📜
६. राजकण्डो
एकयामं सये राजा,
द्वियामञ्ञेव पण्डितो;
घरावासो तियामंव,
चतुयामं तु याचको.
धनवा सुतवा राजा,
नदी वेज्जो चिमेपञ्च;
यत्थ ¶ देसे न विज्जन्ति,
न तत्थ दिवसं वसे.
यस्मिं पदेसे न मानो,
न पेमं नच बन्धवा;
नच विज्जागमो कोचि,
न तत्थ दिवसं वसे.
अपुत्तकं घरं सुञ्ञं,
रट्ठं सुञ्ञं अराजकं;
अ सिप्पस्स मुखं सुञ्ञं,
सब्ब सुञ्ञं दलिद्दका.
धनमिच्छेय्य वाणिज्जो,
विज्जमिच्छे भजेसुतं;
पुत्तमिच्छे तरुणित्थिं,
राजामच्चं वसं गमे.
नट्ठोयति असन्तुट्ठो,
सन्तुट्ठो च महीपति;
लज्जा च गणिका नट्ठा,
निल्लज्जा कुलधीतिका.
पक्खीनं बलमाकासो,
मच्छानमुदकं बलं;
दुब्बलस्स ¶ बलं राजा,
कुमारानं रुदं बलं.
खमा जागरियुट्ठानं,
संविभागो दयिक्खणा;
नायकस्स गुणा एते,
इच्छितब्बा सतं गुणा.
सकिं वदन्ति राजानो,
सकिं समणब्राह्मणा;
सकिं सप्पुरिसा लोके,
एस धम्मो सनन्तनो.
अलसो गिही कामभोगी न साधु,
असञ्ञतो पब्बजितो न साधु;
राजा अनिसम्मकारी न साधु,
पण्डितो कोधनो तंपि न साधु.
बहवो यत्थ नेत्तारो,
सब्बे पण्डितमानिनो;
सब्बे महत्तमिच्छन्ति,
तेसं कम्मं विनस्सति.
आयं खयं सयं जञ्ञा,
राजा सयं कताकतं;
निग्गहे ¶ निग्गहेतब्बं,
पग्गहे पग्गहारहं.
पिट्ठितोक्कं निसेवेय्य,
कुच्छिनाव हुतासनं;
सामिकं सब्बभागेन,
परलोकं अमोहवा.
अग्गि आपो इत्थिमूळ्हो,
सप्पो राज-कुलानिच;
अपयन्तेन गन्तब्बा,
अच्चेक-पाणहारका.
पदुट्ठ-भरिय-संवासो,
पदुट्ठ चित्त दासको;
स-सप्पे च घरे वासो,
मच्चु एव न संसयो.
मूळ्ह सिस्सो पदेसेन,
कुनारी भरणेन च;
असता सम्पयोगेन,
पण्डितोप्पवसीदति.
माता पुत्तकरं पापं,
सिस्सपापं गुरुकता;
राजा ¶ रट्ठकरं पापं,
राजपापं पुरोहितो.
अकोधेन जिने कोधं,
असाधुं साधुना जिने;
जिने मच्छरिं दानेन,
सच्चेनालीकवादिनं;
अदन्तं दमनं दानं,
दानं सब्बत्थ साधकं;
दानेन पिय वाचाय,
उन्नमन्ति नमन्ति च;
दानं सिनेहभेसज्जं,
मच्छेरं दोसनोसधं;
दानं यसस्सी भेसज्जं,
मच्छेरं कपणोसधं.
बहूनमप्पसारानं,
सामग्गिया जयं जये;
तिणेहि वत्तते योत्तं,
तेन नागोपि बज्झते.
सहायो असमत्थोपि,
तेजसा किंकरिस्सति;
निवाते ¶ जलितो अग्गि,
सयमे वूपसम्पति.
न रञ्ञा समकं भुञ्जे,
कामभोगं कुदाचनं;
आकप्पं रस भुत्तिंवा,
माला गन्ध विलेपनं;
वत्थं सब्बअलङ्कारं,
न रञ्ञा सदिसं करे.
न मे राजा सखा होति,
न राजा होति मेथुनो;
एसो सामिको मय्हन्ति,
चित्ते निट्ठं सुथापये.
नातिदूरे भजे रञ्ञो,
नाच्चासन्नोपवातके;
उजुके नातिनिन्ने च,
न भजे उच्चमासने.
छदोसे वज्जे सेवको,
तिट्ठे अग्गिंव संयतो.
गुणी सब्बञ्ञु तुल्योपि,
नसोभति अनिस्सयो;
अनग्घमोपि ¶ मणिसेट्ठो,
हेमं निस्साय सोभति.
राजकण्डो निट्ठितो.