📜

कायखमनीय-निद्देस

२३४.

अभिवादन-सीलिस्स ,

निच्चं वुड्ढापचायिनो;

चत्तारो धम्मा वड्ढन्ति,

आयु वण्णो सुखं बलं.

२३५. पञ्चिमे भिक्खवे धम्मा आयुस्सा, कतमे पञ्च. सप्पाय-कारी होति. सप्पायेच मत्तं जानाति. परिणत्तभोजी च होति. काल-चारी च, ब्रह्म-चारीच. इमे खो भिक्खवे पञ्च धम्मा आयुस्साति.

२३६. पञ्चिमे भिक्खवे धम्मा आयुस्सा, कतमे पञ्च. सप्पाय-कारी होति. सप्पायेच मत्तं जानाति. परिणतभोजीचहोति. सीलवाच, कल्याण मित्तोच. इमे खो भिक्खवे पञ्च धम्मा आयुस्साति.

२३७.

पञ्च-सीलं समादाय,

समं कत्वा दिने दिने;

सतिमा पञ्ञवा हुत्वा,

चरे सब्बिरियापथे.

२३८. पञ्चिमे भिक्खवे चङ्कमे आनिसंसा, कतमे पञ्च, अद्धानक्खमो होति. पधानक्खमो होति. अप्पाबाधो होति. असितंपीतंखायितंसायितं सम्मा परिणामं गच्छति. चङ्कमाधिगतो समाधि चिरट्ठितिको होति. इमेखो भिक्खवे पञ्च चङ्कमे आनि संसाति.

२३९.

परिस्सावन-दानञ्च ,

आवास-दानमेव च;

गिलान-वत्थु-दानञ्च,

दातब्बं मनुजाधिप.

२४०.

कातब्बं जिण्णकावासं,

पटिसङ्खरणं तथा;

पञ्च-सील-समादानं,

कत्वा तं साधु-रक्खितं;

उपोसथोपवासो च,

कातब्बोपोसथे इति.

२४१.

अति-भोत्ता रोग-मूलं,

आयुक्खयं करोति वे;

तस्मा तं अति-भुत्तिंव,

परिहरेय्य पण्डितो.

२४२.

अ-जिण्णे भोजनं विसं,

दुल्लद्धे अ-विचारके;

जिण्णे सु-लद्धे विचारे,

न वज्जं सब्ब-भोजनं.

२४३.

चत्तारो पञ्च आलोपे,

आभुत्वा उदकं पिवे;

अलं फासु-विहाराय;

पहितत्तस्स भिक्खुनो.

२४४.

मनुजस्स सदा सतिमतो,

मत्तं जानतो लद्ध-भोजनं;

तनुकस्स भवन्ति वेदना,

सनिकं जीरति आयु पालयं.

२४५.

गरूनं अड्ढ-सोहिच्चं,

लहूनं नाति-कित्तिया;

मत्ता-पमाणं निद्दिट्ठं,

सुखं जीरति तावता.

२४६.

तोयाभावे पिपासत्ता,

खणा पाणेहि मुच्चते;

तस्मा सब्बासुवत्थासु,

देय्यं वारिं पिपासये.

२४७.

सीतोदकं पयो खुद्दं,

घतमेकेकसो द्विसो;

तिस्सो समग्गमथ वा,

पगे पितं युवत्तदं.

२४८.

अन्नं ब्रह्मा रसे विण्हु,

भुत्ते चेव महेसरो;

एवं ञत्वातु यो भुञ्जे,

अन्न-दोसं न लिम्पते.

२४९.

कत्तिकस्सन्तिमो भागो,

यं चादो मिग-मासजो;

तावुभो यम-दाठाख्यो,

लघ्वाहारोव जीवति.

२५०.

सत्थानुकुल-चरिया ,

चित्तञ्ञावसवत्तिना;

बुद्धि-रक्खिलितत्थेन,

परिपुण्णं रसायनं.

२५०.

अ-जातिया अ-जातानं,

जातानं विनिवत्तिया;

रोगानं यो विधि दिट्ठो,

तं सुखत्थी समाचरे.

२५२.

आरोग्यं परमा लाभा,

सन्तुट्ठि परमं धनं;

विस्सासा परमा ञाति,

निब्बानं परमं सुखं.