📜
७. पकिण्णककण्डो
इत्थिमिस्से कुतोसीलं,
मंस भक्खे कुतोदया;
सुरा पाने कुतोसच्चं,
महालोभे कुतोहिरी;
महातन्दे कुतोसिप्पं,
महा कोधे कुतोधनं.
सुरा योगो विकालो च,
समज्ज चरणालसं;
खिड्डाधुत्तो पापमित्तो,
भोगनासमुखा इमे.
दिवा नादिक्खा वत्तब्बं,
रत्तो नावचनेन च;
सञ्चरेय्य भया भीतो,
वने वनचरी यथा.
जीवन्तापि मतापञ्च,
ब्यासेन परिकित्तिता;
दुक्खितो ¶ ब्याधितोमूळ्हो,
इणवा नित्यसेवको.
अनागतं भयं दिस्वा,
दूरतो परिवज्जये;
आगतञ्च भयं दिस्वा,
अ भीतो होति पण्डितो.
निद्दालुको पमत्तोच,
सुखत्तो रोगवालसो;
महिच्छो कम्मारामोच,
सत्ते ते सत्थवज्जिता.
दुग्गतं गच्छ हे लाभ,
लाभी लाभेन पूरति;
थले पवस्स पज्जुन्न,
सिन्धु आपेन पूरति;
नत्थिदं कम्मप्पधानकं.
न हि कोचि कते किच्चे,
कत्तारं समुपेक्खते;
तस्मा सब्बानि किच्चानि,
साव सेसेन कारये.
तूलं सल्लहुकं लोके,
ततो चापल्ल-जातिको;
ततो ¶ वुड्ढ मनोवादो,
पमत्तो बुद्धसासने.
पासाणछत्तं गरुकं,
ततो देवानचिक्खणं;
ततो वुड्ढानमोवादो,
ततो बुद्धस्स सासनं.
कायस्स दक्खिण हत्थो,
दोसो एत्थ कनिट्ठको;
कण्ण घानान-मक्खीनं,
वामो तु पाद-पासको.
तम्बूलस्स मज्झ पत्ते,
कुवेरो रक्खती सदा;
मूलम्हि रक्खति यक्खो,
अग्गम्हि कालकण्णिका;
तानि भुञ्जेय्य छिन्दित्वा,
सिरी एवं पवड्ढति.
सम्पुण्णरक्खो ब्रह्माव,
अच्चुरक्खो च बिस्सणो;
तस्मा हि ते पूजयन्तु,
सदा मानेन्ति तं नरं.
गोणा ¶ हि सब्बगिहीनं,
पोसका भोगदायका;
तस्मा हि माता पितूव,
मानये सक्करेय्य च.
येच खादन्ति गोमंसं,
मातु मंसंव खादरे;
मतेसु तेसु गिज्झानं,
ददे सोते च वाहये.
गुरुसिद्धो सिप्पारम्भो,
रवि सोक्रा च मज्झिमो;
न सिप्पो बुद्धचन्दरो,
सोरी अङ्गाच मरणं.
अट्ठमियं गुरुं हन्ति,
सिस्सं हन्ति चतुद्दसिं;
सिप्पं हन्ति दस सिप्पं,
मातापिता च पुण्णमिं.
नाळिकं सत्त नभुञ्जे,
न लाबुं नवमं तथा;
द्वादस प्रिन्नंत्रिमिनं,
भुञ्जे सिप्पं विनस्सति.
एकं ¶ चजे कुलअत्थं,
गामस्सत्थं कुवं चजे;
गाम चजे जनपदत्थं,
अत्तत्थं पथविं चजे.
देसं ओस्सज्ज गच्छन्ति,
सीहो सप्पुरिसो गजो;
तत्थेव निधनं यन्ति,
काको कापुरिसो मिगो.
यम्हि पदेसे न मानो,
न पेमं न च बन्धवा;
न च विज्जागाहो कोचि,
न तत्थ वसनं करे.
चरत्येकेन पादेन,
तिट्ठत्येकेन पण्डितो;
अ निसम्म परं ठानं,
न पुब्बमालयं जहे.
धन धञ्ञ पयोगेसु,
तथा विज्जागमेसु च;
दूतेसु अपचारेसु,
चज्जा लज्जा तदा भवे.
द्वि ¶ गुणो थीनमाहारो,
बुद्धिचापि चतुग्गुणो;
छग्गुणो होति वायामो,
कामोत्वट्ठ-गुणो भवे.
पब्बे पब्बे कमेनुच्छु,
विसेसरसवाग्गतो;
तथा सुमेत्तिको साधु,
विपरीतोव दुज्जनो.
कस्सको वाणिजो मच्चो,
समणो सुत सीलवा;
तेसु विपुल जातेसु,
रट्ठम्पि विपुलं सिया.
असज्झाय मला मन्ता,
अनुट्ठान मला घरा;
मलं वण्णस्स कोसज्जं,
पमादो रक्खतो मलं.
हीनानं गच्छते वित्तं,
वीरानं सन्तकत्तनं;
वदन्ति च हीना जना,
पुब्ब-कम्मप्पधानका.
न ¶ वदन्ति चेवंधीरा,
वायमिंसु सब्बकम्मे;
न चे सिज्झति तं कम्मं,
अ-फलं एव को दोसो.
नीचं कुलं निपञ्ञं वा,
निरूपं निबलं समं;
इमं कालं छुत्तकालं,
धनमेव विसेसकं.
पकिण्णककण्डो निट्ठितो.
पण्डितो सुजनो कण्डो,
दुज्जनो मित्त-इत्थि च;
राजा पकिण्णको चाति,
सत्त-कण्ड-विभूसितं.
विसुद्धा चार-थेरेन,
विसुद्धाराम-वासिना;
सब्ब-कुलानमत्थाय,
विसोधितं पथक्खये.