📜

अभियाचक

.

धम्म-सङ्घं वन्दित्वान,

सब्ब-लोकस्स नायकं;

याचितो तिकक्रप-थेरेन,

माणवेन च धीमता.

.

उत्तानमेव सङ्खेपं,

नाना-सत्थ-सुधारितं;

नर-दक्खं लिखिस्समि,

पस्सन्तु धीर-मामका.

.

कोसज्जं भयतो दिस्वा,

वीरियञ्जापि खेमतो;

आरद्धवीरिया होथ;

एसा बुद्धानुसासनी.

.

वीरियवा खो भिक्खवे अरियसावको,

अकुसलं पजहति, कुसलं भावेति;

सावज्जं पजहति, अनवज्जं भावेति,

सुद्धमत्तानं परिहरतीति.

वीरियवतो किं नाम कम्मं न सिज्झति;

पुरिसकारो नाम न नस्सति,

सुखे पतिट्ठापेतीति जानामि.

.

यथा खित्तं नभे लेड्डु,

धुवं पतति भूमियं;

तथेव बुद्ध-सेट्ठानं,

वचनं धुव-सस्सतं.

.

अ-द्वेज्झवचना बुद्धा,

अ-मोघवचना जिना.

१०.

सुस्सुसा लभते पञ्ञं,

उट्ठाता विन्दते धनं;

तस्मा पाळिं गुरुं कत्वा,

इमं पस्साहि सोभणं.

११.

सुस्सुसा सुत-बुद्धिनी,

सुतं पञ्ञाय वड्ढनं;

पञ्ञाय अत्थं जानाति,

ञातो अत्थो सुखावहो.

१२.

सततंज्झायनं वाद,

पर-तन्तवलोकनं;

सब्बिज्जाचेर-सेवाच,

बुद्धि-मति-करो गुणो.

१३.

अति-दीघोव नीघो हि,

कुसीतो हीन-वीरियो;

तस्मा वीरियं कत्वान,

विज्जं एसन्तु साधवो.

१४.

सुपोरिसो ताव सिप्पं,

उग्गण्हेय्य परं धनं;

गवेसेय्य ततो मन्तं,

कथेय्य सच्च-भासितं.

१५.

पथमं न पराजये सिप्पं,

दुतीयं न पराजये धनं;

ततीयं न पराजये धनं,

चतुत्थमत्थं किं करिस्सति.

१६.

सोभन्ति अ-मिलातानि,

पुप्फानिव पिलन्धितुं;

तथा सोभन्ति दारका,

योब्बनेयेव सिक्खितुं.

१७.

तस्मा हवे गुणाधारं,

पञ्ञा-वड्ढनमुत्तमं;

सिक्खेय्य मतिमा पोसो,

पत्थेन्तो हितमत्तनो.

१८.

अलं वायमितुं सिप्पे,

अत्थ-कामेन जन्तुना;

कतं विजञ्ञा विज्जादि,

वयो ते मा उपज्झगा.

१९.

विज्जं सिक्खे, चरे सीलं,

धीरेन सह संवसे;

धनाचये, करे कम्मं,

पियं वाचञ्च संवदे.

२०.

त्वेव सुपितुं होति,

रत्ति नक्खत्त-मालिनी;

पटिजग्गितुमेवेसा,

रत्ति होति विजानतं.

२१.

उट्ठाहथ निसीदथ,

को अत्थो सुपितेन वो;

साधु खो सिप्प-विज्जाह्वा,

विज्जं सिक्खथ सन्ततं.

२२.

आरब्भथ सदा पुत्ता,

बहुस्सुतं गवेसितुं;

यस्मा लोके सिप्पवन्ता,

सब्बा-दिसासु पाकटा.

२३.

सक्यरूपं पुरे सन्तं,

मया सिप्पं न सिक्खितं;

किच्छा वुत्ति अ-सिप्पस्स,

इति पच्छा नुतप्पति.

२४.

लोकत्थं लोक-कम्मन्तं,

इच्छन्तो परियेसितुं;

निच्चमेव वीरियञ्च,

अत्थं मन्तञ्ज चिन्तये.

२५.

धनवा गुणवा लोके,

सब्बा-दिसाय पाकटो;

सीलवा पञ्ञवा मच्चो,

सब्ब-लोकेहि पूजितो.

२६.

सजीवति यसो यस्स,

कित्ति यस्स सजीवति;

यस-कित्ति विहीनस्स,

जीवन्तोपि मतोपमा.

२७.

सद्धीध वित्तं पुरिसस्स सेट्ठं,

धम्मो सुचिण्णो सुखमावहाति;

सच्चं हवे सादुतरं रसानं,

पञ्ञाजीविं जीवितमाहु सेट्ठन्ति.

२८.

सतिमतो सदा भद्दं,

सतिमा सुखमेधति;

सतिमतो सुवे सेय्यो,

वेरा च परिमुच्चति.

२९.

मा वो खणं विराधेथ,

खणातीता हि सोचरे;

सदत्थे वायमेय्याथ,

खणो वो पटिपादितो.

३०.

यथिच्छितं न पप्पोति,

अ-फियो नाविकोण्णवे;

तथेवावीरियोपेत्थ,

तस्मारभेय्य सासनं.

३१.

वायमेथेव पुरिसो,

याव अत्थस्स निप्फदा;

निप्फन्नसोभणो अत्थो,

खन्ता भिय्यो न विज्जति.

३२.

समेव ञाण-वायामे,

सुखावहो सु-मङ्गलो;

ञुनेधिके तथा नो हि,

द्वयेन साधु सम्पदा.

३३.

काय-कम्मानि सिज्झन्ति,

वची-कम्मानि वीरियं;

न हि किच्चानि चिन्ताहि,

करेय्याथीध वायमं.

३४.

पटिकच्चेव करेय्य,

तं जञ्ञा हितमत्तनो;

न साकटिकचिन्ताय,

मन्दा धीरो परक्कमे.

३५.

थिरेन सक-कम्मेन,

वड्ढतियेव सं फलं;

अ-थिरेन अलसेन,

कर-कम्मं फलञ्च नो.

३६.

आसीसेथेव पुरिसो,

न निब्बिन्देय्य पण्डितो;

पस्सामि वोहं अत्तानं,

यथा इच्छिं तथा अहु.

३७.

अणणो ञातीनं होति,

देवानं पितुनञ्च सो;

करं पुरिस-किच्चानि,

न च पच्छानुतप्पति.

३८.

हिय्योति हिय्यति पोसो,

करिस्सामि परेति यो;

अज्ज कत्तब्ब कम्मं स्वे,

सो ततो परिहायति.

३९.

सो अ-प्पमत्तो अ-कुद्धो,

तात किच्चानि कारय;

वायामस्सु स-किच्चेसु,

नालसो विन्दते सुखं.

४०.

हीन-जच्चोपि चे होति,

उट्ठाता धितिमा नरो;

आचार-सील-सम्पन्नो,

निसे अग्गीव भासति.

४१.

यो पुब्बे करणीयानि,

पच्छा सो कातुमिच्छति;

वरुणकट्ठभञ्जोव,

स पच्छा अनुतप्पति.

४२.

उट्ठानकालम्हि अनुट्ठहानो,

युवा बली आलसियं उपेतो;

अ-पुण्णसङ्कप्पमनो कुसीतो,

पञ्ञाय मग्गं अलसो न विन्दति.

४३.

दुम्मेधो पुरिसो लोके,

कुसीतो हीन-वीरियो;

अप्पस्सुतो अनाचारो,

परिहायति वुड्ढिया.

४४.

अप्पस्सुतायं पुरिसो,

बलीबद्दोव जीरति;

मंसानि तस्स वड्ढन्ति,

पञ्ञा तस्स न वड्ढति.

४५.

यस्स मनुस्स-भूतस्स,

नत्थि भोगा च सिप्पकं;

किंफलं तस्स मानुस्सं,

द्विपादट्ठो हि सो मिगो.

४६.

यो च वस्ससतं जीवे,

कुसीतो हीन-वीरियो;

एकाहं जीवितं सेय्यो,

वीरियारब्भतो दळं.

४७.

यो च धम्म-विभङ्गञ्ञू,

कालुट्ठायी अ-तन्दितो;

अनुट्ठहति कालेन,

फलं तस्स समिज्झति.

४८.

अ-चरित्वा ब्रह्मचरियं,

अ-लद्धा योब्बने धनं;

जिण्णकोञ्चाव झायन्ति,

खीणमच्छेव पल्लले.

४९.

अ-चरित्वा ब्रह्मचरियं,

अ-लद्धा योब्बने धनं;

सेन्त्ति चापातिखीणाव,

पुराणानि अनुत्थुनं.

५०.

अप्पकेनापि मेधावी,

पाभतेन विचक्खणो;

समुट्ठापेति अत्तानं,

अणुं अग्गिंव सन्धमं.

५१.

वायामेथेव पुरिसो,

न निब्बिन्देय्य पण्डितो;

वायामस्स फलं पस्स,

भुत्ता अम्बा अनीतिहं.

५२.

अनुट्ठहं अ-वायामं,

सुखं यत्राधि गच्छति;

सुविर तत्थ गच्छाहि,

मञ्च तत्थेव पापय.

५३.

यत्थालसो अनुट्ठाता,

अच्चन्तं सुखमेधति;

सुविर तत्थ गच्छाहि,

मञ्च त्तत्थेव पापय.

५४.

अधिप्पाय-फलं लोके,

धीतिमन्त्तस्स सिज्झति;

वीरियमेव कत्तब्बं,

एतं बुद्धेहि वण्णितं.