📜
अभियाचक
धम्म-सङ्घं ¶ वन्दित्वान,
सब्ब-लोकस्स नायकं;
याचितो तिकक्रप-थेरेन,
माणवेन च धीमता.
उत्तानमेव सङ्खेपं,
नाना-सत्थ-सुधारितं;
नर-दक्खं लिखिस्समि,
पस्सन्तु धीर-मामका.
कोसज्जं ¶ भयतो दिस्वा,
वीरियञ्जापि खेमतो;
आरद्धवीरिया होथ;
एसा बुद्धानुसासनी.
वीरियवा ¶ खो भिक्खवे अरियसावको,
अकुसलं पजहति, कुसलं भावेति;
सावज्जं पजहति, अनवज्जं भावेति,
सुद्धमत्तानं परिहरतीति.
वीरियवतो ¶ किं नाम कम्मं न सिज्झति;
पुरिसकारो ¶ नाम न नस्सति,
सुखे पतिट्ठापेतीति जानामि.
यथा ¶ खित्तं नभे लेड्डु,
धुवं पतति भूमियं;
तथेव बुद्ध-सेट्ठानं,
वचनं धुव-सस्सतं.
अ-द्वेज्झवचना ¶ बुद्धा,
अ-मोघवचना जिना.
सुस्सुसा ¶ लभते पञ्ञं,
उट्ठाता विन्दते धनं;
तस्मा पाळिं गुरुं कत्वा,
इमं पस्साहि सोभणं.
सुस्सुसा ¶ सुत-बुद्धिनी,
सुतं पञ्ञाय वड्ढनं;
पञ्ञाय अत्थं जानाति,
ञातो अत्थो सुखावहो.
सततंज्झायनं ¶ वाद,
पर-तन्तवलोकनं;
सब्बिज्जाचेर-सेवाच,
बुद्धि-मति-करो गुणो.
अति-दीघोव ¶ नीघो हि,
कुसीतो हीन-वीरियो;
तस्मा वीरियं कत्वान,
विज्जं एसन्तु साधवो.
सुपोरिसो ¶ ताव सिप्पं,
उग्गण्हेय्य परं धनं;
गवेसेय्य ततो मन्तं,
कथेय्य सच्च-भासितं.
पथमं ¶ न पराजये सिप्पं,
दुतीयं न पराजये धनं;
ततीयं न पराजये धनं,
चतुत्थमत्थं किं करिस्सति.
सोभन्ति ¶ अ-मिलातानि,
पुप्फानिव पिलन्धितुं;
तथा सोभन्ति दारका,
योब्बनेयेव सिक्खितुं.
तस्मा ¶ हवे गुणाधारं,
पञ्ञा-वड्ढनमुत्तमं;
सिक्खेय्य मतिमा पोसो,
पत्थेन्तो हितमत्तनो.
अलं ¶ वायमितुं सिप्पे,
अत्थ-कामेन जन्तुना;
कतं विजञ्ञा विज्जादि,
वयो ते मा उपज्झगा.
विज्जं ¶ सिक्खे, चरे सीलं,
धीरेन सह संवसे;
धनाचये, करे कम्मं,
पियं वाचञ्च संवदे.
न ¶ त्वेव सुपितुं होति,
रत्ति नक्खत्त-मालिनी;
पटिजग्गितुमेवेसा,
रत्ति होति विजानतं.
उट्ठाहथ ¶ निसीदथ,
को अत्थो सुपितेन वो;
साधु खो सिप्प-विज्जाह्वा,
विज्जं सिक्खथ सन्ततं.
आरब्भथ ¶ सदा पुत्ता,
बहुस्सुतं गवेसितुं;
यस्मा लोके सिप्पवन्ता,
सब्बा-दिसासु पाकटा.
सक्यरूपं ¶ पुरे सन्तं,
मया सिप्पं न सिक्खितं;
किच्छा वुत्ति अ-सिप्पस्स,
इति पच्छा नुतप्पति.
लोकत्थं ¶ लोक-कम्मन्तं,
इच्छन्तो परियेसितुं;
निच्चमेव वीरियञ्च,
अत्थं मन्तञ्ज चिन्तये.
धनवा ¶ गुणवा लोके,
सब्बा-दिसाय पाकटो;
सीलवा पञ्ञवा मच्चो,
सब्ब-लोकेहि पूजितो.
सजीवति ¶ यसो यस्स,
कित्ति यस्स सजीवति;
यस-कित्ति विहीनस्स,
जीवन्तोपि मतोपमा.
सद्धीध ¶ वित्तं पुरिसस्स सेट्ठं,
धम्मो सुचिण्णो सुखमावहाति;
सच्चं हवे सादुतरं रसानं,
पञ्ञाजीविं जीवितमाहु सेट्ठन्ति.
सतिमतो ¶ सदा भद्दं,
सतिमा सुखमेधति;
सतिमतो सुवे सेय्यो,
वेरा च परिमुच्चति.
मा ¶ वो खणं विराधेथ,
खणातीता हि सोचरे;
सदत्थे वायमेय्याथ,
खणो वो पटिपादितो.
यथिच्छितं ¶ न पप्पोति,
अ-फियो नाविकोण्णवे;
तथेवावीरियोपेत्थ,
तस्मारभेय्य सासनं.
वायमेथेव ¶ पुरिसो,
याव अत्थस्स निप्फदा;
निप्फन्नसोभणो अत्थो,
खन्ता भिय्यो न विज्जति.
समेव ¶ ञाण-वायामे,
सुखावहो सु-मङ्गलो;
ञुनेधिके तथा नो हि,
द्वयेन साधु सम्पदा.
काय-कम्मानि ¶ सिज्झन्ति,
वची-कम्मानि वीरियं;
न हि किच्चानि चिन्ताहि,
करेय्याथीध वायमं.
पटिकच्चेव ¶ करेय्य,
तं जञ्ञा हितमत्तनो;
न साकटिकचिन्ताय,
मन्दा धीरो परक्कमे.
थिरेन ¶ सक-कम्मेन,
वड्ढतियेव सं फलं;
अ-थिरेन अलसेन,
कर-कम्मं फलञ्च नो.
आसीसेथेव ¶ पुरिसो,
न निब्बिन्देय्य पण्डितो;
पस्सामि वोहं अत्तानं,
यथा इच्छिं तथा अहु.
अणणो ¶ ञातीनं होति,
देवानं पितुनञ्च सो;
करं पुरिस-किच्चानि,
न च पच्छानुतप्पति.
हिय्योति ¶ हिय्यति पोसो,
करिस्सामि परेति यो;
अज्ज कत्तब्ब कम्मं स्वे,
सो ततो परिहायति.
सो ¶ अ-प्पमत्तो अ-कुद्धो,
तात किच्चानि कारय;
वायामस्सु स-किच्चेसु,
नालसो विन्दते सुखं.
हीन-जच्चोपि ¶ चे होति,
उट्ठाता धितिमा नरो;
आचार-सील-सम्पन्नो,
निसे अग्गीव भासति.
यो ¶ पुब्बे करणीयानि,
पच्छा सो कातुमिच्छति;
वरुणकट्ठभञ्जोव,
स पच्छा अनुतप्पति.
उट्ठानकालम्हि ¶ अनुट्ठहानो,
युवा बली आलसियं उपेतो;
अ-पुण्णसङ्कप्पमनो कुसीतो,
पञ्ञाय मग्गं अलसो न विन्दति.
दुम्मेधो ¶ पुरिसो लोके,
कुसीतो हीन-वीरियो;
अप्पस्सुतो अनाचारो,
परिहायति वुड्ढिया.
अप्पस्सुतायं ¶ पुरिसो,
बलीबद्दोव जीरति;
मंसानि तस्स वड्ढन्ति,
पञ्ञा तस्स न वड्ढति.
यस्स ¶ मनुस्स-भूतस्स,
नत्थि भोगा च सिप्पकं;
किंफलं तस्स मानुस्सं,
द्विपादट्ठो हि सो मिगो.
यो ¶ च वस्ससतं जीवे,
कुसीतो हीन-वीरियो;
एकाहं जीवितं सेय्यो,
वीरियारब्भतो दळं.
यो ¶ च धम्म-विभङ्गञ्ञू,
कालुट्ठायी अ-तन्दितो;
अनुट्ठहति कालेन,
फलं तस्स समिज्झति.
अ-चरित्वा ¶ ब्रह्मचरियं,
अ-लद्धा योब्बने धनं;
जिण्णकोञ्चाव झायन्ति,
खीणमच्छेव पल्लले.
अ-चरित्वा ¶ ब्रह्मचरियं,
अ-लद्धा योब्बने धनं;
सेन्त्ति चापातिखीणाव,
पुराणानि अनुत्थुनं.
अप्पकेनापि ¶ मेधावी,
पाभतेन विचक्खणो;
समुट्ठापेति अत्तानं,
अणुं अग्गिंव सन्धमं.
वायामेथेव ¶ पुरिसो,
न निब्बिन्देय्य पण्डितो;
वायामस्स फलं पस्स,
भुत्ता अम्बा अनीतिहं.
अनुट्ठहं ¶ अ-वायामं,
सुखं यत्राधि गच्छति;
सुविर तत्थ गच्छाहि,
मञ्च तत्थेव पापय.
यत्थालसो ¶ अनुट्ठाता,
अच्चन्तं सुखमेधति;
सुविर तत्थ गच्छाहि,
मञ्च त्तत्थेव पापय.
अधिप्पाय-फलं ¶ लोके,
धीतिमन्त्तस्स सिज्झति;
वीरियमेव कत्तब्बं,
एतं बुद्धेहि वण्णितं.