📜
५. इत्थिकण्डो
कोकिलानं सद्दं रूपं,
नारीरूपं पतिब्बता;
विज्जा ¶ रूपं अ-रूपानं,
खमा रूपं तपस्सिनं.
इत्थीनञ्च धनं रूपं,
पुरिसानं विज्जा धनं;
भिक्खूनञ्च धनं सीलं,
राजानञ्च धनं बलं.
तपस्सिनो किसा सोभा,
थूला सोभा चतुप्पदा;
पुरिसा विज्जवा सोभा,
इत्थी सोभास सामिका.
पञ्च रत्या सुगन्धब्बा,
सत्त रत्या धनुग्गहा;
एक मासा सुभरिया,
अड्ढ मासा सिस्सा मला.
हिं रमति पङ,
हङ रमति पोक.
थी रमति पु,
खु रमति धं.
जिण्णमन्नं पसंसेय्य,
दारञ्च गतयोब्बनं;
रणा पुनागता सूरं,
सस्सञ्च गेहमागतं.
द्वत्ति-पतिका ¶ नारी च,
भिक्खु द्वत्ति-विहारिको;
द्वत्ति-पास-मुत्तो पक्खी,
कत-माया बहूथरं.
दुज्जनं पहारादमे,
मित्तं दमे अ-भाणिका;
इत्थिञ्च ब्यसना दमे,
रागिनं अप्प भोजना.
न रत्ति विना चन्दिमा,
वीचिं विना च अण्णवो;
हंसं विना पोक्खरणी,
पतिं कञ्ञाच सोभते.
पतिना जनितो भोगो,
इत्थियाव संगोप्पितो;
पुरिसोव हि पधानो,
इत्थी सुत्तंव सूचिया.
सब्बानदी वङ्कनदी,
सब्बे कट्ठमया वना;
सब्बित्थियो करे पापं,
लभमाने निवातके.
विवादसीलिं ¶ उसूयभाणिनिं,
सम्पस्सतण्हिं बहुपाकभुत्तिनिं;
अग्गन्तभुत्तिं परगेहवासिनिं,
नारिं चजे पुत्तसतम्पि पूमा.
भुत्तेसु मण्डेसु जनीव कन्तिनी,
गुय्हेच ठाने भगिनीव हिरिणी;
कम्मेसु पत्तेसु करोति दासीव,
भयेसु मन्ती सयनेसु रामये;
रूपीसु सिक्खी कुपनेसु खन्तिनी,
सा नारी सेट्ठाति वदन्ति पण्डिता;
कायस्स भेदाच दिवेभवेय्य सा.
सामा मिगक्खी तनुमज्झगत्ता,
सूरू सुकेसी समदन्तपन्ती;
गम्भीरनाभी युवती सुसीली,
हीने कुले जातापि विवाह्या.
सरदंरतु-कालानं,
भरियानं रूपवती;
जेट्ठो पधानं पुत्तानं,
दिसानं उत्तरादिसा.
या इच्छे पुरिसो होतुं,
जाति जाति पुनप्पुनं;
सामिकं ¶ अपचायेय्य,
इन्दंव पारिचारिका.
यो इच्छे पुरिसो होतुं,
जाति जाति पुनप्पुनं;
परदानं विवज्जेय्य,
धोतपादोव कद्दमं.
अतिक्कन्त वयो पोसो,
आनेति तिम्बरुत्तनिं;
तस्सा इस्सा असद्धाति,
तं पराभवतो मुखं.
इत्थिकण्डो निट्ठितो.