📜
४. बालदुज्जनकण्डो
अतिप्पियो न कातब्बो,
खलो कोतूहलं करो;
सिरसा वह्यमानोपि,
अड्ढपूरो घटो यथा.
सप्पो दुट्ठो खलो दुट्ठो,
सप्पो दुट्ठतरो खलो;
मन्तोसधेहि सो सप्पो,
खलो केनुपसम्मति.
यो बालो मञ्ञति बाल्यं,
पण्डितो वापि तेन सो;
बालोव पण्डितमानी,
सो वे बालोति वुच्चति.
मधुंव मञ्ञती बालो,
याव पापं न पच्चति;
यदाच ¶ पच्चती पापं,
अथ दुक्खं निगच्छति.
न साधु बलवा बालो,
सहसा विन्दते धनं;
कायस्स भेदा दुप्पञ्ञो,
निरयं सोपपज्जति.
घरे दुट्ठो च मूसीको च,
वने दुट्ठो च वानरो;
सकुणे च दुट्ठो काको,
नरे दुट्ठोच ब्राह्मणो.
दीघा जागरतो रत्ति,
दीघं सन्तस्स योजनं;
दीघो बालान संसारो,
सद्धम्मं अ-विजानतं.
तिल मत्तं परेसंव,
अप्प दोसञ्च पस्सति;
नाळिकेरम्पि सदोसं,
खल-जातो न पस्सति.
नत्तदोसं परे जञ्ञा,
जञ्ञा दोसं परस्सतु;
गुय्हे ¶ कुम्मो अङ्गानि,
पर दोसञ्च लक्खये.
पण्डितस्स पसंसाय,
दण्डो बालेन दीयते;
पण्डितो पण्डितेनेव,
वण्णितोव सुवण्णितो.
लुद्धं अत्थेन गण्हेय्य,
थद्धं अञ्जलि कम्मुना;
छन्दानुवत्तिया मूळ्हं,
यथाभूतेन पण्डितं.
बालदुज्जनकण्डो निट्ठितो.