📜

सुजनकण्डो

४१.

सब्भिरेव समासेथ,

सब्भि कुब्बेथ सन्थवं;

सतं सद्धम्ममञ्ञाय,

सेय्यो होति न पापियो.

४२.

चज दुज्जन संसग्गं,

भज साधु समागमं;

कर पुञ्ञमहोरत्तिं,

सर निच्चमनिच्चतं.

४३.

यथा उदुम्बरपक्का,

बहिरत्तकमेवच;

अन्तो किमीहि सम्पुण्णा,

एवं दुज्जनहद्दया.

४४.

यथापि पनसापक्का,

बहि कण्डकमेव च;

अन्तो अमतसम्पन्ना,

एवं सुजनहदया.

४५.

सुक्खोपि चन्दनतरु न जहाति गन्धं,

नागो गतो नरमुखे न जहाति लीळं;

यन्तागतो मधुरसं न जहाति उच्छु,

दुक्खोपि पण्डितजनो न जहाति धम्मं.

४६.

सीहो नाम जिघच्छापि,

पण्णादीनि न खादति;

सीहो नाम किसोचापि,

नागमंसं न खादति.

४७.

कुल-जातो कुल-पुत्तो,

कुल-वंस-सुरक्खतो;

अत्तना दुक्ख-पत्तोपि,

हीन-कम्मं न कारये.

४८.

चन्दनं सीतलं लोके,

ततो चन्दंव सीतलं;

चन्द-चन्दनसीतम्हा,

साधु वाक्यं सुभासितं.

४९.

उदेय्य भाणु पच्छिमे,

मेरुराजा नमेय्यपि;

सीतला नरकग्गिपि,

पब्बतग्गे च उप्पलं.

विकसे न विपरीतं,

साधुवाय्यं कुदाचनं.

५०.

सुखा रुक्खस्स छायाव,

ततो ञाति माता पितु;

ततो आचरियो रञ्ञो,

ततो बुद्धस्सनेकधा.

५१.

भमरा पुप्फमिच्छन्ति,

गुणमिच्छन्ति सुजना;

मक्खिका पूतिमिच्छन्ति,

दोसमिच्छन्ति दुज्जना.

५२.

माताहीनस्स दुब्भासा,

पिताहीनस्स दुक्रिया;

उभो माता पिता हीना,

दुब्भसाच दुकीरिया.

५३.

माता सेट्ठस्स सुभासा,

पिता सेट्ठस्स सुक्रिया;

उभो माता पिता सेट्ठा,

सुभासाच सुकीरिया.

५४.

सङ्गामे सूर-मिच्छन्ति,

मन्तीसु अकूतूहलं;

पियञ्च अन्नपानेसु,

अत्थे जाते च पण्डितं.

५५.

सुनखो सुनखं दिस्वा,

दन्तं दस्सेति हिंसितुं;

दुज्जनो सुजनं दिस्वा,

रोसयं हिंसमिच्छति.

५६.

मा च वेगेन किच्चानि,

करोसि कारापेसि वा;

सहसा कारितं कम्मं,

मन्दो पच्छानुतप्पति.

५७.

कोधं विहित्वा न कदाचिनसोचे,

मक्खप्पहानं इसयो अवण्णयुं;

सब्बेस फारुस-वचं खमेथ,

एतं खन्तिं उत्तममाहु सन्तो.

५८.

दुक्खो निवासो सम्बाधे,

ठाने असुचिसङ्कते;

ततो अरिम्हि अप्पिये,

ततोपि अकतञ्ञुना.

५९.

ओवादेय्यानुसासेय्य,

गापका च निवारये;

सतञ्हि सो पियो होति,

असतं होति अप्पियो.

६०.

उत्तमत्तनिवातेन,

सूरं भेदेन निज्जये;

नीचं अप्पक दानेन,

वीरियेन समं जये.

६१.

न विसं विसमिच्चाहु,

धनं सङ्घस्स उच्चते;

विसं एकंव हनति,

सब्बं सङ्घस्स सन्तकं.

६२.

जवने भद्रं जानन्ति,

बलिद्दञ्च वाहेना;

दुहेन धेनुं जानन्ति,

भासमानेन पण्डितं.

६३.

धनमप्पम्पि साधूनं,

कूपे वारिव निस्सयो;

बहुं अपि असाधूनं,

नच वारीव अण्णवे.

६४.

नज्जो पिवन्ति नो आपं,

रुक्खा खादन्ति नो फलं;

वस्सन्ति क्वचि नो मेघा,

परत्थाय सतं धनं.

६५.

अपत्थेय्यं न पत्थेय्य,

अ चिन्तेय्यं न चिन्तये;

धम्ममेव सुचिन्तेय्य,

कालं मोघं न अच्चये.

६६.

अचिन्तितम्पि भवति,

चिन्तितम्पि विनस्सति;

न हि चिन्तामया भोगा,

इत्थिया पुरिसस्सवा.

६७.

असन्तस्स पियो होति,

सन्ते न कुरुते पियं;

असतं धम्मं रोचेति,

तं पराभवतो मुखं.

सुजनकण्डो निट्ठितो.