📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
सुत्तन्तनीति
परा ¶ भवन्तं पुरिसं,
मयं पुच्छाम गोतमं;
भवन्तं पुट्ठु मागम्म,
किं पराभवतो मुखं.
सुविजानो ¶ भवंहोति,
दुविजानो पराभवो;
धम्मकामो भवं होति,
धम्मदेस्सी पराभवो.
इतिहे ¶ तं विजानाम,
पथमो सो पराभवो;
दुतीयं भगवा ब्रूहि,
किं पराभवतो मुखं.
असन्तस्स ¶ पियो होति,
सन्ते न कुरुते पियं;
असतं धम्मं रोचेति,
तं पराभवतो मुखं.
कम्मापराधसत्तानं ¶ ,
विनासे पच्चुपट्ठिते;
अनयो नयरूपेन,
बुद्धिमाकम्य तिट्ठति.
निद्दासीली ¶ सभासीली,
अनुट्ठाता च यो नरो;
अलसो कोधपञ्ञाणो,
तं पराभवतो मुखं.
यो ¶ मातरं पितरं वा,
जिण्णकं गतयोब्बनं;
पहुसन्तो न भरति,
तं पराभवतो मुखं.
यो ¶ ब्राह्मणं समणं वा,
अञ्ञं वापि वणिब्बकं;
मुसावादेन वञ्चेति,
तं पराभवतो मुखं.
पहुतवित्तो ¶ पुरिसो,
सहिरञ्ञो सभोजनो;
एको भुञ्जति सादूनि,
तं पराभवतो मुखं.
जातिथद्धो ¶ धनथद्धो,
गोत्तथद्धो च यो नरो;
सञातिं अतिमञ्ञेति,
तं पराभवतो मुखं.
इत्थिधुत्तो ¶ सुराधुत्तो,
अक्खधुत्तो च यो नरो;
लद्धंलद्धं विनासेति,
तं पराभवतो मुखं.
न ¶ बाळ्हं इत्थिं गच्छेय्य,
सम्पस्सं तेजसङ्खयं;
कासं सासं दरं बाल्यं,
खीणमेदो निगच्छति.
(क)
मायाचेता ¶ मरीची च,
सोको रोगो उपद्दवो;
खरा च बन्धनाचेता,
मच्चुपासो गुहासयो.
(ख)
बलवन्तो दुब्बला होन्ति,
थामवन्तोपि हायरे;
चक्खुमा अन्धका होन्ति,
मातुगामवसंगता.
(ग)
गुणवन्तो ¶ निग्गुणा होन्ति,
पञ्ञवन्तोपि हायरे;
पमुत्ता बन्धना सेन्ति,
मातुगामवसंगता.
(घ)
यसं ¶ कित्तिं धितिं सूरं;
बाहुस्सच्चं पजाननं;
हापयन्ति पमत्तस्स;
कट्ठपुञ्चंव पावको.
सेहि ¶ दारेहि सन्तुट्ठो,
वेसियासु पदुस्सति;
दुस्सति परदारेसु,
तं पराभवतो मुखं.
(क)
मयञ्च ¶ भरियं नातिक्कमाम,
अम्हेच भरिया नातिक्कमन्ति;
अञ्ञत्र ताहि ब्रह्मचरियं चराम,
तस्मा हि अम्हं दहरा न मिय्यरे.
(ख)
एतासु ¶ जायरे सुत्तमासु,
मेधाविनो होन्ति पहुतपञ्ञा;
बहुस्सुता थेरगुणा च होन्ति,
तस्मा हि अम्हं दहरा न मिय्यरे.
अतीतयोब्बनो ¶ पोसो,
आनेति तिम्बरुत्थनिं;
तस्स इस्सा न सुपति,
तं पराभवतो मुखं.
(क)
न ¶ दुक्खं अहिना दट्ठं,
न दुक्खं सत्तिया हतं;
तञ्च दुक्खञ्च तिब्बञ्च,
यं पस्से जिण्णकं पतिं.
(ख)
नत्थि ¶ खिट्टा नत्थि रति,
जिण्णेन पतिना सह;
नत्थि अल्लापसल्लापो,
जग्घितुंपि न सोभति.
(ग)
यदा च दहरो दहरी,
मन्तयिंसु रहोगता;
सब्बे सोका विनस्सन्ति,
येकेचि हदयस्सिता.
इत्थिं ¶ सोण्डिं विकिरणिं,
पुरिसं वापि तादिसं;
इस्सरियस्मिं थपेति,
तं पराभवतो मुखं.
अप्पभोगो ¶ महातण्हो,
खत्तिये जायते कुले;
सो च रज्जं पत्थयति,
तं पराभवतो मुखं.
‘‘सुविजानो ¶ भवंहोति,
दुविजानो पराभवो’’;
अप्पभोगो महातण्हो.
एते ¶ पराभवे लोके,
पण्डितो समवेक्खिय;
अरियो दस्सनसम्पन्नो,
स लोकं भजते सिवं.