📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
नरदक्खदीपनी
पालितो ¶ येव सद्धम्मो,
पालितेन वरेन च;
पालिते सुट्ठु यं सीलं,
पालितं धम्म-सुन्दरं.
सम्मा ¶ आरद्धं सब्ब-सम्पत्तीनं,
मूलं होतीति दट्ठब्बं.
वीरियारब्भो ¶ भिक्खवे,
महतो अत्थाय संवत्ततीति.
तस्मा ¶ वीरियमेव कत्तब्बं,
वीरियवतो हि अचिन्तितंपि होति.
यथा ¶ हि तच्छकानं सुत्तं,
पमाणं होति;
एव मेतम्पि विञ्ञूनं.
सुविजानो ¶ भवं होति,
दुब्बिजानो पराभवो;
धम्मकामो भवं होति,
धम्मदेस्सी पराभवो.
अयं ¶ धम्मताति अयं सभावो,
अयं नियामोति वुत्तं होति.
ये ¶ धम्मा हेतुपभवा,
तेसं हेतुं तथागतो.
रतनत्तयं ¶ , सन्ततं, अहं वन्दामि;
आचरियं, सो अहं, निच्चं नमामि;
‘‘होतु सब्बं, मङ्गलं, ममं सब्बधि’’.
नरदक्खदीपनी
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स