📜
चाणक्यनीतिला गाथा
लालने ¶ बहवो दोसा,
ताळने बहवो गुणा;
तस्मा पुत्तञ्च सिस्सञ्च,
ताळये न च लालये.
अतीतस्स ¶ हि मित्तस्स,
यो चे दोसं पकासये;
सो हवे पच्चुप्पन्नस्स,
दोसं भासेति ञायति.
लताविय ¶ सेवका ते,
ये निस्सयं पलम्बरे;
निस्सयस्स विनासेन,
भूम्यं सेन्ति अनाथका.
दोससिङ्गेहि ¶ विज्झन्तो,
मानखूरेहि अक्कमं;
भयं करोति लोकम्हि,
गोव बालो विहिंसको.
आदो ¶ उपरि लोकोयं,
उजुलेखाय तिट्ठति;
मुसावातेहि तंलोकं,
निपातेसि अनज्जवं.
सुघटं ¶ कुम्भकारेन,
नारहो परिभुञ्जितुं;
तथूपमाय वेक्खेय्य,
सकम्मपरकम्मनि.
अनन्तरंसी ¶ सूरोपि,
नसक्कोति घनं तमं;
विज्झितुं रंसिया लोके,
तथा मदनमोहिता;
नसक्कोन्ति मदं भेत्वा,
पञ्ञाभाय पभासितुं.
खेदवेरं ¶ दलिद्दम्हि,
भोगिम्हि रोगुपद्दवं;
देस्सवेरञ्च आणिम्हि,
पस्से लोकस्स वेरितं.
संलद्धेन ¶ सुभोगेन,
जीवं सुद्धं करे निजं;
सेट्ठो सो तेन जीवेन,
जेगुच्छो मलजीविको.
वजिर ¶ पुप्फरागानं,
विसेसं यो नबुज्झति;
कथञ्हि सो विक्कीणेय्य,
कीणेय्य वा यथातथं.
किप्पीलि ¶ कोपि चिन्तेत्वा,
पब्बतं भेत्तु मुस्सहं;
अबला तनुमज्झत्ता,
चिन्ता हस्याव सा मुधा.
जातमत्तं ¶ न यो सत्तुं,
रोगञ्चूपसमं नये;
महाबलोपि तेनेव,
वुद्धिंपत्वा स हञ्ञते.
सजीवमंसभक्खेहि ¶ ,
सदाठीहि मुखेहि भो;
बिळारब्यग्घसीहानं ¶ ,
निहीनानि अनेकधा;
तिक्खानि खरवादानि,
मनुस्सानं मुखानि वे.
विलुप्पन्ता ¶ विधावन्ति,
सजीववुत्तिकम्मुना;
जना तेन विहञ्ञन्ति,
चरन्ति धम्मवेमुखा.
सुलभं ¶ लोकियं लोके,
सासनीयंव दुल्लभं;
दुल्लभं तं वमञ्ञन्तो,
एसो बालतमो भवे.
यो ¶ पतित्थ अग्यावाटं,
मोहा तं उपकारितुं;
अञ्ञोरोहि तदा वाटं,
दुतीयो मुळ्हमुळ्हको.
ब्यग्घो ¶ आवुधविद्धो हि,
अका दुट्ठानि निन्नदं;
तथेव साधुसत्थेन,
विद्धो बालो पकुप्पितो.
पिवन्ति ¶ लोहितं डंसा,
अन्तो तुण्डेन मक्खिका;
बहिद्धा परिवारेन्ति,
जनो तेन डंसायये.
अधनस्स ¶ खणो अप्पो,
सद्धम्मो अप्पकालिनो;
अप्पको तेन युञ्जेय्युं,
खणं बहुं लभेतवे.