📜

पकिण्णक-निद्देस

२५३.

कुमुदं को पबोधयि,

नाथो रविन्दु पण्डितो;

कमलं को कुमुदं को,

नरपं को पबोधयि.

२५४.

चित्तेन निय्यति लोको,

चित्तेन परिकस्सति;

चित्तस्स एक-धम्मस्स,

सब्बेव वसमन्वगू.

२५५.

समणो राजानुराजा,

सेनापति महा-मत्तो;

धम्मट्ठो पण्डितो दिस्वा,

पच्चक्खत्थं न कारिया.

२५६.

दीपो नव-दिसं तेजो,

न हेट्ठा च तथा सकं;

पर-वज्जं विदू पस्से,

सक-वज्जंपि पस्सतु.

२५७.

स-फलं पण्डितो लोके,

स-कारणं वचं भणे;

अ-कारणंफलं बालो,

इदं उभय-लक्खणं.

२५८.

तस्स वाचाय जानेय्य,

कुटिलं बाल-पण्डितं;

वाचा-रूपं मित्तं करे,

वाचा-रूपं धुवं जहे.

२५९.

दुच्चिन्तितस्स चिन्ता च,

दुब्भासितस्स भासना;

दुक्कम्मस्स कतञ्चाति,

एतं बालस्स लक्खणं.

२६०.

सु-चिन्तितस्स चिन्ता च,

सु-भासितस्स भासना;

सु-कम्मस्स कतञ्चाति,

एतं धीरस्स लक्खणं.

२६१.

अ-नयं नयति दुम्मेधो,

अ-धुरायं नि-युञ्जति;

दुन्नयो सेय्यसो होति,

सम्मा वुत्तो पकुप्पति;

विनयं सो न जानाति,

साधु तस्स अ-दस्सनं.

२६२.

नयं नयति मेधावी,

अ-धुरायं न युञ्जति;

सु-नयो सेय्यसो होति,

सम्मा वुत्तो न कुप्पति;

विनयं सो पजानाति,

साधु तेन समागमो.

२६३.

अ-नायका विनस्सन्ति,

नस्सन्ति बहु-नायका;

थी-नायका विनस्सन्ति,

नस्सन्ति सुसु-नायका.

२६४.

जेट्ठो कम्मेसु नीचानं,

जानंजानंव आचरे;

अ-जानेवं करे जानं,

नीचो एति भयं पियं.

२६५.

कम्मं दुज्जन-सारुप्पं,

दुधा सुजन-सारुप्पं;

दुज्जनं तेसु दुक्कम्मे,

सु-कम्मे सुजनं इच्छे.

२६६.

पण्डितो वेरी बालो च,

दुज्जयो बाल-वेरितो;

पण्डितं-वेरी पमादेन,

न तं जयो हि सब्बदा.

२६७.

गुय्हस्स हि गुय्हमेव साधु,

न हि गुय्हस्स पसत्थमावि-कम्मं;

अ-निप्फन्नताय सहेय्य धीरो,

निप्फन्नत्थोव यथा-सुखं भणेय्य.

२६८.

गुय्हमत्थं न विवरेय्य,

रक्खेय्य नं यथा निधिं;

न ही पातुकतो साधु,

गुय्हो अत्थो पजानता.

२६९.

थिया गुय्हं न संसेय्य,

अ-मित्तस्स च पण्डितो;

यो चामिसेन संहीरो,

हदय-त्थेनो च यो नरो.

२७०.

विविच्च भासेय्य दिवा रहस्सं,

रत्तिं गिरं नाति-वेलं पमुञ्चे;

उपस्सुतिका हि सुणन्ति मन्तं,

तस्मा हि मन्तो खिप्पमुपेति भेदं.

२७१.

पकासति गुय्हं यो,

सो गुय्हं पटिगुय्हति;

भयेसु न जहे किच्चे,

सु-मित्तोनुचरो भवे.

२७२.

करोति दुक्करं साधुं,

उजुं खमति दुक्खमं;

दुद्ददं सामं ददाति,

यो सु-मित्तो हवे भवे.

२७३.

पिय-वाचा सदा मित्तो,

पिय-वत्थुं न याचना;

इच्छागतेन दानेन,

सु-दळ्हो सु-प्पियो हवे;

तदङ्गतो च हीनेन,

अ-प्पियो भिज्जनो भवे.

२७४.

देहीति याचने हिरी,

सिरी च काय-देवता;

पलायन्ति सिरिच्छितो,

न याचे पर-सन्तकं.

२७५.

स्वानो लद्धान निम्मंसं,

अट्ठिं तुट्ठो पमोदति;

सकन्तिकं मिगं सीहो,

हित्वा हत्थिंनुधावति.

२७६.

एवं छन्दानुरूपेन,

जनो आसीसते फलं;

महा छन्दा महन्तंव,

हीनंव हीन-छन्दका.

२७७.

नाना-छन्दा महाराज,

एकागारे वसामसे;

अहं गाम-वरं इच्छे,

ब्राह्मणी च गवं सतं.

२७८.

पुत्तो च आजञ्ञ-रथं,

कञ्ञा च मणि-कुण्डलं;

या चेसा पुण्णका जम्मी,

उजुक्खलंभि-कङ्खति.

२७९.

ठानं मित्ते धने कम्मे,

सतुस्साहे सु-लब्भितं;

तं दळ्हं दुक्करं करे,

पञ्ञा-सति-समाधिना.

२८०.

भेसज्जे विहिते सुद्ध,

बुद्धादि-रतनत्तये;

पसादमाचरे निच्चं,

सज्जने स-गुणेपि च.

२८१.

राजा रट्ठेन धातुसो,

बालो पापेहि दुम्मनो,

अलङ्कारेन इत्थीपि,

कामेहि च न तप्पति.

२८२.

अप्पिच्छो च धुतङ्गेन,

आरद्धो वीरियेन हि;

विसारदो परिसाय,

परिच्चागेन दायको;

सवनेन सु-धम्मंपि,

न तप्पतिव पण्डितो.

२८३.

जेट्ठस्स सितं हसितं,

मज्झस्स मधुरस्सरं;

लोके अंस-सिरो-कम्पं,

जम्मस्स अप-हस्सितं;

एतेसं अति-हस्सितं,

हासो होति यथाक्कमं.

२८४.

नत्थि दुट्ठे नयो अत्थि,

न धम्मो न सु-भासितं;

निक्कमं दुट्ठे युञ्जेय्य,

सो हि सब्भिं न रञ्जति.

२८५.

दुल्लभं पकतिं वाचं,

दुल्लभो खेमको सुतो;

दुल्लभा सदिसी जाया,

दुल्लभो स-जनो पियो.

२८६.

धजो रथस्स पञ्ञाणं,

धूमो पञ्ञाणमग्गिनो;

राजा रट्ठस्स पञ्ञाणं,

भत्ता पञ्ञाणमित्थिया.

२८७.

दुन्नारिया कुलं सुद्धं,

पुत्तो नस्सति लालना;

समिद्धि अ-नया बन्धु,

पवासा मदना हिरी.

२८८.

माता पिता च पुत्तानं,

नोवादे बहु-सासन्नं;

पण्डिता मातरो अप्पं,

वदेय्युं वज्ज-दीपनं.

२८९.

लाळये पञ्छ-वस्सानि,

दस-वस्सानि ताळये;

पत्ते तु सोळसे वस्से,

पुत्तं मित्तंवदाचरे.

२९०.

लालने धीतरं दोसा,

पालने बहवो गुणा;

धीतुया किरियं निच्चं,

पस्सन्तु सुट्ठु मातरो.

इति पकिण्णक-निद्देसो नाम

सत्तमा परिच्छेदो.