📜
वसलसुत्त
कोधनो ¶ उपनाहीच,
पापमक्खी च यो नरो;
विपन्नदिट्ठी मायावी,
तं जञ्ञा वसलो इति.
एकजं ¶ वा द्विजं वापि,
योध पाणं विहिंसति;
यस्स पाणे दया नत्थि,
तं जञ्ञा वसलो इति.
यो ¶ हन्ति उपरुन्धति,
गामानि निगमानि च;
निग्गाहको समञ्ञातो,
तं जञ्ञा वसलो इति.
गामे ¶ वा यदि वा रञ्ञे,
यं परेसं ममायितं;
थेय्या अदिन्नं आदेति,
तं जञ्ञा वसलो इति.
यो ¶ हवे इणमादाय,
वुच्चमानो पलायति;
न हि ते इणमत्थीति,
तं जञ्ञा वसलो इति.
योध किञ्चिक्खकम्यता,
पथस्मिं वजतं जनं;
हन्त्वा किञ्चिक्ख मादेति;
तं जञ्ञा वसलो इति.
यो ¶ अत्तहेतु परहेतु,
धनहेतु च यो नरो;
सक्खिपुट्ठो मुसाब्रूति,
तं जञ्ञा वसलो इति.
यो ¶ ञातीनं सखीनं वा,
दारेसु पटिदिस्सति;
सहसा सम्पियेन वा,
तं जञ्ञा वसलो इति.
यो ¶ ४ मातरं पितरं वा,
जिण्णकं गतयोब्बनं;
पहुसन्तो न भरति,
तं जञ्ञा वसलो इति.
यो ¶ मातरं पितरं वा,
भातरं भगिनिं सस्सुं;
हन्ति रोसेति वाचाय,
तं जञ्ञा वसलो इति.
यो ¶ अत्थं पुच्छितो सन्तो,
अनत्थ मनुसासति;
पटिच्छन्नेन मन्तेति,
तं जञ्ञा वसलो इति.
यो ¶ कत्वा पापकं कम्मं,
मामं जञ्ञाति इच्छति;
यो पटिच्छन्नकम्मन्तो,
तं जञ्ञा वसलो इति.
यो ¶ वे परकुलं गन्त्वा,
भुत्वान सुचिभोजनं;
आगतं नप्पटिपूजेति,
तं जञ्ञा वसलो इति.
यो ¶ समणं वा ब्राह्मणं,
अञ्ञं वापि वणिब्बकं;
मुसावादेन वञ्चेति,
तं जञ्ञा वसलो इति.
यो समणं वा ब्राह्मणं,
भत्तकाले उपट्ठितं;
रोसेति वा न च देति,
तं जञ्ञा वसलो इति.
असन्तं ¶ योध पब्रूति,
मोहेन पलिगुण्ठितो;
किञ्चनं निजिगीसानो,
तं जञ्ञा वसलो इति.
योचत्तानं ¶ समुक्कंसे,
परेच मवजानाति;
निहीनो सेन मानेन,
तं जञ्ञा वसलो इति.
रोसको ¶ कदरीयो च,
पापिच्छो मच्छरी सठो;
अहिरीको अनोत्तप्पी,
तं जञ्ञा वसलो इति.
यो ¶ बुद्धं परिभासति,
अथवा तस्स सावकं;
परिब्बजं गहट्ठं वा,
तं जञ्ञा वसलो इति.
अट्ठहि ¶ भिक्खवे अङ्गेहि सम्पन्नागतस्स उपासकस्स पत्तो निकुज्जितब्बो. भिक्खूनं अलाभाय परिसक्कति, भिक्खूनं अनत्थाय परिसक्कति, भिक्खूनं अनावासाय परिसक्कति, भिक्खूनं अक्कोसति परिभासति, भिक्खूभिक्खूहि भेदेति, बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति, अनुजानामि भिक्खवे इमेहि अट्ठहि अङ्गेहि सम्पन्नागतस्स उपासकस्स पत्तं निकुज्जितुं.
यो ¶ अनरहं सन्तो,
अरहाति पटिजानाति;
चोरो सब्रह्मके लोके,
तं जञ्ञा वसलो इति.
एते ¶ खो वसला वुत्ता,
मया ये ते पकासिता;
न जच्चा वसलो होति,
न जच्चा होति ब्राह्मणो.
कम्मुना वसलो होति,
कम्मुना होति ब्राह्मणो.
तदमिनापि ¶ जानाथ,
यथाहेतं निदस्सनं;
चण्डालपुत्तो सोपाको,
मातङ्गो इति विस्सुतो.
सो ¶ यसं परमं पत्तो,
मातङ्गो यं सुदुल्लभं;
आगच्छुं तस्सुपट्ठानं,
खत्तिया ब्राह्मणा बहू.
सो ¶ देवयानं अभिरुय्ह,
विरजं सो महापथं;
कामरागं विराजेत्वा,
ब्रह्मलोकूपगो अहु.
गिरिं ¶ नखेन खणसि,
अयो दन्तेभि खादसि;
जातवेदं पदहसि,
यो इसिं परिभासति.
आवेलितं ¶ पिट्ठितो उत्तमङ्गं,
बाहुं पसारेति अकम्पणेय्यं;
सेतानि अक्खीनि यथा मतस्स,
को मे इमं पुत्तमकासि एवं.