📜

५. इत्थिकण्डो

९४.

कोकिलानं सद्दं रूपं,

नारीरूपं पतिब्बता;

विज्जा रूपं अ-रूपानं,

खमा रूपं तपस्सिनं.

९५.

इत्थीनञ्च धनं रूपं,

पुरिसानं विज्जा धनं;

भिक्खूनञ्च धनं सीलं,

राजानञ्च धनं बलं.

९६.

तपस्सिनो किसा सोभा,

थूला सोभा चतुप्पदा;

पुरिसा विज्जवा सोभा,

इत्थी सोभास सामिका.

९७.

पञ्च रत्या सुगन्धब्बा,

सत्त रत्या धनुग्गहा;

एक मासा सुभरिया,

अड्ढ मासा सिस्सा मला.

९८.

हिं रमति पङ,

हङ रमति पोक.

थी रमति पु,

खु रमति धं.

९९.

जिण्णमन्नं पसंसेय्य,

दारञ्च गतयोब्बनं;

रणा पुनागता सूरं,

सस्सञ्च गेहमागतं.

१००.

द्वत्ति-पतिका नारी च,

भिक्खु द्वत्ति-विहारिको;

द्वत्ति-पास-मुत्तो पक्खी,

कत-माया बहूथरं.

१०१.

दुज्जनं पहारादमे,

मित्तं दमे अ-भाणिका;

इत्थिञ्च ब्यसना दमे,

रागिनं अप्प भोजना.

१०२.

न रत्ति विना चन्दिमा,

वीचिं विना च अण्णवो;

हंसं विना पोक्खरणी,

पतिं कञ्ञाच सोभते.

१०३.

पतिना जनितो भोगो,

इत्थियाव संगोप्पितो;

पुरिसोव हि पधानो,

इत्थी सुत्तंव सूचिया.

१०४.

सब्बानदी वङ्कनदी,

सब्बे कट्ठमया वना;

सब्बित्थियो करे पापं,

लभमाने निवातके.

१०५.

विवादसीलिं उसूयभाणिनिं,

सम्पस्सतण्हिं बहुपाकभुत्तिनिं;

अग्गन्तभुत्तिं परगेहवासिनिं,

नारिं चजे पुत्तसतम्पि पूमा.

१०६.

भुत्तेसु मण्डेसु जनीव कन्तिनी,

गुय्हेच ठाने भगिनीव हिरिणी;

कम्मेसु पत्तेसु करोति दासीव,

भयेसु मन्ती सयनेसु रामये;

रूपीसु सिक्खी कुपनेसु खन्तिनी,

सा नारी सेट्ठाति वदन्ति पण्डिता;

कायस्स भेदाच दिवेभवेय्य सा.

१०७.

सामा मिगक्खी तनुमज्झगत्ता,

सूरू सुकेसी समदन्तपन्ती;

गम्भीरनाभी युवती सुसीली,

हीने कुले जातापि विवाह्या.

१०८.

सरदंरतु-कालानं,

भरियानं रूपवती;

जेट्ठो पधानं पुत्तानं,

दिसानं उत्तरादिसा.

१०९.

या इच्छे पुरिसो होतुं,

जाति जाति पुनप्पुनं;

सामिकं अपचायेय्य,

इन्दंव पारिचारिका.

११०.

यो इच्छे पुरिसो होतुं,

जाति जाति पुनप्पुनं;

परदानं विवज्जेय्य,

धोतपादोव कद्दमं.

१११.

अतिक्कन्त वयो पोसो,

आनेति तिम्बरुत्तनिं;

तस्सा इस्सा असद्धाति,

तं पराभवतो मुखं.

इत्थिकण्डो निट्ठितो.