📜

नरदक्ख थोमना आसीस

३. गाथा

.

पालितो पाळिया छेको,

त्वंसि गम्भीर-ञाणवा;

पालियाव पालितस्स,

ददामिदानि भो अहं.

.

दक्खावादेसु कुसलो,

पालितो सासनन्धरी;

पिटकेसु अज्झोगाय्ह,

नरदक्खंभिसङ्खरी.

.

सुत-धरेन रचितं,

एतं सार-गवेसिनो;

अतन्दिका सु-दक्खन्तु,

अग्गग्ग-सासने रता.

नरदक्ख थोमना आसीस

२. गाथा

.

ञुं पालितोध जातो यो,

थेरो सो अब्भुतोव ञुं;

ञुं महा-पालितो सन्तो,

निकाय-पालितो च ञुं.

.

ञुं नर-दक्ख-गन्थं यं,

सोवका नर-दक्ख-दं;

नरा दक्खन्तु सम्मा च,

दक्खत्तं पापुणन्तु ञुं.