📜

४. बालदुज्जनकण्डो

६८.

अतिप्पियो न कातब्बो,

खलो कोतूहलं करो;

सिरसा वह्यमानोपि,

अड्ढपूरो घटो यथा.

६९.

सप्पो दुट्ठो खलो दुट्ठो,

सप्पो दुट्ठतरो खलो;

मन्तोसधेहि सो सप्पो,

खलो केनुपसम्मति.

७०.

यो बालो मञ्ञति बाल्यं,

पण्डितो वापि तेन सो;

बालोव पण्डितमानी,

सो वे बालोति वुच्चति.

७१.

मधुंव मञ्ञती बालो,

याव पापं न पच्चति;

यदाच पच्चती पापं,

अथ दुक्खं निगच्छति.

७२.

न साधु बलवा बालो,

सहसा विन्दते धनं;

कायस्स भेदा दुप्पञ्ञो,

निरयं सोपपज्जति.

७३.

घरे दुट्ठो च मूसीको च,

वने दुट्ठो च वानरो;

सकुणे च दुट्ठो काको,

नरे दुट्ठोच ब्राह्मणो.

७४.

दीघा जागरतो रत्ति,

दीघं सन्तस्स योजनं;

दीघो बालान संसारो,

सद्धम्मं अ-विजानतं.

७५.

तिल मत्तं परेसंव,

अप्प दोसञ्च पस्सति;

नाळिकेरम्पि सदोसं,

खल-जातो न पस्सति.

७६.

नत्तदोसं परे जञ्ञा,

जञ्ञा दोसं परस्सतु;

गुय्हे कुम्मो अङ्गानि,

पर दोसञ्च लक्खये.

७७.

पण्डितस्स पसंसाय,

दण्डो बालेन दीयते;

पण्डितो पण्डितेनेव,

वण्णितोव सुवण्णितो.

७८.

लुद्धं अत्थेन गण्हेय्य,

थद्धं अञ्जलि कम्मुना;

छन्दानुवत्तिया मूळ्हं,

यथाभूतेन पण्डितं.

बालदुज्जनकण्डो निट्ठितो.