📜

६. राजकण्डो

११२.

एकयामं सये राजा,

द्वियामञ्ञेव पण्डितो;

घरावासो तियामंव,

चतुयामं तु याचको.

११३.

धनवा सुतवा राजा,

नदी वेज्जो चिमेपञ्च;

यत्थ देसे न विज्जन्ति,

न तत्थ दिवसं वसे.

११४.

यस्मिं पदेसे न मानो,

न पेमं नच बन्धवा;

नच विज्जागमो कोचि,

न तत्थ दिवसं वसे.

११५.

अपुत्तकं घरं सुञ्ञं,

रट्ठं सुञ्ञं अराजकं;

अ सिप्पस्स मुखं सुञ्ञं,

सब्ब सुञ्ञं दलिद्दका.

११६.

धनमिच्छेय्य वाणिज्जो,

विज्जमिच्छे भजेसुतं;

पुत्तमिच्छे तरुणित्थिं,

राजामच्चं वसं गमे.

११७.

नट्ठोयति असन्तुट्ठो,

सन्तुट्ठो च महीपति;

लज्जा च गणिका नट्ठा,

निल्लज्जा कुलधीतिका.

११८.

पक्खीनं बलमाकासो,

मच्छानमुदकं बलं;

दुब्बलस्स बलं राजा,

कुमारानं रुदं बलं.

११९.

खमा जागरियुट्ठानं,

संविभागो दयिक्खणा;

नायकस्स गुणा एते,

इच्छितब्बा सतं गुणा.

१२०.

सकिं वदन्ति राजानो,

सकिं समणब्राह्मणा;

सकिं सप्पुरिसा लोके,

एस धम्मो सनन्तनो.

१२१.

अलसो गिही कामभोगी न साधु,

असञ्ञतो पब्बजितो न साधु;

राजा अनिसम्मकारी न साधु,

पण्डितो कोधनो तंपि न साधु.

१२२.

बहवो यत्थ नेत्तारो,

सब्बे पण्डितमानिनो;

सब्बे महत्तमिच्छन्ति,

तेसं कम्मं विनस्सति.

१२३.

आयं खयं सयं जञ्ञा,

राजा सयं कताकतं;

निग्गहे निग्गहेतब्बं,

पग्गहे पग्गहारहं.

१२४.

पिट्ठितोक्कं निसेवेय्य,

कुच्छिनाव हुतासनं;

सामिकं सब्बभागेन,

परलोकं अमोहवा.

१२५.

अग्गि आपो इत्थिमूळ्हो,

सप्पो राज-कुलानिच;

अपयन्तेन गन्तब्बा,

अच्चेक-पाणहारका.

१२६.

पदुट्ठ-भरिय-संवासो,

पदुट्ठ चित्त दासको;

स-सप्पे च घरे वासो,

मच्चु एव न संसयो.

१२७.

मूळ्ह सिस्सो पदेसेन,

कुनारी भरणेन च;

असता सम्पयोगेन,

पण्डितोप्पवसीदति.

१२८.

माता पुत्तकरं पापं,

सिस्सपापं गुरुकता;

राजा रट्ठकरं पापं,

राजपापं पुरोहितो.

१२९.

अकोधेन जिने कोधं,

असाधुं साधुना जिने;

जिने मच्छरिं दानेन,

सच्चेनालीकवादिनं;

१३०.

अदन्तं दमनं दानं,

दानं सब्बत्थ साधकं;

दानेन पिय वाचाय,

उन्नमन्ति नमन्ति च;

१३१.

दानं सिनेहभेसज्जं,

मच्छेरं दोसनोसधं;

दानं यसस्सी भेसज्जं,

मच्छेरं कपणोसधं.

१३२.

बहूनमप्पसारानं,

सामग्गिया जयं जये;

तिणेहि वत्तते योत्तं,

तेन नागोपि बज्झते.

१३३.

सहायो असमत्थोपि,

तेजसा किंकरिस्सति;

निवाते जलितो अग्गि,

सयमे वूपसम्पति.

१३४.

न रञ्ञा समकं भुञ्जे,

कामभोगं कुदाचनं;

आकप्पं रस भुत्तिंवा,

माला गन्ध विलेपनं;

वत्थं सब्बअलङ्कारं,

न रञ्ञा सदिसं करे.

१३५.

न मे राजा सखा होति,

न राजा होति मेथुनो;

एसो सामिको मय्हन्ति,

चित्ते निट्ठं सुथापये.

१३६.

नातिदूरे भजे रञ्ञो,

नाच्चासन्नोपवातके;

उजुके नातिनिन्ने च,

न भजे उच्चमासने.

छदोसे वज्जे सेवको,

तिट्ठे अग्गिंव संयतो.

१३७.

गुणी सब्बञ्ञु तुल्योपि,

नसोभति अनिस्सयो;

अनग्घमोपि मणिसेट्ठो,

हेमं निस्साय सोभति.

राजकण्डो निट्ठितो.