📜

सील-निद्देस

२९१.

पमादं भयतो दिस्वा,

अ-प्पमादञ्च खेमतो;

भावेथ अट्ठङ्गिकं मग्गं,

एसा बुद्धानुसासनी.

२९२.

हीनेन ब्रह्म-चरियेन,

खत्तिये उपपज्जति;

मज्झिमेन च देवत्तं,

उत्तमेन वि-सुज्झति.

क.

नगरे बन्धुमतिया,

बन्धुमा नाम खत्तियो;

दिवसे पुण्णमाय सो,

उपगच्छि उपोसथं.

ख.

अहं तेन समयेन,

गुम्भ-दासी अहं तहिं;

दिस्वा स-राजकं सेनं,

एवाहं चिन्तयिं तदा.

ग.

राजापि रज्जं छट्टेत्वा,

उपगच्छि उपोसथं;

स-फलं नून तं कम्मं,

जन-कायो पमोदितो.

घ.

योनिसो पच्चवेक्खित्वा,

दुग्गच्चञ्च दलिद्दतं;

मानसं सम्पहंसित्वा,

उपगच्छिमु पोसथं.

ङ.

अहं उपोसथं कत्वा,

सम्मा-सम्बुद्धसासने;

तेन कम्मेन सु-कतेन,

तावतिंसं अगच्छहं.

च.

तत्थ मे सु-कतं ब्यम्हं,

उब्भ-योजनमुग्गतं;

कूटागार-वरूपेतं,

महासनसु-भूसितं.

छ.

अच्छरा सत-सहस्सा,

उपतिट्ठन्ति मं सदा;

अञ्ञे देवे अतिक्कम्म,

अतिरोचामि सब्बदा.

ज.

चतुसट्ठि-देव-राजूनं ,

महेसित्तमकारयिं;

तेसट्ठि-चक्कवत्तिनं,

महेसित्तमकारयिं.

झ.

सुवण्ण-वणा हुत्वान,

भवेसु संसरामहं;

सब्बत्थ पवरा होमि,

उपोसथस्सिदं फलं.

ञ.

हत्थि-यानं अस्स-यानं,

रथ-यानञ्च सिविकं;

लभामि सब्बमेतम्पि,

उपोसथस्सिदं फलं.

ट.

सोण्ण-मयं रूपि-मयं,

अथोपि फलिका-मयं;

लोहितङ्ग-मयञ्चेव,

सब्बं पटिलभामहं.

ठ.

कोसेय्य-कम्बलियानि ,

खोम-कप्पासिकानि च;

महग्घानि च वत्थानि,

सब्बं पटिलभामहं.

ड.

अन्नं पानं खादनीयं,

वत्थं सेनासनानि च;

सब्बमेतं पटिलभे,

उपोसथस्सिदं फलं.

ढ.

वर-गन्धञ्च मालञ्च,

चुण्णकञ्छ विलेपनं;

सब्बमेतं पटिलभे,

उपोसथस्सिदं फलं.

ण.

कूटागारञ्च पासादं,

मण्डपं हम्मियं गुहं;

सब्बमेतं पटिलभे,

उपोसथस्सिदं फलं.

त.

जातिया सत्त-वस्साहं,

पब्बजिं अन-गारियं;

अड्ढ-मासे अ-सप्पत्ते,

अर हत्तं अपापुणिं.

थ.

किलेसा झापिता मय्हं,

भवा सब्बे समूहता;

सब्बासव-परिक्खीणा,

नत्थि दानि पुन-ब्भवो.

द.

एक-नवुतितो कप्पे,

यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि,

उपोसथस्सिदं फलं.

ध.

स्वागतं वत मे आसि,

मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनु-पत्ता,

कतं बुद्धस्स सासनं.

न.

पटिसम्भिदा चतस्सो,

विमोकापि च अट्ठिमे;

छळाभिञ्ञा सच्छिकता,

कतं बुद्धस्स सासनं.

२९३.

ञातीनञ्च पियो होति,

मित्तेसु च विरोचति;

कायस्स भेदा सु-गतिं,

उपपज्जति सीलवा.

२९४.

निब्बानं पत्थयन्तेन समादिन्नं,

पञ्च-सीलम्पि अधि-सीलं;

दस-सीलम्पि अधि-सीलमेव.

क.

नगरे चन्दवतिया,

भटको आसहं तदा;

पर-कम्मायने युत्तो,

पब्बज्जं न लभामहं.

ख.

महन्धकार-पिहिता ,

तिविधग्गीहि डय्हरे;

केन नुखो उपायेन,

वि-संयुत्तो भवे अहं.

ग.

देय्यधम्मो च मे नत्थि,

भटको दुक्खितो अहं;

यं नूनाहं पञ्च-सीलं,

रक्खेय्यं परिपूरयं.

घ.

अनोमदस्सिस्स मुनिनो,

निसभो नाम सावको;

तमहं उपसङ्कम्म,

पञ्च-सिक्खापदग्गहिं.

ङ.

वस्स-सत-सहस्सानि ,

आयु विज्जति तावदे;

तावता पञ्च-सीलानि,

परिपुण्णानि गोपयिं.

च.

मच्चु-कालम्हि सम्पत्ते,

देवा अस्सासयन्ति मं;

रथो सहस्स-युत्तो ते,

मारिसस्स उपट्ठितो.

छ.

वत्तन्ते चरिमे चित्ते,

मम सीलं अनुस्सरिं;

तेन कम्मेन सु-कतेन,

तावतिंसं अगच्छहं.

ज.

तिंसखत्तुञ्च देविन्दो,

देव-रज्जमकारयिं;

दिब्ब-सुखं अनुभविं,

अच्छराहि पुरक्खत्तो.

झ.

पञ्च-सत्ततिखत्त्तु-ञ्च ,

चक्कवत्ती अहोसहं;

पदेस-रज्जं विपुलं,

गणनातो अ-सङ्खयं.

ञ.

देव-लोका चवित्वान,

सुक्क-मूलेन चोदितो;

पुरे वेसालियं जातो,

महा-कुले सु-अड्ढके.

ट.

वस्सूपनायिके काले,

दिब्बन्ते जिन-सासने;

माता च मे पिता चेव,

पञ्च-सिक्खापदग्गहुं.

ठ.

सह सुत्वानहं सीलं,

मम सीलं अनुस्सरिं;

एकासने निसीदित्वा,

अरहत्तमपापुणिं.

ड.

जातिया पञ्च-वस्सेन,

अरहत्तमपापुणिं;

उपसम्पादयि बुद्धो,

गुणमञ्ञाय चक्खुमा.

ढ.

परिपुण्णानि गोपेत्वा,

पञ्च-सिक्खापदानहं;

अ-परिमेय्यितो कप्पे,

विनिपातं न गच्छहं.

ण.

स्वाहं यसमनुभविं,

तेसं सीलान वाहसा;

कप्प-कोटिपि कित्तेन्तो,

कित्तये एक-देसकं.

त.

पञ्च-सीलानि गोपेत्वा,

तयो हेतू लभामहं;

दीघायुको महा-भोगो,

तिक्ख-पञ्ञो भवामहं.

थ.

संकित्तेन्तो च सब्बेसं,

अधि-मत्तञ्च पोरिसं;

भवाभवे संसरित्वा,

एते ठाने लभमहं.

द.

अ-परिमेय्य-सीलेसु ,

वत्तन्ता जिन-सावका;

भवेसु यदि रज्जेय्युं,

विपाको कीदिसो भवे.

ध.

सु-चिण्णं मे पञ्च-सीलं,

भटकेन तपस्सिना;

तेन सीलेनहं अज्ज,

मोचयिं सब्ब-बन्धना.

न.

अ-परिमेय्यितो कप्पे,

पञ्च-सीलानि गोपयिं;

दुग्गतिं नाभिजानामि,

पञ्च-सीलानिदं फलं.

प.

पटिसम्भिदा चतस्सो,

विमोक्खापि च अट्ठिमे;

छळाभिञ्ञा सच्छिकता,

कतं बुद्धस्स सासनं.

क.

तं नमस्सन्ति ते विज्जा,

सब्बे भूमा च खत्तिया;

चत्तारो च महा-राजा,

तिदसा च यसस्सिनो;

अथ को नाम सो यक्खो,

यं त्वं सक्क नमस्ससि.

ख.

मं नमस्सन्ति ते-विज्जा,

सब्बे भूमा च खत्तिया;

चत्तारो च महा-राजा,

तिदसा च यसस्सिनो.

ग.

अहञ्च सील-सम्पन्ने,

चिररत्त-समाहिते;

सम्मा पब्बजिते वन्दे,

ब्रह्म-चरिय परायने.

घ.

ये गहट्ठा पुञ्ञ-करा,

सीलवन्तो उपासका;

धम्मेन दारं पोसेन्ति,

ते नमस्सामि मातलि.

ङ.

सेट्ठा हि किर लोकस्मिं,

ये त्वं सक्क नमस्ससि;

अहम्पि ते नमस्सामि,

ये नमस्ससि वासव.

.

पालितत्थेरनागेन ,

विसुद्धारामवासिना;

सुतिच्छितानमत्थाय,

कता नरदक्खदीपनी.

.

पुब्बाचरिय-सीहानं ,

आलम्बित्वान निस्सयं;

पालितो नाम यो थेरो,

इमं गन्थ सु-लेखनी;

सुन्दरमेव पस्सितुं,

युञ्जेय्याथीध साधवे.

‘‘छप्पदिका’’.

.

इमं गन्थं वाचुग्गतो,

सचे भवसि माणव;

पुण्नमायं यथा चन्दो,

अति-सुद्धो विरोचति;

तथेव त्वं पुण्ण-मनो,

विरोच सिरिया धुवं.

.

सु-निट्ठितो अयं गन्थो,

सक्कराजे दझम्फिये;

पोट्ठपादम्हि सूरम्हि,

कालपक्खे चतुद्दसिं.

.

सञ्चितेतं मया पुञ्ञं,

तं-कम्मेन वरेन च;

चिरं तिट्ठतु सद्धम्मो,

अ-वेरा होन्तु पाणिनो.

.

इमं गन्थं पस्सित्वान,

होन्तु सब्बेपि जन्तुनो;

सुखिता धम्मिका ञाणी,

धम्मं पालेतु पत्थिवो.

.

निब्बानं पत्थयन्तेन,

सीलं रक्खन्तु सज्जना;

ञत्वा धम्मं सुखावहं,

पापुणन्तु अनासवं.

.

अट्ठ-कण्ड-मण्डिताय ,

दक्खय अत्थ-दीपको;

नर-सारो अयं गन्थो,

चिर-कालं पतिट्ठतु.

.

यावता चन्द-सूरिया,

नागच्छेय्युं मही-तले;

पमोदिता इमं गन्थं,

दिस्सन्तु नय-कोविदा.

१०.

सम्मा छन्देनिमं गन्थ,

वाचेन्ता परियापुणा;

पसन्नेनानायासेन,

पत्वा सुखेन कोविदं.

११.

चन्दादिच्चाव आकासे,

बहुस्सुतेहि सम्पदा;

विसेस-पुग्गला हुत्वा,

पप्पोन्तु अमतं पदं.

१२.

उक्कट्ठ-धम्म-दानेन ,

पापुणेय्यमनुत्तरं;

लिङ्ग-सम्पत्ति-मेधावी,

तक्की-पञ्ञा सु-पेसली.