📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

नरदक्खदीपनी

पालितो येव सद्धम्मो,

पालितेन वरेन च;

पालिते सुट्ठु यं सीलं,

पालितं धम्म-सुन्दरं.

सम्मा आरद्धं सब्ब-सम्पत्तीनं,

मूलं होतीति दट्ठब्बं.

वीरियारब्भो भिक्खवे,

महतो अत्थाय संवत्ततीति.

तस्मा वीरियमेव कत्तब्बं,

वीरियवतो हि अचिन्तितंपि होति.

यथा हि तच्छकानं सुत्तं,

पमाणं होति;

एव मेतम्पि विञ्ञूनं.

सुविजानो भवं होति,

दुब्बिजानो पराभवो;

धम्मकामो भवं होति,

धम्मदेस्सी पराभवो.

अयं धम्मताति अयं सभावो,

अयं नियामोति वुत्तं होति.

ये धम्मा हेतुपभवा,

तेसं हेतुं तथागतो.

रतनत्तयं , सन्ततं, अहं वन्दामि;

आचरियं, सो अहं, निच्चं नमामि;

‘‘होतु सब्बं, मङ्गलं, ममं सब्बधि’’.

नरदक्खदीपनी

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स