📜

चाणक्यनीतिला गाथा

लालने बहवो दोसा,

ताळने बहवो गुणा;

तस्मा पुत्तञ्च सिस्सञ्च,

ताळये न च लालये.

२८.

अतीतस्स हि मित्तस्स,

यो चे दोसं पकासये;

सो हवे पच्चुप्पन्नस्स,

दोसं भासेति ञायति.

२९.

लताविय सेवका ते,

ये निस्सयं पलम्बरे;

निस्सयस्स विनासेन,

भूम्यं सेन्ति अनाथका.

३०.

दोससिङ्गेहि विज्झन्तो,

मानखूरेहि अक्कमं;

भयं करोति लोकम्हि,

गोव बालो विहिंसको.

३१.

आदो उपरि लोकोयं,

उजुलेखाय तिट्ठति;

मुसावातेहि तंलोकं,

निपातेसि अनज्जवं.

३२.

सुघटं कुम्भकारेन,

नारहो परिभुञ्जितुं;

तथूपमाय वेक्खेय्य,

सकम्मपरकम्मनि.

३३.

अनन्तरंसी सूरोपि,

नसक्कोति घनं तमं;

विज्झितुं रंसिया लोके,

तथा मदनमोहिता;

नसक्कोन्ति मदं भेत्वा,

पञ्ञाभाय पभासितुं.

३४.

खेदवेरं दलिद्दम्हि,

भोगिम्हि रोगुपद्दवं;

देस्सवेरञ्च आणिम्हि,

पस्से लोकस्स वेरितं.

३५.

संलद्धेन सुभोगेन,

जीवं सुद्धं करे निजं;

सेट्ठो सो तेन जीवेन,

जेगुच्छो मलजीविको.

३६.

वजिर पुप्फरागानं,

विसेसं यो नबुज्झति;

कथञ्हि सो विक्कीणेय्य,

कीणेय्य वा यथातथं.

३७.

किप्पीलि कोपि चिन्तेत्वा,

पब्बतं भेत्तु मुस्सहं;

अबला तनुमज्झत्ता,

चिन्ता हस्याव सा मुधा.

३८.

जातमत्तं न यो सत्तुं,

रोगञ्चूपसमं नये;

महाबलोपि तेनेव,

वुद्धिंपत्वा स हञ्ञते.

३९.

सजीवमंसभक्खेहि ,

सदाठीहि मुखेहि भो;

बिळारब्यग्घसीहानं ,

निहीनानि अनेकधा;

तिक्खानि खरवादानि,

मनुस्सानं मुखानि वे.

४०.

विलुप्पन्ता विधावन्ति,

सजीववुत्तिकम्मुना;

जना तेन विहञ्ञन्ति,

चरन्ति धम्मवेमुखा.

४१.

सुलभं लोकियं लोके,

सासनीयंव दुल्लभं;

दुल्लभं तं वमञ्ञन्तो,

एसो बालतमो भवे.

४२.

यो पतित्थ अग्यावाटं,

मोहा तं उपकारितुं;

अञ्ञोरोहि तदा वाटं,

दुतीयो मुळ्हमुळ्हको.

४३.

ब्यग्घो आवुधविद्धो हि,

अका दुट्ठानि निन्नदं;

तथेव साधुसत्थेन,

विद्धो बालो पकुप्पितो.

४४.

पिवन्ति लोहितं डंसा,

अन्तो तुण्डेन मक्खिका;

बहिद्धा परिवारेन्ति,

जनो तेन डंसायये.

४५.

अधनस्स खणो अप्पो,

सद्धम्मो अप्पकालिनो;

अप्पको तेन युञ्जेय्युं,

खणं बहुं लभेतवे.