेन तं ठानं,

गन्तब्बंव सुतेसिना.

.

सिने सिप्पं सिने धनं,

सिने पब्बतमारुहं;

सिने कामस्स कोधस्स,

इमे पञ्च सिने सिने.

१०.

सुति सम्मुति सङ्ख्याच,

योगा नीति विसेसका;

गन्धब्बा गणिका चेव,

धनु बेदा च पूरणा.

११.

तिकिच्छा इतिहासा च,

जोति माया च छन्दति;

केतु मन्ता च सद्दा च,

सिप्पाट्ठारसका इमे.

१२.

अपुट्ठो पण्डितो भेरी,

पज्जुन्नो मे होति पुच्छितो;

बालो पुट्ठो अपुट्ठोपि,

बहुम्पि भणते सदा.

१३.

पोत्थकेसु च यं सिप्पं,

परहत्थेसु यं धनं;

यथाकिच्चे समुप्पन्ने,

न तं सिप्पं न तं धनं.

१४.

जलप्पमाणं कुमुद्दनालं,

कुलप्पमाणं विनयो पमाणं;

ब्यत्तिप्पमाणं कथीतवाक्यं,

पथविया पमाणं तिण मिलातं.

१५.

अप्पस्सुतो सुतं अप्पं,

बहुं मञ्ञति मानवा;

सिन्धूदकं अपस्सन्तो,

कूपे तोयंव मण्डुको.

१६.

पथमं पराजये सिप्पं,

दुतियं पराजये धनं;

ततियं पराजये धम्मं,

चतुत्थं किं करिस्सति.

१७.

ब्यत्त पुत्र किमलसो,

अब्यत्तो भारहारको;

ब्यत्तको पूजितो लोके,

ब्यत्त पुत्र दिने दिने.

१८.

माता वेरी पिता सत्रु,

केन बाले न सिक्खिता;

सभामज्झे न सोभन्ति,

हंसमज्झे बकोयथा.

१९.

कण्टकं गिरि को तिक्खति,

को अञ्जनं मिगक्खिकं;

उप्पथं पल्लले को सुगन्धं,

कुल-पुत्त-रूपो को पवत्तति;

सामं-भावो.

२०.

न रसं अकोतम्बुलं,

अधनस्स, लङ्कतम्पि;

अलोनकन्तु ब्यञ्जनं,

ब्याकरणं असिप्पस्स.

२१.

सुस्सुसा सुतसम्पन्नो,

सुतापञ्ञाय पवड्ढति;

पञ्ञाय अत्थं जानाति,

ञातो अत्थो सुखावहो.

२२.

भोजनं मेथुनं निद्दा,

गोणे पोसेपि विज्जति;

विज्जा विसेसो पोसस्स,

तं हीनो गोसमो भवे.

२३.

नत्थि विज्जासमंमित्तं,

नच ब्याधिसमो रिपु;

नच अत्तसमं पेमं,

नच कम्मसमं बलं.

२४.

हंसो मज्झे न काकानं,

सीहो गुन्नं न सोभते;

गद्रभमज्झे तुरङ्गो,

बालमज्झे च पण्डितो.

२५.

यावजीवम्पि चे बालो,

पण्डितं पयिरुपासति;

न सो धम्मं विजानाति,

दब्बि सूपरसं यथा.

२६.

मुहुत्तमपि चे विञ्ञू,

पण्डितं पयिरुपासति;

खिप्पं धम्मं विजानाति,

जिव्हा सूपरसं यथा.

२७.

विना सत्थं न गच्छेय्य,

सूरो सङ्गामभूमियं;

पण्डित्वाद्धगू वाणिजो,

विदेसगमनो तथा.

२८.

धननासं मनोतापं,

घरे दुच्चरितानि च;

वञ्चनञ्च अवमानं,

पण्डितो न पकासये.

२९.

पत्तानुरूपकं वाक्यं,

सभावरूपकं पियं;

अत्तानुरूपकं कोधं,

यो जानाति स पण्डितो.

३०.

अ-धनस्स रसं खादा,

अ-बलस्स हथा नरा;

अ-पञ्ञस्स वाक्य-कथा,

उम्मत्तक-समा इमे.

३१.

अनव्हायं गमयन्तो,

अ-पुच्छा बहु-भासको;

अत्त-गुणं पकासेन्तो,

ति-विधं हीन-लक्खणं.

३२.

अप्प-रूपो बहुं भासो,

अप्प-पञ्ञो पकासितो;

अप्प-पूरो घटो खोभे,

अप्प-खीरा गावी चथे.

३३.

मण्डूकेपि उक्रे सीहे,

काकग्गहे पिये पिये;

अ-पण्डीपि पण्डी हुत्वा,

धीरा पुच्छे वये वये.

३४.

मण्डूकेपि उक्रे सीहे,

सूकरेपि उहे दीपे;

बिळारे सदिसे ब्यग्घे,

सब्ब धीरे सिप्प-समे.

३५.

न तित्ति राजा धनम्हि,

पण्डितोपि सु-भासिते;

चक्खुंपि पिय-दस्सने,

जले सागरो न तित्ति.

३६.

रूप-योब्बन-सम्पन्ना,

विसाथ-कुथ-सम्भवा;

विज्जा-हीना न सोभन्ति,

निगन्धा इव किंसुका.

३७.

हीने पुत्तो राजामच्चो,

बाल-पुत्तो च पण्डितो;

अ-धनस्स धनं बहु,

पुरिसानं न मञ्ञथ.

३८.

यो सिप्प-लोभेन,

बहुं गण्हाति तं सिप्पं;

मूगोव सुपिनं पस्सं,

कथेतुम्पि न उस्सहे.

३९.

भिज्जेतुं कुम्भकारो,

सोभेतुं कुम्भ घट्टति;

न खिपितुं अपायेसु,

सिस्सानं वुड्ढि-कारणा.

४०.

तग्गरञ्च पलासेन,

यो नरो उपनय्हति;

पत्तापि सुरभि वायन्ति,

एवं धीरूपसेवना.

पण्डितकण्डो निट्ठितो.