📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
लोकनीति
१. पण्डितकण्डो
लोकनीतिं ¶ पवक्खामि,
नानासत्थसमुद्धटं;
मागधेनेव सङ्खेपं,
वन्दित्वा रतनत्थयं.
नीतिलोके पुरिसस्स सारो,
माता पिता आचरियोच मित्तो;
तस्मा हि नीतिं पुरिसो विजञ्ञा,
ञाणी महा होति बहुस्सुतोच.
अलसस्स कुतो सिप्पं,
असिप्पस्स कुतो धनं;
अधनस्स कुतो मित्तं,
अमित्तस्स कुतो सुखं;
असुखस्स ¶ कुतो पुञ्ञं,
अपुञ्ञस्स कुतो वरं.
सिप्पा समं धनं नत्थि,
सिप्पं चोरा नगण्हरे;
इध लोके सिप्पं मित्तं,
परलोके सुखावहं.
अप्पकं नातिमञ्ञेय्य,
चित्ते सुतं निधापये;
वम्मिकोदकबिन्दूव,
चिरेन परिपूरति.
खुद्दोति नातिमञ्ञेय्य,
विज्जं वा सिप्पमेव वा;
एकम्पि परियोदातं,
जीवितकप्पकारणं.
सेले सेले न माणिकं,
गजे गजे न मुत्तिकं;
वने वने न चन्दनं,
ठाने ठाने न पण्डितं.
पण्डितो सुतसम्पन्नो,
यत्थ अत्थीति चे सुतो;
महुस्साहेन ¶ तं ठानं,
गन्तब्बंव सुतेसिना.
सिने सिप्पं सिने धनं,
सिने पब्बतमारुहं;
सिने कामस्स कोधस्स,
इमे पञ्च सिने सिने.
सुति सम्मुति सङ्ख्याच,
योगा नीति विसेसका;
गन्धब्बा गणिका चेव,
धनु बेदा च पूरणा.
तिकिच्छा इतिहासा च,
जोति माया च छन्दति;
केतु मन्ता च सद्दा च,
सिप्पाट्ठारसका इमे.
अपुट्ठो पण्डितो भेरी,
पज्जुन्नो मे होति पुच्छितो;
बालो पुट्ठो अपुट्ठोपि,
बहुम्पि भणते सदा.
पोत्थकेसु च यं सिप्पं,
परहत्थेसु यं धनं;
यथाकिच्चे ¶ समुप्पन्ने,
न तं सिप्पं न तं धनं.
जलप्पमाणं कुमुद्दनालं,
कुलप्पमाणं विनयो पमाणं;
ब्यत्तिप्पमाणं कथीतवाक्यं,
पथविया पमाणं तिण मिलातं.
अप्पस्सुतो सुतं अप्पं,
बहुं मञ्ञति मानवा;
सिन्धूदकं अपस्सन्तो,
कूपे तोयंव मण्डुको.
पथमं पराजये सिप्पं,
दुतियं पराजये धनं;
ततियं पराजये धम्मं,
चतुत्थं किं करिस्सति.
ब्यत्त पुत्र किमलसो,
अब्यत्तो भारहारको;
ब्यत्तको पूजितो लोके,
ब्यत्त पुत्र दिने दिने.
माता वेरी पिता सत्रु,
केन बाले न सिक्खिता;
सभामज्झे ¶ न सोभन्ति,
हंसमज्झे बकोयथा.
कण्टकं गिरि को तिक्खति,
को अञ्जनं मिगक्खिकं;
उप्पथं पल्लले को सुगन्धं,
कुल-पुत्त-रूपो को पवत्तति;
सामं-भावो.
न रसं अकोतम्बुलं,
अधनस्स, लङ्कतम्पि;
अलोनकन्तु ब्यञ्जनं,
ब्याकरणं असिप्पस्स.
सुस्सुसा सुतसम्पन्नो,
सुतापञ्ञाय पवड्ढति;
पञ्ञाय अत्थं जानाति,
ञातो अत्थो सुखावहो.
भोजनं मेथुनं निद्दा,
गोणे पोसेपि विज्जति;
विज्जा विसेसो पोसस्स,
तं हीनो गोसमो भवे.
नत्थि विज्जासमंमित्तं,
नच ब्याधिसमो रिपु;
नच ¶ अत्तसमं पेमं,
नच कम्मसमं बलं.
हंसो मज्झे न काकानं,
सीहो गुन्नं न सोभते;
गद्रभमज्झे तुरङ्गो,
बालमज्झे च पण्डितो.
यावजीवम्पि चे बालो,
पण्डितं पयिरुपासति;
न सो धम्मं विजानाति,
दब्बि सूपरसं यथा.
मुहुत्तमपि चे विञ्ञू,
पण्डितं पयिरुपासति;
खिप्पं धम्मं विजानाति,
जिव्हा सूपरसं यथा.
विना सत्थं न गच्छेय्य,
सूरो सङ्गामभूमियं;
पण्डित्वाद्धगू वाणिजो,
विदेसगमनो तथा.
धननासं मनोतापं,
घरे दुच्चरितानि च;
वञ्चनञ्च ¶ अवमानं,
पण्डितो न पकासये.
पत्तानुरूपकं वाक्यं,
सभावरूपकं पियं;
अत्तानुरूपकं कोधं,
यो जानाति स पण्डितो.
अ-धनस्स रसं खादा,
अ-बलस्स हथा नरा;
अ-पञ्ञस्स वाक्य-कथा,
उम्मत्तक-समा इमे.
अनव्हायं गमयन्तो,
अ-पुच्छा बहु-भासको;
अत्त-गुणं पकासेन्तो,
ति-विधं हीन-लक्खणं.
अप्प-रूपो बहुं भासो,
अप्प-पञ्ञो पकासितो;
अप्प-पूरो घटो खोभे,
अप्प-खीरा गावी चथे.
मण्डूकेपि उक्रे सीहे,
काकग्गहे पिये पिये;
अ-पण्डीपि ¶ पण्डी हुत्वा,
धीरा पुच्छे वये वये.
मण्डूकेपि उक्रे सीहे,
सूकरेपि उहे दीपे;
बिळारे सदिसे ब्यग्घे,
सब्ब धीरे सिप्प-समे.
न तित्ति राजा धनम्हि,
पण्डितोपि सु-भासिते;
चक्खुंपि पिय-दस्सने,
जले सागरो न तित्ति.
रूप-योब्बन-सम्पन्ना,
विसाथ-कुथ-सम्भवा;
विज्जा-हीना न सोभन्ति,
निगन्धा इव किंसुका.
हीने पुत्तो राजामच्चो,
बाल-पुत्तो च पण्डितो;
अ-धनस्स धनं बहु,
पुरिसानं न मञ्ञथ.
यो सिप्प-लोभेन,
बहुं गण्हाति तं सिप्पं;
मूगोव ¶ सुपिनं पस्सं,
कथेतुम्पि न उस्सहे.
भिज्जेतुं कुम्भकारो,
सोभेतुं कुम्भ घट्टति;
न खिपितुं अपायेसु,
सिस्सानं वुड्ढि-कारणा.
तग्गरञ्च पलासेन,
यो नरो उपनय्हति;
पत्तापि सुरभि वायन्ति,
एवं धीरूपसेवना.
पण्डितकण्डो निट्ठितो.