📜
४. मित्तकण्डो
हितकारो परो बन्धु,
बन्धूपि अहितो परो;
अ हितो देहजो ब्याधि,
हितं अरञ्ञमोसधं.
परोक्खे गुण-हन्तारं,
पच्चक्खे पियवादिनं;
वज्जेय्य ¶ तादिसं मित्तं,
विसकुम्भे यथा मधुं.
धनहीने चजे मित्तो,
पुत्तदारा सहोदरा;
धनवन्तंव सेवन्ति,
धनं लोके महा सखा.
जानेय्य पेसेन भच्चं,
बन्धुं वापि भयागते;
अप्पकासु तथा मित्तं,
दारञ्च विभवक्खये.
सो बन्धु यो हिते युत्तो,
पितरो होन्ति पोसको;
तं मित्तं यत्थ विस्सासो,
सा भरिया च यस्स निब्बूति.
न विस्ससे अ-विस्सत्तं,
मित्तञ्चापि न विस्ससे;
कदाचि कुपितो मितो,
सब्बं दोसं पकासये.
सकिं दुट्ठञ्च यो मित्तं,
पुन सन्धितुमिच्छति;
सो ¶ मच्चुं उपगण्हाति,
गब्भमस्सतरी यथा.
वहे अ-मित्तं खन्धेन,
याव कालो अनागतो;
तमेव आगते काले,
सेले भिन्दे घटं इव.
इणसेसो अग्गिसेसो,
सत्रुसेसो तथेव च;
पुनप्पुनं विवड्ढन्ति,
तस्मा सेसं न कारये.
पदुमंव मुखं यस्स,
वाचा चन्दन सीतला;
तादिसं नोपसेवेय्य,
हदयेतु हलाहलं.
न सेवे फरुसं सामिं,
नच सेवेय्य मच्छरिं;
ततो अपग्गण्हं सामिं,
नेव निग्गहितं ततो.
सिङ्गी पञ्ञास हत्थेन,
वज्जे सतेन वाजिनं;
हत्थिं ¶ दन्तिं सहस्सेन,
देस चागेन दुज्जनं.
कुदेसञ्च कुमित्तञ्च,
कुकुलञ्च कुबन्धवं;
कुदारञ्च कुदासञ्च,
दूरतो परिवज्जये.
रोगातुरे च दुब्भिक्खे,
ब्यसने सत्तु विग्गहे;
राजद्वारे सुसाने च,
ये तिट्ठन्ति सुमित्तका.
सीतवाचो बहुमित्तो,
फरुसो अप्पमित्तको;
उपमं एत्थ ञातब्बा,
चन्द-सूरिय-राजूनं.
मित्तकण्डो निट्ठितो.