📜

४. मित्तकण्डो

७९.

हितकारो परो बन्धु,

बन्धूपि अहितो परो;

अ हितो देहजो ब्याधि,

हितं अरञ्ञमोसधं.

८०.

परोक्खे गुण-हन्तारं,

पच्चक्खे पियवादिनं;

वज्जेय्य तादिसं मित्तं,

विसकुम्भे यथा मधुं.

८१.

धनहीने चजे मित्तो,

पुत्तदारा सहोदरा;

धनवन्तंव सेवन्ति,

धनं लोके महा सखा.

८२.

जानेय्य पेसेन भच्चं,

बन्धुं वापि भयागते;

अप्पकासु तथा मित्तं,

दारञ्च विभवक्खये.

८३.

सो बन्धु यो हिते युत्तो,

पितरो होन्ति पोसको;

तं मित्तं यत्थ विस्सासो,

सा भरिया च यस्स निब्बूति.

८४.

न विस्ससे अ-विस्सत्तं,

मित्तञ्चापि न विस्ससे;

कदाचि कुपितो मितो,

सब्बं दोसं पकासये.

८५.

सकिं दुट्ठञ्च यो मित्तं,

पुन सन्धितुमिच्छति;

सो मच्चुं उपगण्हाति,

गब्भमस्सतरी यथा.

८६.

वहे अ-मित्तं खन्धेन,

याव कालो अनागतो;

तमेव आगते काले,

सेले भिन्दे घटं इव.

८७.

इणसेसो अग्गिसेसो,

सत्रुसेसो तथेव च;

पुनप्पुनं विवड्ढन्ति,

तस्मा सेसं न कारये.

८८.

पदुमंव मुखं यस्स,

वाचा चन्दन सीतला;

तादिसं नोपसेवेय्य,

हदयेतु हलाहलं.

८९.

न सेवे फरुसं सामिं,

नच सेवेय्य मच्छरिं;

ततो अपग्गण्हं सामिं,

नेव निग्गहितं ततो.

९०.

सिङ्गी पञ्ञास हत्थेन,

वज्जे सतेन वाजिनं;

हत्थिं दन्तिं सहस्सेन,

देस चागेन दुज्जनं.

९१.

कुदेसञ्च कुमित्तञ्च,

कुकुलञ्च कुबन्धवं;

कुदारञ्च कुदासञ्च,

दूरतो परिवज्जये.

९२.

रोगातुरे च दुब्भिक्खे,

ब्यसने सत्तु विग्गहे;

राजद्वारे सुसाने च,

ये तिट्ठन्ति सुमित्तका.

९३.

सीतवाचो बहुमित्तो,

फरुसो अप्पमित्तको;

उपमं एत्थ ञातब्बा,

चन्द-सूरिय-राजूनं.

मित्तकण्डो निट्ठितो.