📜

७. पकिण्णककण्डो

१३८.

इत्थिमिस्से कुतोसीलं,

मंस भक्खे कुतोदया;

सुरा पाने कुतोसच्चं,

महालोभे कुतोहिरी;

महातन्दे कुतोसिप्पं,

महा कोधे कुतोधनं.

१३९.

सुरा योगो विकालो च,

समज्ज चरणालसं;

खिड्डाधुत्तो पापमित्तो,

भोगनासमुखा इमे.

१४०.

दिवा नादिक्खा वत्तब्बं,

रत्तो नावचनेन च;

सञ्चरेय्य भया भीतो,

वने वनचरी यथा.

१४१.

जीवन्तापि मतापञ्च,

ब्यासेन परिकित्तिता;

दुक्खितो ब्याधितोमूळ्हो,

इणवा नित्यसेवको.

१४२.

अनागतं भयं दिस्वा,

दूरतो परिवज्जये;

आगतञ्च भयं दिस्वा,

अ भीतो होति पण्डितो.

१४३.

निद्दालुको पमत्तोच,

सुखत्तो रोगवालसो;

महिच्छो कम्मारामोच,

सत्ते ते सत्थवज्जिता.

१४४.

दुग्गतं गच्छ हे लाभ,

लाभी लाभेन पूरति;

थले पवस्स पज्जुन्न,

सिन्धु आपेन पूरति;

नत्थिदं कम्मप्पधानकं.

१४५.

न हि कोचि कते किच्चे,

कत्तारं समुपेक्खते;

तस्मा सब्बानि किच्चानि,

साव सेसेन कारये.

१४६.

तूलं सल्लहुकं लोके,

ततो चापल्ल-जातिको;

ततो वुड्ढ मनोवादो,

पमत्तो बुद्धसासने.

१४७.

पासाणछत्तं गरुकं,

ततो देवानचिक्खणं;

ततो वुड्ढानमोवादो,

ततो बुद्धस्स सासनं.

१४८.

कायस्स दक्खिण हत्थो,

दोसो एत्थ कनिट्ठको;

कण्ण घानान-मक्खीनं,

वामो तु पाद-पासको.

१४९.

तम्बूलस्स मज्झ पत्ते,

कुवेरो रक्खती सदा;

मूलम्हि रक्खति यक्खो,

अग्गम्हि कालकण्णिका;

तानि भुञ्जेय्य छिन्दित्वा,

सिरी एवं पवड्ढति.

१५०.

सम्पुण्णरक्खो ब्रह्माव,

अच्चुरक्खो च बिस्सणो;

तस्मा हि ते पूजयन्तु,

सदा मानेन्ति तं नरं.

१५१.

गोणा हि सब्बगिहीनं,

पोसका भोगदायका;

तस्मा हि माता पितूव,

मानये सक्करेय्य च.

१५२.

येच खादन्ति गोमंसं,

मातु मंसंव खादरे;

मतेसु तेसु गिज्झानं,

ददे सोते च वाहये.

१५३.

गुरुसिद्धो सिप्पारम्भो,

रवि सोक्रा च मज्झिमो;

न सिप्पो बुद्धचन्दरो,

सोरी अङ्गाच मरणं.

१५४.

अट्ठमियं गुरुं हन्ति,

सिस्सं हन्ति चतुद्दसिं;

सिप्पं हन्ति दस सिप्पं,

मातापिता च पुण्णमिं.

१५५.

नाळिकं सत्त नभुञ्जे,

न लाबुं नवमं तथा;

द्वादस प्रिन्नंत्रिमिनं,

भुञ्जे सिप्पं विनस्सति.

१५६.

एकं चजे कुलअत्थं,

गामस्सत्थं कुवं चजे;

गाम चजे जनपदत्थं,

अत्तत्थं पथविं चजे.

१५७.

देसं ओस्सज्ज गच्छन्ति,

सीहो सप्पुरिसो गजो;

तत्थेव निधनं यन्ति,

काको कापुरिसो मिगो.

१५८.

यम्हि पदेसे न मानो,

न पेमं न च बन्धवा;

न च विज्जागाहो कोचि,

न तत्थ वसनं करे.

१५९.

चरत्येकेन पादेन,

तिट्ठत्येकेन पण्डितो;

अ निसम्म परं ठानं,

न पुब्बमालयं जहे.

१६०.

धन धञ्ञ पयोगेसु,

तथा विज्जागमेसु च;

दूतेसु अपचारेसु,

चज्जा लज्जा तदा भवे.

१६१.

द्वि गुणो थीनमाहारो,

बुद्धिचापि चतुग्गुणो;

छग्गुणो होति वायामो,

कामोत्वट्ठ-गुणो भवे.

१६२.

पब्बे पब्बे कमेनुच्छु,

विसेसरसवाग्गतो;

तथा सुमेत्तिको साधु,

विपरीतोव दुज्जनो.

१६३.

कस्सको वाणिजो मच्चो,

समणो सुत सीलवा;

तेसु विपुल जातेसु,

रट्ठम्पि विपुलं सिया.

१६४.

असज्झाय मला मन्ता,

अनुट्ठान मला घरा;

मलं वण्णस्स कोसज्जं,

पमादो रक्खतो मलं.

१६५.

हीनानं गच्छते वित्तं,

वीरानं सन्तकत्तनं;

वदन्ति च हीना जना,

पुब्ब-कम्मप्पधानका.

१६६.

वदन्ति चेवंधीरा,

वायमिंसु सब्बकम्मे;

न चे सिज्झति तं कम्मं,

अ-फलं एव को दोसो.

१६७.

नीचं कुलं निपञ्ञं वा,

निरूपं निबलं समं;

इमं कालं छुत्तकालं,

धनमेव विसेसकं.

पकिण्णककण्डो निट्ठितो.

पण्डितो सुजनो कण्डो,

दुज्जनो मित्त-इत्थि च;

राजा पकिण्णको चाति,

सत्त-कण्ड-विभूसितं.

विसुद्धा चार-थेरेन,

विसुद्धाराम-वासिना;

सब्ब-कुलानमत्थाय,

विसोधितं पथक्खये.