📜
नरदक्ख थोमना आसीस
३. गाथा
पालितो ¶ पाळिया छेको,
त्वंसि गम्भीर-ञाणवा;
पालियाव पालितस्स,
ददामिदानि भो अहं.
दक्खावादेसु ¶ कुसलो,
पालितो सासनन्धरी;
पिटकेसु अज्झोगाय्ह,
नरदक्खंभिसङ्खरी.
सुत-धरेन ¶ रचितं,
एतं सार-गवेसिनो;
अतन्दिका सु-दक्खन्तु,
अग्गग्ग-सासने रता.
नरदक्ख थोमना आसीस
२. गाथा
ञुं ¶ पालितोध जातो यो,
थेरो सो अब्भुतोव ञुं;
ञुं महा-पालितो सन्तो,
निकाय-पालितो च ञुं.
ञुं ¶ नर-दक्ख-गन्थं यं,
सोवका नर-दक्ख-दं;
नरा दक्खन्तु सम्मा च,
दक्खत्तं पापुणन्तु ञुं.