📜
सुजनकण्डो
सब्भिरेव समासेथ,
सब्भि कुब्बेथ सन्थवं;
सतं सद्धम्ममञ्ञाय,
सेय्यो होति न पापियो.
चज दुज्जन संसग्गं,
भज साधु समागमं;
कर पुञ्ञमहोरत्तिं,
सर निच्चमनिच्चतं.
यथा ¶ उदुम्बरपक्का,
बहिरत्तकमेवच;
अन्तो किमीहि सम्पुण्णा,
एवं दुज्जनहद्दया.
यथापि पनसापक्का,
बहि कण्डकमेव च;
अन्तो अमतसम्पन्ना,
एवं सुजनहदया.
सुक्खोपि चन्दनतरु न जहाति गन्धं,
नागो गतो नरमुखे न जहाति लीळं;
यन्तागतो मधुरसं न जहाति उच्छु,
दुक्खोपि पण्डितजनो न जहाति धम्मं.
सीहो नाम जिघच्छापि,
पण्णादीनि न खादति;
सीहो नाम किसोचापि,
नागमंसं न खादति.
कुल-जातो कुल-पुत्तो,
कुल-वंस-सुरक्खतो;
अत्तना दुक्ख-पत्तोपि,
हीन-कम्मं न कारये.
चन्दनं ¶ सीतलं लोके,
ततो चन्दंव सीतलं;
चन्द-चन्दनसीतम्हा,
साधु वाक्यं सुभासितं.
उदेय्य भाणु पच्छिमे,
मेरुराजा नमेय्यपि;
सीतला नरकग्गिपि,
पब्बतग्गे च उप्पलं.
विकसे न विपरीतं,
साधुवाय्यं कुदाचनं.
सुखा रुक्खस्स छायाव,
ततो ञाति माता पितु;
ततो आचरियो रञ्ञो,
ततो बुद्धस्सनेकधा.
भमरा पुप्फमिच्छन्ति,
गुणमिच्छन्ति सुजना;
मक्खिका पूतिमिच्छन्ति,
दोसमिच्छन्ति दुज्जना.
माताहीनस्स दुब्भासा,
पिताहीनस्स दुक्रिया;
उभो ¶ माता पिता हीना,
दुब्भसाच दुकीरिया.
माता सेट्ठस्स सुभासा,
पिता सेट्ठस्स सुक्रिया;
उभो माता पिता सेट्ठा,
सुभासाच सुकीरिया.
सङ्गामे सूर-मिच्छन्ति,
मन्तीसु अकूतूहलं;
पियञ्च अन्नपानेसु,
अत्थे जाते च पण्डितं.
सुनखो सुनखं दिस्वा,
दन्तं दस्सेति हिंसितुं;
दुज्जनो सुजनं दिस्वा,
रोसयं हिंसमिच्छति.
मा च वेगेन किच्चानि,
करोसि कारापेसि वा;
सहसा कारितं कम्मं,
मन्दो पच्छानुतप्पति.
कोधं विहित्वा न कदाचिनसोचे,
मक्खप्पहानं इसयो अवण्णयुं;
सब्बेस ¶ फारुस-वचं खमेथ,
एतं खन्तिं उत्तममाहु सन्तो.
दुक्खो निवासो सम्बाधे,
ठाने असुचिसङ्कते;
ततो अरिम्हि अप्पिये,
ततोपि अकतञ्ञुना.
ओवादेय्यानुसासेय्य,
गापका च निवारये;
सतञ्हि सो पियो होति,
असतं होति अप्पियो.
उत्तमत्तनिवातेन,
सूरं भेदेन निज्जये;
नीचं अप्पक दानेन,
वीरियेन समं जये.
न विसं विसमिच्चाहु,
धनं सङ्घस्स उच्चते;
विसं एकंव हनति,
सब्बं सङ्घस्स सन्तकं.
जवने भद्रं जानन्ति,
बलिद्दञ्च वाहेना;
दुहेन ¶ धेनुं जानन्ति,
भासमानेन पण्डितं.
धनमप्पम्पि साधूनं,
कूपे वारिव निस्सयो;
बहुं अपि असाधूनं,
नच वारीव अण्णवे.
नज्जो पिवन्ति नो आपं,
रुक्खा खादन्ति नो फलं;
वस्सन्ति क्वचि नो मेघा,
परत्थाय सतं धनं.
अपत्थेय्यं न पत्थेय्य,
अ चिन्तेय्यं न चिन्तये;
धम्ममेव सुचिन्तेय्य,
कालं मोघं न अच्चये.
अचिन्तितम्पि भवति,
चिन्तितम्पि विनस्सति;
न हि चिन्तामया भोगा,
इत्थिया पुरिसस्सवा.
असन्तस्स पियो होति,
सन्ते न कुरुते पियं;
असतं ¶ धम्मं रोचेति,
तं पराभवतो मुखं.
सुजनकण्डो निट्ठितो.