📜
कायखमनीय-निद्देस
अभिवादन-सीलिस्स ¶ ,
निच्चं वुड्ढापचायिनो;
चत्तारो धम्मा वड्ढन्ति,
आयु वण्णो सुखं बलं.
२३५. पञ्चिमे ¶ भिक्खवे धम्मा आयुस्सा, कतमे पञ्च. सप्पाय-कारी होति. सप्पायेच मत्तं जानाति. परिणत्तभोजी च होति. काल-चारी च, ब्रह्म-चारीच. इमे खो भिक्खवे पञ्च धम्मा आयुस्साति.
२३६. पञ्चिमे ¶ भिक्खवे धम्मा आयुस्सा, कतमे पञ्च. सप्पाय-कारी होति. सप्पायेच मत्तं जानाति. परिणतभोजीचहोति. सीलवाच, कल्याण मित्तोच. इमे खो भिक्खवे पञ्च धम्मा आयुस्साति.
पञ्च-सीलं ¶ समादाय,
समं कत्वा दिने दिने;
सतिमा पञ्ञवा हुत्वा,
चरे सब्बिरियापथे.
२३८. पञ्चिमे ¶ भिक्खवे चङ्कमे आनिसंसा, कतमे पञ्च, अद्धानक्खमो होति. पधानक्खमो होति. अप्पाबाधो होति. असितंपीतंखायितंसायितं सम्मा परिणामं गच्छति. चङ्कमाधिगतो समाधि चिरट्ठितिको होति. इमेखो भिक्खवे पञ्च चङ्कमे आनि संसाति.
परिस्सावन-दानञ्च ¶ ,
आवास-दानमेव च;
गिलान-वत्थु-दानञ्च,
दातब्बं मनुजाधिप.
कातब्बं ¶ जिण्णकावासं,
पटिसङ्खरणं तथा;
पञ्च-सील-समादानं,
कत्वा तं साधु-रक्खितं;
उपोसथोपवासो च,
कातब्बोपोसथे इति.
अति-भोत्ता ¶ रोग-मूलं,
आयुक्खयं करोति वे;
तस्मा तं अति-भुत्तिंव,
परिहरेय्य पण्डितो.
अ-जिण्णे ¶ भोजनं विसं,
दुल्लद्धे अ-विचारके;
जिण्णे सु-लद्धे विचारे,
न वज्जं सब्ब-भोजनं.
चत्तारो ¶ पञ्च आलोपे,
आभुत्वा उदकं पिवे;
अलं फासु-विहाराय;
पहितत्तस्स भिक्खुनो.
मनुजस्स ¶ सदा सतिमतो,
मत्तं जानतो लद्ध-भोजनं;
तनुकस्स भवन्ति वेदना,
सनिकं जीरति आयु पालयं.
गरूनं ¶ अड्ढ-सोहिच्चं,
लहूनं नाति-कित्तिया;
मत्ता-पमाणं निद्दिट्ठं,
सुखं जीरति तावता.
तोयाभावे ¶ पिपासत्ता,
खणा पाणेहि मुच्चते;
तस्मा सब्बासुवत्थासु,
देय्यं वारिं पिपासये.
सीतोदकं ¶ पयो खुद्दं,
घतमेकेकसो द्विसो;
तिस्सो समग्गमथ वा,
पगे पितं युवत्तदं.
अन्नं ¶ ब्रह्मा रसे विण्हु,
भुत्ते चेव महेसरो;
एवं ञत्वातु यो भुञ्जे,
अन्न-दोसं न लिम्पते.
कत्तिकस्सन्तिमो ¶ भागो,
यं चादो मिग-मासजो;
तावुभो यम-दाठाख्यो,
लघ्वाहारोव जीवति.
सत्थानुकुल-चरिया ¶ ,
चित्तञ्ञावसवत्तिना;
बुद्धि-रक्खिलितत्थेन,
परिपुण्णं रसायनं.
अ-जातिया ¶ अ-जातानं,
जातानं विनिवत्तिया;
रोगानं यो विधि दिट्ठो,
तं सुखत्थी समाचरे.
आरोग्यं ¶ परमा लाभा,
सन्तुट्ठि परमं धनं;
विस्सासा परमा ञाति,
निब्बानं परमं सुखं.