📜
सील-निद्देस
पमादं ¶ भयतो दिस्वा,
अ-प्पमादञ्च खेमतो;
भावेथ अट्ठङ्गिकं मग्गं,
एसा बुद्धानुसासनी.
हीनेन ¶ ब्रह्म-चरियेन,
खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं,
उत्तमेन वि-सुज्झति.
क.
नगरे ¶ बन्धुमतिया,
बन्धुमा नाम खत्तियो;
दिवसे पुण्णमाय सो,
उपगच्छि उपोसथं.
ख.
अहं तेन समयेन,
गुम्भ-दासी अहं तहिं;
दिस्वा स-राजकं सेनं,
एवाहं चिन्तयिं तदा.
ग.
राजापि ¶ रज्जं छट्टेत्वा,
उपगच्छि उपोसथं;
स-फलं नून तं कम्मं,
जन-कायो पमोदितो.
घ.
योनिसो ¶ पच्चवेक्खित्वा,
दुग्गच्चञ्च दलिद्दतं;
मानसं सम्पहंसित्वा,
उपगच्छिमु पोसथं.
ङ.
अहं ¶ उपोसथं कत्वा,
सम्मा-सम्बुद्धसासने;
तेन कम्मेन सु-कतेन,
तावतिंसं अगच्छहं.
च.
तत्थ मे सु-कतं ब्यम्हं,
उब्भ-योजनमुग्गतं;
कूटागार-वरूपेतं,
महासनसु-भूसितं.
छ.
अच्छरा ¶ सत-सहस्सा,
उपतिट्ठन्ति मं सदा;
अञ्ञे देवे अतिक्कम्म,
अतिरोचामि सब्बदा.
ज.
चतुसट्ठि-देव-राजूनं ¶ ,
महेसित्तमकारयिं;
तेसट्ठि-चक्कवत्तिनं,
महेसित्तमकारयिं.
झ.
सुवण्ण-वणा ¶ हुत्वान,
भवेसु संसरामहं;
सब्बत्थ पवरा होमि,
उपोसथस्सिदं फलं.
ञ.
हत्थि-यानं अस्स-यानं,
रथ-यानञ्च सिविकं;
लभामि सब्बमेतम्पि,
उपोसथस्सिदं फलं.
ट.
सोण्ण-मयं ¶ रूपि-मयं,
अथोपि फलिका-मयं;
लोहितङ्ग-मयञ्चेव,
सब्बं पटिलभामहं.
ठ.
कोसेय्य-कम्बलियानि ¶ ,
खोम-कप्पासिकानि च;
महग्घानि च वत्थानि,
सब्बं पटिलभामहं.
ड.
अन्नं ¶ पानं खादनीयं,
वत्थं सेनासनानि च;
सब्बमेतं पटिलभे,
उपोसथस्सिदं फलं.
ढ.
वर-गन्धञ्च मालञ्च,
चुण्णकञ्छ विलेपनं;
सब्बमेतं पटिलभे,
उपोसथस्सिदं फलं.
ण.
कूटागारञ्च ¶ पासादं,
मण्डपं हम्मियं गुहं;
सब्बमेतं पटिलभे,
उपोसथस्सिदं फलं.
त.
जातिया ¶ सत्त-वस्साहं,
पब्बजिं अन-गारियं;
अड्ढ-मासे अ-सप्पत्ते,
अर हत्तं अपापुणिं.
थ.
किलेसा ¶ झापिता मय्हं,
भवा सब्बे समूहता;
सब्बासव-परिक्खीणा,
नत्थि दानि पुन-ब्भवो.
द.
एक-नवुतितो ¶ कप्पे,
यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि,
उपोसथस्सिदं फलं.
ध.
स्वागतं ¶ वत मे आसि,
मम बुद्धस्स सन्तिके;
तिस्सो विज्जा अनु-पत्ता,
कतं बुद्धस्स सासनं.
न.
पटिसम्भिदा चतस्सो,
विमोकापि च अट्ठिमे;
छळाभिञ्ञा सच्छिकता,
कतं बुद्धस्स सासनं.
ञातीनञ्च ¶ पियो होति,
मित्तेसु च विरोचति;
कायस्स भेदा सु-गतिं,
उपपज्जति सीलवा.
निब्बानं ¶ पत्थयन्तेन समादिन्नं,
पञ्च-सीलम्पि अधि-सीलं;
दस-सीलम्पि अधि-सीलमेव.
क.
नगरे ¶ चन्दवतिया,
भटको आसहं तदा;
पर-कम्मायने युत्तो,
पब्बज्जं न लभामहं.
ख.
महन्धकार-पिहिता ¶ ,
तिविधग्गीहि डय्हरे;
केन नुखो उपायेन,
वि-संयुत्तो भवे अहं.
ग.
देय्यधम्मो ¶ च मे नत्थि,
भटको दुक्खितो अहं;
यं नूनाहं पञ्च-सीलं,
रक्खेय्यं परिपूरयं.
घ.
अनोमदस्सिस्स मुनिनो,
निसभो नाम सावको;
तमहं उपसङ्कम्म,
पञ्च-सिक्खापदग्गहिं.
ङ.
वस्स-सत-सहस्सानि ¶ ,
आयु विज्जति तावदे;
तावता पञ्च-सीलानि,
परिपुण्णानि गोपयिं.
च.
मच्चु-कालम्हि ¶ सम्पत्ते,
देवा अस्सासयन्ति मं;
रथो सहस्स-युत्तो ते,
मारिसस्स उपट्ठितो.
छ.
वत्तन्ते ¶ चरिमे चित्ते,
मम सीलं अनुस्सरिं;
तेन कम्मेन सु-कतेन,
तावतिंसं अगच्छहं.
ज.
तिंसखत्तुञ्च देविन्दो,
देव-रज्जमकारयिं;
दिब्ब-सुखं अनुभविं,
अच्छराहि पुरक्खत्तो.
झ.
पञ्च-सत्ततिखत्त्तु-ञ्च ¶ ,
चक्कवत्ती अहोसहं;
पदेस-रज्जं विपुलं,
गणनातो अ-सङ्खयं.
ञ.
देव-लोका ¶ चवित्वान,
सुक्क-मूलेन चोदितो;
पुरे वेसालियं जातो,
महा-कुले सु-अड्ढके.
ट.
वस्सूपनायिके काले,
दिब्बन्ते जिन-सासने;
माता च मे पिता चेव,
पञ्च-सिक्खापदग्गहुं.
ठ.
सह ¶ सुत्वानहं सीलं,
मम सीलं अनुस्सरिं;
एकासने निसीदित्वा,
अरहत्तमपापुणिं.
ड.
जातिया ¶ पञ्च-वस्सेन,
अरहत्तमपापुणिं;
उपसम्पादयि बुद्धो,
गुणमञ्ञाय चक्खुमा.
ढ.
परिपुण्णानि ¶ गोपेत्वा,
पञ्च-सिक्खापदानहं;
अ-परिमेय्यितो कप्पे,
विनिपातं न गच्छहं.
ण.
स्वाहं यसमनुभविं,
तेसं सीलान वाहसा;
कप्प-कोटिपि कित्तेन्तो,
कित्तये एक-देसकं.
त.
पञ्च-सीलानि ¶ गोपेत्वा,
तयो हेतू लभामहं;
दीघायुको महा-भोगो,
तिक्ख-पञ्ञो भवामहं.
थ.
संकित्तेन्तो ¶ च सब्बेसं,
अधि-मत्तञ्च पोरिसं;
भवाभवे संसरित्वा,
एते ठाने लभमहं.
द.
अ-परिमेय्य-सीलेसु ¶ ,
वत्तन्ता जिन-सावका;
भवेसु यदि रज्जेय्युं,
विपाको कीदिसो भवे.
ध.
सु-चिण्णं मे पञ्च-सीलं,
भटकेन तपस्सिना;
तेन सीलेनहं अज्ज,
मोचयिं सब्ब-बन्धना.
न.
अ-परिमेय्यितो ¶ कप्पे,
पञ्च-सीलानि गोपयिं;
दुग्गतिं नाभिजानामि,
पञ्च-सीलानिदं फलं.
प.
पटिसम्भिदा ¶ चतस्सो,
विमोक्खापि च अट्ठिमे;
छळाभिञ्ञा सच्छिकता,
कतं बुद्धस्स सासनं.
क.
तं ¶ नमस्सन्ति ते विज्जा,
सब्बे भूमा च खत्तिया;
चत्तारो च महा-राजा,
तिदसा च यसस्सिनो;
अथ को नाम सो यक्खो,
यं त्वं सक्क नमस्ससि.
ख.
मं ¶ नमस्सन्ति ते-विज्जा,
सब्बे भूमा च खत्तिया;
चत्तारो च महा-राजा,
तिदसा च यसस्सिनो.
ग.
अहञ्च ¶ सील-सम्पन्ने,
चिररत्त-समाहिते;
सम्मा पब्बजिते वन्दे,
ब्रह्म-चरिय परायने.
घ.
ये ¶ गहट्ठा पुञ्ञ-करा,
सीलवन्तो उपासका;
धम्मेन दारं पोसेन्ति,
ते नमस्सामि मातलि.
ङ.
सेट्ठा ¶ हि किर लोकस्मिं,
ये त्वं सक्क नमस्ससि;
अहम्पि ते नमस्सामि,
ये नमस्ससि वासव.
पालितत्थेरनागेन ¶ ,
विसुद्धारामवासिना;
सुतिच्छितानमत्थाय,
कता नरदक्खदीपनी.
पुब्बाचरिय-सीहानं ¶ ,
आलम्बित्वान निस्सयं;
पालितो नाम यो थेरो,
इमं गन्थ सु-लेखनी;
सुन्दरमेव पस्सितुं,
युञ्जेय्याथीध साधवे.
‘‘छप्पदिका’’.
इमं ¶ गन्थं वाचुग्गतो,
सचे भवसि माणव;
पुण्नमायं यथा चन्दो,
अति-सुद्धो विरोचति;
तथेव त्वं पुण्ण-मनो,
विरोच सिरिया धुवं.
सु-निट्ठितो ¶ अयं गन्थो,
सक्कराजे दझम्फिये;
पोट्ठपादम्हि सूरम्हि,
कालपक्खे चतुद्दसिं.
सञ्चितेतं ¶ मया पुञ्ञं,
तं-कम्मेन वरेन च;
चिरं तिट्ठतु सद्धम्मो,
अ-वेरा होन्तु पाणिनो.
इमं ¶ गन्थं पस्सित्वान,
होन्तु सब्बेपि जन्तुनो;
सुखिता धम्मिका ञाणी,
धम्मं पालेतु पत्थिवो.
निब्बानं ¶ पत्थयन्तेन,
सीलं रक्खन्तु सज्जना;
ञत्वा धम्मं सुखावहं,
पापुणन्तु अनासवं.
अट्ठ-कण्ड-मण्डिताय ¶ ,
दक्खय अत्थ-दीपको;
नर-सारो अयं गन्थो,
चिर-कालं पतिट्ठतु.
यावता चन्द-सूरिया,
नागच्छेय्युं मही-तले;
पमोदिता इमं गन्थं,
दिस्सन्तु नय-कोविदा.
सम्मा ¶ छन्देनिमं गन्थ,
वाचेन्ता परियापुणा;
पसन्नेनानायासेन,
पत्वा सुखेन कोविदं.
चन्दादिच्चाव ¶ आकासे,
बहुस्सुतेहि सम्पदा;
विसेस-पुग्गला हुत्वा,
पप्पोन्तु अमतं पदं.
उक्कट्ठ-धम्म-दानेन ¶ ,
पापुणेय्यमनुत्तरं;
लिङ्ग-सम्पत्ति-मेधावी,
तक्की-पञ्ञा सु-पेसली.