📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

सुत्तन्तनीति

.

परा भवन्तं पुरिसं,

मयं पुच्छाम गोतमं;

भवन्तं पुट्ठु मागम्म,

किं पराभवतो मुखं.

.

सुविजानो भवंहोति,

दुविजानो पराभवो;

धम्मकामो भवं होति,

धम्मदेस्सी पराभवो.

.

इतिहे तं विजानाम,

पथमो सो पराभवो;

दुतीयं भगवा ब्रूहि,

किं पराभवतो मुखं.

.

असन्तस्स पियो होति,

सन्ते न कुरुते पियं;

असतं धम्मं रोचेति,

तं पराभवतो मुखं.

कम्मापराधसत्तानं ,

विनासे पच्चुपट्ठिते;

अनयो नयरूपेन,

बुद्धिमाकम्य तिट्ठति.

.

निद्दासीली सभासीली,

अनुट्ठाता च यो नरो;

अलसो कोधपञ्ञाणो,

तं पराभवतो मुखं.

.

यो मातरं पितरं वा,

जिण्णकं गतयोब्बनं;

पहुसन्तो न भरति,

तं पराभवतो मुखं.

.

यो ब्राह्मणं समणं वा,

अञ्ञं वापि वणिब्बकं;

मुसावादेन वञ्चेति,

तं पराभवतो मुखं.

.

पहुतवित्तो पुरिसो,

सहिरञ्ञो सभोजनो;

एको भुञ्जति सादूनि,

तं पराभवतो मुखं.

.

जातिथद्धो धनथद्धो,

गोत्तथद्धो च यो नरो;

सञातिं अतिमञ्ञेति,

तं पराभवतो मुखं.

१०.

इत्थिधुत्तो सुराधुत्तो,

अक्खधुत्तो च यो नरो;

लद्धंलद्धं विनासेति,

तं पराभवतो मुखं.

बाळ्हं इत्थिं गच्छेय्य,

सम्पस्सं तेजसङ्खयं;

कासं सासं दरं बाल्यं,

खीणमेदो निगच्छति.

(क)

मायाचेता मरीची च,

सोको रोगो उपद्दवो;

खरा च बन्धनाचेता,

मच्चुपासो गुहासयो.

(ख)

बलवन्तो दुब्बला होन्ति,

थामवन्तोपि हायरे;

चक्खुमा अन्धका होन्ति,

मातुगामवसंगता.

(ग)

गुणवन्तो निग्गुणा होन्ति,

पञ्ञवन्तोपि हायरे;

पमुत्ता बन्धना सेन्ति,

मातुगामवसंगता.

(घ)

यसं कित्तिं धितिं सूरं;

बाहुस्सच्चं पजाननं;

हापयन्ति पमत्तस्स;

कट्ठपुञ्चंव पावको.

११.

सेहि दारेहि सन्तुट्ठो,

वेसियासु पदुस्सति;

दुस्सति परदारेसु,

तं पराभवतो मुखं.

(क)

मयञ्च भरियं नातिक्कमाम,

अम्हेच भरिया नातिक्कमन्ति;

अञ्ञत्र ताहि ब्रह्मचरियं चराम,

तस्मा हि अम्हं दहरा न मिय्यरे.

(ख)

एतासु जायरे सुत्तमासु,

मेधाविनो होन्ति पहुतपञ्ञा;

बहुस्सुता थेरगुणा च होन्ति,

तस्मा हि अम्हं दहरा न मिय्यरे.

१२.

अतीतयोब्बनो पोसो,

आनेति तिम्बरुत्थनिं;

तस्स इस्सा न सुपति,

तं पराभवतो मुखं.

(क)

दुक्खं अहिना दट्ठं,

न दुक्खं सत्तिया हतं;

तञ्च दुक्खञ्च तिब्बञ्च,

यं पस्से जिण्णकं पतिं.

(ख)

नत्थि खिट्टा नत्थि रति,

जिण्णेन पतिना सह;

नत्थि अल्लापसल्लापो,

जग्घितुंपि न सोभति.

(ग)

यदा च दहरो दहरी,

मन्तयिंसु रहोगता;

सब्बे सोका विनस्सन्ति,

येकेचि हदयस्सिता.

१३.

इत्थिं सोण्डिं विकिरणिं,

पुरिसं वापि तादिसं;

इस्सरियस्मिं थपेति,

तं पराभवतो मुखं.

१४.

अप्पभोगो महातण्हो,

खत्तिये जायते कुले;

सो च रज्जं पत्थयति,

तं पराभवतो मुखं.

‘‘सुविजानो भवंहोति,

दुविजानो पराभवो’’;

अप्पभोगो महातण्हो.

१५.

एते पराभवे लोके,

पण्डितो समवेक्खिय;

अरियो दस्सनसम्पन्नो,

स लोकं भजते सिवं.