📜
पकिण्णक-निद्देस
कुमुदं ¶ को पबोधयि,
नाथो रविन्दु पण्डितो;
कमलं को कुमुदं को,
नरपं को पबोधयि.
चित्तेन ¶ निय्यति लोको,
चित्तेन परिकस्सति;
चित्तस्स एक-धम्मस्स,
सब्बेव वसमन्वगू.
समणो ¶ राजानुराजा,
सेनापति महा-मत्तो;
धम्मट्ठो पण्डितो दिस्वा,
पच्चक्खत्थं न कारिया.
दीपो ¶ नव-दिसं तेजो,
न हेट्ठा च तथा सकं;
पर-वज्जं विदू पस्से,
सक-वज्जंपि पस्सतु.
स-फलं ¶ पण्डितो लोके,
स-कारणं वचं भणे;
अ-कारणंफलं बालो,
इदं उभय-लक्खणं.
तस्स ¶ वाचाय जानेय्य,
कुटिलं बाल-पण्डितं;
वाचा-रूपं मित्तं करे,
वाचा-रूपं धुवं जहे.
दुच्चिन्तितस्स ¶ चिन्ता च,
दुब्भासितस्स भासना;
दुक्कम्मस्स कतञ्चाति,
एतं बालस्स लक्खणं.
सु-चिन्तितस्स ¶ चिन्ता च,
सु-भासितस्स भासना;
सु-कम्मस्स कतञ्चाति,
एतं धीरस्स लक्खणं.
अ-नयं ¶ नयति दुम्मेधो,
अ-धुरायं नि-युञ्जति;
दुन्नयो सेय्यसो होति,
सम्मा वुत्तो पकुप्पति;
विनयं सो न जानाति,
साधु तस्स अ-दस्सनं.
नयं ¶ नयति मेधावी,
अ-धुरायं न युञ्जति;
सु-नयो सेय्यसो होति,
सम्मा वुत्तो न कुप्पति;
विनयं सो पजानाति,
साधु तेन समागमो.
अ-नायका ¶ विनस्सन्ति,
नस्सन्ति बहु-नायका;
थी-नायका विनस्सन्ति,
नस्सन्ति सुसु-नायका.
जेट्ठो ¶ कम्मेसु नीचानं,
जानंजानंव आचरे;
अ-जानेवं करे जानं,
नीचो एति भयं पियं.
कम्मं ¶ दुज्जन-सारुप्पं,
दुधा सुजन-सारुप्पं;
दुज्जनं तेसु दुक्कम्मे,
सु-कम्मे सुजनं इच्छे.
पण्डितो ¶ वेरी बालो च,
दुज्जयो बाल-वेरितो;
पण्डितं-वेरी पमादेन,
न तं जयो हि सब्बदा.
गुय्हस्स ¶ हि गुय्हमेव साधु,
न हि गुय्हस्स पसत्थमावि-कम्मं;
अ-निप्फन्नताय सहेय्य धीरो,
निप्फन्नत्थोव यथा-सुखं भणेय्य.
गुय्हमत्थं ¶ न विवरेय्य,
रक्खेय्य नं यथा निधिं;
न ही पातुकतो साधु,
गुय्हो अत्थो पजानता.
थिया ¶ गुय्हं न संसेय्य,
अ-मित्तस्स च पण्डितो;
यो चामिसेन संहीरो,
हदय-त्थेनो च यो नरो.
विविच्च ¶ भासेय्य दिवा रहस्सं,
रत्तिं गिरं नाति-वेलं पमुञ्चे;
उपस्सुतिका हि सुणन्ति मन्तं,
तस्मा हि मन्तो खिप्पमुपेति भेदं.
न ¶ पकासति गुय्हं यो,
सो गुय्हं पटिगुय्हति;
भयेसु न जहे किच्चे,
सु-मित्तोनुचरो भवे.
करोति ¶ दुक्करं साधुं,
उजुं खमति दुक्खमं;
दुद्ददं सामं ददाति,
यो सु-मित्तो हवे भवे.
पिय-वाचा ¶ सदा मित्तो,
पिय-वत्थुं न याचना;
इच्छागतेन दानेन,
सु-दळ्हो सु-प्पियो हवे;
तदङ्गतो च हीनेन,
अ-प्पियो भिज्जनो भवे.
देहीति ¶ याचने हिरी,
सिरी च काय-देवता;
पलायन्ति सिरिच्छितो,
न याचे पर-सन्तकं.
स्वानो ¶ लद्धान निम्मंसं,
अट्ठिं तुट्ठो पमोदति;
सकन्तिकं मिगं सीहो,
हित्वा हत्थिंनुधावति.
एवं ¶ छन्दानुरूपेन,
जनो आसीसते फलं;
महा छन्दा महन्तंव,
हीनंव हीन-छन्दका.
नाना-छन्दा ¶ महाराज,
एकागारे वसामसे;
अहं गाम-वरं इच्छे,
ब्राह्मणी च गवं सतं.
पुत्तो ¶ च आजञ्ञ-रथं,
कञ्ञा च मणि-कुण्डलं;
या चेसा पुण्णका जम्मी,
उजुक्खलंभि-कङ्खति.
ठानं ¶ मित्ते धने कम्मे,
सतुस्साहे सु-लब्भितं;
तं दळ्हं दुक्करं करे,
पञ्ञा-सति-समाधिना.
भेसज्जे ¶ विहिते सुद्ध,
बुद्धादि-रतनत्तये;
पसादमाचरे निच्चं,
सज्जने स-गुणेपि च.
राजा ¶ रट्ठेन धातुसो,
बालो पापेहि दुम्मनो,
अलङ्कारेन इत्थीपि,
कामेहि च न तप्पति.
अप्पिच्छो ¶ च धुतङ्गेन,
आरद्धो वीरियेन हि;
विसारदो परिसाय,
परिच्चागेन दायको;
सवनेन सु-धम्मंपि,
न तप्पतिव पण्डितो.
जेट्ठस्स ¶ सितं हसितं,
मज्झस्स मधुरस्सरं;
लोके अंस-सिरो-कम्पं,
जम्मस्स अप-हस्सितं;
एतेसं अति-हस्सितं,
हासो होति यथाक्कमं.
नत्थि ¶ दुट्ठे नयो अत्थि,
न धम्मो न सु-भासितं;
निक्कमं दुट्ठे युञ्जेय्य,
सो हि सब्भिं न रञ्जति.
दुल्लभं ¶ पकतिं वाचं,
दुल्लभो खेमको सुतो;
दुल्लभा सदिसी जाया,
दुल्लभो स-जनो पियो.
धजो ¶ रथस्स पञ्ञाणं,
धूमो पञ्ञाणमग्गिनो;
राजा रट्ठस्स पञ्ञाणं,
भत्ता पञ्ञाणमित्थिया.
दुन्नारिया ¶ कुलं सुद्धं,
पुत्तो नस्सति लालना;
समिद्धि अ-नया बन्धु,
पवासा मदना हिरी.
माता ¶ पिता च पुत्तानं,
नोवादे बहु-सासन्नं;
पण्डिता मातरो अप्पं,
वदेय्युं वज्ज-दीपनं.
लाळये ¶ पञ्छ-वस्सानि,
दस-वस्सानि ताळये;
पत्ते तु सोळसे वस्से,
पुत्तं मित्तंवदाचरे.
लालने ¶ धीतरं दोसा,
पालने बहवो गुणा;
धीतुया किरियं निच्चं,
पस्सन्तु सुट्ठु मातरो.
इति ¶ पकिण्णक-निद्देसो नाम
सत्तमा परिच्छेदो.